TITUS
Brahmagupta, Brahmasphutasiddhanta
Part No. 5
Previous part

Chapter: 21 
[jyā-prakaraṇam]


Verse: 17a    rāśi-ՙaṣṭa-aṃśeṣu aṅkān pada-sandʰibʰyas krama-utkramāt kr̥tvā /
Verse: 17c    
badʰnīyāt sūtrāṇi ՙdvayos ՙdvayos jyās tad-ՙardʰāni //
Verse: 18a    
jyā-ՙardʰāni jyā-ՙardʰānām jyā-kʰaṇḍāni antarāṇi /
Verse: 18c    
vyastāni antyāt atʰa iṣus utkrama-jyā dʰanus tābʰyām //
Verse: 19a    
ՙeka-ՙdvi-ՙtri-guṇāyās vyāsa-ՙardʰa-kr̥tes pr̥tʰak ՙcaturtʰebʰyas /
Verse: 19c    
mūlāni ՙaṣṭa-ՙdvādaśa-ՙṣoḍaśa-kʰaṇḍāni atas anyāni //
Verse: 20a    
tulya-krama-utkrama-jyā-sama-kʰaṇḍaka-varga-yuti-ՙcatur-bʰāgam /
Verse: 20c    
prohya anaṣṭam vyāsa-ՙardʰa-vargatas tad-pade ՙpratʰamam //
Verse: 21a    
tad-ʰdala-kʰaṇḍāni tad-ūna-ʰjina-samāni ՙdvitīyam utpattau /
Verse: 21c    
^kr̥ta-ʰyamala-ՙeka-ʰdiś-ʰīśa-ʰiṣu-ՙsapta-ʰrasa-ʰguṇa-ՙnava-ādīnām //
Verse: 22a    
evam jīvā-kʰaṇḍāni alpāni bahūni ādya-kʰaṇḍāni /
Verse: 22c    
jyā-ՙardʰāni vr̥tta-paridʰes ՙṣaṣṭʰa-ՙcaturtʰa-ՙtri-bʰāgānām //
Verse: 23a    
utkrama-sama-kʰaṇḍa-guṇāt vyāsāt atʰa ՙcaturtʰa-bʰāgāt yat /
Verse: 23c    
kr̥tvā ukta-kʰaṇḍakāni jyā-ՙardʰa-ānayanam na lagʰu asmāt //



This text is part of the TITUS edition of Brahmagupta, Brahmasphutasiddhanta.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.