TITUS
Varahamihira, Tikanikayatra
Part No. 6
Previous part

Chapter: 6 
6. ḷagnabʰeda


Strophe: 1 
Verse: ab    senduṣyabʰe navāṅgau krūrāṇānirgavignastʰaḥ? /
Verse: cd    
yauvanadurlalitair iva vicakṣaṇo 'ntyeṣu divaseṣu //

Strophe: 2 
Verse: ab    
puṣṭir bʰavati yiyāsoḥ śubʰagrahāṇāṃ navāṅgalagneṣu /
Verse: cd    
yauvanakāntāram iva pratītya kuśalena dʰarmavatām //

Strophe: 3 
Verse: ab    
saumye navaṅgakalagne ripubalabʰogaṃ karoty asāhāryam /
Verse: cd    
yadyasya pʰalaṃ divasis tadaśeṣaṃ kālahorāyām //

Strophe: 4 
Verse: ab    
upacayakarasya vargaṃ krūrasyāpi praśasyate lagne /
   
upacayakarasya vargaṃ kū(krū)rasyāpi praśasyate lagno(gne) /
Verse: cd    
candre pādadyukte {?} tantrādʰipateścasaumyasya //
   
candre pādadyukte {?} tantrādʰipatesya(śca)saumyasya //

Strophe: 5 
Verse: ab    
ityaṣṭamagāḥ pāpā vivarjadaṣṭamaṃ vilagnaṃ ca /
   
ityaṣṭamagāḥ pāpā vivarjā(rja)ye(da)ṣṭamaṃ vilagnaṃ ca /
Verse: cd    
candrañca {lacuna} nidʰanastʰaṃ sarvārambʰaprayogeṣu //
   
candra{drop}candrañca {lacuna} nidʰanastʰaṃ sarvārambʰaḥ(mbʰa)prayogeṣu //

Strophe: 6 
Verse: ab    
lagnena rahitā yātyā saivonmatta {?} bʰāminī /
   
lagnena rahitā yātrā yosetonmanta(yā saivonmatta?)bʰāminī /
Verse: cd    
durjātaṃjanamāsādya yāty abʰāvaṃśanaiḥ śanaiḥ //
   
durjānaṃ(taṃ)jani(na)māsādya yāty abʰāvaḥ(vaṃ)śanaiḥ śanaiḥ //

Strophe: 7 
Verse: ab    
lagnapradʰānā yātrā śīlenaiva kulāṅganā /
   
lagnapradʰāna(nā) yā yātrā śīlenaiva kulāṅganā /
Verse: cd    
bʰāvāstamantranuhartante guṇārūpam ivottamāḥ //E7
   
bʰāvāstamantra(nu)hartante guṇa(ṇā)rūpam ivottamaḥ(māḥ) //E7



Next part



This text is part of the TITUS edition of Varahamihira, Tikanikayatra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.