TITUS
Varahamihira, Brhatsamhita
Part No. 5
Previous part

Chapter: 5  
rāhucārādʰyāyaḥ



Paragraph: (1)  
Strophe: 1  
Verse: ab    amr̥tāsvādaviśeṣāc ccʰinnam api śiraḥ kilāsurasya_idam /
Verse: cd    
prāṇair aparityaktaṃ grahatāṃ yātaṃ vadanty eke //

Strophe: 2  
Verse: ab    
indu_arkamaṇḍalākr̥tir asitatvāt kila na dr̥śyate gagane /
Verse: cd    
anyatra parvakālād varapradānāt kamalayoneḥ //

Strophe: 3  
Verse: ab    
mukʰapuccʰavibʰaktāṅgaṃ bʰujaṅgam ākāram upadiśanty anye /
Verse: cd    
katʰayanty amūrtam apare tamomayaṃ saiṃhikeyākʰyākʰyam //

Strophe: 4  
Verse: ab    
yadi mūrto bʰavicārī śiro +atʰavā bʰavati maṇḍalī rāhuḥ /
Verse: cd    
bʰagaṇārdʰenāntaritau {K. _to} gr̥hṇāti katʰaṃ niyatacāraḥ //

Strophe: 5  
Verse: ab    
aniyatacāraḥ kʰalu ced upalabdʰih saṃkʰyayā katʰaṃ tasya /
Verse: cd    
puccʰānanābʰidʰāno +antareṇa kasmān na gr̥hṇāti //

Strophe: 6  
Verse: ab    
atʰa tu bʰujagendrarūpaḥ puccʰena mukʰena sa gr̥hṇāti /
Verse: cd    
mukʰapuccʰāntarasaṃstʰaṃ stʰagayati kasmān na bʰagaṇārdʰam //

Strophe: 7  
Verse: ab    
rāhudvayaṃ yadi syād graste +astamite +atʰavā_udite candre /
Verse: cd    
tatsamagatinānyena grastaḥ sūryo +api dr̥śyate //

Strophe: 8  
Verse: ab    
bʰūccʰāyāṃ svagrahaṇe bʰāskaram arkagrahe praviśati_induḥ /
Verse: cd    
pragrahaṇam ataḥ paścān na_indor bʰānoś ca pūrvārdʰāt //

Strophe: 9  
Verse: ab    
vr̥kṣasya svaccʰāyā yatʰā_ekapārśve {K. _na} bʰavati *dīrgʰacayā {K. dīrgʰā ca} /
Verse: cd    
niśi niśi tadvad bʰūmer āvaraṇavaśād dineśasya //

Strophe: 10  
Verse: ab    
sūryāt saptamarāśau yadi ca_udagdakṣiṇena nātigataḥ /
Verse: cd    
candraḥ pūrvābʰimukʰaś cʰāyāmaurvīm tadā viśati //

Strophe: 11  
Verse: ab    
candro +adʰaḥstʰaḥ stʰagayati ravim ambudavat samāgataḥ paścāt /
Verse: cd    
pratideśam ataś citraṃ dr̥ṣṭivaśād bʰāskaragrahaṇam //

Strophe: 12  
Verse: ab    
āvaraṇaṃ mahad indoḥ kuṇṭʰaviṣāṇas tato +ardʰasaṃccʰannaḥ /
Verse: cd    
svalpam raver yato +atas tīkṣṇaviṣāṇo ravir bʰavati //

Strophe: 13  
Verse: ab    
evam uparāgakāraṇam uktam idaṃ divyadr̥gbʰir ācāryaiḥ /
Verse: cd    
rāhur akāraṇam asminn ity uktaḥ śāstrasadbʰāvaḥ //

Strophe: 14  
Verse: ab    
yo +asau_asuro rāhus tasya varo brahmaṇā +ayam ājñaptaḥ /
Verse: cd    
āpyāyanam uparāge dattahutāṃśena te bʰavitā //

Strophe: 15  
Verse: ab    
tasmin kāle sānnidʰyam asya tena_upacaryate rāhuḥ /
Verse: cd    
yāmyottarā śaśigatir gaṇite +apy upacaryate tena //

Strophe: 16  
Verse: ab    
na katʰaṃcid api nimittair grahaṇaṃ vijñāyate nimittāni /
Verse: cd    
anyasminn api kāle bʰavanty atʰa_utpātarūpāṇi //

Strophe: 17  
Verse: ab    
pañcagrahasaṃyogān na kila grahaṇasya sambʰavo bʰavati /
Verse: cd    
tailaṃ ca jale +aṣṭamyāṃ na vicintyam idaṃ vipaścidbʰiḥ //

Strophe: 18  
Verse: ab    
avanatyā +arke grāso digjñeyā valanayā_avanatyā ca /
Verse: cd    
titʰyavasānād velā karaṇe katʰitāni tāni mayā //

Strophe: 19  
Verse: ab    
ṣaṇmāsottaravr̥ddʰyā parveśāḥ sapta devatāḥ kramaśaḥ /
Verse: cd    
brahmaśaśīndrakuberā varuṇāgniyamāś ca vijñeyāḥ //

Strophe: 20  
Verse: ab    
brāhme *dvijapaśuvr̥ddʰiḥ kṣemārogyāṇi {K. dvijapaśuvr̥ddʰikṣemārogyāṇi} sasyasampat_ca /
Verse: cd    
tadvat saumye tasmin pīḍā viduṣām avr̥ṣṭiś ca //

Strophe: 21  
Verse: ab    
aindre bʰūpavirodʰaḥ śāradasasyakṣayo na ca kṣemam /
Verse: cd    
kaubere +artʰapatīnām artʰavināśaḥ subʰikṣaṃ ca //

Strophe: 22  
Verse: ab    
vāruṇam avanīśāśubʰam anyeṣāṃ kṣemasasyavr̥ddʰikaram /
Verse: cd    
āgneyaṃ mitrākʰyaṃ sasyārogyābʰayāmbukaram //

Strophe: 23  
Verse: ab    
yāmyaṃ karoty avr̥ṣṭiṃ durbʰikṣaṃ saṃkṣayaṃ ca sasyānām /
Verse: cd    
yad ataḥ paraṃ tad asśubʰaṃ kṣut_mārāvr̥ṣṭidaṃ parva //

Strophe: 24  
Verse: ab    
velāhīne parvaṇi garbʰavipattiś ca śastrakopaś ca /
Verse: cd    
ativele kusumapʰalakṣayo bʰayaṃ sasyanāśaś ca //

Strophe: 25  
Verse: ab    
hīnātiriktakāle pʰalam uktaṃ pūrvaśāstradr̥ṣṭatvāt /
Verse: cd    
spʰuṭagaṇitavidaḥ kālaḥ katʰañcid api nānyatʰā bʰavati //

Strophe: 26  
Verse: ab    
yady ekasmin māse grahaṇaṃ ravisomayos tadā kṣitipāḥ /
Verse: cd    
svabalakṣobʰaiḥ saṃkṣayam āyānty atiśastrakopaś ca //

Strophe: 27  
Verse: ab    
grastāv uditāstamitau śāradadʰānyāvanīśvarakṣayadau /
Verse: cd    
sarvagrastau durbʰikṣamarakadau pāpasandr̥ṣṭau //

Strophe: 28  
Verse: ab    
ardʰodita_uparakto naikr̥tikān hanti sarvayajñāṃś ca /
Verse: cd    
agnyupajīviguṇādʰikaviprāśramiṇo *yuge +abʰyuditaḥ {K. ayugābʰyuditaḥ} //

Strophe: 29  
Verse: ab    
karṣakapākʰaṇḍi {K. -pāṣaṇḍi} vaṇikkṣatriyabalanāyakān *dvitīyāṃśe {K. dvitīye +aṃśe} /
Verse: cd    
kārukaśūdramleccʰān kʰatr̥tīyāmśe samantrijanān //

Strophe: 30  
Verse: ab    
madʰyāhne narapatimadʰyadeśahā śobʰanaś ca dʰānyārgʰaḥ /
Verse: cd    
tr̥ṇabʰugamātyāntaḥpuravaiśyagʰnaḥ pañcame kʰāṃśe /

Strophe: 31  
Verse: ab    
strīśūdrān ṣaṣṭʰe +aṃśe dasyupratyantahā_astamayakāle /
Verse: cd    
yasmin kʰāṃśe mokṣas tatproktānāṃ śivaṃ bʰavati //

Strophe: 32  
Verse: ab    
dvijanr̥patīn udagayane viṭśūdrān dakṣiṇāyane hanti /
Verse: cd    
rāhur udagādidr̥ṣṭaḥ pradakṣiṇaṃ hanti viprādīn //

Strophe: 33  
Verse: ab    
mleccʰān vidikstʰito yāyinaś ca hanyād dʰutāśasaktāṃś ca /
Verse: cd    
salilacaradantigʰātī yāmyena_udag gavām aśubʰaḥ //

Strophe: 34  
Verse: ab    
pūrveṇa salilapūrṇāṃ karoti vasudʰāṃ samāgato daityaḥ /
Verse: cd    
paścāt karṣakasevakabījavināśāya nirdiṣṭaḥ //

Strophe: 35  
Verse: ab    
pāñcālakaliṅgaśūrasenāḥ kāmboja_uḍrakirātaśastravārttāḥ /
Verse: cd    
jīvanti ca ye hutāśavr̥ttyā te pīḍām upayānti meṣasaṃstʰe //

Strophe: 36  
Verse: ab    
gopāḥ paśavo +atʰa gomino manujā ye ca mahattvam āgatāḥ /
Verse: cd    
pīḍām upayānti bʰāskare graste śītakare +atʰavā vr̥ṣe //

Strophe: 37  
Verse: ab    
mitʰune pravarāṅganā nr̥pā nr̥pamātrā balinaḥ kalāvidaḥ /
Verse: cd    
yamunātaṭajāḥ sabāhlikā matsyāḥ suhmajanaiḥ samanvitāḥ //

Strophe: 38  
Verse: ab    
ābʰīrān_śabarān sapahlavān mallān matsyakurūñcʰakān api /
Verse: cd    
pāñcālān vikalāṃś ca pīḍayaty annāṃ cāpi nihanti karkaṭe //

Strophe: 39  
Verse: ab    
siṃhe pulindagaṇamekalasattvayuktān rājopamān narapatīn vanagocarāṃś ca /
Verse: cd    
ṣaṣṭʰe tu sasyakavilekʰakageyasaktān hanty aśmakatripuraśāliyutāṃś ca deśān //

Strophe: 40  
Verse: ab    
tulādʰare +avantyaparāntyasādʰūn vaṇigdaśārṇān maruta {K. bʰaruka} kaccʰapāṃś ca /
Verse: cd    
aliny atʰa_udumbaramadracolān drumān sayaudʰeyaviṣāyudʰīyān //

Strophe: 41  
Verse: ab    
dʰanviny amātyavaravājividehamallān pāñcālavaidyavaṇijo viṣamāyudʰajñān /
Verse: cd    
hanyān mr̥ge tu jʰaṣamantrikulāni nīcān mantrauṣadʰīṣu kuśalān stʰavirāyudʰīyān //

Strophe: 42  
Verse: ab    
kumbʰe +antargirijān sapaścimajanān bʰārodvahāṃs taskarān ābʰīrān darada_āryasiṃhapurakān hanyāt tatʰā barbarān /
Verse: cd    
mīne sāgarakūlasāgarajaladravyāṇi vanyān {K. mānyān} janān prājñān vāryupajīvinaś ca bʰapʰalaṃ kūrmopadeśād vadet //

Strophe: 43  
Verse: ab    
savyāpasavyalehagrasananirodʰāvamardanārohāḥ /
Verse: cd    
āgʰrātaṃ madʰyatamas tamo +antya iti te daśa grāsāḥ //

Strophe: 44  
Verse: ab    
savyagate tamasi jagajjalaplutaṃ bʰavati muditam abʰayaṃ ca /
Verse: cd    
apasavye narapatitaskarāvamardaiḥ prajānāśaḥ //

Strophe: 45  
Verse: ab    
jihvopaleḍʰi {K. jihvevaleḍʰi} paritas timiranudo maṇḍalaṃ yadi sa lehaḥ /
Verse: cd    
pramuditasamastabʰūtā prabʰūtatoyā ca tatra mahī //

Strophe: 46  
Verse: ab    
grasanam iti yadā tryaṃśaḥ pādo gr̥hyate +atʰavā_apy ardʰam /
Verse: cd    
spʰītanr̥pavittahāniḥ pīḍā ca spʰītadeśānām //

Strophe: 47  
Verse: ab    
paryanteṣu gr̥hītvā madʰye piṇḍīkr̥taṃ tamas tiṣṭʰet /
Verse: cd    
sa nirodʰo vijñeyaḥ pramodakr̥t sarvabʰūtānām //

Strophe: 48  
Verse: ab    
avamardanam iti niḥśeṣam eva sañcʰādya yadi ciraṃ tiṣṭʰet /
Verse: cd    
hanyāt pradʰānabʰūpān *pradʰānadeśāṃś {K. pradʰānadeśān pradʰānabʰūpāṃś} ca timiramayaḥ //

Strophe: 49  
Verse: ab    
vr̥tte grahe yadi tamas tatkṣaṇam āvr̥tya dr̥śyate bʰūyaḥ /
Verse: cd    
ārohaṇam ity anyonyamardanair bʰayakaraṃ rājñām //

Strophe: 50  
Verse: ab    
darpaṇa iva_ekadeśe sabāṣpa {K. savāṣpa} niḥśvāsamārutopahataḥ /
Verse: cd    
dr̥śyeta_āgʰrātaṃ tat suvr̥ṣṭivr̥ddʰyāvahaṃ jagataḥ //

Strophe: 51  
Verse: ab    
madʰye tamaḥ praviṣṭaṃ vitamaskaṃ maṇḍalaṃ ca yadi paritaḥ
Verse: cd    
tanmadʰyadeśanāśaṃ karoti kukṣyāmayabʰayaṃ ca //

Strophe: 52  
Verse: ab    
paryanteṣu_atibahulaṃ svalpaṃ madʰye tamas tato+antyākʰye /
Verse: cd    
sasyānām ītibʰayaṃ bʰayam asmiṃs taskarāṇāṃ ca //

Strophe: 53  
Verse: ab    
śvete kṣemasubʰikṣaṃ brāhmaṇapīḍāṃ ca nirdiśed rāhau /
Verse: cd    
agnibʰayam analavarṇe pīḍā ca hutāśavr̥ttīnām //

Strophe: 54  
Verse: ab    
harite roga_ulbaṇatā {K. ulvaṇatā} sasyānām ītibʰiś ca vidʰvaṃsaḥ /
Verse: cd    
kapile śīgʰragasattvamleccʰadʰvaṃśo +atʰa durbʰikṣam //

Strophe: 55  
Verse: ab    
aruṇakiraṇānurūpe durbʰikṣāvr̥ṣtayo vihagapīḍā /
Verse: cd    
ādʰūmre kṣemasubʰikṣam ādiśet_mandavr̥ṣṭiṃ ca //

Strophe: 56  
Verse: ab    
kāpotāruṇakapilaśyāvābʰe kṣudbʰayaṃ vinirdeśyam /
Verse: cd    
kāpotaḥ śūdrāṇāṃ vyādʰikaraḥ kr̥ṣṇavarṇaś ca //

Strophe: 57  
Verse: ab    
vimalakamaṇipītābʰo vaiśyadʰvaṃsī bʰavet subʰikṣāya /
Verse: cd    
sārciṣmaty agnibʰayaṃ gairikarūpe tu yuddʰāni //

Strophe: 58  
Verse: ab    
dūrvākāṇḍaśyāme hāridre vāpi nirdiśet_marakam /
Verse: cd    
aśanibʰayasampradāyī pāṭala {K. pāṭali} kusumopamo rāhuḥ //

Strophe: 59  
Verse: ab    
pāṃśuvilohitarūpaḥ kṣatradʰvaṃsāya bʰavati vr̥ṣṭeś ca /
Verse: cd    
bālaravikamalasuracāparūpabʰr̥tśastrakopāya //

Strophe: 60  
Verse: ab    
paśyan grastaṃ saumyo gʰr̥tamadʰutailakṣayāya rājṇāṃ ca /
Verse: cd    
bʰaumaḥ samaravimardaṃ śikʰikopaṃ taskarabʰayaṃ ca //

Strophe: 61  
Verse: ab    
śukraḥ sasyavimardaṃ nānākleśāṃś ca janayati dʰaritryām /
Verse: cd    
ravijaḥ karoty avr̥ṣṭiṃ durbʰikṣaṃ taskarabʰayaṃ ca //

Strophe: 62  
Verse: ab    
yad aśubʰam avalokanābʰir uktaṃ grahajanitaṃ grahaṇe pramokṣaṇe /
Verse: cd    
surapatiguruṇāvalokite tat_śamam upayāti jalair iva_agnir iddʰaḥ //

Strophe: 63  
Verse: ab    
graste kramān nimittaiḥ punar graho māsaṣaṭkaparivr̥ddʰyā /
Verse: cd    
pavana_ulkāpātarajaḥ kṣitikampatamo_aśaninipātaiḥ //

Strophe: 64  
Verse: ab    
āvantikā janapadāḥ kāverīnarmadātaṭāśrayiṇaḥ /
Verse: cd    
dr̥ptāś ca manujapatayaḥ pīḍyante kṣitisute graste //

Strophe: 65  
Verse: ab    
antarvedīṃ sarayūṃ nepālaṃ pūrvasāgaraṃ śoṇam /
Verse: cd    
strīnr̥payodʰakumārān saha vidvadbʰir budʰo hanti //

Strophe: 66  
Verse: ab    
grahaṇa_upagate jīve vidvannr̥pamantrigajahayadʰvaṃsaḥ /
Verse: cd    
sindʰutaṭavāsinām apy udagdiśaṃ saṃśritānāṃ ca //

Strophe: 67  
Verse: ab    
bʰr̥gutanaye rāhugate dāśeraka {K. daserakāḥ} kaikayāḥ sayaudʰeyāḥ /
Verse: cd    
āryāvartāḥ śibayaḥ strīsacivagaṇāś ca pīḍyante //

Strophe: 68  
Verse: ab    
saure marubʰavapuṣkarasaurāṣṭrika {K. rāṣtrā} dʰātavo+arbudāntyajanāḥ /
Verse: cd    
gomantapāriyātrāśritāś {K's tr. gomantaḥ pāriyātrā-} ca nāśaṃ vrajanty āśu //

Strophe: 69  
Verse: a    
kārttikyām analopajīvimagadʰān prācyādʰipān kośalān /
Verse: b    
kalmāṣān atʰa śūrasenasahitān kāśīś ca santāpayet /
Verse: c    
hanyād {K. hanyād ca} āśu kaliṅgadeśanr̥patiṃ sāmātyabʰr̥tyaṃ tamo /
Verse: d    
dr̥ṣṭaṃ kṣatriyatāpadaṃ janayati kṣemaṃ subʰikṣānvitam //

Strophe: 70  
Verse: ab    
kāśmīrakān kauśalakān sapuṇḍrān mr̥gāṃś ca hanyād aparāntakāṃś ca /
Verse: cd    
ye somapās tāṃś ca nihanty saumye suvr̥ṣṭikr̥t kṣemasubʰikṣakr̥t_ca //

Strophe: 71  
Verse: ab    
pauṣe dvijakṣatrajanoparodʰaḥ sasaindʰavākʰyāḥ kukurā videhāḥ /
Verse: cd    
dʰvaṃsaṃ vrajanty atra ca mandavr̥ṣṭiṃ bʰayaṃ ca vindyād asubʰikṣayutam //

Strophe: 72  
Verse: a    
māgʰe tu mātr̥pitr̥bʰaktavasiṣṭʰagotrān
Verse: b    
svādʰyāyadʰarmaniratān kariṇas turaṅgān /
Verse: c    
vaṅgāṅgakāśimanujāṃś ca dunoti rāhur
Verse: d    
vr̥ṣṭiṃ ca karṣakajanābʰimatāṃ {K. -anumatāṃ} karoti //

Strophe: 73  
Verse: ab    
pīḍākaraṃ pʰālgunamāsi parva vaṅgāśmakāvantika {K. -vantaka} mekalānām /
Verse: cd    
nr̥tya {K. nr̥tta} jñasasyapravarāṅganānāṃ dʰanuṣkarakṣatratapasvināṃ ca //

Strophe: 74  
Verse: a    
caitryāṃ {K. caitre} tu citrakaralekʰageyasaktān /
Verse: b    
rūpopajīvinigamajñahiraṇyapaṇyān /
Verse: c    
pauṇḍrauḍrakaikayajanān atʰa cāśmakāṃś ca
Verse: d    
tāpaḥ spr̥śaty amarapo +atra vicitravarṣī //

Strophe: 75  
Verse: ab    
vaiśākʰamāse {K. -māsi} grahaṇe vināśam āyānti karpāsatilāḥ samudgāḥ /
Verse: cd    
ikṣvākuyāudʰeyaśakāḥ kaliṅgāḥ sopaplavāḥ {K. sopadravāḥ} kintu subʰikṣam asmin //

Strophe: 76  
Verse: ab    
jyeṣṭʰe narendradvijarājapatnyaḥ sasyāni vr̥ṣṭiś ca mahāgaṇāś ca /
Verse: cd    
pradʰvaṃsam āyānti narāś ca saumyāḥ sālvaiḥ sametāś ca niṣādasaṅgʰāḥ //

Strophe: 77  
Verse: ab    
āṣāḍʰaparvaṇy udapānavapranadīpravāhān pʰalamūlavārttān /
Verse: cd    
gāndʰārakāśmīrapulindacīnān hatān vaded maṇḍalavarṣam asmin //

Strophe: 78  
Verse: a    
kāśmīrān sapulindacīnayavanān hanyāt kurukṣetrajān
Verse: b    
gāndʰārān api madʰyadeśasahitān vr̥ṣṭo grahaḥ śrāvaṇe /
Verse: c    
kāmbojaikaśapʰāṃś ca śāradam api tyaktvā yatʰoktān imān
Verse: d    
anyatra pracurānnahr̥ṣṭamanujair dʰātrīṃ karoty āvr̥tām //

Strophe: 79  
Verse: a    
kaliṅgavaṅgān magadʰān surāṣṭrān
Verse: b    
mleccʰān suvīrān *daradāśmakāṃś {K. daradāścʰakāṃś} ca /
Verse: c    
strīṇāṃ ca garbʰān asuro nihanti
Verse: d    
subʰikṣakr̥d bʰādrapade +abʰyupetaḥ //

Strophe: 80  
Verse: a    
kāmbojacīnayavanān saha śalyahr̥dbʰir
Verse: b    
bāhlīka {K. vālhīka} sindʰutaṭavāsijanāṃś ca hanyāt /
Verse: c    
ānartta {K. ānarta} pauṇḍrabʰiṣajaś ca tatʰā kirātān
Verse: d    
dr̥ṣṭo +asuro +aśvayuji bʰūrisubʰikṣakr̥c ca //

Strophe: 81  
Verse: ab    
hanukukṣipāyubʰedā dvir dviḥ sañcʰardanaṃ ca jaraṇaṃ ca /
Verse: cd    
madʰyāntayoś ca vidaraṇam iti daśa śaśisūryayor mokṣāḥ //

Strophe: 82  
Verse: ab    
āgneyyām apagamanaṃ dakṣiṇahanubʰedasaṃjñitaṃ śaśinaḥ /
Verse: cd    
sasyavimardo mukʰarug nr̥papīḍā syāt suvr̥ṣṭiś ca //

Strophe: 83  
Verse: ab    
pūrvottareṇa vāmo hanubʰedo nr̥pakumārabʰayadāyī /
Verse: cd    
mukʰarogaṃ śastrabʰayaṃ tasmin vindyāt subʰikṣaṃ ca //

Strophe: 84  
Verse: ab    
dakṣiṇakukṣivibʰedo dakṣiṇapārśvena yadi bʰaven mokṣaḥ /
Verse: cd    
pīḍā nr̥paputrāṇām abʰiyojyā dakṣiṇā ripavaḥ //

Strophe: 85  
Verse: ab    
vāmas tu kukṣibʰedo yady uttaramārgasaṃstʰito rāhuḥ /
Verse: cd    
strīṇāṃ garbʰavipattiḥ sasyāni ca tatra madʰyāni //

Strophe: 86  
Verse: ab    
nairr̥tavāyavyastʰau dakṣiṇavāmau tu pāyubʰedau dvau /
Verse: cd    
guhyarug alpā vr̥ṣtir dvayos tu rājñīkṣayo vāme //

Strophe: 87  
Verse: ab    
pūrveṇa pragrahaṇaṃ kr̥tvā prāg eva cāpasarpeta /
Verse: cd    
sañcʰardanam iti tatkṣemasasyahārdipradaṃ jagataḥ //

Strophe: 88  
Verse: ab    
prāk pragrahaṇaṃ yasmin paścād apasarpaṇaṃ tu tajjaraṇam /
Verse: cd    
kṣut_śastrabʰaya_*udvignā na {K. udvignāḥ kva} śaraṇam upayānti tatra janāḥ //

Strophe: 89  
Verse: ab    
madʰye yadi prakāśaḥ pratʰamaṃ tanmadʰyavidaraṇaṃ nāma /
Verse: cd    
antaḥkopakaraṃ syāt subʰikṣadaṃ nātivr̥ṣṭikaram //

Strophe: 90  
Verse: ab    
paryanteṣu vimalatā bahulaṃ madʰye tamo +anty {K. anta} adaraṇākʰyaḥ /
Verse: cd    
madʰyākʰyadeśanāśaḥ śāradasasyakṣayaś cāsmin //

Strophe: 91  
Verse: ab    
ete sarve mokṣā vaktavyā bʰāskare +api kintv atra /
Verse: cd    
pūrvā dik śaśini yatʰā tatʰā ravau paścimā kalpyā //

Strophe: 92  
Verse: ab    
mukte saptāhantaḥ pāṃśunipāto +annasaṃkṣayaṃ kurute /
Verse: cd    
nīhāro rogabʰayaṃ bʰūkampaḥ pravaranr̥pamr̥tyum //

Strophe: 93  
Verse: ab    
ulkā mantrivināśaṃ nānāvarṇā gʰanāś ca bʰayam atulam /
Verse: cd    
stanitaṃ garbʰavināśaṃ vidyunnr̥padaṃṣṭriparipīḍām //

Strophe: 94  
Verse: ab    
pariveṣo rukpīḍāṃ digdāho nr̥pabʰayaṃ ca sāgnibʰayaṃ /
Verse: cd    
rūkṣo vāyuḥ prabalaś caurasamuttʰaṃ bʰayaṃ dʰatte //

Strophe: 95  
Verse: ab    
nirgʰātaḥ suracāpaṃ daṇḍaś ca kṣudbʰayaṃ saparacakram /
Verse: cd    
grahayuddʰe {K. grahayuddʰaṃ} nr̥payuddʰaṃ ketuś ca tad eva sandr̥ṣṭaḥ //

Strophe: 96  
Verse: ab    
avikr̥tasalilanipātaiḥ {K. -nipāte} saptāhāntaḥ subʰikṣam ādeśyam /
Verse: cd    
yac cāśubʰaṃ grahaṇajaṃ tat sarvaṃ nāśan upayāti //

Strophe: 97  
Verse: ab    
somagrahe nivr̥tte pakṣānte yadi bʰaved graho +arkasya /
Verse: cd    
tatrānayaḥ prajānāṃ dampatyor vairam anyonyam //

Strophe: 98  
Verse: ab    
arkagrahāt tu śaśino grahaṇaṃ yadi dr̥śyate tato viprāḥ /
Verse: cd    
naikakratupʰalabʰājo bʰavanti muditāḥ prajāś caiva //



Next part



This text is part of the TITUS edition of Varahamihira, Brhatsamhita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.