TITUS
Varahamihira, Yogayatra
Part No. 4
Previous part

Chapter: 4 
yogādʰyāye



Strophe: 1 
Verse: ab    dehaḥ kośo yoddʰā vāhyaṃ mantraḥ śatrur mārgo 'py āyuḥ /
Verse: cd    
cittaṃ karma prāptir mantrī prāglagnādyā bʰāvāś cintyāḥ //

Strophe: 2 
Verse: ab    
trilābʰavarjaṃ ravisauribʰaumā [K. ravisaurabʰaumā] nigʰnanti no karmaṇi sūryabʰaumau [K. sūryabʰaumāḥ] /
Verse: cd    
puṣṇanti saumyā ripurāśivarjyam astaṃ [K. ripurāśivarjam na 'staṃ] bʰr̥gur mr̥tyuvilagnam induḥ //

Strophe: 3 
Verse: ab    
titʰyudgamendukaraṇarkṣadinakṣaṇeṣu śuddʰeṣv [K. pāpeṣv] abʰīṣṭapʰaladā nr̥pater yatʰā syāt /
Verse: cd    
yātrā tatʰā param idaṃ katʰayāmi guhyaṃ śiṣyāya nai 'tad acirād hy uṣitāya dadyāt //

Strophe: 4 
Verse: ab    
yogaiḥ kṣitipā vinirgatāḥ śakunais taskaracāraṇādayaḥ /
Verse: cd    
nakṣatrabalair [K. nakṣatraguṇair] dvijātayaḥ kṣaṇavīryād itaro jano 'rtʰabʰāk //

Strophe: 5 
Verse: a    
yad yad yogavaśād vrajaty agadatāṃ dravyair viṣaṃ yojitam
Verse: b    
saṃyuktaṃ madʰunā gʰr̥taṃ ca viṣatāṃ gaccʰed [K. gaccʰad] yatʰā dr̥śyate /
Verse: c    
tadvad yogasamudbʰavaṃ prakurute hitvā grahaḥ svaṃ pʰalaṃ
Verse: d    
yasmāt tena samudyato 'smi gadituṃ yogān vicitrān imān //

Strophe: 6 
Verse: ab    
lagne gurur budʰabʰr̥gū hibukātmajastʰau ṣaṣṭʰau kujārkatanayau dinakr̥t tr̥tīyaḥ /
Verse: cd    
candraś ca yasya daśamo bʰavati prayāṇe tasya 'bʰivāñcʰitapʰalāptir alaṃ nr̥pasya //

Strophe: 7 
Verse: ab    
horātr̥tīyaripulābʰagataiḥ krameṇa jīvārkibʰaumaravibʰir bʰr̥guje 'nukūle /
Verse: cd    
yāto 'tidr̥ptam api śatrubalaṃ nihanti naiśaṃ tamisram iva tigmam ayūkʰakālī [K. ayūkʰamālī] //

Strophe: 8 
Verse: ab    
udayārinabʰaḥ stʰalagair [K. udayārinabʰastʰalagair] dinakr̥dyamaśītakaraiḥ /
Verse: cd    
na bʰavanty arayo 'bʰimukʰā hariṇā iva keśariṇaḥ //

Strophe: 9 
Verse: ab    
gurur udaye ripurāśigato 'rko yadi nidʰane na ca [K. ca na] śītamayūkʰaḥ /
Verse: cd    
bʰavati gato 'tra śaśī 'va narendro ripuvanitānanatāmarasānām //

Strophe: 10 
Verse: ab    
śukavākpatibudʰair dʰanasaṃstʰaiḥ saptame śaśini lagnagate 'rke /
Verse: cd    
nirgato nr̥patir eti kr̥tārtʰo vainateyavad ahiṃ [K. arīn] vinigr̥hya //

Strophe: 11 
Verse: ab    
mūrttivittasahajeṣu saṃstʰitāḥ śukracandrasutatigmaraśmayaḥ /
Verse: cd    
yasya yānasamaye raṇānale tasya yānti śalabʰā iva 'rayaḥ //

Strophe: 12 
Verse: a    
sūryendū valavarjitau valayutau janmeśalagneśvarau
Verse: b    
pātāle daśame 'pi śaśisuto lagnastʰito vākpatiḥ /
Verse: c    
ṣaṭsaptāṣṭamavarjiteṣu bʰr̥gujaḥ stʰāneṣu yasya stʰito
Verse: d    
yātus tasya na vidviṣo raṇamukʰe tiṣṭʰanti yoṣā iva //

Strophe: 13 
Verse: ab    
saure bʰaume [K. ] lagnage 'rpʰe [K. 'rke] kʰamadʰye karmaṇy āye [K. ] bʰārgave candraje ca /
Verse: cd    
yāyād bʰūpaḥ [K. bʰūpālaḥ] śatrudeśaṃ nihantuṃ dr̥ptaṃ śatruṃ [K. ] kālavat [K. kālayat] krūraceṣṭaḥ //

Strophe: 14 
Verse: ab    
lābʰaśatrusahajeṣu yamārau saumyaśukraguravo balayuktāḥ /
Verse: cd    
gaccʰato yadi tato 'sya dʰaritrī sāgarāmburasanā vaśam eti //

Strophe: 15 
Verse: ab    
pāpās tr̥tīye hibuke ? jīvo bilagne śaśalāñcʰano 'ste /
Verse: cd    
yasyodyame tasya balaṃ ripūṇāṃ kr̥taṃ kr̥tagʰnesv iva yāt nāśam //

Strophe: 16 
Verse: ab    
candre 'stage devagurau vilagne jñaśukrayoḥ karmaṇi lābʰage 'rke /
Verse: cd    
saurārayor bʰrātr̥gayoś ca yāto nr̥paḥ svabʰr̥tyān iva śāsti śatrūn //

Strophe: 17 
Verse: ab    
gurau vilagne yadi śaśāṅke ṣaṣṭʰe ravau karmagate 'rkaputre /
Verse: cd    
sitajñayor bandʰusutastʰayoś ca yātrā janitrī 'va hitāni dʰatte //

Strophe: 18 
Verse: ab    
patyau girāṃ lagnagate 'vaśeṣair ekādaśārtʰopagatair yiyāsoḥ /
Verse: cd    
vidāryate śatrubalaṃ samantād dʰarmo yatʰā hetuśatair yugānte //

Strophe: 19 
Verse: ab    
triṣaṇṇavāntyeṣv abalaḥ śaśāṅkaś cāndrir balī yasya guruś ca kendre /
Verse: cd    
tasya 'riyoṣābʰaraṇaiḥ priyāṇi priyāḥ priyāṇāṃ janayanti sainye //

Strophe: 20 
Verse: ab    
kendropagatena vīkṣite guruṇā trayāyacaturtʰage site /
Verse: cd    
pāpair anavāṣṭasaptamair [K. anavāṣṭasaptagair] vasu kiṃ tan na yad āpnuyād gataḥ //

Strophe: 21 
Verse: ab    
lagnārikarmahibukeṣu śubʰekṣite jñe dyūnāntyalagnarahiteṣv aśubʰagraheṣu /
Verse: cd    
yātur bʰayaṃ na bʰavati prataret samudraṃ yady aśmanā [K. 'pi] kim uta śatrusamāgameṣu [K. uta 'risamāgameṣu] //

Strophe: 22 
Verse: ab    
yasyo 'dayāstāricatustrisaṃstʰāḥ śukrāṅgiro 'ṅgāraka --- saumyasaurāḥ /
Verse: cd    
dviṣadbalastrīvadanāni tasya klāntāni kāntān avalokayanti //

Strophe: 23 
Verse: ab    
pūrvoktayoge dʰanago budʰaś cec cʰaśāṅkasūryau ca daśāyasaṃstʰau /
Verse: cd    
asmin gatasya 'likulopagītā nānāvanottʰā dviradā bʰavanti //

Strophe: 24 
Verse: ab    
sūryādayo 'risahajāmbaraśatrulagnabandʰvāyagāḥ suraguror divasaś ca [K. divaso 'pi] yasya /
Verse: cd    
yāne 'risainyam upagaccʰati tasya nāśaṃ ma māṃsakaśravaṇakeṣv [K. mīmāṃsakaśravaṇakeṣv] iva tīrtʰapuṇyam //

Strophe: 25 
Verse: ab    
trinidʰanatanusaptamārisaṃstʰāḥ kujasitajīvabudʰā raviś ca yasya /
Verse: cd    
kʰalajanajanite 'va lokayātrā na bʰavati yasya cirāya śatrusenā //

Strophe: 26 
Verse: ab    
kujaravijayute 'ribʰe [K. 'tibʰe] gatānāṃ sukʰasahajopagatiḥ sitārkajīvaiḥ /
Verse: cd    
ripubalam [K. parabalam] upayāti nāśam āśu śrutam adʰanasya kuṭumbacintayaiva [K. kuṭumbacintaye 'va] //

Strophe: 27 
Verse: ab    
lagnatridʰarmāridaśāyageṣu sitārkijīvendukujendujeṣu /
Verse: cd    
sārke budʰe ca 'ribalaṃ vināśam āyāti guhyaṃ piśuneṣv ivo 'ktam //

Strophe: 28 
Verse: ab    
ekāntararkṣe bʰr̥gujāt kujād saumye stʰite sūryasutād guror /
Verse: cd    
pradʰvasyate [K. pradʰvaṃsate] 'rir na cirād gatasya veṣādʰiko bʰr̥tya ive ''śvarasya //

Strophe: 29_[K._30] 
Verse: a    
ekāntarā yadi gatā bʰaveneṣu ṣaṭsu pr̥ṣṭʰastʰitasya [K. pr̥ṣṭʰastʰitaś ca] suraśatruguroḥ [K. suraśatruguruḥ] prayāṇe /
Verse: b    
yātasya nātra ripavo prahasanti vīryaṃ viṣṇor ivoddʰr̥tagadāratʰavādapāṇeḥ //

Strophe: 30 
Verse: ab    
nirantaram yadi bʰavaneṣu pañcasu grahāḥ stʰitā divasakareṇa varjitāḥ /
Verse: cd    
yiyāsator [K. yiyāsato] yadi ca bʰavanti pr̥ṣṭʰatas tadā parān balabʰid iva 'vakr̥ntati //

Strophe: 31 
Verse: ab    
br̥guputramahendragurū gamane sahitau yadi bʰaṃ yugapat tyajataḥ /
Verse: cd    
jñagurū yadi 'ṃśakam ekagatau [K. ekam itau] samare surarāḍ [K. amararāḍ] iva bʰāti tadā //

Strophe: 32 
Verse: ab    
nistriṃśavakropagate ca vakre vakreṇa vakraṃ nr̥patiṃ [K. nr̥patir] nihanyāt /
Verse: cd    
pānaprasaktaṃ niśi prasuptaṃ tasyai 'va ca 'ste yadi 'ṃśakaḥ syāt //

Strophe: 33 
Verse: ab    
putro dʰaritryā dinakr̥t sutaś ca yadā tyajetāṃ yugapan navāṃśam /
Verse: cd    
tadā hy avaskandagato narendro bʰuṅkte ripūn tārkṣya iva dvijihvān //

Strophe: 34 
Verse: ab    
budʰabʰārgavamadʰyagate himagau hibukopagate ca nr̥paḥ praviśan [K. pravasan] /
Verse: cd    
puruhūtadiśaṃ yadi 'ntakr̥taḥ puruhūtayamapratimo bʰavati //

Strophe: 35 
Verse: ab    
sitendujau caturtʰagau niśākaraś ca saptame /
Verse: cd    
yadā tadā gato nr̥paḥ praśāsty arīn vinā raṇān [K. raṇāt] //

Strophe: 36 
Verse: ab    
śaśini caturtʰagr̥haṃ samupete budʰasahite 'stagate bʰr̥guputre /
Verse: cd    
gamanam avāpya patir manujānāṃ jayati ripūn samareṇa vinai 'va //

Strophe: 37 
Verse: ab    
kṣititanayayutān navāṃśakād yadi śatame [K. śatago] bʰr̥gujo 'tʰavā guruḥ /
Verse: cd    
śataguṇam api hanty arer balaṃ viṣam iva kāyam asr̥kpatʰopapannam [K. asr̥kpatʰopagam] //

Strophe: 38 
Verse: ab    
śatāṃśakād ūrdʰvam avastʰite budʰe yamārayos tatra gatasya bʰūbʰr̥taḥ /
Verse: cd    
prayāti nāśaṃ samare dviṣaḍ balaṃ yatʰā 'rtʰibʰāvopagatasya gauravam //

Strophe: 39 
Verse: ab    
nakṣatram ekaṃ yugapat praviṣṭau yadā dʰaritrītanayāmarejyau /
Verse: cd    
kuryāt tadā 'ntaṃ dviṣatāṃ balasya drauṇir yatʰā 'rer niśi sauptikena //

Strophe: 40 
Verse: ab    
r̥kṣaṃ gurujñau budʰabʰārgvau yadā praviṣṭau yugapat sametau /
Verse: cd    
artʰān avāpnoti tadā vicitrān cʰātraḥ sutīrtʰān [K. sutīrtʰād] gurupūjayaiva [K. gurupūjaye 'va] //

Strophe: 41 
Verse: ab    
yātrādigīśād yadi pañcame 'nyo gr̥he graho vīryayuto 'vatiṣṭʰet /
Verse: cd    
samudyatāśākatʰitāni bʰaṅktvā pʰalāni vīryān nayati svakāṣṭʰām //

Strophe: 42 
Verse: ab    
eko 'pi jīvajñasitāsitānāṃ kujāt trikoṇe ravito 'tʰa ve 'nduḥ /
Verse: cd    
yatro 'dyatas tatra na yāti yātā tayor balīyān nayati svakāṣṭʰām //

Strophe: 43 
Verse: ab    
janmodayarkṣaṃ hibukāstasaṃstʰaṃ yasya 'śubʰair dr̥ṣṭayutaṃ na saumyaiḥ /
Verse: cd    
sa śāṇḍilīṃ prāpya yatʰā garutmān danyaṃ [K. dainyaṃ] gato 'bʰyeti hatasvapakṣaḥ //

Strophe: 44 
Verse: ab    
horāṣṭame janmagr̥hāṣṭame svāc cʰatrubʰāc cʰatrugr̥hodaye /
Verse: cd    
tadrāśipair gamanaṃ vilagne tulyaṃ narāṇāṃ viṣabʰakṣaṇena //

Strophe: 45 
Verse: a    
ripunidʰanavilagne svāt triṣaḍlābʰage
Verse: b    
balavati bʰavaneśe sve kr̥śe śatrupakṣe /
Verse: c    
anabʰimukʰadigīśe dikpatau sustʰite ca
Verse: d    
vrajati yadi yatʰeṣṭaṃ prāpnuyāt tatra yatā //

Strophe: 46 
Verse: ab    
kendratrikoṇeṣu śubʰāḥ praśastās teṣv eva pāpā na śubʰapradāḥ syuḥ /
Verse: cd    
papo 'pi kāmaṃ balavan niyojyaḥ kendreṣu śūnyaṃ na śivāya kendram[Kḷagnam] //

Strophe: 47 
Verse: ab    
saumyaiś ca pāpaiś ca catuṣṭayastʰaḥ kr̥ccʰreṇa siddʰiṃ samupaiti yātā /
Verse: cd    
prapātapātapratigʰātavakrair [K. prapātayānapratigʰātavakrā] nadī 'va dʰātrīdʰarakandareṣu //

Strophe: 48 
Verse: ab    
guro [K. gurau] vilagne bʰr̥guje 'risaṃstʰe candre 'ṣṭame hanti gato 'risenām /
Verse: cd    
viṣṭaṃ [K. vr̥ṣṭiṃ] yatʰā dakṣiṇamārgacārī rūkṣo atʰavā [K. yadā] hrasvatanuś ca śukraḥ //

Strophe: 49 
Verse: ab    
siṃhājataulimitʰunā [K. siṃhājataulimitʰunaṃ] mr̥gakarkaṭau ca sveśānvitā yadi bʰavati [K. bʰavati] yasya śaniś ca lagne /
Verse: cd    
tatsainikāḥ parabalaṃ ksapayanti yātur mūrkʰasya vittam iva cāraṇacāṭukārāḥ [K. cāraṇacāṭacakṣāḥ (?)] //

Strophe: 50 
Verse: ab    
udaye gurusaumyabʰārgavaiḥ sahaje 'rkārkikujaiś ca gaccʰataḥ /
Verse: cd    
na bʰavanty arayo raṇe stʰirāḥ kitavānām iva vittasaṃcayāḥ //

Strophe: 51 
Verse: ab    
jātakoktanr̥payogagatānām pratyahaṃ [K. pratidinam] bʰavati rājyavivr̥ddʰiḥ /
Verse: cd    
vātagʰūrṇitam iva 'rṇavayānam parabalaṃ hi samupaiti vināśam //

Strophe: 52 
Verse: ab    
horā''śrite [K. horāśrite] devagurau prayātā krūragrahaiḥ karmaṇi lābʰagair /
Verse: cd    
kr̥tvā ripūṇāṃ kṣayam akṣatāṅgaḥ svayaṃ [K. kṣayaṃ] kṣitīśo 'kṣayakośam eti [K. 'kṣayakośa aiti] //

Strophe: 53 
Verse: ab    
lābʰārtʰalagneṣu śubʰā raviḥ kʰe yasya ''rasaurau sahaje 'ribʰe /
Verse: cd    
tasya 'rtʰakośaḥ samupaiti vr̥ddʰiṃ lābʰo[Kḷobʰo] yatʰā pratyaham artʰavr̥ddʰyā //

Strophe: 54 
Verse: ab    
svoccapagair jīvakujārkajārkair ebʰyas tribʰir katʰitaikalagne /
Verse: cd    
rājñaḥ praṇāśaṃ samupaiti śatruḥ saukʰyaṃ dvibʰāryasya yatʰā 'dʰanasya //

Strophe: 55 
Verse: ab    
eko 'pi jīvārkakujārkajānāṃ svocce vilagne svagr̥he yadī 'nduḥ /
Verse: cd    
jātasya [K. yātasya] yānty atra parāḥ praṇāśam mahākulānī 'va kuṭumbabʰedaiḥ //

Strophe: 56 
Verse: ab    
lagnāc caturtʰe atibale śaśāṅke [K. vibalaḥ śaśāṅkaḥ] yogād vinā candrabalena yātā [K. yātaḥ] /
Verse: cd    
labdʰā 'pi lakṣmīṃ bahuratnapūrṇāṃ[Kḷakṣmīr bahuratnapūrṇā] kṣipraṃ kṣayaṃ yāti yatʰā śaśāṅkaḥ //

Strophe: 57 
Verse: ab    
yeṣāṃ game navamapañcamakaṇṭakastʰāḥ saumyās tr̥tīyaripulābʰagatāś ca pāpāḥ /
Verse: cd    
āyānti te svabʰavanāni punaḥ kr̥tārtʰā dattā dvijātiṣu purā vidʰivad yatʰārtʰāḥ //



Next part



This text is part of the TITUS edition of Varahamihira, Yogayatra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.