TITUS
Brahmagupta, Brahmasphutasiddhanta
Part No. 4
Previous part

Chapter: 20 
[cʰandas-citi-uttaram]


Verse: 1a    r̥gvargaḥ paryāyaḥ samūhayogāvayukṣu yugmeṣu /
Verse: 1c    
soyāḥ prāgvatprāptādāścatuṣkakāḥ śeṣayuktyontyaḥ //
Verse: 2a    
ekādiyutavihīnāvādyantau tadviparyayau yāvat /
Verse: 2c    
vargādiṣu viṣamayujāṃ kramotkramādvardʰayetpādān //
Verse: 3a    
ekaikena dvyādvyāḥ soppappadʰikeṣu tatpratiṣṭʰeṣu /
Verse: 3c    
vargādirabʰīṣṭāntaḥ prastāro bʰavati yavamadʰyaḥ //
Verse: 4a    
sūnontyo dvipadāgraṃ tripadādyānāmadʰaḥ pr̥tʰak saṃkʰyā /
Verse: 4c    
taccʰodʰyo vyekaḥ pr̥tʰagntādrūpamūrdʰvayutam //
Verse: 5a    
yāvat pādāvyekāgaccʰādvarṇeṣvatʰaikavr̥ddʰeṣu /
Verse: 5c    
rūpādyutagʰāte vargādyānāṃ parā saṃkʰyā //
Verse: 6a    
rūpādʰikapādārdʰeviṣameṣūrdʰvaḥ sameṣu pādārdʰe /
Verse: 6c    
ardʰādviguṇāvyekāṃyulānyadʰastasya sarveṣām //
Verse: 7a    
mādʰyais tatʰārdʰahīnaiḥ kramapādair vyastatulyapādādyaḥ /
Verse: 7c    
viṣameravyekaṃ madʰye prohyādyānyataḥ kuryāt //
Verse: 8a    
saikakramatulyādyair nyāso'bʰyadʰiko viśodʰitaś cādʰaḥ /
Verse: 8c    
saṃkʰyaikyaṃ tādr̥k yādr̥k pratʰamas trirahito naṣṭe //
Verse: 9a    
mādʰyaiḥ kr̥taiś ca dalitaiḥ samasaṃkʰyāyāṃ kramotkramāt kṣeppam /
Verse: 9c    
viṣamāyāṃ vyekāyāṃ dalam kramād uttkramāt saikam //
Verse: 10a    
samasaṃkʰyāyāṃ sopānakramotkramābʰyāṃ tatʰaiva viṣamābʰyām /
Verse: 10c    
kalpyā pacite dr̥ṣṭe pratʰamaḥ śeṣākṣarāṇyante //
Verse: 11a    
samadalasamaviṣamāṇāṃ saṃkʰyāpādārdʰasarvakalpavadʰaḥ /
Verse: 11c    
svādyavadʰo'nyaiḥ pādaiḥ svaparasya prāgvadʰaḥ saikaiḥ //
Verse: 12a    
ādyādanantaro'dʰaḥ kalppo'nyatulyamādyaḥ prāk /
Verse: 12c    
nyāso vargo'nyonaḥ prastāro'rdʰasamaviṣamāṇām //
Verse: 13a    
naṣṭentyāt svādʰastʰonakalpagʰāto'rdʰatulyaviṣamāṇām /
Verse: 13c    
vyekaḥ pr̥tʰak svavargoddʰr̥taḥ pʰalaṃ tulyakalyānām //
Verse: 14a    
uddiṣṭe kalpahr̥te'tītaiḥ pratʰamaḥ pʰale sarūpe 'nyaḥ /
Verse: 14c    
asakr̥dvargāṃśayute saike vārdʰasamaviṣamāṇām //
Verse: 15a    
kapeṣu pr̥tʰak gurulagʰusaṃkʰyaikādibʰājitā prāgvat /
Verse: 15c    
viṣameṣvādyalagʰūno lagʰubʰir meruḥ samādīnām //
Verse: 16a    
ekadvitayoḥ parato dvisaṃguṇo'nantarādvirūpo'dʰaḥ /
Verse: 16c    
vargadʰarādyonodalasamaviṣamāṇāṃ dʰvajo lagʰubʰiḥ //
Verse: 17a    
lagʰusaṃkʰyā padadalitā parato'dʰo'dʰaś ca śudʰyati hr̥tā yaiḥ /
Verse: 17c    
dviguṇāntaiḥ śuddʰair vargaparair mandaro lagʰubʰiḥ //
Verse: 18a    
kr̥tvādʰo'dʰaḥ kalpyānyekādyekottarānadʰasteṣām /
Verse: 18c    
svāt parato'nyaikyam adʰaḥ prastārād uktavad ihādyaiḥ //
Verse: 19a    
guruṣaṣṭyekānigʰaṭīdviguṇānyekāṃgulāni saṃkʰyā syāt /
Verse: 19c    
drāviṃśatir āryāṇāṃ cʰandaścityuttaro'dʰyāyaḥ //
Verse: 19p    
iti śrī-brāhmaspʰuṭa-siddʰānte cʰandaścityuttarādʰyāyo viṃśatitamaḥ //



Next part



This text is part of the TITUS edition of Brahmagupta, Brahmasphutasiddhanta.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.