TITUS
Varahamihira, Brhatsamhita
Part No. 4
Previous part

Chapter: 4  
candracārādʰyāyaḥ /


Paragraph: (1)  
Strophe: 1  
Verse: ab    nityam adʰaḥstʰasya_indor bʰābʰir bʰānoḥ sitaṃ bʰavaty ardʰam /
Verse: cd    
svaccʰāyayā_anyad asitaṃ kumbʰasya_iva_ātapastʰasya //

Strophe: 2  
Verse: ab    
salilamaye śaśini raver dīdʰitayo mūrcʰitās tamo naiśam /
Verse: cd    
kṣapayanti darpaṇa_udaranihitā {K. -nihatā} iva mandirasyāntaḥ //

Strophe: 3  
Verse: ab    
tyajato +arkatalaṃ śaśinaḥ paścād avalambate yatʰā śauklyam /
Verse: cd    
dinakaravaśāt tatʰā_indoḥ prakāśate +adʰaḥ prabʰr̥ty udayaḥ //

Strophe: 4  
Verse: ab    
pratidivasam evam arkāt stʰānaviśeṣeṇa śauklyaparivr̥ddʰiḥ /
Verse: cd    
bʰavati śaśino +aparāhṇe paścād bʰāge gʰaṭasya_iva

Strophe: 5  
Verse: ab    
aindrasya śītakiraṇo mūlāṣāḍʰādvayasya *cāyātaḥ {K. yātaḥ} /
Verse: cd    
yāmyena vījajalacarakānanahā vahnibʰayadaś ca //

Strophe: 6  
Verse: ab    
dakṣiṇapārśvena gataḥ śaśī viśākʰā_anurādʰayoḥ pāpaḥ /
Verse: cd    
madʰyena tu praśastaḥ pitr̥deva {K. pitryasya} viśākʰayoś ca_api

Strophe: 7  
Verse: ab    
ṣaḍ anāgatāni pauṣṇād dvādaśa raudrāc ca madʰyayogīni /
Verse: cd    
jyeṣṭʰādyāni navarkṣāṇy uḍupatinā_atītya yujyante //

Strophe: 8  
Verse: ab    
unnatam īṣaccʰr̥ṅgaṃ nausaṃstʰāne viśālatā ca_uktā /
Verse: cd    
nāvikapīḍā tasmin bʰavati śivaṃ sarvalokasya //

Strophe: 9  
Verse: ab    
arddʰonnate ca lāṅgalam iti pīḍā tad upajīvināṃ tasmin /
Verse: cd    
prītiś ca nirnimittaṃ manujapatīnāṃ subʰikṣaṃ ca //

Strophe: 10  
Verse: ab    
dakṣiṇaviṣāṇam ardʰonnataṃ yadā duṣṭalāṅgalākʰyaṃ tat /
Verse: cd    
pāṇḍyanareśvaranidʰanakr̥d udyogakaraṃ balānām ca //

Strophe: 11  
Verse: ab    
samaśaśini subʰikṣakṣemavr̥ṣṭayaḥ pratʰamadivasasadr̥śāḥ syuḥ /
Verse: cd    
daṇḍavad udite pīḍā gavāṃ nr̥paś ca_ugradaṇḍo +atra //

Strophe: 12  
Verse: ab    
kārmukarūpe yuddʰāni yatra tu jyā tato jayas teṣām /
Verse: cd    
stʰānaṃ yugam iti yāmyottarāyataṃ bʰūmikampāya //

Strophe: 13  
Verse: ab    
yugam eva yāmyakoṭyāṃ kiṃcit tuṅgaṃ sa pārśvaśāyī_iti
Verse: cd    
vinihanti sārtʰavāhān vr̥ṣṭeś ca vinigrahaṃ kuryāt //

Strophe: 14  
Verse: ab    
abʰyuccʰrāyād ekaṃ yadi śaśino +avānmukʰaṃ bʰavet_cʰr̥ṅgam /
Verse: cd    
āvarjitam ity asubʰikṣakāri tad godʰanasya_api //

Strophe: 15  
Verse: ab    
avyuccʰinnā rekʰā samantato maṇḍalā ca kuṇḍākʰyam /
Verse: cd    
asmin māṇḍalikānāṃ stʰānatyāgo narapatīnām //

Strophe: 16  
Verse: ab    
proktastʰānābʰāvād udaguccaḥ kṣemavr̥ddʰivr̥ṣṭikaraḥ /
Verse: cd    
dakṣiṇatuṅgaś candro durbʰikṣabʰayāya nirdiṣṭaḥ //

Strophe: 17  
Verse: ab    
śr̥ṅgeṇa_ekena_*indur {K. induṃ} vilīnam atʰavāpy avānmukʰaṃ śr̥ṅgam {K. aśr̥ṅgam} /
Verse: cd    
sampūrṇaṃ cābʰinavaṃ dr̥ṣṭvā_eko jīvitād bʰraśyet //

Strophe: 18  
Verse: ab    
saṃstʰānavidʰiḥ katʰito rūpāṇy asmād bʰavanti candramasaḥ /
Verse: cd    
svalpo durbʰikṣakaro mahān subʰikṣāvahaḥ proktaḥ //

Strophe: 19  
Verse: ab    
madʰyatanur vajrākʰyaḥ kṣudbʰayadaḥ sambʰramāya rājñāṃ ca /
Verse: cd    
candro mr̥daṅgarūpaḥ kṣemasubʰikṣāvaho bʰavati //

Strophe: 20  
Verse: ab    
jñeyo viśālamūrtir narapatilakṣmīvivr̥ddʰaye candraḥ /
Verse: cd    
stʰūlaḥ subʰikṣakārī priyadʰānyakaras tu tanumūrtiḥ //

Strophe: 21  
Verse: a    
pratyantān kunr̥pāṃś ca hanty uḍupatiḥ śr̥ṅge kujena_āhate /
Verse: b    
śastrakṣudbʰayakr̥d yamena śaśijena_avr̥ṣṭidurbʰikṣakr̥t /
Verse: c    
śreṣṭʰān hanti nr̥pān mahendraguruṇā śukreṇa ca_alpān nr̥pān /
Verse: d    
śukle yāpyam idaṃ pʰalam grahakr̥taṃ kr̥ṣṇe yatʰoktāgamam /

Strophe: 22  
Verse: a    
bʰinnaḥ sitena magadʰān yavanān pulindān
Verse: b    
nepālabʰr̥ṅgimarukaccʰa {K's tr. marukucca} surāṣṭramadrān /
Verse: c    
pāñcālakaikayakulūtakapuruṣādān
Verse: d    
hanyād uśīnarajanān api sapta māsān //

Strophe: 23  
Verse: ab    
gāndʰārasauvīrakasindʰukīrān dʰānyāni śailān dravidādʰipāṃś ca /
Verse: cd    
dvijāṃś ca māsān daśa śītaraśmiḥ santāpayed vākpatinā vibʰinnaḥ //

Strophe: 24  
Verse: a    
udyuktān saha vāhanair narapatīṃs traigartakān mālavān
Verse: b    
kaulindān gaṇapuṅgavān atʰa śibīnāyodʰyakān pārtʰivān /
Verse: c    
hanyāt kauravamatsyaśuktyadʰipatīn rājanyamukʰyān api
Verse: d    
prāleyāṃśurasr̥ggrahe tanugate ṣaṇmāsamaryādayā //

Strophe: 25  
Verse: ab    
yaudʰeyān sacivān sakauravān prāgīśān atʰa cārjunāyanān /
Verse: cd    
hanyād arkajabʰinnamaṇḍalaḥ śītāṃśur daśamāsapīḍayā //

Strophe: 26  
Verse: ab    
magadʰān matʰurāṃ ca pīḍayed veṇāyāś ca taṭaṃ śaśāṅkajaḥ /
Verse: cd    
aparatra kr̥taṃ yugaṃ vaded yadi bʰittvā śaśinaṃ vinirgataḥ //

Strophe: 27  
Verse: ab    
kṣemārogyasubʰikṣanināśī śītāṃśuḥ śikʰinā yadi bʰinnaḥ /
Verse: cd    
kuryād āyudʰajīvivināśaṃ caurāṇām adʰikena ca pīḍām //

Strophe: 28  
Verse: ab    
ulkayā yadā śaśī grasta eva hanyate /
Verse: cd    
hanyate tadā nr̥po yasya janmani stʰitaḥ //

Strophe: 29  
Verse: ab    
bʰasmanibʰaḥ paruṣo +aruṇamūrtiḥ śītakaraḥ kiraṇaiḥ parihīṇaḥ /
Verse: cd    
śyāvatanuḥ spʰuṭitaḥ spʰuraṇo kṣuḍḍamarā {K. kṣuḍsamarā} mayacaurabʰayāya //

Strophe: 30  
Verse: ab    
prāleyakundakumudaspʰaṭikāvadāto yatnād iva_adrisutayā parimr̥jya candraḥ /
Verse: cd    
uccaiḥ kr̥to niśi bʰaviṣyati me śivāya yo dr̥śyate sa bʰavitā jagataḥ śivāya //

Strophe: 31  
Verse: ab    
{K. 4.32ab} / śukle pakṣe sampravr̥ddʰe pravr̥ddʰiṃ brahmakṣatraṃ yāti vr̥ddʰiṃ prajāś ca /
Verse: cd    
{K. 4.32cd} / hīne hānis tulyatā tulyatāyāṃ kr̥ṣṇe sarve tatpʰalaṃ vyatyayena //

Strophe: 32  
Verse: ab    
{K. 4.31ab} / yadi kumudamr̥ṇālahāragauras titʰiniyamāt kṣayam eti varddʰate /
Verse: cd    
{K. 4.31cd} / avikr̥tagatimaṇḍalāṃśuyogī bʰavati nr̥ṇāṃ vijayāya śītaraśmiḥ //




Next part



This text is part of the TITUS edition of Varahamihira, Brhatsamhita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.