TITUS
Varahamihira, Tikanikayatra
Part No. 5
Previous part

Chapter: 5 
5ḷagnaviśuddʰi



Strophe: 1 
Verse: ab    iṣṭaṃ svajanmalagnaṃ na janmarāśyudgamas tayoḥ stʰānāt /
Verse: cd    
tryāyagr̥hāni {lacuna} hitāny udaye neṣṭāni śeṣāṇi //

Strophe: 2 
Verse: ab    
ripunaidʰane ripuvadʰo ripuṣaṣṭʰe lagnage vadʰo yātuḥ /
   
ripunaidʰane ripuvadʰo (ripu)ṣaṣṭa(ṣṭʰe) lagnage vadʰo yātuḥ /
Verse: cd    
kecij jagus tatʰādite krūrepāḥ stʰāne //
   
kecij jagus tatʰādite ku(krū)repāḥ stʰāne //

Strophe: 3 
Verse: ab    
āye janmani rāśiṣu yeṣu śubʰā bʰāskaradvitīyai //
Verse: cd    
te lagne śasyante neṣṭāḥ pāpagrahāpyu{lacuna} //

Strophe: 4 
Verse: ab    
śīrṣodayeṣu vijayo bʰaṅgaḥ ṣaṣṭʰodayeṣu lagneṣu /
Verse: cd    
diganuddʰāreṣu jayo vidvāraṣv āhavebʰaṅgaḥ //
   
diganuddʰāreṣu jayo vidvāraṣv āvaho(have)bʰaṅgaḥ //

Strophe: 5 
Verse: ab    
mīne kuṭilo mārgo bʰavati tadasetyaśaśilagnpi /
   
mīne kuṭilo mārgo bʰavati tadasenya(tya)śaśilagne (pi) /
Verse: cd    
nauyānam āpyalagnakāryaṃ tu tannavāṃśe //E5



Next part



This text is part of the TITUS edition of Varahamihira, Tikanikayatra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.