TITUS
Lankavatara-Sutra
Part No. 2
Previous part

Chapter: 2 
Page of ed.: 22 
Line of ed.: 1    atʰa kʰalu mahāmatir*1 bodʰisattvo mahāsattvo mahāmati-*2bodʰisattvasahitaḥ
Line of ed.: 2    
sarvabuddʰa-*3kṣetrānucārī buddʰānubʰāvenottʰāyāsanād ekāṃsam
Line of ed.: 3    
uttarāsaṅgaṃ kr̥tvā dakṣiṇaṃ jānumaṇḍalaṃ
Line of ed.: 4    
pr̥tʰivyāṃ*4 pratiṣṭʰāpya yena bʰagavān tenāñjaliṃ praṇamya
Line of ed.: 5    
bʰagavantaṃ gātʰābʰir abʰyaṣṭāvīt \\


Strophe: 1 
Line of ed.: 6   Verse: a    
utpādabʰaṅgarahito lokaḥ kʰapuṣpasaṃnibʰaḥ \
Line of ed.: 7   Verse: b    
sadasan nopalabdʰas te prajñayā kr̥payā ca te \\1\\

Strophe: 2  
Line of ed.: 8   Verse: a    
māyopamā sarvadʰarmāś cittavijñānavarjitāḥ*5 \
Line of ed.: 9   Verse: b    
sadasan nopalabdʰās te*6 prajñayā kr̥payā ca te \\2\\

Strophe: 3  
Line of ed.: 10   Verse: a    
śāśvatoccʰedavarjaś ca lokaḥ svapnopamaḥ sadā \
Line of ed.: 11   Verse: b    
sadasan nopalabdʰas te prajñayā kr̥payā ca te \\3\\

Strophe: 4  
Line of ed.: 12   Verse: a    
māyāsvapnasvabʰāvasya dʰarmakāyasya kaḥ*7 stavaḥ \
Line of ed.: 13   Verse: b    
bʰāvānāṃ niḥsvabʰāvānāṃ yo ՚nutpādaḥ sa saṃbʰavaḥ*8 \\4\\

Strophe: 5  
Line of ed.: 14   Verse: a    
indriyārtʰavisaṃyuktam adr̥śyaṃ yasya darśanam \
Page of ed.: 23   Line of ed.: 1   Verse: b    
praśaṃsā yadi nindā tasyocyeta*9 katʰaṃ mune \\5\\

Strophe: 6  
Line of ed.: 2   Verse: a    
dʰarmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā \
Line of ed.: 3   Verse: b    
viśuddʰam ānimittena prajñayā kr̥payā ca te \\6\\*10

Strophe: 7  
Line of ed.: 4   Verse: a    
na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃstʰitam \
Line of ed.: 5   Verse: b    
buddʰaboddʰavya-*11rahitaṃ sadasatpakṣavarjitam \\7\\

Strophe: 8  
Line of ed.: 6   Verse: a    
ye*12 paśyanti muniṃ śāntam evam utpattivarjitam \
Line of ed.: 7   Verse: b    
te bʰonti nirupādānā ihāmutra nirañjanāḥ \\8\\
Strophe:    Verse:  


Line of ed.: 8    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantam
Line of ed.: 9    
ābʰiḥ sārūpyābʰir gātʰābʰir abʰiṣṭutya svanāmagotraṃ bʰagavate
Line of ed.: 10    
saṃśrāvayati sma \\


Strophe: 9 
Line of ed.: 11   Verse: a    
mahāmatir ahaṃ bʰagavan*13 mahāyānagatiṃgataḥ \
Line of ed.: 12   Verse: b    
aṣṭottaraṃ praśnaśataṃ pr̥ccʰāmi vadatāṃ varam*14 \\9\\

Strophe: 10  
Line of ed.: 13   Verse: a    
tasya tad vacanaṃ śrutvā buddʰo lokavidāṃ varaḥ \
Line of ed.: 14   Verse: b    
nirīkṣya pariṣadaṃ*15 sarvām*16 alapī sugatātmajam \\10\\

Strophe: 11  
Line of ed.: 15   Verse: a    
pr̥ccʰantu māṃ jinasutās*17 tvaṃ ca pr̥ccʰa mahāmate \
Line of ed.: 16   Verse: b    
ahaṃ te deśayiṣyāmi pratyātmagatigocaram \\11\\
Strophe:    Verse:  


Line of ed.: 17    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavatā*18
Line of ed.: 18    
kr̥tāvakāśo bʰagavataś caraṇayor nipatya bʰagavantaṃ praśnaṃ paripr̥ccʰati
Page of ed.: 24  Line of ed.: 1    
sma \


Strophe: 12 
Line of ed.: 2   Verse: a    
katʰaṃ hi śudʰyate tarkaḥ kasmāt tarkaḥ pravartate \
Line of ed.: 3   Verse: b    
katʰaṃ hi dr̥śyate bʰrāntiḥ kasmād bʰrāntiḥ pravartate \\12\\

Strophe: 13  
Line of ed.: 4   Verse: a    
kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrtʰikāś ca ye*19
Line of ed.: 5   Verse: b    
nirābʰāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ \\13\\

Strophe: 14  
Line of ed.: 6   Verse: a    
muktasya gamanaṃ kutra baddʰaḥ kaḥ kena mucyate \
Line of ed.: 7   Verse: b    
dʰyāyināṃ viṣayaḥ ko ՚sau katʰaṃ yānatrayaṃ bʰavet \\14\\

Strophe: 15  
Line of ed.: 8   Verse: a    
pratyayair jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim \
Line of ed.: 9   Verse: b    
ubʰayo ՚nta-*20katʰā kena katʰaṃ saṃpravartate \\15\\

Strophe: 16  
Line of ed.: 10   Verse: a    
ārūpyā ca samāpattir nirodʰaś ca katʰaṃ bʰavet \
Line of ed.: 11   Verse: b    
saṃjñānirodʰaś ca katʰaṃ katʰaṃ*21 kasmād dʰi mucyate*22 \\16\\

Strophe: 17  
Line of ed.: 12   Verse: a    
kriyā pravartate kena gamanaṃ dehadʰāriṇām*23 \
Line of ed.: 13   Verse: b    
katʰaṃ dr̥śyaṃ vibʰāvaḥ*24 katʰaṃ katʰaṃ*25 bʰūmiṣu vartate \\17\\

Strophe: 18  
Line of ed.: 14   Verse: a    
nirbʰidyet tribʰavaṃ ko ՚sau kiṃ stʰānaṃ tanur bʰavet \
Line of ed.: 15   Verse: b    
stʰitaḥ pravartate kutra jinaputraḥ katʰaṃ bʰavet \\18\\

Strophe: 19  
Line of ed.: 16   Verse: a    
abʰijñā labʰate kena vaśitāś*26 ca samādʰayaḥ \
Line of ed.: 17   Verse: b    
samādʰyate katʰaṃ cittaṃ brūhi me jinapuṅgava \\19\\

Strophe: 20  
Line of ed.: 18   Verse: a    
ālayaṃ ca katʰaṃ kasmān manovijñānam eva ca \
Page of ed.: 25   Line of ed.: 1   Verse: b    
katʰaṃ pravartate dr̥śyaṃ katʰaṃ dr̥śyān nivartate \\20\\

Strophe: 21  
Line of ed.: 2   Verse: a    
gotrāgotraṃ*27 katʰaṃ kena cittamātraṃ bʰavet katʰam \
Line of ed.: 3   Verse: b    
lakṣaṇasya vyavastʰānaṃ nairātmyaṃ ca katʰaṃ bʰavet \\21\\

Strophe: 22  
Line of ed.: 4   Verse: a    
katʰaṃ na vidyate sattvaḥ saṃvr̥tyā deśanā katʰam \
Line of ed.: 5   Verse: b    
katʰaṃ śāśvatoccʰeda-*28darśanaṃ na pravartate \\22\\

Strophe: 23  
Line of ed.: 6   Verse: a    
katʰaṃ hi tīrtʰikās tvaṃ ca lakṣaṇair na virudʰyase*29 \
Line of ed.: 7   Verse: b    
naiyāyikā*30 katʰaṃ brūhi bʰaviṣyanty anāgate \\23\\

Strophe: 24  
Line of ed.: 8   Verse: a    
śūnyatā ca katʰaṃ kena kṣaṇabʰaṅgaś ca te katʰam \
Line of ed.: 9   Verse: b    
katʰaṃ pravartate garbʰaḥ katʰaṃ loko nirīhikaḥ*31 \\24\\

Strophe: 25  
Line of ed.: 10   Verse: a    
māyāsvapnopamaḥ kena katʰaṃ gandʰarvasaṃnibʰaḥ \
Line of ed.: 11   Verse: b    
marīci-*32dakacandrābʰaḥ kena loko bravīhi me \\25\\

Strophe: 26  
Line of ed.: 12   Verse: a    
bodʰyaṅgānāṃ katʰaṃ kena bodʰipakṣā*33 bʰavet kutaḥ \
Line of ed.: 13   Verse: b    
marāś*34 ca deśasaṃkṣobʰo bʰavadr̥ṣṭiḥ katʰaṃ bʰavet \\26\\

Strophe: 27  
Line of ed.: 14   Verse: a    
ajātam aniruddʰaṃ ca katʰaṃ kʰapuṣpasaṃnibʰam \
Line of ed.: 15   Verse: b    
katʰaṃ ca budʰyase lokaṃ katʰaṃ brūṣe nirakṣaram \\27\\

Strophe: 28  
Line of ed.: 16   Verse: a    
nirvikalpā*35 bʰavet kena katʰaṃ ca gaganopamāḥ \
Line of ed.: 17   Verse: b    
tatʰatā bʰavet*36 katividʰā cittaṃ pāramitāḥ kati \\28\\

Strophe: 29  
Line of ed.: 18   Verse: a    
bʰūmikramo bʰavet kena nirābʰāsagatiś ca kā \
Page of ed.: 26   Line of ed.: 1   Verse: b    
nairātmyaṃ ca dvidʰā kena katʰaṃ jñeyaṃ viśudʰyati \\29\\

Strophe: 30  
Line of ed.: 2   Verse: a    
jñānaṃ katividʰaṃ nātʰa*37 śīlaṃ sattvākarāṇi ca \
Line of ed.: 3   Verse: b    
kena pravartitā gotrā suvarṇamaṇimuktajāḥ \\30\\

Strophe: 31  
Line of ed.: 4   Verse: a    
abʰilāpo*38 jānikaḥ kena vaicitra-*39sattvabʰāvayoḥ \
Line of ed.: 5   Verse: b    
vidyāstʰāna-*40kalāś caiva katʰaṃ kena prakāśitam \\31\\

Strophe: 32  
Line of ed.: 6   Verse: a    
gātʰā bʰavet katividʰā gadyaṃ padyaṃ bʰavet katʰam \
Line of ed.: 7   Verse: b    
katʰaṃ yuktiḥ katividʰā vyākʰyānaṃ ca katʰaṃvidʰam \\32\\

Strophe: 33  
Line of ed.: 8   Verse: a    
annapānaṃ ca vaicitryaṃ maitʰunaṃ jāyate katʰam \
Line of ed.: 9   Verse: b    
rājā ca cakravartī ca maṇḍalī ca katʰaṃ bʰavet \\33\\

Strophe: 34  
Line of ed.: 10   Verse: a    
rakṣyaṃ bʰavet katʰaṃ rājyā*41 devakāyāḥ katʰaṃvidʰāḥ \
Line of ed.: 11   Verse: b    
bʰūnakṣatragaṇāḥ kena somabʰāḥkarayoḥ katʰam \\34\\

Strophe: 35  
Line of ed.: 12   Verse: a    
vidyāstʰānaṃ bʰavet kiṃca mokṣo yogī katividʰaḥ \*42
Line of ed.: 13   Verse: b    
*43 śiṣyo bʰavet katividʰa ācāryaś ca bʰavet katʰam \\35\\

Strophe: 36  
Line of ed.: 14   Verse: a    
buddʰo bʰavet katividʰo jātakāś ca katʰaṃvidʰāḥ \
Line of ed.: 15   Verse: b    
māro bʰavet katividʰaḥ pāṣaṇḍāś ca katividʰāḥ \\36\\

Strophe: 37  
Line of ed.: 16   Verse: a    
svabʰāvas te katividʰaś*44 cittaṃ katividʰaṃ bʰavet \
Line of ed.: 17   Verse: b    
prajñaptimātraṃ ca katʰaṃ brūhi me vadatāṃ vara \\37\\

Strophe: 38  
Page of ed.: 27   Line of ed.: 1   Verse: a    
gʰanāḥ kʰe pavanaṃ kena smr̥tir medʰaḥ katʰaṃ bʰavet \
Line of ed.: 2   Verse: b    
taruvallyaḥ katʰaṃ kena brūhi me tribʰaveśvara*45 \\38\\

Strophe: 39  
Line of ed.: 3   Verse: a    
hayā gajā mr̥gāḥ kena grahaṇaṃ yānti bāliśāḥ \
Line of ed.: 4   Verse: b    
uhoḍimā*46 narāḥ kena brūhi me cittasāratʰe \\39\\

Strophe: 40  
Line of ed.: 5   Verse: a    
ṣaḍr̥tugrahaṇaṃ kena katʰam iccʰantiko bʰavet \
Line of ed.: 6   Verse: b    
strīpuṃnapuṃsakānāṃ ca katʰaṃ janma vadāhi me \\40\\

Strophe: 41  
Line of ed.: 7   Verse: a    
katʰaṃ vyāvartate yogāt katʰaṃ yoga*47 pravartate \
Line of ed.: 8   Verse: b    
katʰaṃ caivaṃvidʰā yoge narā*48 stʰāpyā vadāhi me \\41\\

Strophe: 42  
Line of ed.: 9   Verse: a    
gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam \
Line of ed.: 10   Verse: b    
dʰaneśvaraḥ*49 katʰaṃ kena brūhi me gaganopama \\42\\

Strophe: 43  
Line of ed.: 11   Verse: a    
śākyavaṃśaḥ katʰaṃ kena katʰam ikṣvākusaṃbʰavaḥ \
Line of ed.: 12   Verse: b    
r̥ṣir dīrgʰatapāḥ kena*50 katʰaṃ tena prabʰāvitam*51 \\43\\

Strophe: 44  
Line of ed.: 13   Verse: a    
tvam eva kasmāt sarvatra sarvakṣetreṣu dr̥śyase \
Line of ed.: 14   Verse: b    
nāmaiś cittais tatʰārūpair jinaputraiḥ parivr̥taḥ*52 \\44\\

Strophe: 45  
Line of ed.: 15   Verse: a    
abʰakṣyaṃ hi katʰaṃ māṃsaṃ katʰaṃ māṃsaṃ niṣidʰyate \
Line of ed.: 16   Verse: b    
kravyādagotrasaṃbʰūtā māṃsaṃ bʰakṣanti*53 kena vai \\45\\

Strophe: 46  
Line of ed.: 17   Verse: a    
somabʰāḥkarasaṃstʰānā merupadmopamā*54 katʰam \
Line of ed.: 18   Verse: b    
śrīvatsasiṃhasaṃstʰānā kṣetrā kena vadāhi me \\46\\

Strophe: 47  
Page of ed.: 28   Line of ed.: 1   Verse: a    
vyatyastādʰamūrdʰāś cendrajālopamā*55 katʰam \
Line of ed.: 2   Verse: b    
sarvaratnamayā kṣetrā*56 katʰaṃ kena vadāhi me \\47\\

Strophe: 48  
Line of ed.: 3   Verse: a    
vīṇāpaṇavasaṃstʰānā nānāpuṣpapʰalopamāḥ \
Line of ed.: 4   Verse: b    
ādityacandravirajāḥ katʰaṃ kena vadāhi me \\48\\

Strophe: 49  
Line of ed.: 5   Verse: a    
kena nirmāṇikā buddʰāḥ kena buddʰā vipākajāḥ \
Line of ed.: 6   Verse: b    
tatʰatājñānabuddʰā vai katʰaṃ kena vadāhi me \\49\\

Strophe: 50  
Line of ed.: 7   Verse: a    
kāmadʰātau katʰaṃ kena na vibuddʰo vadāhi me \
Line of ed.: 8   Verse: b    
akaniṣṭʰe kimartʰaṃ tu vītarāgeṣu budʰyase \\50\\

Strophe: 51  
Line of ed.: 9   Verse: a    
nirvr̥te sugate ko ՚sau śāsanaṃ dʰārayiṣyati \
Line of ed.: 10   Verse: b    
kiyatstʰāyī bʰavec cʰāstā*57 kiyantaṃ stʰāsyate nayaḥ \\51\\

Strophe: 52  
Line of ed.: 11   Verse: a    
siddʰāntas te katividʰo dr̥ṣṭiś pi katʰaṃvidʰā \
Line of ed.: 12   Verse: b    
vinayo bʰikṣubʰāvaś ca katʰaṃ kena vadāhi me \\52\\

Strophe: 53  
Line of ed.: 13   Verse: a    
parāvr̥ttigataṃ kena nirābʰāsagataṃ katʰam \
Line of ed.: 14   Verse: b    
pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me \\53\\

Strophe: 54  
Line of ed.: 15   Verse: a    
abʰijñā*58 laukikāḥ*59 kena bʰavel lokottarā*60 katʰam \
Line of ed.: 16   Verse: b    
cittaṃ hi*61 bʰūmayaḥ sapta katʰaṃ kena vadāhi me \\54\\

Strophe: 55  
Line of ed.: 17   Verse: a    
saṃgʰas te syāt katividʰaḥ saṃgʰabʰedaḥ katʰaṃ bʰavet \
Line of ed.: 18   Verse: b    
cikitsā-*62śāstraṃ*63 sattvānāṃ katʰaṃ kena vadāhi me \\55\\

Strophe: 56  
Page of ed.: 29   Line of ed.: 1   Verse: a    
kāśyapaḥ krakucʰandaś*64 ca konāka-*65munir apy aham \
Line of ed.: 2   Verse: b    
bʰāṣase jinaputrāṇāṃ vada kasmān mahāmune \\56\\

Strophe: 57  
Line of ed.: 3   Verse: a    
asattvātma-*66katʰā kena nityanāśakatʰā katʰam \
Line of ed.: 4   Verse: b    
kasmāt tattvaṃ na sarvatra cittamātraṃ prabʰāṣase \\57\\

Strophe: 58  
Line of ed.: 5   Verse: a    
naranārīvanaṃ kena harītakyāmalīvanam \
Line of ed.: 6   Verse: b    
kailāsaś*67 cakravāḍaś ca vajrasaṃhananā*68 katʰam \\58\\

Strophe: 59  
Line of ed.: 7   Verse: a    
acalās tadantare vai ke*69 nānāratnopaśobʰitāḥ*70 \
Line of ed.: 8   Verse: b    
r̥ṣigandʰarvasaṃkīrṇāḥ katʰaṃ kena vadāhi me \\59\\

Strophe: 60  
Line of ed.: 9   Verse: a    
idaṃ śrutvā mahāvīro buddʰo lokavidāṃ*71 varaḥ \
Line of ed.: 10   Verse: b    
mahāyānamayaṃ cittaṃ*72 buddʰānāṃ hr̥dayaṃ*73 balam*74 \\60\\

Strophe: 61  
Line of ed.: 11   Verse: a    
sādʰu sādʰu mahāprajña mahāmate nibodʰase \
Line of ed.: 12   Verse: b    
bʰāṣiṣyāmy anupūrveṇa yat tvayā paripr̥ccʰitam \\61\\

Strophe: 62  
Line of ed.: 13   Verse: a    
utpādam atʰa*75 notpādaṃ nirvāṇaṃ śūnyalakṣaṇam \
Line of ed.: 14   Verse: b    
saṃkrāntim*76 asvabʰāvatvaṃ buddʰāḥ pāramitā-*77sutāḥ \\62\\

Strophe: 63  
Line of ed.: 15   Verse: a    
śrāvakā jinaputrāś ca tīrtʰyā hy*78 ārūpyacāriṇaḥ \
Line of ed.: 16   Verse: b    
meru-*79samudrā hy acalā dvīpā kṣetrāṇi medinī \\63\\

Strophe: 64  
Line of ed.: 17   Verse: a    
nakṣatrā bʰāḥkaraḥ somas tīrtʰyā devāsurās tatʰā \
Page of ed.: 30   Line of ed.: 1   Verse: b    
vimokṣā vaśitābʰijñā balā dʰyānā samādʰayaḥ \\64\\

Strophe: 65  
Line of ed.: 2   Verse: a    
nirodʰā r̥ddʰipādāś ca*80 bodʰyaṅgā*81 mārga eva ca \
Line of ed.: 3   Verse: b    
dʰyānāni pramāṇāni skandʰā gaty-*82āgatāni ca \\65\\

Strophe: 66  
Line of ed.: 4   Verse: a    
samāpattir nirodʰāś ca vyuttʰānaṃ citta-*83deśanā \
Line of ed.: 5   Verse: b    
cittaṃ manaś ca vijñānaṃ nairātmyaṃ dʰarmapañcakam \\66\\

Strophe: 67  
Line of ed.: 6   Verse: a    
svabʰāvaḥ kalpanā kalpyaṃ*84 dr̥śyaṃ dr̥ṣṭidvayaṃ katʰam \
Line of ed.: 7   Verse: b    
yānā-*85karāṇi gotrāṇi suvarṇamaṇimuktijāḥ \\67\\

Strophe: 68  
Line of ed.: 8   Verse: a    
iccʰanikā mahābʰūtā bʰramarā*86 ekabuddʰatā \
Line of ed.: 9   Verse: b    
jñānaṃ jñeyo gamaṃ*87 prāptiḥ sattvānāṃ ca bʰavābʰavam \\68\\

Strophe: 69  
Line of ed.: 10   Verse: a    
hayā gajā mr̥gāḥ kena grahaṇaṃ brūhi me katʰam \
Line of ed.: 11   Verse: b    
dr̥ṣṭāntahetubʰir yuktaḥ siddʰānto*88 deśanā*89 katʰam \\69\\

Strophe: 70  
Line of ed.: 12   Verse: a    
kāryaṃ ca kāraṇaṃ kena nānābʰrāntis tatʰā nayam \
Line of ed.: 13   Verse: b    
cittamātraṃ na dr̥śyo ՚sti bʰūmīnāṃ sti vai kramaḥ \\70\\

Strophe: 71  
Line of ed.: 14   Verse: a    
nirābʰāsaparāvr̥ttiḥ śataṃ kena bravīṣi me \
Line of ed.: 15   Verse: b    
cikitsaśāstraṃ śilpāś*90 ca kalāvidyāgamaṃ*91 tatʰā*92 \\71\\

Strophe: 72  
Line of ed.: 16   Verse: a    
acalānāṃ tatʰā meroḥ pramāṇaṃ hi kṣiteḥ katʰam \
Line of ed.: 17   Verse: b    
udadʰeś*93 candrasūryāṇāṃ pramāṇaṃ brūhi me katʰam \\72\\

Strophe: 73  
Page of ed.: 31   Line of ed.: 1   Verse: a    
sattva-*94dehe kati rajāṃsi hīnotkr̥ṣṭamadʰyamāḥ \
Line of ed.: 2   Verse: b    
kṣetre kṣetre rajāḥ kr̥tto dʰanvo dʰanve*95 bʰavet kati \\73\\

Strophe: 74  
Line of ed.: 3   Verse: a    
haste dʰanuḥ krame krośe*96 yojane*97 hy ardʰayojane*98 \
Line of ed.: 4   Verse: b    
śaśa-*99vātāyanaṃ*100 likṣai-*101ḍakaṃ*102 hi yavāḥ*103 kati \\74\\

Strophe: 75  
Line of ed.: 5   Verse: a    
prastʰe*104 hi syād yavāḥ*105 kyantaḥ*106 prastʰārdʰe*107 ca yavāḥ kati \
Line of ed.: 6   Verse: b    
droṇe*108 kʰāryāṃ*109 tatʰā lakṣāḥ*110 koṭyo*111 vai viṃvarāḥ*112 kati \\75\\

Strophe: 76  
Line of ed.: 7   Verse: a    
sarṣape*113 hy aṇavaḥ*114 kyanto*106 rakṣikā*115 sarṣapāḥ kati \
Line of ed.: 8   Verse: b    
kati rakṣiko*116 bʰaven māṣo*117 dʰaraṇaṃ*118 māṣakāḥ kati \\76\\

Strophe: 77  
Line of ed.: 9   Verse: a    
karṣo*119 hi dʰaraṇāḥ kyantaḥ*106 palaṃ*120 vai kati kārṣikā*121 \
Line of ed.: 10   Verse: b    
etena*122 piṇḍalakṣaṇaṃ*123 meruḥ*124 kati palo*125 bʰavet \\77\\

Strophe: 78  
Line of ed.: 11   Verse: a    
evaṃ hi pr̥ccʰa māṃ putrānyatʰā kiṃ nu pr̥ccʰasi \
Line of ed.: 12   Verse: b    
pratyekaśrāvakāṇāṃ hi buddʰānāṃ ca jināurasām*126 \
Page of ed.: 32   Line of ed.: 1   Verse: c    
katyaṇuko*127 bʰavet kāyaḥ kiṃ nv evaṃ na pr̥ccʰasi \\78\\

Strophe: 79  
Line of ed.: 2   Verse: a    
vahneḥ śikʰā katyaṇukā*128 pavane hy aṇavaḥ kati \
Line of ed.: 3   Verse: b    
indriya indriye kyanto*129 romakūpe bʰruvoḥ kati \\79\\

Strophe: 80  
Line of ed.: 4   Verse: a    
dʰaneśvarā narāḥ kena rājānaś cakravartinaḥ \
Line of ed.: 5   Verse: b    
rājyaṃ ca naiṣ katʰaṃ*130 rakṣyaṃ*131 mokṣaś caiṣāṃ katʰaṃ bʰavet \\80\\

Strophe: 81  
Line of ed.: 6   Verse: a    
gadyaṃ padyaṃ katʰaṃ brūṣe maitʰunaṃ lokaviśrutā*132 \
Line of ed.: 7   Verse: b    
annapānasya vaicitryaṃ naranārivanāḥ*133 katʰam \\81\\

Strophe: 82  
Line of ed.: 8   Verse: a    
vajrasaṃhananāḥ kena hy acalā brūhi*134 me katʰam \
Line of ed.: 9   Verse: b    
māyā svapnanibʰāḥ kena mr̥gatr̥ṣṇopamāḥ katʰam \\82\\

Strophe: 83  
Line of ed.: 10   Verse: a    
gʰanānāṃ saṃbʰavaḥ kutra rtūnāṃ ca kuto bʰavet \
Line of ed.: 11   Verse: b    
rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam \\83\\

Strophe: 84  
Line of ed.: 12   Verse: a    
śobʰāś ca jinaputrāś ca kutra me pr̥ccʰa māṃ*135 suta \
Line of ed.: 13   Verse: b    
katʰaṃ hy acalā divyā r̥ṣigandʰarvamaṇḍitāḥ \\84\\

Strophe: 85  
Line of ed.: 14   Verse: a    
muktasya gamanaṃ kutra baddʰaḥ kaḥ*136 kena mucyate \
Line of ed.: 15   Verse: b    
dʰyāyināṃ*137 viṣayaḥ ko ՚sau nirmāṇas tīrtʰikāni ca \\85\\

Strophe: 86  
Line of ed.: 16   Verse: a    
asatsadakriyā kena katʰaṃ dr̥śyaṃ*138 nivartate \
Page of ed.: 33   Line of ed.: 1   Verse: b    
katʰaṃ hi śudʰyate tarkaḥ kena tarkaḥ pravartate \\86\\

Strophe: 87  
Line of ed.: 2   Verse: a    
kriyā pravartate kena gamanaṃ brūhi*139 me katʰam \
Line of ed.: 3   Verse: b    
saṃjñāyāś cʰedanaṃ*140 kena samādʰiḥ kena cocyate*141 \\87\\

Strophe: 88  
Line of ed.: 4   Verse: a    
vidārya tribʰavaṃ ko ՚sau kiṃ stʰānaṃ tanur bʰavet \
Line of ed.: 5   Verse: b    
asatyātmakatʰā*142 kena saṃvr̥tyā deśanā katʰam \\88\\

Strophe: 89  
Line of ed.: 6   Verse: a    
lakṣaṇaṃ pr̥ccʰase kena nairātmyaṃ pr̥ccʰase katʰam \
Line of ed.: 7   Verse: b    
garbʰā naiyāyikāḥ*143 kena pr̥ccʰase māṃ jināurasāḥ*144 \\89\\

Strophe: 90  
Line of ed.: 8   Verse: a    
śāśvatoccʰedadr̥ṣṭiś ca kena cittaṃ samādʰyate \
Line of ed.: 9   Verse: b    
abʰilāpas tatʰā jñānaṃ śīlaṃ gotraṃ jināurasāḥ*145 \\90\\

Strophe: 91  
Line of ed.: 10   Verse: a    
yuktavyākʰyā guru-*146śiṣyaḥ sattvānāṃ citratā katʰam \
Line of ed.: 11   Verse: b    
annapānaṃ nabʰo*147 medʰā mārāḥ prajñaptimātrakam \\91\\

Strophe: 92  
Line of ed.: 12   Verse: a    
taruvallyaḥ katʰaṃ kena pr̥ccʰase māṃ jināurasa \
Line of ed.: 13   Verse: b    
kṣetrāṇi*148 citratā kena rṣidīrgʰatapās tatʰā \\92\\

Strophe: 93  
Line of ed.: 14   Verse: a    
vaṃśaḥ*149 kas te guruḥ kena pr̥ccʰase māṃ*150 jināurasa \
Line of ed.: 15   Verse: b    
ahoḍimā*151 narā yoge*152 kāmadʰātau na budʰyase \\93\\

Strophe: 94  
Line of ed.: 16   Verse: a    
siddʰānto hy akaniṣṭʰeṣu yuktiṃ pr̥ccʰasi me katʰam \
Page of ed.: 34   Line of ed.: 1   Verse: b    
abʰijñāṃ laukikāṃ kena katʰaṃ bʰikṣutvam eva ca \\94\\

Strophe: 95  
Line of ed.: 2   Verse: a    
nairmāṇikān vipākastʰān buddʰān pr̥ccʰasi me katʰam \
Line of ed.: 3   Verse: b    
tatʰatājñānabuddʰā*153 vai saṃgʰāś caiva katʰaṃ bʰavet \\95\\

Strophe: 96  
Line of ed.: 4   Verse: a    
vīṇāpaṇavapuṣpābʰā*154 kṣetrā lokavivarjitā*155 \
Line of ed.: 5   Verse: b    
cittaṃ hi*156 bʰūmayaḥ sapta pr̥ccʰase māṃ jināurasa*157 \\96\\

Strophe: 97  
Line of ed.: 6   Verse: a    
etāñ nyāñ ca subahūn praśnān pr̥ccʰasi māṃ suta \
Line of ed.: 7   Verse: b    
ekaikaṃ lakṣaṇair yuktaṃ dr̥ṣṭidoṣavivarjitam \\97\\

Strophe: 98  
Line of ed.: 8   Verse: a    
siddʰāntaṃ deśanāṃ vakṣye sahasā tvaṃ śr̥ṇohi me \
Line of ed.: 9   Verse: b    
upanyāsaṃ kariṣyāmi padānāṃ śr̥ṇu me suta \
Line of ed.: 10   Verse: c    
aṣṭottaraṃ padaśataṃ yatʰā buddʰānuvarṇitam \\98\\
Strophe:    Verse:  


Line of ed.: 11    
*158 atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantam
Line of ed.: 12    
etad avocat \ katamad bʰagavan aṣṭottarapadaśatam \ bʰagavān āha \
Line of ed.: 13    
utpādapadam anutpādapadaṃ nityapadam anityapadaṃ lakṣaṇapadam
Line of ed.: 14    
alakṣaṇapadaṃ stʰityanyatʰātvapadam astʰityanyatʰātvapadaṃ kṣaṇikapadam
Line of ed.: 15    
akṣaṇikapadaṃ svabʰāvapadam asvabʰāvapadaṃ śūnyatāpadam aśūnyatāpadam
Line of ed.: 16    
uccʰedapadam anuccʰedapadaṃ cittapadam acittapadaṃ*159 madʰyamapadam
Line of ed.: 17    
amadʰyamapadaṃ śāśvatapadam aśāśvatapadaṃ*160 pratyayapadam apratyayapadaṃ
Line of ed.: 18    
hetupadam ahetupadaṃ kleśapadam akleśapadaṃ tr̥ṣṇāpadam atr̥ṣṇāpadam
Page of ed.: 35  Line of ed.: 1    
upāyapadam anupāyapadaṃ kauśalyapadam akauśalyapadaṃ śuddʰipadam
Line of ed.: 2    
aśuddʰipadaṃ yuktipadam ayuktipadaṃ dr̥ṣṭāntapadam adr̥ṣṭāntapadaṃ
Line of ed.: 3    
śiṣyapadam aśiṣyapadaṃ gurupadam agurupadaṃ gotrapadam agotrapadaṃ
Line of ed.: 4    
yānatrayapadam ayānatrayapadaṃ nirābʰāsapadam anirābʰāsapadaṃ*161
Line of ed.: 5    
praṇidʰānapadam apraṇidʰānapadaṃ trimaṇḍalapadam atrimaṇḍalapadaṃ
Line of ed.: 6    
nimittapadam animittapadaṃ sadasatpakṣapadam asadasatpakṣapadam
Line of ed.: 7    
ubʰayapadam anubʰayapadaṃ svapratyātmāryajñānapadam asvapratyātmāryajñānapadaṃ
Line of ed.: 8    
dr̥ṣtadʰarmasukʰapadam adr̥ṣṭadʰarmasukʰapadaṃ kṣetrapadam akṣetrapadam
Line of ed.: 9    
aṇupadam anaṇupadaṃ jalapadam ajalapadaṃ dʰanvapadam adʰanvapadaṃ
Line of ed.: 10    
bʰūtapadam abʰūtapadaṃ saṃkʰyāgaṇitapadam asaṃkʰyāgaṇitapadam*162 abʰijñāpadam
Line of ed.: 11    
anabʰijñāpadaṃ kʰeda-*163padam akʰedapadaṃ gʰanapadam agʰanapadaṃ śilpakalāvidyāpadam
Line of ed.: 12    
aśilpakalāvidyāpadam *164 vāyupadam avāyupadaṃ
Line of ed.: 13    
bʰūmipadam abʰūmipadaṃ cintyapadam acintyapadaṃ*165 prajñaptipadam
Line of ed.: 14    
aprajñaptipadaṃ svabʰāvapadam asvabʰāvapadaṃ skandʰapadam askandʰapadaṃ
Line of ed.: 15    
sattvapadam asattvapadaṃ buddʰipadam abuddʰipadaṃ nirvāṇapadam anirvāṇapadaṃ
Line of ed.: 16    
jñeyapadam ajñeyapadaṃ tīrtʰyapadam atīrtʰyapadaṃ ḍamarapadam
Line of ed.: 17    
aḍamarapadaṃ māyāpadam amāyāpadaṃ svapnapadam asvapnapadaṃ marīcipadam
Page of ed.: 36  Line of ed.: 1    
amarīcipadaṃ vimbapadam avimbapadaṃ cakrapadam acakrapadaṃ
Line of ed.: 2    
gandʰarvapadam agandʰarvapadaṃ devapadam adevapadam annapānapadam anannapānapadaṃ
Line of ed.: 3    
maitʰuna-*166padam amaitʰuna-*166padaṃ dr̥ṣṭa-*167padam adr̥ṣṭa-*167padaṃ pāramitāpadam
Line of ed.: 4    
apāramitāpadaṃ śīlapadam aśīlapadaṃ somabʰāḥkaranakṣatrapadam
Line of ed.: 5    
asomabʰāḥkaranakṣatrapadaṃ satyapadam asatyapadaṃ pʰalapadam apʰalapadaṃ
Line of ed.: 6    
nirodʰapadam anirodʰapadaṃ nirodʰavyuttʰānapadam anirodʰavyuttʰānapadaṃ
Line of ed.: 7    
cikitsāpadam acikitsāpadaṃ lakṣaṇapadam alakṣaṇapadam
Line of ed.: 8    
aṅgapadam anaṅgapadaṃ kalāvidyāpadam akalāvidyāpadaṃ*168
Line of ed.: 9    
dʰyānapadam adʰyānapadaṃ bʰrāntipadam abʰrāntipadaṃ dr̥śyapadam
Line of ed.: 10    
adr̥śyapadaṃ rakṣyapadam arakṣyapadaṃ*169 vaṃśapadam avaṃśapadam r̥ṣipadam
Line of ed.: 11    
arṣi-*170padaṃ rājyapadam arājyapadaṃ grahaṇapadam agrahaṇapadaṃ ratnapadam
Line of ed.: 12    
aratnapadaṃ*171 vyākaraṇapadam avyākaraṇapadam iccʰantikapadam
Line of ed.: 13    
aniccʰantikapadaṃ strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadaṃ rasapadam
Line of ed.: 14    
arasapadaṃ kriyā-*172padam akriyāpadaṃ dehapadam adehapadaṃ tarkapadam
Line of ed.: 15    
atarkapadaṃ calapadam acalapadam indriyapadam anindriyapadaṃ saṃskr̥tapadam
Line of ed.: 16    
asaṃskr̥tapadaṃ*173 hetupʰalapadam ahetupʰalapadaṃ kaniṣṭʰa-*174padam
Line of ed.: 17    
akaniṣṭʰapadam r̥tupadam artu-*175padaṃ drumagulmalatāvitānapadam
Page of ed.: 37  Line of ed.: 1    
adrumagulmalatāvitānapadaṃ vaicitryapadam avaicitryapadaṃ deśanāvatārapadam
Line of ed.: 2    
adeśanāvatārapadaṃ*176 vinayapadam avinayapadaṃ bʰikṣupadam
Line of ed.: 3    
abʰikṣupadam adʰiṣṭʰānapadam anadʰiṣṭʰānapadam akṣarapadam anakṣarapadam \
Line of ed.: 4    
idaṃ tan mahāmata aṣṭottarapadaśataṃ
Line of ed.: 5    
pūrvabuddʰānuvarṇitam*177 \\
Line of ed.: 6    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 7    
bʰagavantam etad avocat \ katividʰo bʰagavan vijñānānām utpādastʰitinirodʰo
Line of ed.: 8    
bʰavati \ bʰagavān āha \ dvividʰo mahāmate
Line of ed.: 9    
vijñānānām utpattistʰitinirodʰo bʰavati na ca tārkikā*178
Line of ed.: 10    
avabudʰyante yad uta prabandʰanirodʰo lakṣaṇanirodʰaś ca \ dvividʰa
Line of ed.: 11    
utpādo vijñānānāṃ prabandʰotpādo lakṣaṇotpādaś
Line of ed.: 12    
ca \ dvividʰā stʰitiḥ prabandʰastʰitir lakṣaṇastʰitiś ca \ trividʰaṃ
Line of ed.: 13    
vijñānaṃ pravr̥ttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ
Line of ed.: 14    
ca \ dvividʰaṃ mahāmate vijñānaṃ saṃkṣepeṇāṣṭalakṣaṇoktaṃ
Line of ed.: 15    
kʰyātivijñānaṃ*179 vastuprativikalpavijñānaṃ ca*179 \ yatʰā mahāmate
Line of ed.: 16    
darpaṇasya rūpagrahaṇam evaṃ kʰyātivijñānasyākʰyāsyati*180
Line of ed.: 17    
kʰyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ
Line of ed.: 18    
ca dva apy eta abʰinnalakṣaṇa anyonyahetuke \ tatra kʰyātivijñānaṃ
Line of ed.: 19    
mahāmata acintyavāsanāpariṇāmahetukaṃ vastuprativikalpavijñānaṃ*181
Page of ed.: 38  Line of ed.: 1    
ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ
Line of ed.: 2    
ca \\
Line of ed.: 3    
tatra sarvendriyavijñānanirodʰo mahāmate yad utālayavijñānasyābʰūta
Line of ed.: 4    
parikalpavāsanāvaicitryanirodʰa eṣa hi mahāmate
Line of ed.: 5    
lakṣaṇanirodʰaḥ \ prabandʰanirodʰaḥ punar mahāmate yasmāc ca*182
Line of ed.: 6    
pravartate \ yasmād iti mahāmate yad āśrayeṇa*183 yad ālambanena*184
Line of ed.: 7    
ca \ tatra yad āśrayam anādikālaprapañcadauṣṭʰulyavāsanā yad
Line of ed.: 8    
ālambanaṃ svacittadr̥śyavijñānaviṣaye vikalpāḥ \ tadyatʰā
Line of ed.: 9    
mahāmate mr̥tparamāṇubʰyo mr̥tpiṇḍo na nyo nanyas tatʰā
Line of ed.: 10    
suvarṇaṃ bʰūṣaṇāt \ yadi ca mahāmate mr̥tpiṇḍo mr̥tparamāṇubʰyo
Line of ed.: 11    
՚nyaḥ syāt tair rabdʰaḥ syāt sa rabdʰas tair mr̥tparamāṇubʰis
Line of ed.: 12    
tasmān nyaḥ \ atʰānanyaḥ syān mr̥tpiṇḍaparamāṇvoḥ
Line of ed.: 13    
pratibʰāgo na syāt \ evam eva mahāmate pravr̥ttivijñānāny
Line of ed.: 14    
ālayavijñānajātilakṣaṇād anyāni syur anālayavijñānahetukāni
Line of ed.: 15    
syuḥ \ atʰānanyāni pravr̥ttivijñānanirodʰa*185 ālayavijñānanirodʰaḥ
Line of ed.: 16    
syāt sa ca na bʰavati svajātilakṣaṇanirodʰaḥ \
Line of ed.: 17    
tasmān mahāmate na svajātilakṣaṇanirodʰo vijñānānāṃ
Line of ed.: 18    
kiṃtu karmalakṣaṇanirodʰaḥ \ svajātilakṣaṇe punar
Line of ed.: 19    
nirudʰyamāna*186 ālayavijñānanirodʰaḥ syāt \ ālayavijñāne
Page of ed.: 39  Line of ed.: 1    
punar nirūpyamāṇe*187 nirviśiṣṭas tīrtʰakaroccʰedavādenāyaṃ vādaḥ syāt
Line of ed.: 2    
\ tīrtʰakarāṇāṃ mahāmata ayaṃ vādo
Line of ed.: 3    
yad uta viṣayagrahaṇoparamād vijñānaprabandʰoparamo*188 bʰavati vijñānaprabandʰoparamād
Line of ed.: 4    
anādikālaprabandʰavyuccʰittiḥ*189 syāt \
Line of ed.: 5    
kāraṇataś ca mahāmate tīrtʰakarāḥ prabandʰapravr̥ttiṃ varṇayanti na
Line of ed.: 6    
cakṣurvijñānasya rūpālokasamudayata*190 utpattiṃ varṇayanty
Line of ed.: 7    
anyatra kāraṇataḥ \ kāraṇaṃ punar mahāmate
Line of ed.: 8    
pradʰānapuruṣeśvara-*191kālānupravādāḥ \\
Line of ed.: 9    
punar aparaṃ mahāmate saptavidʰo bʰāvasvabʰāvo bʰavati yad uta
Line of ed.: 10    
samudaya-*192svabʰāvo bʰāvasvabʰāvo lakṣaṇasvabʰāvo mahābʰūtasvabʰāvo
Line of ed.: 11    
hetusvabʰāvaḥ*193 pratyayasvabʰāvo niṣpattisvabʰāvaś ca
Line of ed.: 12    
saptamaḥ \\
Line of ed.: 13    
punar aparaṃ mahāmate saptavidʰaḥ paramārtʰo yad uta cittagocaro
Line of ed.: 14    
jñānagocaraḥ*194 prajñāgocaro*195 dr̥ṣṭidvayagocaro*196 dr̥ṣṭidvayātikrāntagocaraḥ*197
Line of ed.: 15    
suta-*198bʰūmyanukramaṇagocaras tatʰāgatasya*199
Line of ed.: 16    
pratyātmagati-*200gocaraḥ \\
Page of ed.: 40  Line of ed.: 1    
etan*201 mahāmata atītānāgatapratyutpannānāṃ tatʰāgatānām
Line of ed.: 2    
arhatāṃ samyaksaṃbuddʰānāṃ bʰāvasvabʰāvaparamārtʰahr̥dayaṃ*202 yena
Line of ed.: 3    
samanvāgatās tatʰāgatā laukikalokottaratamān dʰarmān āryeṇa
Line of ed.: 4    
prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavastʰāpayanti \
Line of ed.: 5    
tatʰā ca vyavastʰāpayanti yatʰā tīrtʰakaravādakudr̥ṣṭisādʰāraṇā
Line of ed.: 6    
na bʰavanti \ katʰaṃ ca*203 mahāmate tīrtʰakaravādakudr̥ṣṭisādʰāraṇā
Line of ed.: 7    
bʰavanti yad uta svacitta-*204viṣayavikalpadr̥ṣṭyanavabodʰanād
Line of ed.: 8    
vijñānānāṃ svacittadr̥śyamātrānavatāreṇa mahāmate
Line of ed.: 9    
bālapr̥tʰagjanā bʰāvābʰāvasvabʰāvaparamārtʰadr̥ṣṭidvayavādino
Line of ed.: 10    
bʰavanti \\
Line of ed.: 11    
punar aparaṃ mahāmate vikalpabʰavatrayaduḥkʰavinivartanam ajñānatr̥ṣṇākarmapratyaya-*205vinivr̥ttiṃ
Line of ed.: 12    
svacittadr̥śyamāyāviṣayānudarśanaṃ
Line of ed.: 13    
bʰāṣiṣye \ ye kecin mahāmate śramaṇā*206 brāhmaṇā
Line of ed.: 14    
bʰūtvāśraddʰā*207 hetupʰalābʰivyakti-*208dravyaṃ ca kālāvastʰitaṃ
Line of ed.: 15    
pratyayeṣu ca skandʰadʰātvāyatanānām utpādastʰitiṃ ceccʰanti
Line of ed.: 16    
bʰūtvā ca vyayam \ te mahāmate saṃtatikriyotpādabʰaṅgabʰava-*209nirvāṇamārgakarmapʰalasatyavināśoccʰedavādino
Line of ed.: 17    
bʰavanti \
Page of ed.: 41  Line of ed.: 1    
tat kasya hetor yad idaṃ pratyakṣānupalabdʰer ādya-*210darśanābʰāvāt \
Line of ed.: 2    
tadyatʰā mahāmate gʰaṭakapālābʰāvo gʰaṭakr̥tyaṃ na karoti pi
Line of ed.: 3    
dagdʰavījam aṅkurakr̥tyaṃ karoti \ evam eva mahāmate ye*211 skandʰadʰātvāyatanabʰāvā
Line of ed.: 4    
niruddʰā nirudʰyante nirotsyante*212 svacittadr̥śyavikalpadarśanāhetutvān
Line of ed.: 5    
sti*213 nairantaryapravr̥ttiḥ \\
Line of ed.: 6    
yadi punar mahāmata abʰūtvāśraddʰā*214 vijñānānāṃ trisaṃgatipratyayakriyāyogenotpattir abʰaviṣyad asatām
Line of ed.: 7    
api mahāmate
Line of ed.: 8    
kūrmaromnām utpattir abʰaviṣyat sikatābʰyo tailasya \ pratijñāhānir
Line of ed.: 9    
niyamanirodʰaś ca mahāmate prasajyate kriyākarmakaraṇa-*215vaiyartʰyaṃ
Line of ed.: 10    
ca sadasato bruvataḥ \ teṣām api mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate
Line of ed.: 11    
hetupʰalasvalakṣaṇatayātītānāgata
Line of ed.: 12    
pratyutpannāsatsallakṣaṇāstitāṃ*216 yuktyāgamais tarkabʰūmau
Line of ed.: 13    
vartamānā svadr̥ṣṭidoṣavāsanatayā nirdekṣyanti \
Line of ed.: 14    
evam eva mahāmate bālapr̥tʰagjanāḥ kudr̥ṣṭidaṣṭā*217 viṣamamatayo
Line of ed.: 15    
՚jñaiḥ praṇītaṃ sarvajñapraṇītam iti vakṣyanti \\
Line of ed.: 16    
ye*218 punar anye mahāmate śramaṇā*219 *220 brāhmaṇā
Page of ed.: 42  Line of ed.: 1    
niḥsvabʰāvagʰanālātacakragandʰarvanagarānutpādamāyāmarīcyudakacandrasvapna-*221svabʰāvabāhyacittadr̥śyavikalpānādikālaprapañcadarśanena
Line of ed.: 3    
svacittavikalpapratyayavinivr̥ttirahitāḥ parikalpitā-*222bʰidʰāna-*223lakṣyalakṣaṇā-*224bʰidʰeyarahitā
Line of ed.: 4    
deha-*225bʰogapratiṣṭʰānam*226 ālayavijñānaviṣaya-*227grāhyagrāhakavisaṃyuktaṃ
Line of ed.: 5    
nirābʰāsagocaram utpādastʰitibʰaṅgavarjyaṃ
Line of ed.: 6    
svacittotpādānugataṃ vibʰāvayiṣyanti nacirāt
Line of ed.: 7    
te mahāmate bodʰisattvā mahāsattvā saṃsāranirvāṇasamatāprāptā
Line of ed.: 8    
bʰaviṣyanti \ mahākaruṇopāyakauśalyānābʰogagatena
Line of ed.: 9    
mahāmate prayogena sarvasattvamāyāprativimbasamatayānārabdʰa
Line of ed.: 10    
pratyayatayādʰyātma-*228vāhyaviṣayavimuktatayā cittavāhyādarśanatayānimittādʰiṣṭʰānā-*229nugatā anupūrveṇa
Line of ed.: 11    
bʰūmikramasamādʰiviṣayānugamanatayā
Line of ed.: 12    
traidʰātukasvacittatayādʰimuktitaḥ
Line of ed.: 13    
prativibʰāvayamānā māyopamasamādʰiṃ pratilabʰante \
Line of ed.: 14    
svacittanirābʰāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā
Line of ed.: 15    
utpādakriyāyogavirahitā samādʰivajravimbopamaṃ
Line of ed.: 16    
tatʰāgatakāyānugataṃ tatʰatānirmāṇānugataṃ balābʰijñā-*230vaśitākr̥pākaruṇo-*231pāyamaṇḍitaṃ sarvabuddʰakṣetratīrtʰyāyatanopagataṃ*232
Page of ed.: 43  Line of ed.: 1    
cittamanomanovijñānarahitaṃ parāvr̥ttyā*233nuśrayānupūrvakaṃ tatʰāgatakāyaṃ*234
Line of ed.: 2    
mahāmate te*235 bodʰisattvāḥ pratilapsyante \ tasmāt
Line of ed.: 3    
tarhi mahāmate bodʰisattvair mahāsattvais tatʰāgatakāyānugamena
Line of ed.: 4    
pratilābʰinā skandʰadʰātvāyatanacittahetupratyayakriyāyogotpādastʰitibʰaṅgavikalpaprapañcarahitair bʰavitavyaṃ
Line of ed.: 5    
cittamātrānusāribʰiḥ \\
Line of ed.: 6    
anādikālaprapañcadauṣṭʰulya-*236vikalpavāsanahetukaṃ tribʰavaṃ
Line of ed.: 7    
paśyato nirābʰāsabuddʰabʰūmyanutpādasmaraṇatayā pratyātmāryadʰarmagatiṃgataḥ
Line of ed.: 8    
svacittavaśavartyanābʰoga-*237caryāgatiṃgato viśvarūpamaṇisadr̥śaḥ
Line of ed.: 9    
sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś
Line of ed.: 10    
cittamātrāvadʰāraṇatayā bʰūmikramānusaṃdʰau*238 pratiṣṭʰāpayati*239 \
Line of ed.: 11    
tasmāt tarhi mahāmate bodʰisattvena mahāsattvena svasiddʰāntakuśalena
Line of ed.: 12    
bʰavitavyam \\
Line of ed.: 13    
punar api mahāmatir āha \ deśayatu me bʰagavañ cittamanomanovijñānapañcadʰarmasvabʰāvalakṣaṇakusumadʰarmaparyāyaṃ*240
Line of ed.: 14    
buddʰabodʰisattvānuyātaṃ
Line of ed.: 15    
sva-*241cittadr̥śyagocaravisaṃyojanaṃ sarvabʰāṣya-*242yuktitattvalakṣaṇavidāraṇaṃ
Line of ed.: 16    
sarvabuddʰapravacanahr̥dayaṃ laṅkāpurigirimalaye
Line of ed.: 17    
nivāsino bodʰisattvānārabʰyodadʰitaraṅgālayavijñānagocaraṃ
Page of ed.: 44  Line of ed.: 1    
dʰarmakāyaṃ tatʰāgatānugītaṃ prabʰāṣasva \\
Line of ed.: 2    
atʰa kʰalu bʰagavān punar eva mahāmatiṃ bodʰisattvaṃ mahāsattvam
Line of ed.: 3    
etad avocat \ caturbʰir mahāmate kāraṇaiś cakṣurvijñānaṃ
Line of ed.: 4    
pravartate \ katamaiś caturbʰir yad uta svacittadr̥śyagrahaṇān abodʰato*243
Line of ed.: 5    
՚nādikālaprapañcadauṣṭʰulya-*244rūpavāsanābʰiniveśato vijñānaprakr̥tisvabʰāvato
Line of ed.: 6    
vicitrarūpalakṣaṇakautūhalataḥ \ ebʰir mahāmate
Line of ed.: 7    
caturbʰiḥ kāraṇair ogʰāntara-*245jalastʰānīyād ālayavijñānāt
Line of ed.: 8    
pravr̥ttivijñānataraṅga utpadyate \ yatʰā*246 mahāmate cakṣurvijñāna*247
Line of ed.: 9    
evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravr̥ttikramaviṣayādarśavimbadarśanavad
Line of ed.: 10    
udadʰeḥ pavanāhatā iva mahāmate
Line of ed.: 11    
viṣayapavanacittodadʰitaraṅgā avyuccʰinna-*248hetukriyālakṣaṇā
Line of ed.: 12    
anyonyavinirmuktāḥ karmajātilakṣaṇa-*249suvinibaddʰarūpasvabʰāvānavadʰāriṇo
Line of ed.: 13    
mahāmate pañcavijñānakāyāḥ pravartante \
Line of ed.: 14    
saha tair eva mahāmate pañcabʰir vijñānakāyair hetuviṣaya-*250pariccʰedalakṣaṇāvadʰārakaṃ
Line of ed.: 15    
nāma manovijñānaṃ taddʰetuja-*251śarīraṃ
Line of ed.: 16    
pravartate \ na ca teṣāṃ tasya caivaṃ bʰavati vayam atrānyonyahetukā
Line of ed.: 17    
svacittadr̥śyavikalpābʰiniveśapravr̥ttā iti \\
Line of ed.: 18    
atʰa nyonyābʰinnalakṣaṇasahitā pravartante vijñaptiviṣaya-*252pariccʰede \
Page of ed.: 45  Line of ed.: 1    
tatʰā ca pravartamānāḥ pravartante yatʰā samāpannasyāpi
Line of ed.: 2    
yoginaḥ sūkṣmagativāsanāpravr̥ttā na*253 prajñāyante \
Line of ed.: 3    
yogināṃ caivaṃ bʰavati nirodʰya vijñānāni samāpatsyāmaha
Line of ed.: 4    
iti \ te niruddʰair eva vijñānaiḥ samāpadyante vāsanāvījānirodʰād
Line of ed.: 5    
aniruddʰā viṣayapravr̥ttagrahaṇavaikalyān*254 niruddʰāḥ \
Line of ed.: 6    
evaṃ sūkṣmo*255 mahāmata ālayavijñānagatipracāro yat tatʰāgataṃ
Line of ed.: 7    
stʰāpayitvā bʰūmipratiṣṭʰitāñ ca bodʰisattvān na sukaram
Line of ed.: 8    
anyaiḥ śrāvakapratyekabuddʰatīrtʰyayogayogibʰir abʰigantuṃ samādʰiprajñābalādʰānato
Line of ed.: 9    
՚pi pariccʰettum \ anyatra bʰūmilakṣaṇaprajñājñānakauśalapadaprabʰedaviniścayajinānanta-*256kuśalamūlopacayasvacittadr̥śyavikalpaprapañcavirahitair
Line of ed.: 11    
vanagahanaguhālayāntargatair
Line of ed.: 12    
mahāmate hīnotkr̥ṣṭamadʰyamayoga-*257yogibʰir na*258 śakyaṃ
Line of ed.: 13    
svacittavikalpadr̥śyadʰārādraṣṭr-*259anantakṣetrajinābʰiṣekavaśitābalābʰijñāsamādʰayaḥ prāptum \
Line of ed.: 14    
kalyāṇamitrajinapuraḥkr̥tair mahāmate
Line of ed.: 15    
śakyaṃ cittamano-*260vijñānaṃ svacittadr̥śyasvabʰāvagocaravikalpasaṃsārabʰavodadʰiṃ
Line of ed.: 16    
karmatr̥ṣṇājñānahetukaṃ tartum \ ata
Line of ed.: 17    
etasmāt*261 kāraṇān mahāmate yoginā kalyāṇamitrajinayoge
Page of ed.: 46  Line of ed.: 1    
yogaḥ prārabdʰavyaḥ \\
Line of ed.: 2    
atʰa kʰalu bʰagavān tasyāṃ velāyām imā gātʰā abʰāṣata \\


Strophe: 99 
Line of ed.: 3   Verse: a    
taraṅgā hy udadʰe yadvat pavanapratyayeritāḥ \
Line of ed.: 4   Verse: b    
nr̥tyamānāḥ pravartante vyuccʰedaś ca na vidyate \\99\\

Strophe: 100  
Line of ed.: 5   Verse: a    
ālayaugʰas tatʰā nityaṃ viṣaya-*262pavaneritaḥ \
Line of ed.: 6   Verse: b    
citrais taraṅgavijñānair nr̥tyamānaḥ pravartate \\100\\

Strophe: 101  
Line of ed.: 7   Verse: a    
nīle rakta atʰa lavaṇe śaṅkʰe kṣīre ca śārkare \
Line of ed.: 8   Verse: b    
kaṣāyaiḥ pʰalapuṣpādyaiḥ kiraṇā yatʰa bʰāḥkare \\101\\

Strophe: 102  
Line of ed.: 9   Verse: a    
na nyena ca nanyena*263 taraṅgā hy udadʰer matāḥ \
Line of ed.: 10   Verse: b    
vijñānāni tatʰā sapta cittena saha saṃyutāḥ \\102\\

Strophe: 103  
Line of ed.: 11   Verse: a    
udadʰeḥ pariṇāmo ՚sau taraṅgāṇāṃ vicitratā \
Line of ed.: 12   Verse: b    
ālayaṃ hi tatʰā citraṃ vijñānākʰyaṃ pravartate \\103\\

Strophe: 104  
Line of ed.: 13   Verse: a    
cittaṃ manaś ca vijñānaṃ lakṣaṇārtʰaṃ prakalpyate \
Line of ed.: 14   Verse: b    
abʰinnalakṣaṇā hy aṣṭau na lakṣyā na ca lakṣaṇam*264 \\104\\

Strophe: 105  
Line of ed.: 15   Verse: a    
udadʰeś ca taraṅgāṇāṃ yatʰā sti viśeṣaṇam*265 \
Line of ed.: 16   Verse: b    
vijñānānāṃ tatʰā citteḥ*266 pariṇāmo na*267 labʰyate \\105\\

Strophe: 106  
Line of ed.: 17   Verse: a    
cittena cīyate karma manasā ca vicīyate*268 \
Line of ed.: 18   Verse: b    
vijñānena vijānāti dr̥śyaṃ kalpeti pañcabʰiḥ \\106\\

Strophe: 107   *270
Page of ed.: 47   Line of ed.: 1   Verse: a    
nīlaraktaprakāraṃ hi vijñānaṃ kʰyāyate nr̥ṇām \
Line of ed.: 2   Verse: b    
taraṅgacittasādʰarmyaṃ vada kasmān mahāmate*269 \\107\\

Strophe: 108   *270
Line of ed.: 3   Verse: a    
nīlaraktaprakāraṃ hi taraṅgeṣu na vidyate \
Line of ed.: 4   Verse: b    
vr̥ttiś ca varṇyate*271 cittaṃ*272 lakṣaṇārtʰaṃ hi bāliśān*273 \\108\\

Strophe: 109  
Line of ed.: 5   Verse: a    
na*274 tasya vidyate vr̥ttiḥ svacittaṃ grāhyavarjitam \
Line of ed.: 6   Verse: b    
grāhye sati hi vai grāhas taraṅgaiḥ saha sādʰyate \\109\\

Strophe: 110  
Line of ed.: 7   Verse: a    
dehabʰogapratiṣṭʰānaṃ*275 vijñānaṃ kʰyāyate nr̥ṇām \
Line of ed.: 8   Verse: b    
tenāsya dr̥śyate vr̥ttis taraṅgaiḥ saha sādr̥śā \\110\\

Strophe: 111  
Line of ed.: 9   Verse: a    
udadʰis*276 taraṅgabʰāvena nr̥tyamāno vibʰāvyate \
Line of ed.: 10   Verse: b    
ālayasya tatʰā vr̥ttiḥ kasmād buddʰyā*277 na gamyate*278 \\111\\*279

Strophe: 112  
Line of ed.: 11   Verse: a    
bālānāṃ buddʰivaikalyād*280 ālayaṃ hy udadʰir*281 yatʰā \
Line of ed.: 12   Verse: b    
taraṅgavr̥ttisādʰarmyaṃ dr̥ṣṭāntenopanīyate \\112\\

Strophe: 113  
Line of ed.: 13   Verse: a    
udeti bʰāḥkaro yadvat samahīnottame jine*282 \
Line of ed.: 14   Verse: b    
tatʰā tvaṃ lokapradyota tattvaṃ deśesi bāliśān*283 \\113\\*284

Strophe: 114  
Page of ed.: 48   Line of ed.: 1   Verse: a    
kr̥tvā dʰarmeṣv avastʰānāṃ*285 kasmāt tattvaṃ na bʰāṣase \
Line of ed.: 2   Verse: b    
bʰāṣase*286 yadi *287 tattvaṃ citte tattvaṃ na vidyate \\114\\

Strophe: 115  
Line of ed.: 3   Verse: a    
udadʰe yatʰā*288 taraṅgā hi darpaṇe supine yatʰā \
Line of ed.: 4   Verse: b    
dr̥śyanti yugapatkāle tatʰā cittaṃ svagocare*289 \\115\\

Strophe: 116  
Line of ed.: 5   Verse: a    
vaikalyād*290 viṣayāṇāṃ*291 hi kramavr̥ttyā pravartate \
Line of ed.: 6   Verse: b    
vijñānena vijānāti manasā manyate punaḥ \\116\\

Strophe: 117  
Line of ed.: 7   Verse: a    
pañcānāṃ kʰyāyate dr̥śyaṃ kramo sti samāhite \
Line of ed.: 8   Verse: b    
citrācāryo yatʰā kaścic citrāntevāsiko ՚pi vā \\117\\

Strophe: 118  
Line of ed.: 9   Verse: a    
citrārtʰe nāmayed*292 raṅgān*293 deśayāmi tatʰā hy aham \
Line of ed.: 10   Verse: b    
raṅge*294 na vidyate citraṃ na bʰūmau na ca bʰājane \\118\\

Strophe: 119  
Line of ed.: 11   Verse: a    
sattvānāṃ karṣaṇā*295rtʰāya raṅgaiś citraṃ vikalpyate*296 \
Line of ed.: 12   Verse: b    
deśanā vyabʰicāraṃ ca*297 tattvaṃ hy akṣaravarjitam \\119\\

Strophe: 120  
Line of ed.: 13   Verse: a    
kr̥tvā dʰarmeṣv avastʰānaṃ tattvaṃ deśemi yoginām \
Line of ed.: 14   Verse: b    
tattvaṃ pratyātmagatikaṃ kalpya-*298kalpena*299 varjitam \\120\\

Strophe: 121  
Line of ed.: 15   Verse: a    
deśemi jinaputrāṇāṃ neyaṃ bālāna deśanāḥ*300 \
Line of ed.: 16   Verse: b    
vicitrā hi yatʰā māyā dr̥śyate na ca vidyate \\121\\

Strophe: 122  
Line of ed.: 17   Verse: a    
deśanāpi tatʰā citrā deśyate vyabʰicāriṇī \
Page of ed.: 49   Line of ed.: 1   Verse: b    
deśanā hi yadanyasya*301 tadanyasyāpy adeśanā \\122\\

Strophe: 123  
Line of ed.: 2   Verse: a    
ātura āture yadvad bʰiṣag dravyaṃ prayaccʰati \
Line of ed.: 3   Verse: b    
buddʰā hi tadvat sattvānāṃ cittamātraṃ vadanti vai \\123\\

Strophe: 124  
Line of ed.: 4   Verse: a    
tārkikāṇām*302 aviṣayaṃ śrāvakāṇāṃ na caiva hi \
Line of ed.: 5   Verse: b    
yaṃ deśayanti vai nātʰāḥ pratyātmagatigocaram \\124\\
Strophe:    Verse:  


Line of ed.: 6    
punar aparaṃ mahāmate bodʰisattvena svacittadr̥śyagrāhyagrāhakavikalpagocaraṃ
Line of ed.: 7    
parijñātukāmena saṃgaṇikā-*303saṃsarga-*304middʰa-*305nivaraṇa-*306vigatena
Line of ed.: 8    
bʰavitavyam \ pratʰamamadʰyamapaścādrātrajāgarikāyogam anuyuktena*307
Line of ed.: 9    
bʰavitavyam \ kutīrtʰyaśāstrākʰyāyikāśrāvakapratyekabuddʰayānalakṣaṇa-*308virahitena
Line of ed.: 10    
ca*309 bʰavitavyam \
Line of ed.: 11    
svacittadr̥śyavikalpalakṣaṇagatiṃgatena ca*309 bʰavitavyaṃ bodʰisattvena
Line of ed.: 12    
mahāsattvena \\
Line of ed.: 13    
punar aparaṃ mahāmate bodʰisattvena mahāsattvena cittavijñāna-*310prajñālakṣaṇa-*311vyavastʰāyāṃ
Line of ed.: 14    
stʰitvo-*312pariṣṭʰād āryajñānalakṣaṇatrayayogaḥ*313
Line of ed.: 15    
karaṇīyaḥ \ tatropariṣṭʰād āryajñānalakṣaṇatrayaṃ mahāmate
Line of ed.: 16    
katamad yad uta nirābʰāsalakṣaṇaṃ sarvabuddʰasvapraṇidʰānādʰiṣṭʰānalakṣaṇaṃ
Line of ed.: 17    
pratyātmāryajñānagatilakṣaṇaṃ ca \ yāny adʰigamya
Page of ed.: 50  Line of ed.: 1    
yogī kʰañjagardabʰa iva cittaprajñājñānalakṣaṇaṃ hitvā
Line of ed.: 2    
jinasutāṣṭamīṃ prāpya bʰūmiṃ*314 taduttare*315 lakṣaṇatraye yogam
Line of ed.: 3    
āpadyate \\
Line of ed.: 4    
tatra nirābʰāsalakṣaṇaṃ punar mahāmate sarvaśrāvakapratyekabuddʰatīrtʰa-*316lakṣaṇaparicayāt pravartate \
Line of ed.: 5    
adʰiṣṭʰānalakṣaṇaṃ punar mahāmate
Line of ed.: 6    
pūrvabuddʰasvapraṇidʰānādʰiṣṭʰānataḥ pravartate \ pratyātmāryajñānagatilakṣaṇaṃ
Line of ed.: 7    
punar mahāmate sarvadʰarmalakṣaṇānabʰiniveśato
Line of ed.: 8    
māyopamasamādʰikāyapratilambʰād buddʰabʰūmigatigamanapracārāt
Line of ed.: 9    
pravartate \ etan mahāmata āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa
Line of ed.: 10    
lakṣa-*317trayeṇa samanvāgatā āryā svapratyātmāryajñānagatigocaram
Line of ed.: 11    
adʰigaccʰanti \ tasmāt tarhi mahāmata āryajñānalakṣaṇatrayayogaḥ
Line of ed.: 12    
karaṇīyaḥ \\
Line of ed.: 13    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar eva tasyā
Line of ed.: 14    
bodʰisattvaparṣadaś cittāśayavicāram ājñāyāryajñānavastu-*318pravicayaṃ
Line of ed.: 15    
nāma dʰarmaparyāyaṃ sarvabuddʰādʰiṣṭʰānādʰiṣṭʰito bʰagavantaṃ
Line of ed.: 16    
paripr̥ccʰati sma \ deśayatu me bʰagavān āryajñānavastupravicayaṃ
Line of ed.: 17    
nāma*319 dʰarmaparyāyam aṣṭottarapadaśataprabʰedāśrayaṃ yam*320
Line of ed.: 18    
āśritya*321 tatʰāgatā arhantaḥ samyaksaṃbuddʰā bodʰisattvānāṃ
Page of ed.: 51  Line of ed.: 1    
mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabʰāvagatiprabʰedaṃ
Line of ed.: 2    
deśayanti \ yena parikalpitasvabʰāvagatiprabʰedena suprativibʰāga-*322viddʰena
Line of ed.: 3    
pudgaladʰarmanairātmyapracaraṃ*323 prativiśodʰya
Line of ed.: 4    
bʰūmiṣu kr̥tavidyā sarvaśrāvakapratyekabuddʰatīrtʰa-*324karadʰyānasamādʰisamāpattisukʰam
Line of ed.: 5    
atikramya*325 tatʰāgatā-*326cintyaviṣayapracāragatipracāraṃ*327
Line of ed.: 6    
pañcadʰarmasvabʰāvagativinivr̥ttaṃ tatʰāgataṃ
Line of ed.: 7    
dʰarma-*328kāyaṃ prajñājñānasunibaddʰadʰarmaṃ māyā-*329viṣayābʰinivr̥ttaṃ*330
Line of ed.: 8    
sarvabuddʰakṣetratuṣitabʰavanākaniṣṭʰālayopagaṃ tatʰāgatakāyaṃ
Line of ed.: 9    
pratilabʰeran \\
Line of ed.: 10    
bʰagavān āha \ iha mahāmata eke tīrtʰyās tīrtʰyadr̥ṣṭayo stitvābʰiniviṣṭā
Line of ed.: 11    
*331vikalpabuddʰihetukṣayasvabʰāvābʰāvān*332 sti
Line of ed.: 12    
śaśasya viṣāṇaṃ vikalpayanti \ yatʰā śaśaviṣāṇaṃ
Line of ed.: 13    
sty evaṃ sarvadʰarmāḥ \\
Line of ed.: 14    
anye punar mahāmate bʰūtaguṇāṇudravyasaṃstʰānasaṃniveśaviśeṣaṃ*333
Line of ed.: 15    
dr̥ṣṭvā sti śaśaśr̥ṅgābʰiniveśābʰiniviṣṭā
Line of ed.: 16    
asti gośr̥ṅgam iti kalpayanti \\ te mahāmata
Line of ed.: 17    
antadvayadr̥ṣṭipatitāś cittamātrānavadʰāritamatayaḥ svacittadʰātuvikalpena*334
Line of ed.: 18    
te puṣṇanti dehabʰogapratiṣṭʰāgativikalpamātre
Page of ed.: 52  Line of ed.: 1    
mahāmate śaśaśr̥ṅgaṃ styastivinivr̥ttaṃ*335 na kalpayet*336
Line of ed.: 2    
*337tatʰā mahāmate sarvabʰāvānāṃ styastivinivr̥ttaṃ*338
Line of ed.: 3    
na kalpayitavyam \\
Line of ed.: 4    
ye punar mahāmate styastivinivr̥ttā*339 sti śaśaśr̥ṅgaṃ
Line of ed.: 5    
na*340 kalpayanti tair anyonyopekṣahetutvān sti śaśaviṣāṇam
Line of ed.: 6    
iti na kalpayitavyam \\ āparamāṇupravicayād vastvanupalabdʰa-*341bʰāvān
Line of ed.: 7    
mahāmata āryajñānagocaravinivr̥ttam asti gośr̥ṅgam
Line of ed.: 8    
iti na kalpayitavyam \\*342
Line of ed.: 9    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantam
Line of ed.: 10    
etad avocat \ nanu bʰagavan vikalpasyāpravr̥tti-*343lakṣaṇaṃ dr̥ṣṭvānumimīmahe
Line of ed.: 11    
vikalpāpravr̥ttyapekṣaṃ tasya stitvam \ bʰagavān
Line of ed.: 12    
āha \ na hi mahāmate vikalpāpravr̥tty-*344apekṣaṃ tasya stitvam \
Line of ed.: 13    
tat kasya hetor vikalpasya tatpravr̥ttihetutvāt \ tadviṣāṇāśrayapravr̥tto
Line of ed.: 14    
hi mahāmate vikalpo yasmād*345 viṣāṇāśrayapravr̥tto
Line of ed.: 15    
mahāmate vikalpas tasmād āśrayahetutvād anyānanya-*346vivarjitatvān
Line of ed.: 16    
na hi tadapekṣaṃ*347 stitvaṃ śaśaviṣāṇasya \
Line of ed.: 17    
yadi punar mahāmate vikalpo ՚nyaḥ syāc cʰaśaviṣāṇād aviṣāṇahetukaḥ
Page of ed.: 53  Line of ed.: 1    
syād atʰānanyaḥ syāt taddʰetukatvād āparamāṇupravicayānupalabdʰer
Line of ed.: 2    
viṣāṇād ananyatvāt tadabʰāvaḥ syāt \ tadubʰayabʰāvābʰāvāt
Line of ed.: 3    
kasya kim apekṣya stitvaṃ*348 bʰavati \\
Line of ed.: 4    
atʰa na*349 bʰavati mahāmata apekṣya*350 stitvaṃ śaśa-*351viṣāṇasyāstitvam
Line of ed.: 5    
apekṣya stitvaṃ śaśaviṣāṇaṃ*352 na kalpayitavyaṃ
Line of ed.: 6    
viṣamahetutvān mahāmatenāstyastitvaṃ siddʰir na bʰavati
Line of ed.: 7    
styastitvavādinām \\ anye punar mahāmate tīrtʰakaradr̥ṣṭayo
Line of ed.: 8    
rūpakāraṇasaṃstʰānābʰiniveśābʰiniviṣṭā ākāśabʰāvāpariccʰedakuśalā
Line of ed.: 9    
rūpam ākāśabʰāvavigataṃ pariccʰedaṃ dr̥ṣṭvā vikalpayanti \
Line of ed.: 10    
ākāśam eva ca*353 mahāmate rūpam \ rūpabʰūtānupraveśān*354
Line of ed.: 11    
mahāmate rūpam evākāśam \ ādʰeyādʰāravyavastʰānabʰāvena
Line of ed.: 12    
mahāmate rūpākāśakāraṇayoḥ pravibʰāgaḥ pratyetavyaḥ \
Line of ed.: 13    
bʰūtāni mahāmate pravartamānāni parasparasva-*355lakṣaṇabʰedabʰinnāny
Line of ed.: 14    
ākāśe pratiṣṭʰitāni na ca teṣv ākāśaṃ
Line of ed.: 15    
sti \ evam eva śaśasya viṣāṇaṃ mahāmate goviṣāṇam apekṣya
Line of ed.: 16    
bʰavati \ goviṣāṇaṃ punar mahāmata aṇuśo vibʰajyamānaṃ
Line of ed.: 17    
punar apy aṇavo vibʰajyamānā aṇutva-*356lakṣaṇe vatiṣṭʰante \
Line of ed.: 18    
tasya kim apekṣya*357 stitvaṃ bʰavati \ atʰānyad apekṣyavastu
Page of ed.: 54  Line of ed.: 1    
tad apy evaṃ-*358dʰarmi \\
Line of ed.: 2    
atʰa kʰalu bʰagavān punar api mahāmatiṃ bodʰisattvaṃ mahāsattvam
Line of ed.: 3    
etad avocat \ śaśagośr̥ṅgākāśarūpadr̥ṣṭivikalpavigatena
Line of ed.: 4    
mahāmate bʰavitavyam \ tadanyaiś ca bodʰisattvaiḥ svacittadr̥śyavikalpā-*359nugama-*360manasā
Line of ed.: 5    
ca mahāmate bʰavitavyam*361 \ sarvajinasutakṣetramaṇḍale
Line of ed.: 6    
ca tvayā svacittadr̥śyayogopadeśaḥ
Line of ed.: 7    
karaṇīyaḥ \\
Line of ed.: 8    
atʰa kʰalu bʰagavān tasyāṃ velāyām imā gātʰā abʰāṣata*362 \\


Strophe: 125 
Line of ed.: 9   Verse: a    
dr̥śyaṃ na vidyate cittaṃ*363 cittaṃ dr̥śyāt pravartate*364 \
Line of ed.: 10   Verse: b    
dehabʰogapratiṣṭʰānam ālayaṃ kʰyāyate nr̥ṇām \\125\\

Strophe: 126  
Line of ed.: 11   Verse: a    
cittaṃ manaś ca vijñānaṃ svabʰāvaṃ dʰarmapañcakam \
Line of ed.: 12   Verse: b    
nairātmyaṃ dvitayaṃ*365 śuddʰaṃ prabʰāṣante vināyakāḥ \\126\\

Strophe: 127  
Line of ed.: 13   Verse: a    
dīrgʰahrasvādisaṃbandʰam anyonyataḥ pravartate \
Line of ed.: 14   Verse: b    
astitvasādʰakaṃ sty asti stitvasādʰakam \\127\\

Strophe: 128  
Line of ed.: 15   Verse: a    
aṇuśo*366 *367bʰajyamānaṃ hi naiva rūpaṃ vikalpayet*368 \
Line of ed.: 16   Verse: b    
cittamātraṃ vyavastʰānaṃ kudr̥ṣṭyā na prasīdati \\128\\

Strophe: 129  
Line of ed.: 17   Verse: a    
tārkikāṇām aviṣayaḥ*369 śrāvakāṇāṃ*370 na caiva hi \
Page of ed.: 55   Line of ed.: 1   Verse: b    
yaṃ deśayanti vai nātʰāḥ pratyātmagatigocaram \\129\\
Strophe:    Verse:  


Line of ed.: 2    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api*371
Line of ed.: 3    
svacittadr̥śyadʰārāviśuddʰyartʰaṃ bʰagavantam adʰyeṣate sma \ katʰaṃ
Line of ed.: 4    
bʰagavan svacittadr̥śyadʰārā viśudʰyati yugapat kramavr̥ttyā*372 vā \
Line of ed.: 5    
bʰagavān āha \ kramavr̥ttyā mahāmate svacittadr̥śyadʰārā viśudʰyati
Line of ed.: 6    
na yugapat \ tadyatʰā mahāmata āmrapʰalāni*373 kramaśaḥ
Line of ed.: 7    
pacyante na yugapad evam eva mahāmate svacittadr̥śyadʰārā
Line of ed.: 8    
sattvānāṃ kramaśo viśudʰyati na yugapat \ *374tadyatʰā
Line of ed.: 9    
mahāmate kumbʰakāraḥ kramaśo bʰāṇḍāni kurute na yugapad
Line of ed.: 10    
evam eva mahāmate tatʰāgataḥ sattvānāṃ svacittadr̥śyadʰārāṃ
Line of ed.: 11    
kramaśo viśodʰayati na yugapat \ tadyatʰā mahāmate
Line of ed.: 12    
pr̥tʰivyāṃ tr̥ṇagulmauṣadʰivanaspatayaḥ kramavr̥ttyā virohanti
Line of ed.: 13    
na yugapad evam eva mahāmate sattvānāṃ tatʰāgataḥ kramaśaḥ
Line of ed.: 14    
svacitta-*375dr̥śyadʰārāṃ viśodʰayati na yugapat \ tadyatʰā mahāmate
Line of ed.: 15    
hāsyalāsyagītavāditravīṇālekʰyayogyāḥ kramaśaḥ pravartante
Line of ed.: 16    
na yugapad evam eva mahāmate tatʰāgataḥ sarvasattvānāṃ
Line of ed.: 17    
kramaśaḥ svacittadr̥śyadʰārāṃ viśodʰayati na yugapat \ tadyatʰā
Line of ed.: 18    
mahāmate darpaṇāntargatā sarvarūpāvabʰāsā saṃdr̥śyante
Page of ed.: 56  Line of ed.: 1    
nirvikalpā yugapad evam eva mahāmate svacittadr̥śyadʰārāṃ
Line of ed.: 2    
yugapat tatʰāgataḥ sarvasattvānāṃ viśodʰayati nirvikalpāṃ*376 nirābʰāsagocarām \
Line of ed.: 3    
tadyatʰā mahāmate somādityamaṇḍalaṃ yugapat
Line of ed.: 4    
sarvarūpāvabʰāsān kiraṇaiḥ prakāśayaty evam eva mahāmate
Line of ed.: 5    
tatʰāgataḥ svacittadr̥śyadauṣṭʰulyavāsanāvigatānāṃ sattvānāṃ
Line of ed.: 6    
yugapad acintyajñānajinagocaraviṣayaṃ saṃdarśayati \ tadyatʰā
Line of ed.: 7    
mahāmata ālayavijñānaṃ svacittadr̥śyadehapratiṣṭʰābʰogaviṣayaṃ
Line of ed.: 8    
yugapad vibʰāvayaty evam eva mahāmate niṣyandabuddʰo yugapat
Line of ed.: 9    
sattvagocaraṃ paripācyākaniṣṭʰabʰavanavimānālayayogaṃ
Line of ed.: 10    
yoginām arpayati \ tadyatʰā mahāmate dʰarmatābuddʰo yugapan
Line of ed.: 11    
niṣyandanirmāṇakiraṇair virājata evam eva mahāmate pratyātmāryagatidʰarmalakṣaṇaṃ
Line of ed.: 12    
bʰāvābʰāvakudr̥ṣṭivinivartanatayā yugapad*377
Line of ed.: 13    
virājate \\
Line of ed.: 14    
punar aparaṃ mahāmate dʰarmatāniṣyandabuddʰaḥ svasāmānyalakṣaṇapatitāt
Line of ed.: 15    
sarvadʰarmāt svacittadr̥śyavāsanāhetulakṣaṇopanibaddʰāt
Line of ed.: 16    
parikalpitasvabʰāvābʰiniveśahetukān atadātmaka-*378vividʰamāyāraṅgapuruṣavaicitryābʰiniveśānupalabdʰito*379 mahāmate deśayati \\
Line of ed.: 17    
punar aparaṃ mahāmate parikalpitasvabʰāvavr̥ttilakṣaṇaṃ
Line of ed.: 18    
paratantrasvabʰāvā-*380bʰiniveśataḥ pravartate \ tadyatʰā*381 tr̥ṇakāṣṭʰagulmalatā-*382śrayān
Page of ed.: 57  Line of ed.: 1    
māyāvidyāpuruṣasaṃyogāt sarvasattva-*383rūpadʰāriṇaṃ*384
Line of ed.: 2    
māyāpuruṣavigraham abʰiniṣpannaikasattva-*385śarīraṃ vividʰakalpavikalpitaṃ
Line of ed.: 3    
kʰyāyate tatʰā*386 kʰyāyan api mahāmate
Line of ed.: 4    
tadātmako na bʰavaty evam eva mahāmate *387paratantrasvabʰāve parikalpitasvabʰāve
Line of ed.: 5    
vividʰavikalpacittavicitralakṣaṇaṃ kʰyāyate \
Line of ed.: 6    
vastuparikalpalakṣaṇābʰiniveśavāsanāt parikalpayan
Line of ed.: 7    
mahāmate parikalpitasvabʰāvalakṣaṇaṃ bʰavati \ eṣā mahāmate
Line of ed.: 8    
niṣyandabuddʰadeśanā \ dʰarmatābuddʰaḥ punar mahāmate
Line of ed.: 9    
cittasvabʰāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavastʰāṃ
Line of ed.: 10    
karoti \ nirmitanirmāṇabuddʰaḥ punar mahāmate
Line of ed.: 11    
dānaśīla-*388dʰyānasamādʰicitraprajñājñānaskandʰadʰātvāyatanavimokṣavijñānagatilakṣaṇaprabʰedapracāraṃ
Line of ed.: 12    
vyavastʰāpayati \ tīrtʰyadr̥ṣṭyā*389 ca rūpyasamatikramaṇa-*390lakṣaṇaṃ
Line of ed.: 13    
deśayati \ dʰarmatābuddʰaḥ punar mahāmate
Line of ed.: 14    
nirālamba ālamba-*391vigataṃ sarvakriyendriya-*392pramāṇalakṣaṇavinivr̥ttam*393
Line of ed.: 15    
aviṣayaṃ bālaśrāvakapratyekabuddʰatīrtʰakarātmaka-*394lakṣaṇābʰiniveśābʰiniviṣṭānām \
Line of ed.: 16    
tasmāt tarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe
Line of ed.: 17    
yogaḥ karaṇīyaḥ \ svacittalakṣaṇadr̥śyavinivr̥ttidr̥ṣṭinā
Page of ed.: 58  Line of ed.: 1    
ca te bʰavitavyam \\
Line of ed.: 2    
punar aparaṃ mahāmate dvividʰaṃ śrāvakayānanayaprabʰedalakṣaṇaṃ
Line of ed.: 3    
yad uta pratyātmāryādʰigamaviśeṣalakṣaṇaṃ ca*395 bʰāvavikalpasvabʰāvābʰiniveśalakṣaṇaṃ
Line of ed.: 4    
ca*395 \ tatra mahāmate pratyātmāryādʰigamaviśeṣalakṣaṇaṃ
Line of ed.: 5    
śrāvakāṇāṃ katamad yad uta śūnyatānātmaduḥkʰānityaviṣayasatyavairāgyopaśamāt
Line of ed.: 6    
skandʰadʰātvāyatanasvasāmānyalakṣaṇa-*396vāhyārtʰa-*397vināśalakṣaṇād*397
Line of ed.: 7    
yatʰābʰūtaparijñānāc cittaṃ
Line of ed.: 8    
samādʰīyate \ svacittamsamādʰāya*398samād
Line of ed.: 9    
dʰyānavimokṣasamādʰimārgapʰalasamāpattivimukti-*399vāsanācintyapariṇati-*400cyutivigataṃ
Line of ed.: 10    
pratyātmāryagatilakṣaṇa-*396sukʰavihāraṃ mahāmata adʰigaccʰanti*401
Line of ed.: 11    
śrāvakāḥ*402 \ etan mahāmate*403 śrāvakāṇāṃ pratyātmāryagati-*404lakṣaṇam \
Line of ed.: 12    
etad dʰi mahāmate śrāvakāṇāṃ pratyātmāryādʰigamavihārasukʰam
Line of ed.: 13    
adʰigamya bodʰisattvena mahāsattvena
Line of ed.: 14    
nirodʰasukʰaṃ samāpattisukʰaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidʰānābʰinirhr̥tatayā
Line of ed.: 15    
ca na sākṣāt karaṇīyam \ etan
Line of ed.: 16    
mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇa-*405sukʰaṃ yatra bodʰisattvena
Line of ed.: 17    
mahāsattvena*406 pratyātmāryagatilakṣaṇasukʰe na śikṣitavyam \
Page of ed.: 59  Line of ed.: 1    
bʰāvavikalpasvabʰāvābʰiniveśaḥ punar mahāmate
Line of ed.: 2    
śrāvakāṇāṃ katamo yad uta*407 nīlapītoṣṇadravacalakaṭʰināni
Line of ed.: 3    
mahābʰūtāny akriyāpravr̥ttāni svasāmānyalakṣaṇayukty-*408āgamapramāṇasuvinibaddʰāni
Line of ed.: 4    
dr̥ṣṭvā tatsvabʰāvābʰiniveśavikalpaḥ
Line of ed.: 5    
pravartate \ etan mahāmate bodʰisattvenādʰigamya vyāvartayitavyam \
Line of ed.: 6    
dʰarmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadr̥ṣṭiṃ
Line of ed.: 7    
nivārya*409 bʰūmikramānusaṃdʰau pratiṣṭʰāpayitavyam \
Line of ed.: 8    
etan mahāmate*410 śrāvakāṇāṃ bʰāvavikalpasvabʰāvābʰiniveśalakṣaṇaṃ
Line of ed.: 9    
yad uktam idaṃ tat pratyuktam \\
Line of ed.: 10    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantam
Line of ed.: 11    
etad avocat \ nityam acintyaṃ ca bʰagavatā pratyātmāryagatigocaraṃ
Line of ed.: 12    
paramārtʰagocaraṃ ca prabʰāṣitam \ nanu bʰagavan tīrtʰakarā
Line of ed.: 13    
api nityācintyavādinaḥ kāraṇānām \ bʰagavān
Line of ed.: 14    
āha \ na mahāmate tīrtʰakarāṇāṃ*411 kāraṇasya nityācintyatāṃ*412
Line of ed.: 15    
prāpnoti \ tat kasya hetos tīrtʰakarāṇāṃ*413 mahāmate nityācintyaṃ*414
Line of ed.: 16    
na hetusva-*415lakṣaṇayuktam \ yasya mahāmate nityācintyaṃ
Line of ed.: 17    
na hetusvalakṣaṇayuktaṃ tat katʰaṃ kenābʰivyajyate*416
Page of ed.: 60  Line of ed.: 1    
nityam acintyam iti \ nityācintya-*417vādaḥ punar mahāmate yadi
Line of ed.: 2    
hetusvalakṣaṇayuktaḥ*418 syān nityaṃ*419 kāraṇādʰīna-*420hetulakṣaṇatvān
Line of ed.: 3    
nityam acintyaṃ*421 na bʰavati \ mama tu*422 mahāmate paramārtʰanityācintyaṃ
Line of ed.: 4    
paramārtʰalakṣaṇahetuyuktaṃ*423 bʰāvābʰāvavigataṃ*424 pratyātmāryādʰigamalakṣaṇatvāl*425
Line of ed.: 5    
lakṣaṇavat paramārtʰajñānahetutvāc ca hetumad
Line of ed.: 6    
bʰāvābʰāvavigatatvāt kr̥takākāśanirvāṇa-*426nirodʰadr̥ṣṭāntasādʰarmyān*427
Line of ed.: 7    
nityam \ ata etan*428 mahāmate tīrtʰakara-*429nityācintyavādatulyaṃ
Line of ed.: 8    
na bʰavati \ nityācintyataiveyaṃ mahāmate tatʰāgatānāṃ
Line of ed.: 9    
pratyātmāryajñānā-*430dʰigamatatʰatā*431 \ tasmāt tarhi mahāmate
Line of ed.: 10    
bodʰisattvena*432 mahāsattvena*432 nityācintyapratyātmāryajñānādʰigamāya
Line of ed.: 11    
yogaḥ karaṇīyaḥ \ punar aparaṃ mahāmate nityācintyatā
Line of ed.: 12    
tīrtʰa-*433karāṇām anityabʰāvavilakṣaṇahetutvān na*434 svakr̥tahetulakṣaṇaprabʰāvitatvān
Line of ed.: 13    
nityam*435 \ yadi punar mahāmate tīrtʰa-*433karāṇāṃ
Line of ed.: 14    
nityācintyatā kr̥takabʰāvābʰāvād*436 anityatāṃ dr̥ṣṭvānumāna*437
Line of ed.: 15    
buddʰyā nityaṃ*438 samāpyate \ *439tenaiva hetunā mamāpi*440
Page of ed.: 61  Line of ed.: 1    
mahāmate kr̥takabʰāvābʰāvād*441 anityatāṃ dr̥ṣṭvā nityam
Line of ed.: 2    
ahetūpadeśāt \\
Line of ed.: 3    
yadi punar mahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā*442
Line of ed.: 4    
tīrtʰakarāṇāṃ hetubʰāva-*443svalakṣaṇabʰāvābʰāvāc*444 cʰaśaviṣāṇatulyā*445
Line of ed.: 5    
mahāmate nityācintyatā*442 vāgvikalpamātrā ca*446 mahāmate
Line of ed.: 6    
tīrtʰakarāṇāṃ prasajyate*447 \ tat kasya hetor yad uta vāgvikalpamātraṃ
Line of ed.: 7    
hi mahāmate śaśaviṣāṇam*448 sva-*449hetulakṣaṇābʰāvat \
Line of ed.: 8    
mama tu mahāmate nityācintyatā*442 pratyātmāryādʰigamalakṣaṇahetutvāt
Line of ed.: 9    
kr̥takabʰāvābʰāvavarjitatvān nityaṃ na bāhyabʰāvābʰāvanityānityānupramāṇān
Line of ed.: 10    
nityam*450 \ yasya punar mahāmate
Line of ed.: 11    
bāhyā-*451bʰāvān nityānumānān nityācintyatvān nityaṃ*452 tasyā
Line of ed.: 12    
nityācintyatāyā svahetulakṣaṇaṃ na jānīte \ pratyātmādʰigamāryajñānagocaralakṣaṇaṃ
Line of ed.: 13    
bahirdʰā te mahāmata
Line of ed.: 14    
asaṃkatʰyāḥ \\
Line of ed.: 15    
punar aparaṃ mahāmate saṃsāravikalpaduḥkʰabʰayabʰītā nirvāṇam
Line of ed.: 16    
anveṣante saṃsāranirvāṇayor aviśeṣajñā sarvabʰāvavikalpābʰāvād
Line of ed.: 17    
indriyāṇām anāgataviṣayoparamāc ca*453 mahāmate
Page of ed.: 62  Line of ed.: 1    
nirvāṇaṃ vikalpayanti*454 na pratyātmagativijñānālayaṃ*455 parāvr̥ttipūrvakaṃ
Line of ed.: 2    
mahāmate \ atas te*456 mahāmate*456 mohapuruṣā yānatrayavādino
Line of ed.: 3    
bʰavanti na cittamātragatinirābʰāsavādinaḥ \
Line of ed.: 4    
atas te mahāmata atītānāgatapratyutpannānāṃ tatʰāgatānāṃ
Line of ed.: 5    
svacittadr̥śyagocarānabʰijñā bāhyacittadr̥śyagocarābʰiniviṣṭās
Line of ed.: 6    
te saṃsāragaticakre punar mahāmate caṅkrāmyante*457 \\
Line of ed.: 7    
punar aparaṃ mahāmata *458anutpannān sarvadʰarmān atītānāgatapratyutpannās*459
Line of ed.: 8    
tatʰāgatā bʰāṣante \ tat kasya hetor yad uta svacittadr̥śyabʰāvābʰāvāt
Line of ed.: 9    
sadasator utpattivirahitatvān mahāmata anutpannā
Line of ed.: 10    
sarvabʰāvāḥ śaśahayakʰarauṣṭraviṣāṇatulyā mahāmate*460
Line of ed.: 11    
sarvadʰarmā bālapr̥tʰagjanābʰūtaparikalpitasvabʰāvavikalpitatvān
Line of ed.: 12    
mahāmata anutpannā sarvabʰāvāḥ \ pratyātmāryajñānagatigocaro
Line of ed.: 13    
hi mahāmate sarvabʰāvasvabʰāvalakṣaṇotpādo na
Line of ed.: 14    
bālapr̥tʰagjana-*461vikalpadvayagocarasvabʰāvaḥ \ dehabʰogapratiṣṭʰāgatisvabʰāvalakṣaṇaṃ
Line of ed.: 15    
mahāmata ālayavijñānagrāhyagrāhakalakṣaṇena
Line of ed.: 16    
pravartamānaṃ bālā utpādastʰitibʰaṅgadr̥ṣṭi-*462dvayapatitāśayā
Line of ed.: 17    
utpādaṃ*463 sarvabʰāvānāṃ sadasator vikalpayanti \
Page of ed.: 63  Line of ed.: 1    
atra te mahāmate*464 yogaḥ karaṇīyaḥ \\
Line of ed.: 2    
punar aparaṃ mahāmate pañcābʰisamaya-*465gotrāṇi katamāni
Line of ed.: 3    
pañca yad uta śrāvakayānābʰisamayagotraṃ pratyekabuddʰayānābʰisamayagotraṃ
Line of ed.: 4    
tatʰāgatayānābʰisamayagotram aniyataikataragotram
Line of ed.: 5    
agotraṃ ca pañcamam \ katʰaṃ*466 punar mahāmate śrāvakayānābʰisamayagotraṃ
Line of ed.: 6    
pratyetavyam \ yaḥ skandʰadʰātvāyatanasvasāmānyalakṣaṇaparijñānādʰigame
Line of ed.: 7    
deśyamāne romāñcitatanur bʰavati \
Line of ed.: 8    
lakṣaṇaparicayajñāne sya buddʰiḥ praskandati na pratītyasamutpādāvinirbʰāgalakṣaṇaparicaye \
Line of ed.: 9    
idaṃ mahāmate śrāvakayānābʰisamayagotram \ yaḥ*467 śrāvakayānābʰisamayaṃ*468
Line of ed.: 10    
dr̥ṣṭvā ṣaṭpañcamyāṃ bʰūmau paryuttʰānakleśaprahīṇo*469 vāsanakleśāprahīṇo
Line of ed.: 11    
՚cintyacyutigataḥ samyaksiṃhanādaṃ nadati \ kṣīṇā
Line of ed.: 12    
me jātir uṣitaṃ brahmacaryam ity*470 evamādi nigadya pudgalanairātmyaparicayād*471
Line of ed.: 13    
yāvan nirvāṇabuddʰir bʰavati \\
Line of ed.: 14    
anye punar mahāmata ātmasattvajīvapoṣapuruṣapudgalasattvāvabodʰān
Line of ed.: 15    
nirvāṇam anveṣante*472 \ anye punar mahāmate kāraṇādʰīnān*473
Line of ed.: 16    
sarvadʰarmān*474 dr̥ṣṭvā nirvāṇagati-*475buddʰayo bʰavanti \ dʰarmanairātmyadarśanābʰāvān
Page of ed.: 64  Line of ed.: 1    
sti mokṣo mahāmate \ eṣā*476 mahāmate
Line of ed.: 2    
śrāvakayānābʰisamaya-*477gotrakasyāniryāṇa*478niryāṇabuddʰiḥ \ atra
Line of ed.: 3    
te mahāmate kudr̥ṣṭivyāvr̥ttyartʰaṃ*479 yogaḥ karaṇīyaḥ \\
Line of ed.: 4    
tatra*480 mahāmate pratyekabuddʰayānābʰisamaya-*481gotrakaḥyaḥ*482yaḥ pratyekābʰisamaye*483
Line of ed.: 5    
deśyamāna aśruhr̥ṣṭaromāñcitatanur bʰavati \ asaṃsargapratyayād
Line of ed.: 6    
bʰāvābʰiniveśabahu-*484vividʰasvakāyavaicitryarddʰi-*485vyastayamaka-*485prātihāryadarśane
Line of ed.: 7    
nirdiśyamāna anunīyate sa pratyekabuddʰayānābʰisamayagotraka
Line of ed.: 8    
iti viditvā pratyekabuddʰayānābʰisamayānurūpā
Line of ed.: 9    
katʰā karaṇīyā \ etan mahāmate pratyekabuddʰayānābʰisamaya-*486gotrakasya
Line of ed.: 10    
lakṣaṇam \\
Line of ed.: 11    
tatra mahāmate tatʰāgatayānābʰisamayagotraṃ trividʰaṃ yad
Line of ed.: 12    
uta svabʰāvaniḥsvabʰāva-*487dʰarmābʰisamayagotram adʰigamasvapratyātmāryābʰisamayagotraṃ
Line of ed.: 13    
bāhyabuddʰakṣetrāudāryābʰisamayagotraṃ ca \
Line of ed.: 14    
yadā punar mahāmate trayāṇām apy eṣām anyatame deśyamāne svacitta-*488dr̥śyadehālayabʰogapratiṣṭʰācintyaviṣayadeśyamāne
Line of ed.: 15    
nottrasati
Line of ed.: 16    
na saṃtrasati na saṃtrāsam āpadyate veditavyam ayaṃ tatʰāgatayānābʰisamayagotraka
Line of ed.: 17    
iti \ etan mahāmate tatʰāgatayānābʰisamayagotrakasya
Page of ed.: 65  Line of ed.: 1    
lakṣaṇam \\
Line of ed.: 2    
aniyatagotrakaḥ punar mahāmate triṣv apy eteṣu deśyamāneṣu
Line of ed.: 3    
yatrānunīyate tatrānuyojyaḥ*489 syāt \ parikarmabʰūmir iyaṃ
Line of ed.: 4    
mahāmate gotravyavastʰā nirābʰāsabʰūmyavakramaṇatayā vyavastʰā
Line of ed.: 5    
kriyate \ pratyātmālaye tu svakleśavāsanāśuddʰasya dʰarmanairātmyadarśanāt
Line of ed.: 6    
samādʰisukʰavihāraṃ prāpya śrāvako jinakāyatāṃ
Line of ed.: 7    
pratilapsyate \\
Line of ed.: 8    
atʰa kʰalu*490 bʰagavān tasyāṃ velāyām imā gātʰā abʰāṣata \\


Strophe: 130 
Line of ed.: 9   Verse: a    
srotaāpatti-*491āpatpʰalaṃ caiva sakr̥dāgāminas tatʰā*492 \
Line of ed.: 10   Verse: b    
anāgāmipʰalaṃ cairhattvaṃ cittavibʰramam \\130\\

Strophe: 131  
Line of ed.: 11   Verse: a    
triyānam ekayānaṃ yānaṃ*493 ca vadāmy aham \
Line of ed.: 12   Verse: b    
bālānāṃ*494 mandabuddʰīnām āryāṇāṃ ca viviktatām*495 \\131\\

Strophe: 132  
Line of ed.: 13   Verse: a    
dvāraṃ hi paramārtʰasya vijñaptidvayavarjitā*496 \
Line of ed.: 14   Verse: b    
yānatrayavyavastʰānaṃ nirābʰāse stʰite*497 kutaḥ*498 \\132\\

Strophe: 133  
Line of ed.: 15   Verse: a    
dʰyānāni pramāṇāny ārūpyāś ca samādʰayaḥ \
Line of ed.: 16   Verse: b    
saṃjñānirodʰo nikʰilaṃ citta-*499mātre na*500 vidyate \\133\\
Strophe:    Verse:  


Line of ed.: 17    
tatreccʰantikānāṃ punar mahāmata aniccʰantikatā mokṣaṃ
Page of ed.: 66  Line of ed.: 1    
kena pravartate yad uta sarvakuśalamūlotsargataś ca sattvānādikālapraṇidʰānataś
Line of ed.: 2    
ca \ tatra sarvakuśalamūlotsargaḥ katamo
Line of ed.: 3    
yad uta bodʰisattvapiṭakanikṣepo ՚bʰyākʰyānaṃ*501 ca naite sūtrāntavinayamokṣānukūlā
Line of ed.: 4    
iti bruvataḥ sarvakuśalamūlotsargatvān
Line of ed.: 5    
na nirvāyati*502 \\ dvitīyaḥ punar mahāmate bodʰisattvo
Line of ed.: 6    
mahāsattva evaṃ bʰavapraṇidʰānopāyapūrvakatvān parinirvr̥taiḥ
Line of ed.: 7    
sarvasattvaiḥ parinirvāsyāmīti tato*503 na parinirvāti \ etan*504
Line of ed.: 8    
mahāmata aparinirvāṇadʰarmakāṇāṃ lakṣaṇaṃ yeneccʰantika-*505gatiṃ
Line of ed.: 9    
samadʰigaccʰanti*506 \\
Line of ed.: 10    
punar api mahāmatir āha \ katamo ՚tra bʰagavan atyantato na
Line of ed.: 11    
parinirvāti \ bʰagavān āha \ bodʰisattveccʰantiko ՚tra mahāmata
Line of ed.: 12    
ādiparinirvr̥tān sarvadʰarmān viditvātyantato na parinirvāti \
Line of ed.: 13    
na*507 punaḥ sarvakuśalamūlotsargeccʰantikaḥ \\
Line of ed.: 14    
sarvakuśalamūlotsargeccʰantiko*508 hi mahāmate punar api tatʰāgatādʰiṣṭʰānāt
Line of ed.: 15    
kadācit karhicit kuśalamūlān vyuttʰāpayati \
Line of ed.: 16    
tat kasya hetor yad utāparityaktā hi mahāmate tatʰāgatānāṃ sarvasattvāḥ \
Line of ed.: 17    
ata*509 etasmāt kāraṇān mahāmate bodʰisattveccʰantiko
Page of ed.: 67  Line of ed.: 1    
na parinirvātīti \\
Line of ed.: 2    
punar aparaṃ mahāmate bodʰisattvena mahāsattvena svabʰāvalakṣaṇatrayakuśalena
Line of ed.: 3    
bʰavitavyam \ tatra mahāmate parikalpitasvabʰāvo nimittāt pravartate \ katʰaṃ punar mahāmate parikalpitasvabʰāvo
Line of ed.: 4    
nimittāt pravartate \ tatra mahāmate paratantrasvabʰāvo*510
Line of ed.: 5    
vastunimittalakṣaṇākāraḥ kʰyāyate \ tatra mahāmate
Line of ed.: 6    
vastunimittalakṣaṇābʰiniveśaḥ punar dviprakāraḥ \ parikalpitasvabʰāvaṃ
Line of ed.: 7    
vyavastʰāpayanti tatʰāgatā arhantaḥ samyaksaṃbuddʰā
Line of ed.: 8    
nāmābʰiniveśalakṣaṇena ca nāma-*511vastunimittābʰiniveśalakṣaṇena
Line of ed.: 9    
ca \ tatra vastunimittābʰiniveśalakṣaṇaṃ
Line of ed.: 10    
punar mahāmate yad utādʰyātmabāhyadʰarmābʰiniveśaḥ*512 \ nimitta-*513lakṣaṇābʰiniveśaḥ
Line of ed.: 11    
punar yad uta*514 teṣv evādʰyātmikabāhyeṣu
Line of ed.: 12    
dʰarmeṣu svasāmānyalakṣaṇaparijñānāvabodʰaḥ \ etan mahāmate
Line of ed.: 13    
dviprakāraṃ*515 parikalpita-*516svabʰāvasya lakṣaṇam \ yad āśrayālambanāt
Line of ed.: 14    
pravartate tat paratantram \ tatra mahāmate pariniṣpaṇṇa-*517svabʰāvaḥ
Line of ed.: 15    
katamo yad uta nimittanāmavastulakṣaṇavikalpa-*518virahitaṃ*519
Line of ed.: 16    
tatʰatāryajñānagatigamanapratyātmāryajñānagatigocara eṣa
Page of ed.: 68  Line of ed.: 1    
mahāmate pariniṣpaṇṇa-*520svabʰāvas tatʰāgatagarbʰahr̥dayam \\
Line of ed.: 2    
atʰa kʰalu*521 bʰagavān tasyāṃ velāyām imāṃ gātʰām abʰāṣata \\


Strophe: 134 
Line of ed.: 3   Verse: a    
nimittaṃ nāma saṃkalpaḥ svabʰāvadvayalakṣaṇam \
Line of ed.: 4   Verse: b    
samyagjñānaṃ hi tatʰatā pariniṣpaṇṇa-*520lakṣaṇam \\134\\
Strophe:    Verse:  


Line of ed.: 5    
eṣa mahāmate pañcadʰarmasvabʰāvalakṣaṇapravicayo nāma dʰarmaparyāyaḥ
Line of ed.: 6    
pratyātmāryajñānagatigocaro yatra*522 tvayānyaiś ca bodʰisattvaiḥ
Line of ed.: 7    
śikṣitavyam \\
Line of ed.: 8    
punar aparaṃ mahāmate bodʰisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena
Line of ed.: 9    
bʰavitavyam \ tatra mahāmate kataman
Line of ed.: 10    
nairātmyadvayalakṣaṇaṃ yad utātmātmīyarahita-*523skandʰadʰātvāyatanakadambakam*524 ajñānakarmatr̥ṣṇāprabʰavaṃ
Line of ed.: 11    
cakṣuṣā rūpā-*525digrahaṇā-*526bʰiniveśāt*527
Line of ed.: 12    
pravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadr̥śyabʰājana-*528dehālaya-*529svacittavikalpavikalpitaṃ
Line of ed.: 13    
vijñāpayati \ nadīvījadīpavāyumegʰasadr̥śa-*530kṣaṇaparamparābʰedabʰinnaṃ*531
Line of ed.: 14    
capalaṃ*532 vānaramakṣikāsadr̥śam acaukṣam acaukṣaviṣaya-*533cāry anātʰo*534 ՚nala ivātr̥ptam
Page of ed.: 69  Line of ed.: 1    
anādikālaprapañcaviṣayavāsanā-*535rahitam*536 aragʰaṭṭacakra-*537yantracakravat
Line of ed.: 2    
saṃsārabʰavagaticakre vicitradeharūpadʰāri*538 māyāvetāla-*539yantrapratimaṃ
Line of ed.: 3    
pravartamānaṃ pravartate \ yad atra mahāmate lakṣaṇakauśalajñānam idam ucyate pudgalanairātmyajñānam \\
Line of ed.: 4    
tatra mahāmate dʰarmanairātmyajñānaṃ katamad yad uta skandʰadʰātvāyatanānāṃ
Line of ed.: 5    
parikalpitalakṣaṇasvabʰāvāvabodʰaḥ \ yatʰā mahāmate
Line of ed.: 6    
skandʰadʰātvāyatanāny ātmavirahitāni*540 skandʰasamūhamātraṃ*541
Line of ed.: 7    
hetukarmatr̥ṣṇāsūtropanibaddʰam*542 anyonyapratyayatayā pravartate
Line of ed.: 8    
nirīhaṃ tatʰā skandʰā api mahāmate svasāmānyalakṣaṇavirahitā
Line of ed.: 9    
abʰūtaparikalpalakṣaṇavicitraprabʰāvitā bālair
Line of ed.: 10    
vikalpyante*543 na tv āryaiḥ \
Line of ed.: 11    
cittamanomanovijñāna-*544pañcadʰarmasvabʰāvarahitān
Line of ed.: 12    
mahāmate sarvadʰarmān vibʰāvayan bodʰisattvo mahāsattvo
Line of ed.: 13    
dʰarmanairātmyakuśalo bʰavati \ dʰarmanairātmyakuśalaḥ punar
Line of ed.: 14    
mahāmate bodʰisattvo mahāsattvo na cirāt*545 pratʰamāṃ bodʰisattvabʰūmiṃ*546
Line of ed.: 15    
nirābʰāsapravicayāṃ pratilabʰate \ bʰūmilakṣaṇapravicayāvabodʰāt pramuditānantaram anupūrvaṃ*547 navasu bʰūmiṣu
Line of ed.: 16    
kr̥tavidyā mahādʰarmamedʰāṃ pratilabʰate \ sa tasyāṃ pratiṣṭʰito
Page of ed.: 70  Line of ed.: 1    
՚nekaratnamuktopaśobʰite mahā-*548padmarāje padmakr̥tau mahāratnavimāne
Line of ed.: 2    
māyāsvabʰāvagocaraparicayābʰinirvr̥te niṣaṇṇas*549
Line of ed.: 3    
tadanurūpair jinaputraiḥ parivr̥taḥ sarvabuddʰakṣetrāgatair buddʰapāṇyabʰiṣekaiś
Line of ed.: 4    
cakravartiputravad abʰiṣicyate buddʰa-*550sutabʰūmim atikramya pratyātmāryadʰarmagatigamanatvāt
Line of ed.: 5    
tatʰāgato dʰarmakāyavaśavartī bʰaviṣyati
Line of ed.: 6    
dʰarmanairātmyadarśanāt \ etan mahāmate sarvadʰarmanairātmyalakṣaṇam \
Line of ed.: 7    
atra te*551 mahāmate śikṣitavyam anyaiś ca bodʰisattvair
Line of ed.: 8    
mahāsattvaiḥ \\
Line of ed.: 9    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 10    
bʰagavantam etad avocat \ samāropāpavādalakṣaṇaṃ me bʰagavān
Line of ed.: 11    
deśayatu yatʰāhaṃ nye ca bodʰisattvā samāropāpavādakudr̥ṣṭivarjitamatayaḥ
Line of ed.: 12    
kṣipram anuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyeran \
Line of ed.: 13    
abʰisaṃbudʰya śāśvatasamāropāpavādoccʰedadr̥ṣṭivivarjitās
Line of ed.: 14    
tava buddʰanetrīṃ pavadiṣyante \\
Line of ed.: 15    
atʰa kʰalu bʰagavān punar api mahāmater bodʰisattvasya mahāsattvasyādʰyeṣaṇāṃ viditvemāṃ gātʰām
Line of ed.: 16    
abʰāṣata \\


Strophe: 135 
Line of ed.: 17   Verse: a    
samāropāpavādo hi cittamātre na vidyate \
Line of ed.: 18   Verse: b    
dehabʰogapratiṣṭʰābʰaṃ ye cittaṃ bʰijānate*552 \
Line of ed.: 19   Verse: c    
samāropāpavādeṣu te caranty avipaścitāḥ \\135\\
Strophe:    Verse:  

Page of ed.: 71 

Line of ed.: 1    
atʰa kʰalu*553 bʰagavān etam eva gātʰārtʰam udyotayan*554 punar apy etad
Line of ed.: 2    
avocat \ caturvidʰo mahāmata asatsamāropaḥ katamaś caturvidʰo
Line of ed.: 3    
yad utāsallakṣaṇa-*555samāropo ՚saddr̥ṣṭisamāropo ՚saddʰetusamāropo
Line of ed.: 4    
՚sadbʰāvasamāropaḥ \ eṣa hi mahāmate caturvidʰaḥ
Line of ed.: 5    
samāropaḥ \\
Line of ed.: 6    
apavādaḥ punar mahāmate katamo*556 yad utāsyaiva kudr̥ṣṭisamāropasyānupalabdʰi
Line of ed.: 7    
pravicayābʰāvād apavādo bʰavati \ etad dʰi
Line of ed.: 8    
mahāmate samāropāpavādasya lakṣaṇam \\
Line of ed.: 9    
punar aparaṃ mahāmata asallakṣaṇa-*555samāropasya*557 lakṣaṇaṃ katamad
Line of ed.: 10    
yad uta skandʰadʰātvāyatanānām*558 asatsvasāmānyalakṣaṇābʰiniveśa
Line of ed.: 11    
idam evam idaṃ nyatʰeti \ etad dʰi mahāmata asallakṣaṇa-*555samāropasya
Line of ed.: 12    
lakṣaṇam \ eṣa hi mahāmata asallakṣaṇa-*555samāropavikalpo
Line of ed.: 13    
՚nādikālaprapañcadauṣṭʰulya-*559vicitravāsanābʰiniveśāt
Line of ed.: 14    
pravartate \ etad dʰi mahāmata asallakṣaṇa-*555samāropasya
Line of ed.: 15    
lakṣaṇam \\
Line of ed.: 16    
asaddr̥ṣṭisamāropaḥ punar mahāmate yas teṣv eva skandʰadʰātvāyataneṣv
Line of ed.: 17    
ātmasattvajīvajantupoṣa-*560puruṣapudgaladr̥ṣṭisamāropaḥ \ ayam
Line of ed.: 18    
ucyate mahāmata asaddr̥ṣṭisamāropaḥ \\
Line of ed.: 19    
asaddʰetusamāropaḥ punar mahāmate yad utāhetusamutpannaṃ prāgvijñānaṃ
Page of ed.: 72  Line of ed.: 1    
paścād abʰūtvā māyāvad anutpannaṃ pūrvaṃ cakṣū*561 rūpālokasmr̥tipūrvakaṃ
Line of ed.: 2    
pravartate*562 \ pravr̥tya bʰūtvā ca*563 punar vinaśyati \
Line of ed.: 3    
eṣa mahāmata asaddʰetusamāropaḥ \\
Line of ed.: 4    
asadbʰāvasamāropaḥ punar mahāmate yad utākāśanirodʰanirvāṇākr̥taka-*564bʰāvābʰiniveśasamāropaḥ \
Line of ed.: 5    
ete ca*565 mahāmate
Line of ed.: 6    
bʰāvābʰāvavinivr̥ttāḥ śaśahayakʰaroṣṭraviṣāṇakeśoṇḍukaprakʰyā
Line of ed.: 7    
mahāmate sarvadʰarmā sadasatpakṣavigatā samāropāpavādaiś
Line of ed.: 8    
ca bālair vikalpyante*566 svacittadr̥śyamātrānavadʰāritamatibʰir
Line of ed.: 9    
na tv āryaiḥ \ etan mahāmata asadbʰāvavikalpasamāropāpavādasya
Line of ed.: 10    
lakṣaṇam \ tasmāt tarhi mahāmate samāropāpavādadr̥ṣṭivigatena bʰavitavyam \\
Line of ed.: 11    
punar aparaṃ mahāmate bodʰisattvāś cittamanomanovijñānapañcadʰarmasvabʰāvanairātmyalakṣaṇadvayagatiṃgatvā
Line of ed.: 12    
parahitahetor anekarūpaveśadʰāriṇo
Line of ed.: 13    
bʰavanti parikalpitasvabʰāvā iva paratantrāśayā
Line of ed.: 14    
viśvarūpacintāmaṇisadr̥śā sarvabuddʰakṣetraparṣanmaṇḍalagatā
Line of ed.: 15    
māyāsvapnapratibʰāsaprativimbadakacandra-*567gatisamān
Line of ed.: 16    
utpādabʰaṅgaśāśvatoccʰedarahitān sarvadʰarmān saṃmukʰaṃ sarvatatʰāgatebʰyaḥ
Line of ed.: 17    
sarvaśrāvakapratyekabuddʰayānavirahān dʰarmadeśanāñ cʰr̥ṇvanti \
Line of ed.: 18    
samādʰimukʰa-*568śatasahasrāṇi ca pratilabʰante \ yāvad
Page of ed.: 73  Line of ed.: 1    
anekāni samādʰikoṭīniyuta-*569śata-*570sahasrāṇi pratilabʰya
Line of ed.: 2    
taiḥ samādʰibʰiḥ kṣetrāt kṣetraṃ saṃkrāmanti \ buddʰapūjābʰiyuktāś
Line of ed.: 3    
ca sarvopapattidevabʰavanālayeṣu ratnatrayam upadeśya*571 buddʰarūpam
Line of ed.: 4    
āstʰāya śrāvakagaṇa-*572bodʰisattvagaṇaparivr̥tā svacittadr̥śya-*573mātrāvatāraṇatayā
Line of ed.: 5    
bāhyabʰāvābʰāvopadeśaṃ kurvanti
Line of ed.: 6    
sadasatpakṣavinivr̥ttyartʰam \\
Line of ed.: 7    
atʰa kʰalu bʰagavān tasyāṃ velāyām imāṃ gātʰām abʰāṣata \\


Strophe: 136 
Line of ed.: 8   Verse: a    
cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ \
Line of ed.: 9   Verse: b    
tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam \
Line of ed.: 10   Verse: c    
labʰante te balābʰijñāvaśitaiḥ saha*574 saṃyutam \\136\\
Strophe:    Verse:  


Line of ed.: 11    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api bʰagavantam
Line of ed.: 12    
adʰyeṣate sma \ deśayatu bʰagavāñ cʰūnyatānutpādādvayaniḥsvabʰāvalakṣaṇaṃ
Line of ed.: 13    
sarvadʰarmāṇāṃ yena śūnyatā-*575nutpādādvayaniḥsvabʰāvalakṣaṇāvabodʰenāhaṃ nye
Line of ed.: 14    
ca bodʰisattvā mahāsattvā
Line of ed.: 15    
styastivikalpavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodʰim
Line of ed.: 16    
abʰisaṃbudʰyeran \\
Line of ed.: 17    
atʰa kʰalu bʰagavān mahāmatiṃ bodʰisattvaṃ mahāsattvam etad
Line of ed.: 18    
avocat \ tena hi mahāmate śr̥ṇu tat sādʰu ca suṣṭʰu ca manasikuru \
Line of ed.: 19    
bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Page of ed.: 74  Line of ed.: 1    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \ bʰagavān etad
Line of ed.: 2    
avocat \ śūnyatā śūnyateti mahāmate parikalpitasvabʰāvapadam
Line of ed.: 3    
etat \ parikalpita-*576svabʰāvābʰiniveśena punar mahāmate
Line of ed.: 4    
śūnyatānutpādābʰāvādvayaniḥsvabʰāvabʰāvavādino bʰavanti \
Line of ed.: 5    
tatra mahāmate saṃkṣepeṇa saptavidʰā śūnyatā yad uta
Line of ed.: 6    
lakṣaṇaśūnyatā bʰāvasvabʰāvaśūnyatāpracaritaśūnyatā pracarita-*577śūnyatā
Line of ed.: 7    
sarvadʰarmanirabʰilāpyaśūnyatā paramārtʰāryajñānamahāśūnyatetaretara
Line of ed.: 8    
śūnyatā ca saptamī \\
Line of ed.: 9    
tatra mahāmate lakṣaṇaśūnyatā katamā yad uta svasāmānyalakṣaṇaśūnyā
Line of ed.: 10    
sarvabʰāvāḥ parasparasamūhāpekṣitatvāt pravicayavibʰāgābʰāvān
Line of ed.: 11    
mahāmate svasāmānyalakṣaṇasyāpravr̥ttiḥ svaparobʰayābʰāvāc
Line of ed.: 12    
ca mahāmate lakṣaṇaṃ vatiṣṭʰate \ atas tad
Line of ed.: 13    
ucyate*578 svalakṣaṇaśūnyā sarvabʰāvā iti \\
Line of ed.: 14    
bʰāvasvabʰāvaśūnyatā punar mahāmate katamā yad uta svayaṃ
Line of ed.: 15    
svabʰāvābʰāvotpattito mahāmate bʰāvasvabʰāvaśūnyatā bʰavati
Line of ed.: 16    
sarvadʰarmāṇām \ tenocyate bʰāvasvabʰāvaśūnyateti*579 \\
Line of ed.: 17    
apracaritaśūnyatā punar mahāmate katamā yad utāpracaritapūrvaṃ
Line of ed.: 18    
nirvāṇaṃ skandʰeṣu \ tenocyata apracaritaśūnyateti*580 \\
Page of ed.: 75  Line of ed.: 1    
pracaritaśūnyatā punar mahāmate katamā yad uta skandʰā ātmātmīyarahitā
Line of ed.: 2    
hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante \
Line of ed.: 3    
tenocyate pracaritaśūnyateti \\
Line of ed.: 4    
sarvadʰarmanirabʰilāpyaśūnyatā punar mahāmate katamā yad uta
Line of ed.: 5    
parikalpitasvabʰāvānabʰilāpyatvān*581 nirabʰilāpyaśūnyā sarvadʰarmāḥ \
Line of ed.: 6    
tanocyate nirabʰilāpyaśūnyateti \\
Line of ed.: 7    
paramārtʰāryajñānamahāśūnyatā punar mahāmate katamā yad uta
Line of ed.: 8    
svapratyātmāryajñānādʰigamaḥ sarvadr̥ṣṭidoṣavāsanābʰiḥ śūnyaḥ \
Line of ed.: 9    
tenocyate paramārtʰāryajñānamahāśūnyateti \\
Line of ed.: 10    
itaretaraśūnyatā punar mahāmate katamā yad uta yady*582 atra sti
Line of ed.: 11    
tat tena śūnyam ity ucyate \ tadyatʰā mahāmate śr̥gālamātuḥ prāsāde
Line of ed.: 12    
hastigavaiḍakādyā na santi \ aśūnyaṃ ca bʰikṣubʰir iti
Line of ed.: 13    
bʰāṣitaṃ mayā sa ca taiḥ*583 śūnya ity ucyate \ na ca punar mahāmate
Line of ed.: 14    
prāsādaḥ prāsādabʰāvato sti bʰikṣavaś ca bʰikṣubʰāvato
Line of ed.: 15    
na santi \ na ca ta anyatra hastigavaiḍakādyā bʰāvā
Line of ed.: 16    
vatiṣṭʰante*584 \ idaṃ*585 mahāmate svasāmānyalakṣaṇaṃ sarvadʰarmāṇām
Line of ed.: 17    
itaretaraṃ tu na saṃvidyate \ tenocyata itaretaraśūnyateti \
Line of ed.: 18    
eṣā mahāmate saptavidʰā śūnyatā \ eṣā ca mahāmata itaretaraśūnyatā
Line of ed.: 19    
sarvajagʰanyā ca tvayā parivarjayitavyā \\
Page of ed.: 76  Line of ed.: 1    
na svayam utpadyate*586 na ca punar mahāmate te notpadyanta anyatra
Line of ed.: 2    
samādʰyavastʰāyāṃ*587 tenocyanta*588 anutpannā niḥsvabʰāvāḥ \
Line of ed.: 3    
anutpattimsaṃdʰāya*589saṃdʰāya mahāmate niḥsvabʰāvā sarvasvabʰāvāḥ*590
Line of ed.: 4    
kṣaṇasaṃtatiprabandʰābʰāvāc nyatʰābʰāva-*591darśanān mahāmate niḥsvabʰāvā
Line of ed.: 5    
sarvabʰāvāḥ*592 \ tenocyante niḥsvabʰāvā sarvabʰāvā
Line of ed.: 6    
iti \\
Line of ed.: 7    
advayalakṣaṇaṃ punar mahāmate katamad yad uta ccʰāyātapavad*593 dīrgʰahrasvakr̥ṣṇaśuklavan
Line of ed.: 8    
mahāmate dvayaprabʰāvitā na pr̥tʰak pr̥tʰak \
Line of ed.: 9    
evaṃ saṃsāranirvāṇavan mahāmate sarvadʰarmā advayāḥ \ na yatra
Line of ed.: 10    
mahāmate nirvāṇaṃ tatra saṃsāraḥ \ na ca yatra saṃsāras tatra
Line of ed.: 11    
nirvāṇaṃ vilakṣaṇahetusadbʰāvāt \ tenocyanta advayā saṃsāraparinirvāṇavat
Line of ed.: 12    
sarvadʰarmā iti \ tasmāt tarhi mahāmate śūnyatānutpādādvayaniḥsvabʰāvalakṣaṇe
Line of ed.: 13    
yogaḥ karaṇīyaḥ \\
Line of ed.: 14    
atʰa kʰalu bʰagavān tasyāṃ velāyām ime gātʰa abʰāṣata \\


Strophe: 137 
Line of ed.: 15   Verse: a    
deśemi śūnyatāṃ nityaṃ śāśvatoccʰedavarjitām \
Line of ed.: 16   Verse: b    
saṃsāraṃ svapnamāyākʰyaṃ na ca karma vinaśyati \\137\\

Strophe: 138  
Line of ed.: 17   Verse: a    
ākāśam atʰa nirvāṇaṃ nirodʰaṃ*594 dvayam eva ca \
Page of ed.: 77   Line of ed.: 1   Verse: b    
bālā kalpenty akr̥takān āryā styastivarjitāḥ*595 \\138\\
Strophe:    Verse:  


Line of ed.: 2    
atʰa kʰalu bʰagavānpunar api mahāmatiṃ bodʰisattvaṃ mahāsattvam
Line of ed.: 3    
etad avocat \ etad dʰi mahāmate śūnyatānutpādādvayaniḥsvabʰāvalakṣaṇaṃ
Line of ed.: 4    
sarvabuddʰānāṃ sarvasūtrāntagataṃ yatra kvacit
Line of ed.: 5    
sūtrānta ayam evārtʰo vibʰāvayitavyaḥ \ eṣa hi mahāmate
Line of ed.: 6    
sūtrāntaḥ sarvasattvāśaya-*596deśanārtʰa-*597vyabʰicāraṇī na tattvapratyavastʰāna-*598katʰā \ tadyatʰā*599 mahāmate mr̥gatr̥ṣṇikā mr̥gollāpiny*600
Line of ed.: 7    
ūdakabʰāvābʰiniveśenābʰiniveśyate tasyāṃ codakaṃ
Line of ed.: 8    
sti \ evam eva mahāmate sarvasūtrāntadeśanā dʰarmā bālānāṃ
Line of ed.: 9    
svavikalpasaṃtoṣaṇaṃ na tu tattvāryajñānavyavastʰānakatʰā \
Line of ed.: 10    
tasmāt tarhi mahāmata artʰānusāriṇā bʰavitavyaṃ
Line of ed.: 11    
na deśanābʰilāpā-*601bʰiniviṣṭena \\
Line of ed.: 12    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantam
Line of ed.: 13    
etad avocat \ tatʰāgatagarbʰaḥ punar bʰagavatā sūtrāntapāṭʰa anuvarṇitaḥ \
Line of ed.: 14    
sa ca kila tvayā prakr̥tiprabʰāsvaraviśuddʰyādiviśuddʰa
Line of ed.: 15    
eva varṇyate dvātriṃśallakṣaṇadʰaraḥ sarvasattvadehāntargato
Line of ed.: 16    
mahārgʰamūlyaratna-*602malinavastupariveṣṭitam iva skandʰadʰātvāyatanavastuveṣṭito
Line of ed.: 17    
rāgadveṣamohābʰūtaparikalpamalamalino
Page of ed.: 78  Line of ed.: 1    
nityo dʰruvaḥ śivaḥ*603 śāśvataś ca*603 bʰagavatā varṇitaḥ \ tat katʰam
Line of ed.: 2    
ayaṃ bʰagavan tīrtʰakarātmavādatulyas tatʰāgatagarbʰavādo na bʰavati \
Line of ed.: 3    
tīrtʰakarā api bʰagavan nityaḥ kartā nirguṇo vibʰūr*604
Line of ed.: 4    
avyaya ity ātmavādopadeśaṃ kurvanti \\
Line of ed.: 5    
bʰagavān āha \ na hi mahāmate tīrtʰakarātmavādatulyo mama
Line of ed.: 6    
tatʰāgatagarbʰopadeśaḥ \ kiṃ tu mahāmate tatʰāgatāḥ śūnyatābʰūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ
Line of ed.: 7    
mahāmate padārtʰānāṃ tatʰāgatagarbʰopadeśaṃ kr̥tvā tatʰāgatā arhantaḥ
Line of ed.: 8    
samyaksaṃbuddʰā bālānāṃ*605 nairātmyasaṃtrāsapadavivarjitā-*606rtʰaṃ
Line of ed.: 9    
nirvikalpanirābʰāsagocaraṃ tatʰāgatagarbʰamukʰopadeśena deśayanti \
Line of ed.: 10    
na tra mahāmata anāgatapratyutpannair bodʰisattvair
Line of ed.: 11    
mahāsattvair ātmābʰiniveśaḥ kartavyaḥ \ tadyatʰā mahāmate kumbʰakāra
Line of ed.: 12    
ekasmān mr̥tparamāṇurāśer vividʰāni bʰāṇḍāni karoti
Line of ed.: 13    
hastaśilpadaṇḍodakasūtraprayatnayogād evam eva mahāmate tatʰāgatās
Line of ed.: 14    
tad eva dʰarmanairātmyaṃ sarvavikalpalakṣaṇavinivr̥ttaṃ vividʰaiḥ
Line of ed.: 15    
prajñopāyakauśalyayogair garbʰopadeśena nairātmyopadeśena
Line of ed.: 16    
kumbʰakāravac citraiḥ padavyañjanaparyāyair deśayante*607 \
Line of ed.: 17    
etasmāt kāraṇān mahāmate tīrtʰakarātmavādopadeśa-*608tulyas tatʰāgatagarbʰopadeśo
Page of ed.: 79  Line of ed.: 1    
na bʰavati \ evaṃ hi mahāmate tatʰāgatagarbʰopadeśam*609
Line of ed.: 2    
ātmavādābʰiniviṣṭānāṃ tīrtʰakarāṇām ākarṣaṇārtʰaṃ
Line of ed.: 3    
tatʰāgatagarbʰopadeśena nirdiśanti \ katʰaṃ*610 vatābʰūtātmavikalpadr̥ṣṭipatitāśayā
Line of ed.: 4    
vimokṣatrayagocarapatitāśayopetāḥ
Line of ed.: 5    
kṣipram anuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyeran iti \ etadartʰaṃ
Line of ed.: 6    
mahāmate tatʰāgatā arhantaḥ samyaksaṃbuddʰās tatʰāgatagarbʰopadeśaṃ
Line of ed.: 7    
kurvanti \ ata etan na bʰavati tīrtʰakarātmavādatulyam \
Line of ed.: 8    
tasmāt tarhi mahāmate tīrtʰakaradr̥ṣṭivinivr̥ttyartʰaṃ tatʰāgatanairātmyagarbʰānusāriṇā
Line of ed.: 9    
ca te*611 bʰavitavyam \\
Line of ed.: 10    
*612atʰa kʰalu bʰagavān tasyāṃ velāyām imāṃ*613 gātʰām*614 abʰāṣata \\


Strophe: 139 
Line of ed.: 11   Verse: a    
pudgalaḥ saṃtatiḥ skandʰāḥ pratyayā aṇavas tatʰā \
Line of ed.: 12   Verse: b    
pradʰānam īśvaraḥ kartā cittamātraṃ vikalpyate \\139\\
Strophe:    Verse:  


Line of ed.: 13    
atʰa kʰalu mahāmatir bodʰisattvo ՚nāgatāṃ janatāṃ samālokya
Line of ed.: 14    
punar api bʰagavantam adʰyeṣate sma \ deśayatu me*615 bʰagavān
Line of ed.: 15    
yogābʰisamayaṃ yatʰā bodʰisattvā mahāsattvā mahāyoga-*616yogino
Line of ed.: 16    
bʰavanti \ bʰagavān āha \ caturbʰir mahāmate dʰarmaiḥ
Line of ed.: 17    
samanvāgatā bodʰisattvā mahāyoga-*616yogino bʰavanti \ katamaiś
Line of ed.: 18    
caturbʰir yad uta svacittadr̥śyavibʰāvanatayā cotpādastʰitibʰaṅgadr̥ṣṭivivarjanatayā
Page of ed.: 80  Line of ed.: 1    
ca bāhyabʰāvābʰāvo-*617palakṣaṇatayā
Line of ed.: 2    
ca svapratyātmāryajñānādʰigamābʰilakṣaṇatayā*618 ca \ ebʰir mahāmate
Line of ed.: 3    
caturbʰir dʰarmaiḥ samanvāgatā bodʰisattvā mahāsattvā
Line of ed.: 4    
mahāyogayogino bʰavanti \\
Line of ed.: 5    
tatra katʰaṃ mahāmate bodʰisattvo mahāsattvaḥ svacittadr̥śyavibʰāvanā-*619kuśalo
Line of ed.: 6    
bʰavati \ yad uta saivaṃ pratyavekṣate*620
Line of ed.: 7    
svacittamātram idaṃ traidʰātukam ātmātmīyarahitaṃ nirīham āyūha-*621niryūhavigatam
Line of ed.: 8    
anādikālaprapañcadauṣṭʰulyavāsanābʰiniveśavāsitaṃ
Line of ed.: 9    
traidʰātuka-*622vicitrarūpopacāropanibaddʰaṃ dehabʰogapratiṣṭʰāgati-*623vikalpānugataṃ
Line of ed.: 10    
vikalpyate*624 kʰyāyate ca*625 \ evaṃ hi
Line of ed.: 11    
mahāmate bodʰisattvo mahāsattvaḥ svacittadr̥śyavibʰāvanākuśalo
Line of ed.: 12    
bʰavati \\
Line of ed.: 13    
katʰaṃ punar mahāmate bodʰisattvo mahāsattva utpādastʰitibʰaṅga-*626dr̥ṣṭivivarjito
Line of ed.: 14    
bʰavati \ yad uta māyāsvapnarūpajanmasadr̥śā
Line of ed.: 15    
sarvabʰāvā svaparobʰayābʰāvān notpadyante \ svacittamātrānusāritvād
Line of ed.: 16    
bāhyabʰāvābʰāvadarśanād vijñānānām apravr̥ttiṃ
Line of ed.: 17    
dr̥ṣṭvā pratyayānāma-*627kūṭarāśitvaṃ ca vikalpapratyayodbʰavaṃ traidʰātukaṃ
Page of ed.: 81  Line of ed.: 1    
paśyanto*628 ՚dʰyātmabāhyasarvadʰarmānupalabdʰibʰir niḥsvabʰāvadarśanād
Line of ed.: 2    
utpādadr̥ṣṭivinivr̥ttau māyādidʰarmasvabʰāvānugamānutpattikadʰarmakṣāntiṃ
Line of ed.: 3    
pratilabʰante*629 \ aṣṭamyāṃ bʰūmau
Line of ed.: 4    
stʰitāś cittamanomanovijñāna-*630pañcadʰarmasvabʰāvanairātmyadvayagatiparāvr̥ttyadʰigamān
Line of ed.: 5    
manomayakāyaṃ pratilabʰante \\
Line of ed.: 6    
mahāmatir āha*631 \ manomayakāya iti bʰagavan kena kāraṇena \
Line of ed.: 7    
bʰagavān āha \ manomaya iti mahāmate manovad apratihataśīgʰragāmitvān
Line of ed.: 8    
manomaya ity ucyate \ tadyatʰā mahāmate mano
Line of ed.: 9    
՚pratihataṃ girikūḍya-*632nadīvr̥kṣādiṣv*633 anekāni yojanaśatasahasrāṇi
Line of ed.: 10    
pūrvadr̥ṣṭānubʰūtānviṣayān anusmaran*634 svacittaprabandʰāviccʰinna-*635śarīram
Line of ed.: 11    
apratihatagati*636 pravartata evam eva mahāmate
Line of ed.: 12    
manomayakāyasahapratilambʰena*637 māyopamasamena samādʰinā
Line of ed.: 13    
balavaśitābʰijñāna-*638lakṣaṇakusumitam āryagatinikāya-*639sahajo
Line of ed.: 14    
mana iva pravartata apratihatagatiḥ pūrvapraṇidʰānaviṣayān anusmaran*640
Line of ed.: 15    
sattvaparipākārtʰam \ evaṃ hi mahāmate bodʰisattvo
Line of ed.: 16    
mahāsattva utpādastʰitibʰaṅgadr̥ṣṭivivarjito bʰavati \\
Line of ed.: 17    
tatra katʰaṃ mahāmate bodʰisattvo mahāsattvo bāhyabʰāvābʰāvopalakṣaṇakuśalo
Page of ed.: 82  Line of ed.: 1    
bʰavati*641 \ yad uta marīcisvapnakeśoṇḍukaprakʰyā
Line of ed.: 2    
mahāmate sarvabʰāvā anādikālaprapañcadauṣṭʰulya-*642vicitravipākavikalpa-*643vāsanābʰiniveśahetukā
Line of ed.: 3    
sarvabʰāvasvabʰāvā
Line of ed.: 4    
iti saṃpaśyan pratyātmāryajñānagativiṣayam*644 abʰilaṣate*645 \
Line of ed.: 5    
ebʰir mahāmate caturbʰir dʰarmaiḥ samanvāgatā bodʰisattvā
Line of ed.: 6    
mahāsattvā mahāyogayogino bʰavanti \ atra te mahāmate
Line of ed.: 7    
yogaḥ karaṇīyaḥ \\
Line of ed.: 8    
atʰa kʰalu mahāmatir bodʰisattvaḥ punar api bʰagavantam adʰyeṣate
Line of ed.: 9    
sma \ deśayatu me bʰagavān hetupratyayalakṣaṇaṃ sarvadʰarmāṇāṃ
Line of ed.: 10    
yena hetupratyayalakṣaṇāvabodʰenāhaṃ nye ca bodʰisattvā
Line of ed.: 11    
mahāsattvā sadasaddr̥ṣṭivikalparahitā sarvabʰāvanākramaṃ
Line of ed.: 12    
yugapad-*646utpattiṃ na kalpayeyuḥ \\
Line of ed.: 13    
bʰagavān āha \ dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ
Line of ed.: 14    
sarvadʰarmāṇāṃ yad uta bāhyaṃ dʰyātmikaṃ ca \ tatra
Line of ed.: 15    
bāhyapratītyasamutpādo mahāmate mr̥tpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayair
Line of ed.: 16    
mahāmate gʰaṭa utpadyate \ yatʰā ca mahāmate
Line of ed.: 17    
gʰaṭo mr̥tpiṇḍād eva*647 tantubʰyaḥ paṭo vīraṇebʰyaḥ kaṭā*648
Line of ed.: 18    
vījād aṅkuraḥ kʰaṇḍādi-*649puruṣaprayatnayogād dadʰno navanīta utpadyata
Page of ed.: 83  Line of ed.: 1    
evam eva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro*650
Line of ed.: 2    
draṣṭavyam \\
Line of ed.: 3    
tatrādʰyātmikaḥ pratītyasamutpādo yad utāvidyā tr̥ṣṇā
Line of ed.: 4    
karmety evamādyā mahāmate dʰarmāḥ pratītyasamutpādasaṃjñāṃ pratilabʰante \
Line of ed.: 5    
ebʰya utpannā mahāmate skandʰadʰātvāyatanākʰyā
Line of ed.: 6    
dʰarmāḥ pratītyasamutpādasaṃjñāṃ*651 pratilabʰante \ te viśiṣṭāḥ
Line of ed.: 7    
kalpyante *652 ca bālaiḥ \\
Line of ed.: 8    
tatra hetur mahāmate ṣaḍvidʰo yad uta bʰaviṣyaddʰetuḥ saṃbandʰahetur
Line of ed.: 9    
lakṣaṇahetuḥ*653 kāraṇahetur*654 vyañjanahetur upekṣā-*655hetur mahāmate ṣaṣṭʰaḥ \
Line of ed.: 10    
tatra bʰaviṣyaddʰetur mahāmate hetukr̥tyaṃ karoty adʰyātmabāhyo-*656tpattau
Line of ed.: 11    
dʰarmāṇām \ saṃbandʰahetuḥ punar mahāmata ālambanakr̥tyaṃ karoty
Line of ed.: 12    
adʰyātmikabāhyotpattau skandʰavījādīnām*657 \ lakṣaṇahetuḥ
Line of ed.: 13    
punar aparaṃ mahāmata anantarakriyālakṣaṇoparibaddʰaṃ*658 janayati*659 \
Line of ed.: 14    
kāraṇahetuḥ punar mahāmata ādʰipatyādʰikārakr̥tyaṃ karoti cakravartinr̥pavat \
Line of ed.: 15    
vyañjanahetuḥ punar mahāmata utpannasya vikalpasya
Line of ed.: 16    
bʰāvasya lakṣaṇodyotanaṃ*660 kr̥tyaṃ karoti pradīpavad rūpādīnām \
Line of ed.: 17    
upekṣāhetuḥ punar mahāmate vinivr̥ttikāle prabandʰakriyāvyuccʰittiṃ
Page of ed.: 84  Line of ed.: 1    
karoty avikalpotpattau \\
Line of ed.: 2    
ete hi*661 mahāmate svavikalpakalpitā bālapr̥tʰagjanair
Line of ed.: 3    
na kramavr̥ttyā na yugapat pravartante \ tat kasya hetor yadi punar mahāmate
Line of ed.: 4    
yugapat pravarteran kāryakāraṇavibʰāgo na syād apratilabdʰahetulakṣaṇatvāt \
Line of ed.: 5    
atʰa kramavr̥ttyā pravarteran alabdʰasya
Line of ed.: 6    
lakṣaṇātmakatvāt kramavr̥ttyā na pravartate \ ajātaputra-*662pitr̥śabdavan*663
Line of ed.: 7    
mahāmate kramavr̥ttisaṃbandʰayogā na gʰaṭante*664 \ tārkikāṇāṃ*665
Line of ed.: 8    
hetvārambaṇa-*666nirantarādʰipatipratyayādibʰir janyajanakatvān
Line of ed.: 9    
mahāmate krama-*667vr̥ttyā notpadyante \ parikalpitasvabʰāvābʰiniveśalakṣaṇān
Line of ed.: 10    
mahāmate yugapan notpadyate svacittadr̥śyadehabʰogapraviṣṭānatvāt
Line of ed.: 11    
svasāmānyalakṣaṇabāhyabʰāvābʰāvān
Line of ed.: 12    
mahāmate krameṇa yugapad notpadyante \ anyatra svacittadr̥śyavikalpavikalpitatvād
Line of ed.: 13    
vijñānaṃ pravartate \ tasmāt tarhi mahāmate
Line of ed.: 14    
hetupratyayakriyāyogalakṣaṇakramayugapaddr̥ṣṭivigatena te*668
Line of ed.: 15    
bʰavitavyam \\ tatredam ucyate \\


Strophe: 140 
Line of ed.: 16   Verse: a    
na*668 hy atrotpadyate*668 kiṃcit pratyayair na virudʰyate*669 \\
Line of ed.: 17   Verse: b    
utpadyante nirudʰyante pratyayā eva kalpitāḥ \\140\\

Strophe: 141  
Page of ed.: 85   Line of ed.: 1   Verse: a    
na bʰaṅgotpādasaṃkleśaḥ*670 pratyayānāṃ nivāryate \
Line of ed.: 2   Verse: b    
yatra bālā vikalpanti pratyayaiḥ sa nivāryate \\141\\

Strophe: 142  
Line of ed.: 3   Verse: a    
yac sataḥ*671 pratyayeṣu dʰarmāṇāṃ sti saṃbʰavaḥ \
Line of ed.: 4   Verse: b    
vāsanair bʰrāmitaṃ cittaṃ tribʰave*672 kʰyāyate yataḥ \\142\\

Strophe: 143  
Line of ed.: 5   Verse: a    
bʰūtvā*673 jāyate kiṃcit pratyayair na virudʰyate*674 \
Line of ed.: 6   Verse: b    
bandʰyāsutākāśapuṣpaṃ yadā paśyanti saṃskr̥tam \\143\\

Strophe: 144  
Line of ed.: 7   Verse: a    
tadā grāhaś ca grāhyaṃ ca bʰrāntiṃ dr̥ṣṭvā*675 nivartate \
Line of ed.: 8   Verse: b    
na cotpādyaṃ na cotpannaḥ pratyayo*676 ՚pi na kiṃcana*677 \
Line of ed.: 9   Verse: c    
saṃvidyante kvacit kecid vyavahāras*678 tu katʰyate \\144\\
Strophe:    Verse:  


Line of ed.: 10    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 11    
bʰagavantam etad avocat \ deśayatu me bʰagavān vāgvikalpalakṣaṇahr̥dayaṃ
Line of ed.: 12    
nāma dʰarmaparyāyaṃ yena vāgvikalpalakṣaṇahr̥dayena
Line of ed.: 13    
bʰagavan suprativibʰāgavinibaddʰenā-*679haṃ nye ca bodʰisattvā
Line of ed.: 14    
mahāsattvā abʰilāpābʰilāpyārtʰadvayagatiṃgatāḥ
Line of ed.: 15    
kṣipram anuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyābʰilāpābʰilāpyārtʰadvayagatiṃ
Line of ed.: 16    
sarvasattvānāṃ viśodʰayeyuḥ \ bʰagavān āha \
Line of ed.: 17    
tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca manasikuru \
Page of ed.: 86  Line of ed.: 1    
bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir bodʰisattvo
Line of ed.: 2    
mahāsattvo bʰagavataḥ pratyaśrauṣīt \ bʰagavān asyaitad avocat \
Line of ed.: 3    
caturvidʰaṃ mahāmate vāgvikalpalakṣaṇaṃ bʰavati yad uta lakṣaṇavāk
Line of ed.: 4    
svapnavāg dauṣṭʰulyavikalpābʰiniveśavāg
Line of ed.: 5    
anādivikalpa-*680vāk \\
Line of ed.: 6    
tatra mahāmate lakṣaṇavāk svavikalparūpanimittābʰiniveśāt
Line of ed.: 7    
pravartate \ svapnavāk punar mahāmate pūrvānubʰūtaviṣayānusmaraṇāt
Line of ed.: 8    
prativibuddʰaviṣayābʰāvāc ca pravartate \ dauṣṭʰulyavikalpābʰiniveśavāk
Line of ed.: 9    
punar mahāmate śatru-*681pūrvakr̥ta-*682karmānusmaraṇāt
Line of ed.: 10    
pravartate \ anādikālavikalpavāk punar mahāmata anādikālaprapañcābʰiniveśadauṣṭʰulyasvavījavāsanātaḥ
Line of ed.: 11    
pravartate \
Line of ed.: 12    
etad dʰi mahāmate caturvidʰa-*683vāgvikalpalakṣaṇam iti me yad uktam
Line of ed.: 13    
idaṃ tat pratyuktam \\
Line of ed.: 14    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api bʰagavantam
Line of ed.: 15    
etam evārtʰam adʰyeṣate sma \ deśayatu me*684 bʰagavān punar
Line of ed.: 16    
api vāgvikalpābʰivyaktigocaraṃ kutra kasmāt katʰaṃ kena bʰagavan
Line of ed.: 17    
nr̥̄ṇāṃ vāgvijñaptivikalpaḥ pravartate \ bʰagavān āha \ śirauronāsākaṇṭʰatālvoṣṭʰajihvādantasamavāyān
Line of ed.: 18    
mahāmate vāk
Line of ed.: 19    
pravartamānā pravartate \ mahāmatir āha \ kiṃ punar bʰagavan vāg vikalpād
Page of ed.: 87  Line of ed.: 1    
anyonanyā*685 \ bʰagavān āha \ na hi mahāmate
Line of ed.: 2    
vāg vikalpād anyā nanyā \ tat kasya hetor yad uta taddʰetūtpattilakṣaṇatvān
Line of ed.: 3    
mahāmate vāgvikalpaḥ pravartate \ yadi punar
Line of ed.: 4    
mahāmate vāg vikalpād anyā syād avikalpahetukī*686 syāt \
Line of ed.: 5    
atʰānanyā syād artʰābʰivyaktitvād vāg na kuryāt ca kurute \
Line of ed.: 6    
tasmān nyā nanyā \
Line of ed.: 7    
punar api mahāmatir āha \ kiṃ punar bʰagavan vacanam eva paramārtʰa
Line of ed.: 8    
uta yad vacanenābʰilapyate sa paramārtʰaḥ \ bʰagavān
Line of ed.: 9    
āha \ na mahāmate vacanaṃ paramārtʰo na ca yad vacanenābʰilapyate
Line of ed.: 10    
sa paramārtʰaḥ \ tat kasya hetor yad uta paramārtʰāryasukʰā-*687bʰilāpa-*688praveśitvāt
Line of ed.: 11    
paramārtʰasya vacanaṃ na paramārtʰaḥ \
Line of ed.: 12    
paramārtʰas tu mahāmata āryajñānapratyātmagatigamyo na vāgvikalpabuddʰigocaras
Line of ed.: 13    
tena vikalpo nodbʰāvayati*689 paramārtʰam*690 \
Line of ed.: 14    
vacanaṃ punar mahāmata utpannapradʰvaṃsi*691 capalaṃ parasparaṃ*692
Line of ed.: 15    
pratyayahetusamutpannaṃ yac ca mahāmate parasparaṃ pratyayahetusamutpannaṃ
Line of ed.: 16    
tat paramārtʰaṃ nodbʰāvayati*689 svaparalakṣaṇābʰāvān mahāmate
Line of ed.: 17    
vāg lakṣaṇaṃ nodbʰāvayati*689 \\
Page of ed.: 88  Line of ed.: 1    
punar aparaṃ mahāmate svacittadr̥śyamātrānusāritvād vividʰavicitralakṣaṇa-*693bāhya-*694bʰāvābʰāvād
Line of ed.: 2    
vāgvikalpaḥ paramārtʰaṃ na
Line of ed.: 3    
vikalpayati*695 \ tasmāt tarhi mahāmate vāgvicitravikalpa-*696rahitena
Line of ed.: 4    
te*697 bʰavitavyam \\ tatredam ucyate \\


Strophe: 145 
Line of ed.: 5   Verse: a    
sarvabʰāvo ՚svabʰāvo hi sad*698 vacanaṃ tatʰāpy asat \
Line of ed.: 6   Verse: b    
śūnyatāśūnyatārtʰaṃ bālo ՚paśyan*699 vidʰāvati \\145\\

Strophe: 146  
Line of ed.: 7   Verse: a    
sarvabʰāva-*700svabʰāvā ca vacanam api nr̥ṇām \*701
Line of ed.: 8   Verse: b    
kalpanā pi sti nirvāṇaṃ*702 svapnatulyam*703 \
Line of ed.: 9   Verse: c    
bʰavaṃ parīkṣeta na*704 saṃsāre pi*705 nirvāyāt \\146\\

Strophe: 147  
Line of ed.: 10   Verse: a    
rājā śreṣṭʰī yatʰā putrān vicitrair mr̥nmayair mr̥gaiḥ \
Line of ed.: 11   Verse: b    
pralobʰya krīḍayitvā ca bʰūtān dadyāt tato mr̥gān \\147\\

Strophe: 148  
Line of ed.: 12   Verse: a    
tatʰāhaṃ lakṣaṇaiś citrair dʰarmāṇāṃ prativimbakaiḥ \
Line of ed.: 13   Verse: b    
pratyātmavedyāṃ putrebʰyo bʰūtakoṭiṃ vadāmy aham \\148\\*706
Strophe:    Verse:  


Line of ed.: 14    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Page of ed.: 89  Line of ed.: 1    
bʰagavantam etad avocat \ deśayatu me bʰagavān styastitvaikatvānyatvobʰaya-*707nobʰayanaistinastinityānityavarjitaṃ
Line of ed.: 2    
sarvatīrtʰyā-*708gatipracāram
Line of ed.: 3    
āryapratyātmajñānagati-*709gamyaṃ parikalpitasvasāmānyalakṣaṇavinivr̥ttaṃ
Line of ed.: 4    
paramārtʰatattvāvatāraṃ bʰūmyanusaṃdʰikramottarottara-*710viśuddʰilakṣaṇaṃ
Line of ed.: 5    
tatʰāgatabʰūmyanupraveśalakṣaṇam
Line of ed.: 6    
anābʰogapūrvapraṇidʰānaviśvarūpamaṇisadr̥śaviṣayānantalakṣaṇapracāraṃ
Line of ed.: 7    
svacittadr̥śyagocaragativibʰāgalakṣaṇaṃ sarvadʰarmāṇāṃ
Line of ed.: 8    
yatʰā haṃ nye ca bodʰisattvā mahāsattvā evamādiṣu
Line of ed.: 9    
parikalpitasvabʰāvasva-*711sāmānyalakṣaṇavinivr̥ttadr̥ṣṭayaḥ
Line of ed.: 10    
kṣipram anuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰya sarvasattvānāṃ
Line of ed.: 11    
sarvaguṇasaṃpattīḥ*712 paripūrayema \\
Line of ed.: 12    
bʰagavān āha \ sādʰu sādʰu mahāmate sādʰu kʰalu punas tvaṃ
Line of ed.: 13    
mahāmate yat*713 tvam etam artʰam adʰyeṣitavyaṃ manyase bahujanahitāya
Line of ed.: 14    
tvaṃ mahāmate pratipanno bahujanasukʰāya lokānukampāyai
Line of ed.: 15    
mahato janakāyasyārtʰāya hitāya sukʰāya devānāṃ ca manuṣyāṇāṃ
Line of ed.: 16    
ca \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca
Line of ed.: 17    
manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 18    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \ bʰagavān
Page of ed.: 90  Line of ed.: 1    
tasyaitad avocat \ svacittadr̥śyamātrānavabodʰān mahāmate
Line of ed.: 2    
bālapr̥tʰagjanā bāhyavicitrabʰāvābʰiniveśena ca*714
Line of ed.: 3    
styastitvaikatvānyatvobʰayanobʰayanai-*715nastinastinityānityasvabʰāvavāsanāhetuvikalpā-*716bʰiniveśena
Line of ed.: 4    
vikalpayanti \ tadyatʰā
Line of ed.: 5    
mahāmate mr̥gatr̥ṣṇodakaṃ mr̥gā udakabʰāvena vikalpya
Line of ed.: 6    
grīṣmābʰitaptāḥ pātukāmatayā pradʰāvanti svacittadr̥ṣṭibʰrāntyanavabodʰān
Line of ed.: 7    
na prajānanti trodakam ity evam eva mahāmate*717
Line of ed.: 8    
bālapr̥tʰagjanā anādikālavividʰaprapañcavikalpavāsitamatayo
Line of ed.: 9    
rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābʰilāṣiṇa
Line of ed.: 10    
utpādabʰaṅgastʰitidr̥ṣṭyāśayā ādʰyātmika-*718bāhyabʰāvābʰāvā-*719kuśalās
Line of ed.: 11    
ta ekatvānyatvastyastitvagrāhe*720
Line of ed.: 12    
prapatanti \ tadyatʰā mahāmate gandʰarvanagara aviduṣām
Line of ed.: 13    
anagaraṃ*721 nagarasaṃjñā bʰavati \ ca nagarākr̥tir anādikālanagarabīja-*722vāsanābʰiniveśāt
Line of ed.: 14    
kʰyāti tac ca nagaraṃ nagaraṃ
Line of ed.: 15    
na nagaram evam eva mahāmata anādikālatīrtʰyaprapañcavāda-*723vāsanābʰiniviṣṭā
Line of ed.: 16    
ekatvānyatvā-*724stitvastitva-*725vādān
Line of ed.: 17    
abʰiniviśante svacittadr̥śyamātrānavadʰāritamatayaḥ \
Page of ed.: 91  Line of ed.: 1    
tadyatʰā mahāmate kaścid eva puruṣaḥ śayitaḥ svapnāntare
Line of ed.: 2    
strīpuruṣahastyaśvaratʰapadātigrāmanagaranigamago-*726mahiṣavanodyānavividʰagirinadītaḍāgopaśobʰitaṃ
Line of ed.: 3    
janapadam antaḥpuraṃ praviśya
Line of ed.: 4    
prativibudʰyeta sa prativibuddʰaḥ san tad eva janapadam antaḥpuraṃ samanusmaret \
Line of ed.: 5    
tat kiṃ manyase mahāmata api nu sa
Line of ed.: 6    
puruṣaḥ paṇḍitajātīyo bʰaved yas tad abʰūtaṃ svapnavaicitryam anusmaret \
Line of ed.: 7    
āha \ no daṃ bʰagavan*727 \\
Line of ed.: 8    
bʰagavān āha \ evam eva mahāmate bālapr̥tʰagjanāḥ kudr̥ṣṭidr̥ṣṭās*728
Line of ed.: 9    
tīrtʰyamatayaḥ svapnatulyāt svacittadr̥śyabʰāvān*729 na prativijānanta
Line of ed.: 10    
ekatvānyatvastyastitvadr̥ṣṭiṃ samāśrayante \ tadyatʰā
Line of ed.: 11    
mahāmate citrakarakr̥tapradeśā*730 animnonnatā santo*731
Line of ed.: 12    
nimnonnatā bālaiḥ kalpyanta evam eva mahāmate bʰaviṣyanty anāgata
Line of ed.: 13    
adʰvani tīrtʰya-*732dr̥ṣṭivāsanāśayaprativikalpapuṣṭāḥ \
Line of ed.: 14    
ta ekatvānyatvobʰayānubʰayavādābʰiniviṣṭā svayaṃ naṣṭā
Line of ed.: 15    
anyān api sadasatpakṣaviviktānutpādavādino stikā*733
Line of ed.: 16    
iti vakṣyanti \ ete hetupʰalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ \
Line of ed.: 17    
ete śreyārtʰibʰir dūrataḥ parivarjyā
Line of ed.: 18    
iti vakṣyante \ te ca svaparobʰayadr̥ṣṭipatitāśayā styastitva-*734vikalpasamāropāpavādakudr̥ṣṭipatitāśayā
Page of ed.: 92  Line of ed.: 1    
narakaparāyaṇā
Line of ed.: 2    
bʰaviṣyanti \ tadyatʰā mahāmate taimirikāḥ keśoṇḍukaṃ
Line of ed.: 3    
dr̥ṣṭvā parasparam ācakṣata idaṃ citram idaṃ citram iti
Line of ed.: 4    
paśyantu bʰo mārṣās tac ca keśoṇḍukam abʰayā-*735nutpannatayā na
Line of ed.: 5    
bʰāvo bʰāvo darśanādarśanata evam eva mahāmate tīrtʰya-*736kudr̥ṣṭivikalpāśayābʰiniviṣṭā
Line of ed.: 6    
sadasatpakṣaikatvānyatvobʰayānubʰayatva-*737vādābʰiniviṣṭā
Line of ed.: 7    
saddʰarmāpavādakā ātmānaṃ parāñ
Line of ed.: 8    
ca vinipātayiṣyanti \ tadyatʰā mahāmata acakram alātacakraṃ
Line of ed.: 9    
bālaiś cakrabʰāvena parikalpyate na paṇḍitair evam eva
Line of ed.: 10    
mahāmate kudr̥ṣṭitīrtʰyāśayapatitā ekatvānyatvobʰayānubʰayatvaṃ
Line of ed.: 11    
parikalpayiṣyanti sarvabʰāvotpattau \ tadyatʰā mahāmate
Line of ed.: 12    
deve pravarṣati jalabudbudakā*738 spʰaṭikamaṇisadr̥śāḥ kʰyāyante \
Line of ed.: 13    
tatra ca bālā spʰaṭikamaṇibʰāvam abʰiniveśya pradʰāvanti \
Line of ed.: 14    
te ca mahāmata udakabudbudakā na maṇayo maṇayo
Line of ed.: 15    
grahaṇāgrahaṇataḥ \ evam eva mahāmate tīrtʰyadr̥ṣṭivikalpāśayavāsanāvāsitā
Line of ed.: 16    
asataś cotpādaṃ varṇayiṣyanti
Line of ed.: 17    
pratyayaiḥ sataś ca vināśam*739 \\
Line of ed.: 18    
punar aparaṃ mahāmate pramāṇatrayāvayavapratyavastʰānaṃ kr̥tvārya
Page of ed.: 93  Line of ed.: 1    
jñānapratyātmādʰigamyaṃ svabʰāvadvayavinirmuktaṃ vastu svabʰāvato
Line of ed.: 2    
vidyata iti vikalpayiṣyanti \ na ca mahāmate cittamanomanovijñānacitta-*740parāvr̥ttyāśrayāṇāṃ
Line of ed.: 3    
svacittadr̥śyagrāhyagrāhakavikalpaprahīṇānāṃ
Line of ed.: 4    
tatʰāgatabʰūmipratyātmāryajñānagatānāṃ
Line of ed.: 5    
yogināṃ bʰāvābʰāvasaṃjñā pravartate \\
Line of ed.: 6    
yadi punar mahāmate yoginām evaṃ-*741gativiṣayāṇāṃ bʰāvābʰāvagrāhaḥ
Line of ed.: 7    
pravartate saivaiṣām ātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ
Line of ed.: 8    
pudgalagrāhaḥ syād punar evaṃ*742 mahāmate bʰāvasvabʰāva-*743svasāmānyalakṣaṇadeśanaiṣā
Line of ed.: 9    
mahāmate nairmāṇikabuddʰadeśanā
Line of ed.: 10    
na dʰarmatābuddʰadeśanā \ deśanā punar
Line of ed.: 11    
mahāmate bālāśayagatadr̥ṣṭipravr̥ttā na ca pratyavastʰānagatisvabʰāvadʰarmāryajñānapratyātmādʰigamasamādʰisukʰavihāram
Line of ed.: 12    
udbʰāvayati \
Line of ed.: 13    
tadyatʰā mahāmate jalāntargatā vr̥kṣaccʰāyā
Line of ed.: 14    
kʰyāyate ca na ccʰāyā ccʰāyā vr̥kṣasaṃstʰānāsaṃstʰānata
Line of ed.: 15    
evam eva mahāmate tīrtʰyadr̥ṣṭivāsanāvāsitavikalpā
Line of ed.: 16    
ekatvānyatvobʰayatvānubʰayatvastyastitvaṃ vikalpayiṣyanti
Line of ed.: 17    
svacittadr̥śyamātrā-*744navadʰāritamanayaḥ \ tadyatʰā mahāmate
Line of ed.: 18    
darpaṇāntargatāni sarvarūpaprativimbakāni kʰyāyante
Page of ed.: 94  Line of ed.: 1    
yatʰāpratyayataḥ svavikalpanāc*745 ca na tāni vimbāni vimbāni
Line of ed.: 2    
vimbāvimbadarśanataḥ \ atʰa ca te mahāmat svacittadr̥śyavikalpāḥ
Line of ed.: 3    
kʰyāyante bālānāṃ vimbākr̥tayaḥ \
Line of ed.: 4    
evam eva mahāmate svacittaprativimbāni kʰyāyanta ekatvānyatvobʰayānubʰayadr̥ṣṭyākāreṇa \
Line of ed.: 5    
tadyatʰā mahāmate *746pratiśrutkā
Line of ed.: 6    
puruṣanadīpavanasaṃyogāt pravartamānānuśrūyate ca na
Line of ed.: 7    
bʰāvā bʰāvā gʰoṣāgʰoṣaśravaṇata evam eva mahāmate
Line of ed.: 8    
styastitvaikatvānyatvobʰayanobʰayadr̥ṣṭisvacittavāsanāvikalpāḥ
Line of ed.: 9    
kʰyāyante \ tadyatʰā mahāmate nistr̥ṇagulmalatāvanāyāṃ
Line of ed.: 10    
medinyām ādityasaṃyogān mr̥gatr̥ṣṇikās taraṅgavat syandante te
Line of ed.: 11    
ca na bʰāvā bʰāvā lobʰyālobʰyata*747 evam eva mahāmate
Line of ed.: 12    
bālānām anādikālaprapañcadauṣṭʰulya-*748vāsanāvāsitaṃ vikalpavijñānam
Line of ed.: 13    
utpādastʰitibʰaṅgaikatvānyatvobʰayānubʰayastyastyāryapratyātmajñānavastumukʰena*749
Line of ed.: 14    
mr̥gatr̥ṣṇikāvat taraṅgāyate \
Line of ed.: 15    
tadyatʰā mahāmate vetālayantrapuruṣau niḥsattvau piśāca-*750yuktiyogāt
Line of ed.: 16    
spandanakriyāṃ kurvāte \ tatra sadvikalpe bālā
Line of ed.: 17    
abʰiniviśante gamanāgamanataḥ \ evam eva mahāmate bālapr̥tʰagjanāḥ
Page of ed.: 95  Line of ed.: 1    
kudr̥ṣṭitīrtʰyāśayapatitā ekatvānyatvavādān
Line of ed.: 2    
abʰiniviśante sa sadbʰūtasamāropaḥ \ tasmāt tarhi mahāmata
Line of ed.: 3    
utpāda-*751stʰitibʰaṅgaikatvānyatvobʰayānubʰayastyastyāryapratyātmavastvadʰigamavikalparahitena
Line of ed.: 4    
bʰavitavyam \\ tatredam
Line of ed.: 5    
ucyate \\


Strophe: 149 
Line of ed.: 6   Verse: a    
*752jalavr̥kṣaccʰāyā-*753sadr̥śā skandʰā vijñānapañcamāḥ*754 \
Line of ed.: 7   Verse: b    
māyāsvapnopamādr̥śā*755 vijñaptyā vikalpayate*756 \\149\\

Strophe: 150  
Line of ed.: 8   Verse: a    
keśoṇḍukaprakʰyam idaṃ marīcyudakavibʰramat \
Line of ed.: 9   Verse: b    
tribʰavaṃ svapnamāyākʰyaṃ vibʰāvento*757 vimucyate \\150\\

Strophe: 151  
Line of ed.: 10   Verse: a    
mr̥gatr̥ṣṇā yatʰā grīṣme spandate cittamohanī \
Line of ed.: 11   Verse: b    
mr̥gā gr̥hṇanti pānīyaṃ na syāṃ vastu vidyate \\151\\

Strophe: 152  
Line of ed.: 12   Verse: a    
tatʰā vijñānavījaṃ hi spandate dr̥ṣṭigocare \
Line of ed.: 13   Verse: b    
bālā gr̥hṇanti*758 jāyantaṃ*759 timiraṃ*760 taimirā yatʰā \\152\\

Strophe: 153  
Line of ed.: 14   Verse: a    
anādigatisaṃsāre bʰāvagrāhopagūhitam*761 \
Line of ed.: 15   Verse: b    
bālaḥ*762 kīle yatʰā kīlaṃ pralobʰya vinivartayet \\153\\

Strophe: 154  
Line of ed.: 16   Verse: a    
māyāvetālayantrābʰaṃ svapnavidyudgʰanaṃ sadā \
Page of ed.: 96   Line of ed.: 1   Verse: b    
tri-*763saṃtativyavaccʰinnaṃ jagat paśya vimucyate \\154\\

Strophe: 155  
Line of ed.: 2   Verse: a    
na hy atra cid vijñaptir marīcīnāṃ yatʰā nabʰe \
Line of ed.: 3   Verse: b    
evaṃ dʰarmān vijānanto na kiṃcit pratijānate \\155\\

Strophe: 156  
Line of ed.: 4   Verse: a    
vijñaptir nāmamātreyaṃ*764 lakṣaṇena na vidyate \
Line of ed.: 5   Verse: b    
skandʰāḥ keśoṇḍukākārā yatra sau vikalpyate \\156\\

Strophe: 157  
Line of ed.: 6   Verse: a    
cittaṃ keśoṇḍukaṃ māyāsvapnagandʰarvam eva ca \
Line of ed.: 7   Verse: b    
alātaṃ mr̥gatr̥ṣṇā santaḥ kʰyāti vai nr̥ṇām \\157\\

Strophe: 158  
Line of ed.: 8   Verse: a    
nityānityaṃ tatʰaikatvam ubʰayaṃ nobʰayaṃ tatʰā \
Line of ed.: 9   Verse: b    
anādidoṣasaṃbandʰā bālāḥ kalpanti mohitāḥ \\158\\

Strophe: 159  
Line of ed.: 10   Verse: a    
darpaṇa udake netre bʰāṇḍeṣu ca maṇīṣu*765 ca*765 \
Line of ed.: 11   Verse: b    
vimbaṃ hi dr̥śyate teṣu vimbaṃ sti ca kutracit \\159\\

Strophe: 160  
Line of ed.: 12   Verse: a    
bʰāvābʰāsaṃ tatʰā citraṃ*766 mr̥gatr̥ṣṇā yatʰā nabʰe \
Line of ed.: 13   Verse: b    
dr̥śyate citrarūpeṇa svapne bandʰyāuraso yatʰā \\160\\
Strophe:    Verse:  


Line of ed.: 14    
punar aparaṃ mahāmate catuṣṭayavinirmuktā tatʰāgatānāṃ dʰarmadeśanā
Line of ed.: 15    
yad utaikatvānyatvobʰayānubʰayapakṣavivarjitā*767 styastisamāropāpavādavinirmuktā
Line of ed.: 16    
satyapratītyasamutpādanirodʰamārga-*768vimokṣapravr̥ttipūrvakā
Line of ed.: 17    
mahāmate tatʰāgatānāṃ dʰarmadeśanā \
Line of ed.: 18    
na prakr̥tīśvarāhetu-*769yadr̥ccʰāṇu-*770kālasvabʰāvopanibaddʰā
Page of ed.: 97  Line of ed.: 1    
mahāmate tatʰāgatānāṃ dʰarmadeśanā*771 \\
Line of ed.: 2    
punar aparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddʰy-*772artʰaṃ sārtʰavāhavad
Line of ed.: 3    
ānupūrvyā aṣṭottare nirābʰāsapadaśate pratiṣṭʰāpayanti
Line of ed.: 4    
yānabʰūmyaṅgasuvibʰāgalakṣaṇe ca \\
Line of ed.: 5    
punar aparaṃ mahāmate caturvidʰaṃ dʰyānaṃ katamac*773 caturvidʰaṃ yad uta
Line of ed.: 6    
bālopacārikaṃ dʰyānam artʰapravicayaṃ dʰyānaṃ tatʰatālambanaṃ
Line of ed.: 7    
dʰyānaṃ tātʰāgataṃ*774 caturtʰaṃ dʰyānam \ tatra mahāmate bālo-*775pacārikaṃ
Line of ed.: 8    
dʰyānaṃ katamad yad uta śrāvakapratyekabuddʰayogayogināṃ
Line of ed.: 9    
pudgalanairātmyabʰāvasvasāmānyavimbasaṃkalā-*776nityaduḥkʰāśubʰalakṣaṇābʰiniveśapūrvakam
Line of ed.: 10    
evam idaṃ lakṣaṇaṃ nyatʰeti paśyataḥ
Line of ed.: 11    
pūrvottarottarata*777 *778āsaṃjñānirodʰād bālopacārikaṃ bʰavati \
Line of ed.: 12    
tatrārtʰapravicayadʰyānaṃ punar mahāmate katamad yad uta
Line of ed.: 13    
pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrtʰa-*779karasvaparobʰayābʰāvaṃ
Line of ed.: 14    
kr̥tvā dʰarmanairātmyabʰūmilakṣaṇārtʰaṃ pravicayānupūrvakam artʰapravicayadʰyānaṃ
Line of ed.: 15    
bʰavati \ tatra tatʰatālambanaṃ dʰyānaṃ*780 mahāmate
Line of ed.: 16    
katamad yad uta parikalpitanairātmyadvayavikalpayatʰābʰūtāvastʰānād
Line of ed.: 17    
apravr̥tter vikalpasya tatʰatālambanam iti vadāmi \ tātʰāgataṃ
Page of ed.: 98  Line of ed.: 1    
punar mahāmate dʰyānaṃ katamad yad uta tātʰāgatabʰūmyākārapraveśaṃ
Line of ed.: 2    
pratyātmāryajñānalakṣaṇatrayasukʰavihārācintyasattvakr̥tyakaraṇatayā
Line of ed.: 3    
tātʰāgataṃ dʰyānam iti vadāmi \\ tatredam
Line of ed.: 4    
ucyate \\


Strophe: 161 
Line of ed.: 5   Verse: a    
artʰapravicayaṃ dʰyānaṃ dʰyānaṃ bālopacārikam \
Line of ed.: 6   Verse: b    
tatʰatālambanaṃ dʰyānaṃ dʰyānaṃ tātʰāgataṃ śubʰam \\161\\

Strophe: 162  
Line of ed.: 7   Verse: a    
somabʰāḥkarasaṃstʰānaṃ padmapātālasādr̥śam \
Line of ed.: 8   Verse: b    
gaganāgni-*781citrasadr̥śaṃ yogī puñjāt*782 prapaśyati \\162\\

Strophe: 163  
Line of ed.: 9   Verse: a    
nimittāni ca citrāṇi tīrtʰamārgaṃ nayanti te \
Line of ed.: 10   Verse: b    
śrāvakatve nipātanti pratyekajinagocare \\163\\

Strophe: 164  
Line of ed.: 11   Verse: a    
vidʰūya sarvāṇy etāni nirābʰāsaṃ yadā bʰavet \
Line of ed.: 12   Verse: b    
tadā buddʰakarādityā sarvakṣetrā samāgatāḥ \
Line of ed.: 13   Verse: c    
śiro hitasya mārjanti nimittaṃ tatʰatānugam \\164\\
Strophe:    Verse:  


Line of ed.: 14    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 15    
bʰagavantam etad avocat \ nirvāṇaṃ nirvāṇam iti bʰagavan ucyate
Line of ed.: 16    
kasyaitad bʰagavan adʰivacanaṃ yad uta nirvāṇam iti \ bʰagavān
Line of ed.: 17    
āha \ sarvavijñānasvabʰāvavāsanālayamanomanovijñānadr̥ṣṭivāsanāparāvr̥ttir*783
Line of ed.: 18    
nirvāṇam ity ucyate sarvabuddʰair mayā ca
Line of ed.: 19    
nirvāṇa-*784gatisvabʰāvaśūnyatāvastugocaram*785 \\
Page of ed.: 99  Line of ed.: 1    
*786punar aparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ
Line of ed.: 2    
śāśvatoccʰedavikalpabʰāvābʰāvavivarjitam \ katʰaṃ na śāśvataṃ
Line of ed.: 3    
yad uta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam \
Line of ed.: 4    
tatrānuccʰedo yad uta sarvāryā atītānāgata-*787pratyutpannāḥ
Line of ed.: 5    
pratyātmam api*788 gaccʰanty ato noccʰedaḥ \\
Line of ed.: 6    
punar mahāmate mahāparinirvāṇaṃ na nāśo na maraṇam \
Line of ed.: 7    
yadi punar mahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punar api
Line of ed.: 8    
janmaprabandʰaḥ syāt \ atʰa vināśaḥ syāt saṃskr̥talakṣaṇapatitaṃ
Line of ed.: 9    
syāt \ atʰaitasmāt kāraṇān mahāmate mahāparinirvāṇaṃ
Line of ed.: 10    
na nāśaṃ na maraṇaṃ cyuti-*789vigataṃ maraṇam adʰigaccʰanti
Line of ed.: 11    
yoginaḥ \ punar aparaṃ mahāmate mahāparinirvāṇam*790 aprahīṇāsaṃprāptito
Line of ed.: 12    
՚nuccʰedāśāśvato*791 nairtʰato nartʰato nirvāṇam
Line of ed.: 13    
ity ucyate \\
Line of ed.: 14    
punar aparaṃ mahāmate śrāvakapratyekabuddʰānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodʰād
Line of ed.: 15    
asaṃsargato viṣayāviparyāsadarśanād
Line of ed.: 16    
vikalpo na pravartate \ tatas teṣāṃ tatra nirvāṇabuddʰir bʰavati \\
Line of ed.: 17    
punar aparaṃ mahāmate dviprakāraṃ*792 svabʰāvadvaya-*793lakṣaṇaṃ bʰavati \
Page of ed.: 100  Line of ed.: 1    
katamad dviprakāraṃ yad utābʰilāpasvabʰāvābʰiniveśataś ca vastusvabʰāvābʰiniveśataś*794
Line of ed.: 2    
ca \ tatra mahāmata abʰilāpasvabʰāvābʰiniveśo
Line of ed.: 3    
՚nādikālavākprapañcavāsanābʰiniveśāt
Line of ed.: 4    
pravartate \ tatra vastusvabʰāvābʰiniveśaḥ punar mahāmate svacittadr̥śyamātrānavabodʰāt*795
Line of ed.: 5    
pravartate \\
Line of ed.: 6    
punar aparaṃ mahāmata adʰiṣṭʰānadvayādʰiṣṭʰitā bodʰisattvās*796
Line of ed.: 7    
tatʰāgatānām arhatāṃ samyaksaṃbuddʰānāṃ caraṇayor nipatya praśnān
Line of ed.: 8    
paripr̥ccʰanti \ katamenādʰiṣṭʰānadvayenādʰiṣṭʰitā yad uta
Line of ed.: 9    
samādʰisamāpattyadʰiṣṭʰānena sarvakāyamukʰapāṇyabʰiṣekādʰiṣṭʰānena
Line of ed.: 10    
ca \ tatra mahāmate bodʰisattvā mahāsattvāḥ pratʰamāyāṃ
Line of ed.: 11    
bʰūmau buddʰādʰiṣṭʰānādʰiṣṭʰitā mahāyānaprabʰāsaṃ nāma
Line of ed.: 12    
bodʰisattvasamādʰiṃ samāpadyante \ samanantarasamāpannānāṃ ca
Line of ed.: 13    
teṣāṃ bodʰisattvānāṃ mahāsattvānāṃ mahāyānaprabʰāsaṃ*797 bodʰisattva-*798samādʰim
Line of ed.: 14    
atʰa daśadiglokadʰātuvyavastʰitās tatʰāgatā
Line of ed.: 15    
arhantaḥ samyaksaṃbuddʰā mukʰāny upadarśya*799 sarvakāyamukʰavācā
Line of ed.: 16    
saṃdarśanenādʰiṣṭʰānaṃ kurvanti \ yatʰā mahāmate vajragarbʰasya
Line of ed.: 17    
bodʰisattvasya mahāsattvasyānyeṣāṃ ca tādr̥g-*800lakṣaṇaguṇasamanvāgatānāṃ
Page of ed.: 101  Line of ed.: 1    
bodʰisattvānāṃ mahāsattvānām evaṃ*801
Line of ed.: 2    
mahāmate pratʰamāyāṃ bʰūmau bodʰisattvā mahāsattvā samādʰisamāpattyadʰiṣṭʰānaṃ
Line of ed.: 3    
pratilabʰante \ kalpaśatasahasraṃ saṃcitaiḥ
Line of ed.: 4    
kuśalamūlair anupūrveṇa bʰūmipakṣavipakṣa-*802lakṣaṇagatiṃgatā*803 dʰarmamegʰāyāṃ
Line of ed.: 5    
bodʰisattvabʰūmau mahāpadmavimānāsanastʰasya bodʰisattvasya
Line of ed.: 6    
mahāsattvasya*804 tadanurūpair bodʰisattvair mahāsattvaiḥ parivr̥tasya
Line of ed.: 7    
sarvaratnābʰaraṇavibʰūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkʰa-*805padmasadr̥śā
Line of ed.: 8    
daśadiglokadʰātv-*806āgatā
Line of ed.: 9    
jinakarās tasya bodʰisattvasya mahāsattvasya *807padmavimānāsanastʰasya
Line of ed.: 10    
mūrdʰany abʰiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukʰa-*808pāṇyabʰiṣekena \
Line of ed.: 11    
sa ca bodʰisattvas te ca bodʰisattvāḥ
Line of ed.: 12    
pāṇy-*809abʰiṣekādʰiṣṭʰānādʰiṣṭʰitā ity ucyate*810 \ etan
Line of ed.: 13    
mahāmate bodʰisattvānāṃ mahāsattvānām adʰiṣṭʰānadvayaṃ yenādʰiṣṭʰāna
Line of ed.: 14    
dvayenādʰiṣṭʰitā*811 bodʰisattvā mahāsattvā sarvabuddʰamukʰāny
Line of ed.: 15    
avalokayanti \ anyatrā-*812vyavalokyās tatʰāgatā
Line of ed.: 16    
arhantaḥ samyaksaṃbuddʰāḥ \\
Line of ed.: 17    
punar aparaṃ mahāmate yat kiṃcid bodʰisattvānāṃ mahāsattvānāṃ
Page of ed.: 102  Line of ed.: 1    
pratibʰāte*813 samādʰyr̥ddʰideśanākāreṇa tat sarvabuddʰādʰiṣṭʰānadvayādʰiṣṭʰitānām*814 \ yadi punar mahāmate bodʰisattvānāṃ mahāsattvānām
Line of ed.: 2    
adʰiṣṭʰānam antareṇa pratibʰānaṃ pratibʰāyād*815 bālapr̥tʰagjanānām
Line of ed.: 3    
api mahāmate pratibʰānaṃ*816 pratibʰāyāt \
Line of ed.: 4    
tat kasya hetor yad utādʰiṣṭʰānā*817nadʰiṣṭʰitatvāt \ tr̥ṇagulmavr̥kṣaparvatā
Line of ed.: 5    
api mahāmate vividʰāni ca vādyabʰāṇḍāni nagarabʰavana-*818gr̥havimānāsanastʰānāni
Line of ed.: 6    
tatʰāgatapraveśādʰiṣṭʰānena
Line of ed.: 7    
pravādyante \ kiṃ punar mahāmate sacetanā mūkāndʰavadʰirā api
Line of ed.: 8    
mahāmate svadoṣebʰyo vimucyante \ evaṃ mahāguṇaviśeṣaṃ*819
Line of ed.: 9    
mahāmate tatʰāgatādʰiṣṭʰānam \\
Line of ed.: 10    
punar aparaṃ mahāmatir āha \ kiṃ punar bʰagavan tatʰāgatā arhantaḥ
Line of ed.: 11    
samyaksaṃbuddʰā bodʰisattvānāṃ mahāsattvānāṃ samādʰisamāpattyavastʰānakāle
Line of ed.: 12    
viśeṣabʰūmau bʰiṣekādʰiṣṭʰānaṃ prakurvanti \
Line of ed.: 13    
bʰagavān āha \ mārakarmakleśaviyuktārtʰaṃ śrāvakadʰyānabʰūmyaprapatanatayā
Line of ed.: 14    
ca tatʰāgatabʰūmipratyātmādʰigamanatayā ca
Line of ed.: 15    
prāpta-*820dʰarmādʰigamavivr̥ddʰāya*821 ca \ etena mahāmate kāraṇena
Line of ed.: 16    
tatʰāgatā arhantaḥ samyaksaṃbuddʰā bodʰisattvānāṃ*822 mahāsattvānām*822
Line of ed.: 17    
adʰiṣṭʰānair adʰitiṣṭʰanti \ anadʰiṣṭʰitāś ca mahāmate
Page of ed.: 103  Line of ed.: 1    
bodʰisattvā mahāsattvāḥ kutīrtʰyaśrāvaka-*823mārā-*824śayapatitā
Line of ed.: 2    
nuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyeran \ atas tena kāraṇena
Line of ed.: 3    
bodʰisattvā mahāsattvās tatʰāgatair arhadbʰiḥ samyaksaṃbuddʰair
Line of ed.: 4    
anugr̥hyante \\ tatredam ucyate \\


Strophe: 165 
Line of ed.: 5   Verse: a    
adʰiṣṭʰānaṃ*825 narendrāṇāṃ praṇidʰānair viśodʰitam*826 \
Line of ed.: 6   Verse: b    
abʰiṣekasamādʰyādyāḥ pratʰamād daśamāya vai \\165\\
Strophe:    Verse:  


Line of ed.: 7    
atʰa kʰalu mahāmatir bodʰisattvaḥ punar api bʰagavantam etad
Line of ed.: 8    
avocat \ pratītyasamutpādaṃ punar bʰagavatā deśayatā kāraṇavyapadeśa
Line of ed.: 9    
eva kr̥to na svanaya-*827prakr̥tyavastʰānakatʰā \ tīrtʰakarā
Line of ed.: 10    
api bʰagavan kāraṇata utpattiṃ varṇayanti yad uta pradʰāneśvarapuruṣakālāṇupratyayebʰyo*828 bʰāvānām utpattayaḥ \ kiṃtu*829
Line of ed.: 11    
bʰagavatā pratyayaparyāyā-*830ntareṇotpattir varṇyate bʰāvānāṃ na ca
Line of ed.: 12    
siddʰāntaviśeṣāntaram \ sadasato hi bʰagavan tīrtʰakarā apy
Line of ed.: 13    
utpattiṃ varṇayanti bʰūtvā ca vināśaṃ pratyayair bʰāvānām*831 \
Line of ed.: 14    
yad apy uktaṃ bʰagavatāvidyāpratyayā saṃskārā yāvaj jarāmaraṇam
Line of ed.: 15    
ity ahetuvādavyapadeśa eṣa bʰagavatānuvarṇito na sa hetuvādaḥ \
Line of ed.: 16    
yugapadvyavastʰitānāṃ bʰagavan etad bʰavati \ asmin satīdaṃ bʰavatīti
Line of ed.: 17    
na kramavr̥ttyapekṣāvastʰitānām \ kiṃtu*829 tīrtʰa-*832karavyapadeśa
Page of ed.: 104  Line of ed.: 1    
eva bʰagavan viśiṣyate na tvadīyam*833 \ tat kasya
Line of ed.: 2    
hetos tīrtʰakarāṇāṃ hi bʰagavan kāraṇam apratītyasamutpannaṃ*834 kāryam
Line of ed.: 3    
abʰinivartayati \ tava*835 tu bʰagavan kāraṇam api kāryāpekṣaṃ
Line of ed.: 4    
kāryam api kāraṇāpekṣaṃ hetupratyayasaṃkaraś*836 caivam anyonyānavastʰā
Line of ed.: 5    
prasajyate \ ahetutvaṃ ca bʰagavam̐l lokasyāsmin satīdaṃ*837 bruvataḥ \
Line of ed.: 6    
bʰagavān āha \ na mahāmate mamāhetuka-*838kāraṇavādo hetupratyayasaṃkaraś
Line of ed.: 7    
ca prasajyate \ asmin satīdaṃ*839 bruvato grāhyagrāhakābʰāvāt
Line of ed.: 8    
svacittadr̥śyamātrāvabodʰāt \ ye tu mahāmate grāhyagrāhakābʰiniviṣṭā
Line of ed.: 9    
svacittadr̥śyamātraṃ*840 vabudʰyante bāhyasva-*841viṣaya-*842bʰāvābʰāvatvena
Line of ed.: 10    
teṣāṃ mahāmata eṣa doṣaḥ prasajyate
Line of ed.: 11    
na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ \\
Line of ed.: 12    
punar aparaṃ*843 mahāmatir āha \ nanu bʰagavan abʰilāpasadbʰāvāt
Line of ed.: 13    
santi sarvabʰāvāḥ \ yadi punar bʰagavan bʰāvā na*844 syur abʰilāpo
Line of ed.: 14    
na*845 pravartate*846 ca tasmād abʰilāpasadbʰāvād bʰagavan santi sarvabʰāvāḥ \
Line of ed.: 15    
bʰagavān āha \ asatām api mahāmate bʰāvānām abʰilāpaḥ
Line of ed.: 16    
kriyate yad uta śaśaviṣāṇakūrmaromabandʰyāputrādīnāṃ
Page of ed.: 105  Line of ed.: 1    
loka adr̥ṣṭo ՚bʰilāpas te ca mahāmate na bʰāvā bʰāvā
Line of ed.: 2    
abʰilāpyante ca \ tad yad avocas tvaṃ mahāmata abʰilāpasadbʰāvāt
Line of ed.: 3    
santi sarvabʰāvā iti sa hi vādaḥ prahīṇaḥ \ na ca
Line of ed.: 4    
mahāmate sarvabuddʰakṣetreṣu prasiddʰābʰilāpo ՚bʰilāpo mahāmate
Line of ed.: 5    
kr̥takaḥ \ kvacin mahāmate buddʰakṣetra animiṣaprekṣayā
Line of ed.: 6    
dʰarmo deśyate kvacid iṅgitaiḥ kvacid bʰrūvikṣepeṇa*847 kvacin netrasaṃcāreṇa
Line of ed.: 7    
kvacid āsyena*848 kvacid vijr̥mbʰitena kvacid utkāsanaśabdena
Line of ed.: 8    
kvacit kṣetrasmr̥tyā kvacit spanditena \ yatʰā mahāmata
Line of ed.: 9    
animiṣāyāṃ gandʰasugandʰāyāṃ*849 ca lokadʰātau samantabʰadrasya
Line of ed.: 10    
tatʰāgatasyārhataḥ samyaksaṃbuddʰasya buddʰakṣetra animiṣair netraiḥ
Line of ed.: 11    
prekṣamāṇās*850 te bodʰisattvā mahāsattvā anutpattikadʰarmakṣāntiṃ
Line of ed.: 12    
pratilabʰanta anyāñ ca samādʰiviśeṣān \ ata evāsmāt
Line of ed.: 13    
kāraṇān mahāmate bʰilāpasadbʰāvāt santi sarvabʰāvāḥ \
Line of ed.: 14    
dr̥ṣṭaṃ caitan mahāmata iha loke kr̥mimakṣikaivamādyā
Line of ed.: 15    
sattvaviśeṣā anabʰilāpenaiva svakr̥tyaṃ kurvanti \\ tatredam
Line of ed.: 16    
ucyate \\


Strophe: 166 
Line of ed.: 17   Verse: a    
ākāśaśaśaśr̥ṅgaṃ ca bandʰyāyāḥ putra eva ca \
Line of ed.: 18   Verse: b    
asanto hy abʰilapyante tatʰā bʰāveṣu*851 kalpanā \\166\\

Strophe: 167  
Line of ed.: 19   Verse: a    
hetupratyayasāmagryāṃ bālāḥ kalpanti*852 saṃbʰavam \
Page of ed.: 106   Line of ed.: 1   Verse: b    
ajānānā nayam idaṃ bʰramanti tribʰavālaye \\167\\
Strophe:    Verse:  


Line of ed.: 2    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 3    
bʰagavantam etad avocat \ nityaśabdaḥ punar bʰagavan kvābʰihitaḥ \
Line of ed.: 4    
bʰagavān āha \ bʰrāntau*853 mahāmate yasmād iyaṃ bʰrāntir āryāṇām
Line of ed.: 5    
api kʰyāyata aviparyāsataḥ \ tadyatʰā mahāmate
Line of ed.: 6    
mr̥gatr̥ṣṇālātacakrakeśoṇḍukagandʰarvanagaramāyāsvapnaprativimbākṣapuruṣā
Line of ed.: 7    
loka avivadbʰir viparyasyante na tu vidvadbʰir na ca punar na
Line of ed.: 8    
kʰyāyante \ *854 punar bʰrāntir mahāmata anekaprakārā kʰyāyān
Line of ed.: 9    
na*855 bʰrānter aśāśvatatāṃ*856 kurute \ tat kasya hetor yad uta bʰāvābʰāvavivarjitatvāt \
Line of ed.: 10    
katʰaṃ punar mahāmate bʰāvābʰāvavivarjitā
Line of ed.: 11    
bʰrāntir yad uta sarvabālavicitragocaratvāt samudrataraṅgagaṅgodakavat
Line of ed.: 12    
pretānāṃ darśanādarśanataḥ*857 \ ata etasmāt kāraṇān
Line of ed.: 13    
mahāmate bʰrāntibʰāvo na bʰavati yasmāc ca tad udakam anyeṣāṃ
Line of ed.: 14    
kʰyāyata ato hy abʰāvo na bʰavaty evaṃ*858 *859bʰrāntir āryāṇāṃ
Line of ed.: 15    
viparyāsāviparyāsavarjitātaś ca mahāmata asmāt*860 kāraṇāc
Line of ed.: 16    
cʰāśvatā bʰrāntir yad uta nimittalakṣaṇābʰedatvāt \ na hi
Line of ed.: 17    
mahāmate bʰrāntir vividʰavicitranimittavikalpena*861 vikalpyamānā
Page of ed.: 107  Line of ed.: 1    
bʰedam upayāti \ ata etasmāt kāraṇān mahāmate bʰrāntiḥ
Line of ed.: 2    
śāśvatā \\
Line of ed.: 3    
katʰaṃ*862 punar mahāmate bʰrāntis tattvaṃ bʰavati \ yena punaḥ kāraṇena
Line of ed.: 4    
mahāmata āryāṇām asyāṃ bʰrāntau viparyāsabuddʰir na
Line of ed.: 5    
pravartate nā-*863viparyāsabuddʰir nyatra mahāmata āryā*864 asyāṃ
Line of ed.: 6    
bʰrāntau yat kiṃcit saṃjñino bʰavanti*865 ryajñānavastusaṃjñinaḥ \
Line of ed.: 7    
yat kiṃcid iti mahāmate bālapralāpa eṣa ryapralāpaḥ \
Line of ed.: 8    
*866 punar bʰrāntir viparyāsā-*867viparyāsena vikalpyamānā*868 gotradvayāvahā
Line of ed.: 9    
bʰavati yad utāryagotrasya bālapr̥tʰagjanagotrasya
Line of ed.: 10    
vā \ āryagotraṃ punar mahāmate triprakāram*869 upayāti yad uta śrāvakapratyekabuddʰabuddʰaprabʰedataḥ \ tatra katʰaṃ punar mahāmate bālair
Line of ed.: 11    
bʰrāntir vikalpyamānā śrāvakayānagotraṃ janayati yad uta
Line of ed.: 12    
mahāmate svasāmānyalakṣaṇābʰiniveśenā*870bʰiniviśyamānā
Line of ed.: 13    
śrāvakayānagotrāya saṃvartate \ evaṃ mahāmate *871bʰrāntiḥ
Line of ed.: 14    
śrāvakayānagotrāvahā bʰavati \ tatra katʰaṃ punar mahāmate saiva
Line of ed.: 15    
bʰrāntir vikalpyamānā pratyekabuddʰayānagotrāvahā bʰavati yad
Line of ed.: 16    
uta tasyā*872 eva mahāmate bʰrānteḥ*873 svasāmānyalakṣaṇābʰiniveśāsaṃsargataḥ
Page of ed.: 108  Line of ed.: 1    
pratyekabuddʰayānagotrāvahā bʰavati \ tatra katʰaṃ
Line of ed.: 2    
punar mahāmate paṇḍitaiḥ saiva bʰrāntir vikalpyamānā buddʰayānagotrāvahā
Line of ed.: 3    
bʰavati yad uta mahāmate svacittadr̥śyamātrāvabodʰād
Line of ed.: 4    
bāhyabʰāvābʰāvavikalpanatayāvikalpyamānā*874 buddʰayānagotrāvahā
Line of ed.: 5    
bʰavati \ ata evaṃ*875 mahāmate gotram eṣa gotrārtʰaḥ \
Line of ed.: 6    
vicitravastubʰāvanaḥ*876 punar mahāmate bālair bʰrāntir vikalpyamānā
Line of ed.: 7    
saṃsārayānagotrāvahā bʰavaty evam idaṃ nyatʰeti \
Line of ed.: 8    
ata etasmāt kāraṇān mahāmate bʰrāntir vicitravastutvena kalpyate
Line of ed.: 9    
bālaiḥ \ ca na vastu vastu saiva mahāmate bʰrāntir
Line of ed.: 10    
avikalpyamānāryāṇāṃ cittamanomanovijñānadauṣṭʰulya-*877vāsanāsvabʰāvadʰarmaparāvr̥tti-*878bʰāvād bʰrāntir āryāṇāṃ tatʰatety
Line of ed.: 11    
ucyate \ ata etad uktaṃ bʰavati mahāmate tatʰatāpi cittavinirmukte-*879ty asyaiva
Line of ed.: 12    
mahāmate padasyābʰidyotanārtʰam idam uktaṃ
Line of ed.: 13    
mayā kalpanaiś ca vivarjitaṃ sarvakalpanāvirahitam iti yāvad
Line of ed.: 14    
uktaṃ bʰavati \\
Line of ed.: 15    
mahāmatir āha \ bʰrāntir bʰagavan vidyate neti \ bʰagavān āha \
Line of ed.: 16    
māyāvan*880 mahāmate na lakṣaṇābʰiniveśato bʰrāntir vidyate*881 \
Line of ed.: 17    
yadi punar mahāmate bʰrāntir lakṣaṇābʰiniveśena vidyata avyāvr̥tta
Page of ed.: 109  Line of ed.: 1    
eva mahāmate bʰāvābʰiniveśaḥ syāt pratītyasamutpādavat
Line of ed.: 2    
tīrtʰakarakāraṇotpādavad etat syān*882 mahāmate \ mahāmatir āha \
Line of ed.: 3    
yadi bʰagavan māyāprakʰyā bʰrāntis tenānyasyā bʰrānteḥ*883 kāraṇī
Line of ed.: 4    
bʰaviṣyati \ bʰagavān āha \ na mahāmate māyā bʰrānti-*884kāraṇam
Line of ed.: 5    
adauṣṭʰulya-*885doṣāvahatvān na hi mahāmate māyā dauṣṭʰulya-*885doṣam
Line of ed.: 6    
āvahate \ avikalpyamānā māyā punar mahāmate
Line of ed.: 7    
parapuruṣavidyādʰiṣṭʰānāt pravartate \ na svavikalpadauṣṭʰulya-*885vāsanādʰiṣṭʰānataḥ
Line of ed.: 8    
na doṣāvahā bʰavati \ cittadr̥ṣṭimoha-*886mātram
Line of ed.: 9    
etan mahāmate bālānāṃ yat kiṃcid abʰiniveśato na*887 tv āryāṇām \\
Line of ed.: 10    
tatredam ucyate \\


Strophe: 168 
Line of ed.: 11   Verse: a    
āryo na paśyati bʰrāntiṃ pi tattvaṃ tadantare \
Line of ed.: 12   Verse: b    
bʰrāntir eva bʰavet tattvaṃ yasmāt*888 tattvaṃ tadantare \\168\\

Strophe: 169  
Line of ed.: 13   Verse: a    
bʰrāntiṃ vidʰūya sarvāṃ hi nimittaṃ jāyate yadi \
Line of ed.: 14   Verse: b    
saiva tasya bʰaved bʰrāntir aśuddʰaṃ timiraṃ yatʰā \\169\\
Strophe:    Verse:  


Line of ed.: 15    
punar aparaṃ mahāmate na māyā sti sādʰarmya-*889darśanāt sarvadʰarmāṇāṃ
Line of ed.: 16    
māyopamatvaṃ*890 bʰavati \ mahāmatir āha \ kiṃ punar
Line of ed.: 17    
bʰagavan vicitramāyābʰiniveśalakṣaṇena sarvadʰarmāṇāṃ māyopamatvaṃ
Page of ed.: 110  Line of ed.: 1    
bʰavaty atʰa vitatʰābʰiniveśalakṣaṇena \ tad yadi bʰagavan
Line of ed.: 2    
vicitramāyābʰiniveśalakṣaṇena sarvadʰarmāṇāṃ*891 māyopamatvaṃ
Line of ed.: 3    
bʰavati hanta*892 bʰagavan na bʰāvā māyopamāḥ \ tat kasya
Line of ed.: 4    
hetor yad uta rūpasya vicitralakṣaṇāhetudarśanān na hi bʰagavan
Line of ed.: 5    
kaścid dʰetur asti yena rūpaṃ vicitralakṣaṇākāraṃ kʰyāyate māyāvat \
Line of ed.: 6    
ata*893 etasmāt kāraṇād bʰagavan na*894 vicitramāyālakṣaṇābʰiniveśasādʰarmyād
Line of ed.: 7    
bʰāvā māyopamāḥ \\
Line of ed.: 8    
bʰagavān āha \ na mahāmate vicitramāyālakṣaṇābʰiniveśasādʰarmāt*895
Line of ed.: 9    
sarvadʰarmā māyopamāḥ \ kiṃ tarhi mahāmate vitatʰāśuvidyutsadr̥śa-*896sādʰarmeṇa*897
Line of ed.: 10    
sarvadʰarmā māyopamāḥ \ tadyatʰā
Line of ed.: 11    
mahāmate vidyullatā-*898kṣaṇabʰaṅgadr̥ṣṭanaṣṭa-*899darśanaṃ punar bālānāṃ kʰyāyata
Line of ed.: 12    
evam eva mahāmate*900 sarvabʰāvā svavikalpasāmānyalakṣaṇāḥ*901
Line of ed.: 13    
pravicayābʰāvān na kʰyāyante rūpalakṣaṇābʰiniveśataḥ \\
Line of ed.: 14    
tatredam ucyate \\


Strophe: 170 
Line of ed.: 15   Verse: a    
na māyā sti sādʰarmyād*902 bʰāvānāṃ katʰyata astitā \
Line of ed.: 16   Verse: b    
vitatʰāśu-*903vidyutsadr̥śās tena māyopamā smr̥tāḥ \\170\\
Strophe:    Verse:  


Line of ed.: 17    
punar aparaṃ mahāmatir āha \ yat punar etad uktaṃ bʰagavatānutpannā
Page of ed.: 111  Line of ed.: 1    
sarvabʰāvā māyopamāś ceti nanu te bʰagavan evaṃ bruvataḥ pūrvottaravacanavyāgʰātadoṣaḥ
Line of ed.: 2    
prasajyata*904 anutpādaṃ*905 bʰāvānāṃ*906 māyopamatvenābʰilapataḥ*907
Line of ed.: 3    
\ bʰagavān āha \ na mahāmate māyā-*908nutpādaṃ*905
Line of ed.: 4    
bʰāvānāṃ*909 māyopamatvenābʰilapataḥ pūrvottaravacanavyāgʰātadoṣo
Line of ed.: 5    
bʰavati \ tat kasya hetor yad utotpādānutpādasvacittadr̥śyamātrāvabodʰāt
Line of ed.: 6    
sadasato bāhyabʰāvābʰāvā-*910nutpattidarśanān
Line of ed.: 7    
na mahāmate pūrvottaravacanavyāgʰātadoṣaḥ prasajyate \
Line of ed.: 8    
kiṃtu mahāmate tīrtʰakarakāraṇapakṣotpattivyudāsārtʰam idam ucyate
Line of ed.: 9    
māyāvad anutpannā sarvabʰāvāḥ \ tīrtʰakaramohavargā*911 hi
Line of ed.: 10    
mahāmate sadasator bʰāvānām utpattim iccʰanti na svavikalpavicitrābʰiniveśapratyayataḥ \
Line of ed.: 11    
mama tu mahāmate*912 na saṃtrāsam*913
Line of ed.: 12    
utpadyate \ ata etasmāt kāraṇān mahāmata anutpādābʰidʰānam
Line of ed.: 13    
evābʰidʰīyate \ bʰāvopadeśaḥ punar mahāmate saṃsāraparigrahārtʰaṃ
Line of ed.: 14    
ca stīty uccʰedanivāraṇārtʰaṃ ca maccʰiṣyāṇāṃ vicitrakarmopapattyāyatanaparigrahārtʰaṃ
Line of ed.: 15    
bʰāvaśabdaparigraheṇa saṃsāraparigrahaḥ
Line of ed.: 16    
kriyate*914 \ māyābʰāvasvabʰāva-*915lakṣaṇanirdeśena
Line of ed.: 17    
mahāmate bʰāvasvabʰāvalakṣaṇavyāvr̥ttyartʰaṃ bālapr̥tʰagjanānāṃ
Page of ed.: 112  Line of ed.: 1    
kudr̥ṣṭilakṣaṇapatitāśayānāṃ svacittadr̥śyamātrānavadʰāriṇāṃ
Line of ed.: 2    
hetupratyayakriyotpattilakṣaṇābʰiniviṣṭānāṃ nivāraṇārtʰaṃ
Line of ed.: 3    
māyāsvapnasvabʰāvalakṣaṇān sarvadʰarmān deśayāmy ete*916
Line of ed.: 4    
bālapr̥tʰagjanāḥ kudr̥ṣṭilakṣaṇāśayābʰiniviṣṭā ātmānaṃ
Line of ed.: 5    
paraṃ ca sarvadʰarmāyatʰābʰūtāvastʰānadarśanād visaṃvādayiṣyanti \
Line of ed.: 6    
tatra yatʰābʰūtāvastʰānadarśanaṃ mahāmate sarvadʰarmāṇāṃ yad uta
Line of ed.: 7    
svacittadr̥śyamātrāvatāraḥ \\ tatredam ucyate \\


Strophe: 171 
Line of ed.: 8   Verse: a    
anutpāde kāraṇābʰāvo bʰāve saṃsārasaṃgrahaḥ \
Line of ed.: 9   Verse: b    
māyādisadr̥śaṃ paśyel lakṣaṇaṃ na vikalpayet \\171\\
Strophe:    Verse:  


Line of ed.: 10    
punar aparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇam uddekṣyāmo
Line of ed.: 11    
yair nāmapadavyañjanakāyaiḥ palakṣitair bodʰisattvā mahāsattvā
Line of ed.: 12    
artʰa-*917padavyañjanānusāriṇaḥ kṣipram anuttarāṃ samyaksaṃbodʰim
Line of ed.: 13    
abʰisaṃbudʰya tatʰaiva sarvasattvānavabodʰayiṣyanti \
Line of ed.: 14    
tatra mahāmate kāyo nāma*918 yad uta yad vastv āśritya*919 nāma kriyate
Line of ed.: 15    
sa kāyo vastu kāyaḥ śarīram ity anartʰāntaram \ eṣa
Line of ed.: 16    
mahāmate nāmakāyaḥ \ padakāyaḥ punar mahāmate yad uta padārtʰakāyasadbʰāvo
Line of ed.: 17    
niścayo niṣṭʰopalabdʰir ity anartʰāntaram \
Line of ed.: 18    
eṣa mahāmate padakāyopadeśaḥ kr̥to mayā \ vyañjanakāyaḥ
Page of ed.: 113  Line of ed.: 1    
punar mahāmate yad uta*920 yena nāmapadayor*921 abʰivyaktir bʰavati vyañjanaṃ
Line of ed.: 2    
liṅgaṃ*922 lakṣaṇam upalabdʰiḥ prajñaptir ity anartʰāntaram \\
Line of ed.: 3    
punar aparaṃ mahāmate padakāyo yad uta padakārya-*923niṣṭʰā \ nāma
Line of ed.: 4    
punar mahāmate yad utākṣarāṇāṃ ca nāmasvabʰāva-*924bʰedo ՚kārād
Line of ed.: 5    
yāvad dʰakāraḥ*925 \ tatra vyañjanaṃ*926 punar *927 mahāmate yad uta hrasvadīrgʰapluta-*928vyañjanāni \ tatra padakāyāḥ punar mahāmate ye*929 padavītʰīgāmino
Line of ed.: 6    
hastyaśvanaramr̥gapaśugomahiṣājaiḍakādyāḥ padakāyasaṃjñāṃ*930
Line of ed.: 7    
labʰante \ nāma ca vyañjanaṃ ca punar mahāmate
Line of ed.: 8    
catvāra ārūpiṇaḥ skandʰā nāmnā-*931bʰilapyanta iti kr̥tvā
Line of ed.: 9    
nāma svalakṣaṇena vyañjana*932 iti kr̥tvā vyañjanam \ etan mahāmate
Line of ed.: 10    
nāmapadavyañjanakāyānāṃ nāma-*933padābʰidʰānalakṣaṇam
Line of ed.: 11    
atra te paricayaḥ karaṇīyaḥ \\ tatredam ucyate \\


Strophe: 172 
Line of ed.: 12   Verse: a    
vyañjane padakāye ca nāmni pi viśeṣataḥ \
Line of ed.: 13   Verse: b    
bālā sajjanti durmedʰā mahāpaṅke yatʰā gajāḥ \\172\\
Strophe:    Verse:  

Page of ed.: 114 

Line of ed.: 1    
punar aparaṃ mahāmate yuktihetubuddʰivaikalpāt*934 kutārkikā durvidagdʰamatayo
Line of ed.: 2    
՚nāgata adʰvani pr̥ṣṭā vidvadbʰir ekatvānyatvobʰayānubʰayadr̥ṣṭilakṣaṇavinirmuktam
Line of ed.: 3    
antadvaya-*935vidʰiṃ pr̥ccʰadbʰir evaṃ*936
Line of ed.: 4    
vakṣyanty*937 apraśnam idaṃ nedaṃ yoniśa iti*938 yad uta rūpādibʰyo
Line of ed.: 5    
՚nityatānyānanyeti \ evaṃ nirvāṇaṃ saṃskārebʰyo lakṣaṇāl
Line of ed.: 6    
lakṣyaṇaṃ*939 guṇebʰyo guṇī bʰūtebʰyo bʰautikaṃ dr̥śyād darśanaṃ pāṃśubʰyo
Line of ed.: 7    
՚ṇavo jñānād yogina evamādyenottarottarakrama-*940lakṣaṇavidʰināvyākr̥tāni
Line of ed.: 8    
pr̥ṣṭā stʰāpanīyaṃ*941 bʰagavatāvyākr̥tam
Line of ed.: 9    
iti vakṣyanti \ na tu te mohapuruṣā*942 evaṃ jñāsyanti
Line of ed.: 10    
yatʰā śrotr̥̄ṇāṃ*943 buddʰivaikalpāt \ tatʰāgatā arhantaḥ samyaksaṃbuddʰā
Line of ed.: 11    
uttrāsapadavivarjanārtʰaṃ sattvānāṃ na vyākurvanti \
Line of ed.: 12    
avyākr̥tāny*944 api ca mahāmate tīrtʰakaradr̥ṣṭivādavyudāsārtʰaṃ
Line of ed.: 13    
nopadiśyantetatʰāgataiḥ*945tatʰāgatai \ tīrtʰakarā hi mahāmata evaṃvādino
Line of ed.: 14    
yad uta sa jīvas tac cʰarīram anyo jīvo ՚nyac cʰarīram ity
Line of ed.: 15    
evamādya avyākr̥tavādaḥ \ tīrtʰakarāṇāṃ hi mahāmate kāraṇavisaṃmūḍʰānām
Line of ed.: 16    
avyākr̥taṃ na tu mat-*946pravacane \ matpravacane*947 tu
Line of ed.: 17    
mahāmate grāhyagrāhaka-*948visaṃyukte vikalpo na pravartate \ teṣāṃ
Page of ed.: 115  Line of ed.: 1    
katʰaṃ stʰāpyaṃ bʰavet \ ye tu mahāmate grāhyagrāhakābʰiniviṣṭā
Line of ed.: 2    
svacittadr̥śyamātrānavadʰāritamatayas teṣāṃ stʰāpyaṃ bʰavati \
Line of ed.: 3    
caturvidʰapadapraśnavyākaraṇena mahāmate tatʰāgatā arhantaḥ
Line of ed.: 4    
samyaksaṃbuddʰā sattvebʰyo dʰarmaṃ deśayanti \ stʰāpanīyam iti
Line of ed.: 5    
mahāmate kālāntaradeśanaiṣā mayā kr̥tāparipakvendriyāṇāṃ
Line of ed.: 6    
na tu*949 paripakvendriyāṇāṃ stʰāpyaṃ bʰavati \
Line of ed.: 7    
punar aparaṃ mahāmate kriyākāraka-*950rahitā sarvadʰarmā notpadyanta
Line of ed.: 8    
akārakatvāt tenocyanta anutpannā*951 sarvadʰarmāḥ \ niḥsvabʰāvāḥ*952
Line of ed.: 9    
punar mahāmate sarva-*953bʰāvāḥ*954 kena kāraṇena yasmān mahāmate
Line of ed.: 10    
svabuddʰyā vicāryamāṇāṃ*955 svasāmānyalakṣaṇābʰāvā
Line of ed.: 11    
vadʰāryate tenocyante niḥsvabʰāvā sarvadʰarmā iti \ tatrānāyūhāniryūhāḥ
Line of ed.: 12    
punar mahāmate sarvadʰarmāḥ kena kāraṇena yasmān
Line of ed.: 13    
mahāmate svasāmānyalakṣaṇam āyūhyamānaṃ yūhyate niryūhyamānaṃ*956
Line of ed.: 14    
na niryūhyata ata etasmāt kāraṇān mahāmate sarvadʰarmā
Line of ed.: 15    
āyūhaniryūhavigatāḥ \ aniruddʰāḥ punar mahāmate sarvadʰarmāḥ
Line of ed.: 16    
kena kāraṇena yad uta bʰāvasvabʰāvalakṣaṇāsattvāt sarvadʰarmā
Line of ed.: 17    
nopalabʰyante tenocyanta aniruddʰā sarvadʰarmā iti \
Line of ed.: 18    
tatrānityāḥ punar mahāmate sarvadʰarmāḥ kena kāraṇenocyante
Page of ed.: 116  Line of ed.: 1    
yad uta lakṣaṇotpatty-*957anityabʰāvāt tenocyanta anityā sarvadʰarmā
Line of ed.: 2    
iti \ tatra nityāḥ punar mahāmate sarvadʰarmāḥ kena kāraṇena
Line of ed.: 3    
yad uta lakṣaṇotpannānutpannābʰāvād anityatayā*958 nityās tenocyante
Line of ed.: 4    
mahāmate nityā sarvadʰarmā iti \\ tatredam ucyate \\


Strophe: 173 
Line of ed.: 5   Verse: a    
caturvidʰaṃ vyākaraṇam ekāṃśaṃ paripr̥ccʰanam \
Line of ed.: 6   Verse: b    
vibʰajyaṃ stʰāpanīyaṃ ca tīrtʰavādanivāraṇam \\173\\

Strophe: 174  
Line of ed.: 7   Verse: a    
sadasator hy anupādaḥ*959 sāṃkʰyavaiśeṣikaiḥ smr̥taḥ \
Line of ed.: 8   Verse: b    
avyākr̥tāni sarvāṇi tair eva hi prakāśitā*960 \\174\\

Strophe: 175  
Line of ed.: 9   Verse: a    
buddʰyā vivecyamānānāṃ svabʰāvo vadʰāryate \
Line of ed.: 10   Verse: b    
*961tasmād anabʰilāpyās te niḥsvabʰāvāś ca deśitāḥ \\175\\
Strophe:    Verse:  


Line of ed.: 11    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api bʰagavantam
Line of ed.: 12    
etad avocat \ deśayatu me bʰagavān srotaāpannānāṃ
Line of ed.: 13    
srotaāpattigati-*962prabʰedanayalakṣaṇaṃ yena srotaāpattigatiprabʰedanayalakṣaṇenāhaṃ nye
Line of ed.: 14    
ca bodʰisattvā mahāsattvā srotaāpannānāṃ
Line of ed.: 15    
srotaāpattigatiprabʰedanayalakṣaṇakuśalā uttarottarasakr̥dāgāmyanāgāmyarhattvopāyalakṣaṇavidʰijñās
Line of ed.: 16    
tatʰā
Line of ed.: 17    
sattvebʰyo dʰarmaṃ deśayeyur yatʰā nairātmyalakṣaṇadvayam āvaraṇadvayaṃ
Page of ed.: 117  Line of ed.: 1    
ca prativiśodʰya bʰūmer bʰūmilakṣaṇātikrama-*963gatiṃgatās tatʰāgatācintyagati-*964viṣayagocaraṃ
Line of ed.: 2    
pratilabʰya viśvarūpamaṇisadr̥śā
Line of ed.: 3    
sarvasattvopajīvyatām adʰigaccʰeyuḥ
Line of ed.: 4    
sarvadʰarmaviṣayagatikāyopabʰogyato-*965pajīvyā syuḥ \\
Line of ed.: 5    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca
Line of ed.: 6    
manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu bagavan iti mahāmatir
Line of ed.: 7    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \ bʰagavān
Line of ed.: 8    
tasyaitad avocat \ traya ime mahāmate srotaāpannānāṃ srotaāpattipʰalaprabʰedāḥ \
Line of ed.: 9    
katame trayo yad uta hīnamadʰyaviśiṣṭās
Line of ed.: 10    
tatra mahāmate hīnaḥ saptajanmabʰavaparamo madʰyaḥ punar
Line of ed.: 11    
mahāmate tripañcabʰavaparinirvāyī bʰavaty uttamaḥ punar mahāmate
Line of ed.: 12    
tajjanmaparinirvāyī bʰavati \ eṣāṃ tu mahāmate trayāṇāṃ
Line of ed.: 13    
trīṇi saṃyojanāni mr̥dumadʰyādʰimātrāṇy*966 eva bʰavanti \
Line of ed.: 14    
tatra mahāmate katamāni trīṇi saṃyojanāni yad uta
Line of ed.: 15    
satkāyadr̥ṣṭir vicikitsā śīlavrataparāmarśaś ca \ etāni mahāmate
Line of ed.: 16    
trīṇi saṃyojanāni viśeṣottarottareṇārhatām arhatpʰalībʰavanti \
Line of ed.: 17    
tatra mahāmate satkāyadr̥ṣṭir dvividʰā yad uta sahajā
Line of ed.: 18    
ca parikalpitā*967 ca paratantraparikalpitasvabʰāvavat*968 \
Page of ed.: 118  Line of ed.: 1    
tadyatʰā mahāmate paratantrasvabʰāvāśrayād vicitraparikalpitasvabʰāvābʰiniveśaḥ
Line of ed.: 2    
pravartate \ sa ca tatra na san san na sadasan
Line of ed.: 3    
abʰūtaparikalpalakṣaṇatvād*969 atʰa ca bālair vikalpyate*970 *971vicitrasvabʰāvalakṣaṇābʰiniveśena*972
Line of ed.: 4    
mr̥gatr̥ṣṇikeva mr̥gaiḥ \ iyaṃ
Line of ed.: 5    
mahāmate srotaāpannasya parikalpitā satkāyadr̥ṣṭir ajñānāc
Line of ed.: 6    
cirakālābʰiniveśasaṃcitā \ ca tasya pudgalanairātmyagrahābʰavataḥ
Line of ed.: 7    
prahīṇā \ sahajā*973 punar mahāmate srotaāpannasya
Line of ed.: 8    
satkāyadr̥ṣṭiḥ svaparakāyasamatayā catuḥskandʰa-*974rūpalakṣaṇatvād rūpasyotpatti
Line of ed.: 9    
bʰūtabʰautikatvāt parasparahetulakṣaṇatvād bʰūtānāṃ rūpasyāsamudaya iti
Line of ed.: 10    
kr̥tvā srotaāpannasya sadasatpakṣadr̥ṣṭidarśanāt
Line of ed.: 11    
satkāyadr̥ṣṭiḥ prahīṇā bʰavati \ ata evaṃ*975 satkāyadr̥ṣṭiprahīṇasya
Line of ed.: 12    
rāgo na pravartate \ etan mahāmate
Line of ed.: 13    
satkāyadr̥ṣṭilakṣaṇam \\
Line of ed.: 14    
vicikitsālakṣaṇaṃ punar mahāmate yad uta prāpti-*976dʰarmādʰigamasudr̥ṣṭilakṣaṇatvāt*977
Line of ed.: 15    
pūrvaṃ satkāyadr̥ṣṭidvayavikalpaprahīṇatvāc ca
Line of ed.: 16    
vicikitsā dʰarmeṣu na bʰavati \ na syānyā śāstr̥dr̥ṣṭir
Line of ed.: 17    
bʰavati śuddʰāśuddʰitaḥ \ etan mahāmate vicikitsālakṣaṇaṃ
Page of ed.: 119  Line of ed.: 1    
srotaāpannasya \\
Line of ed.: 2    
śīlaṃ punar mahāmate katʰaṃ na parāmr̥śati srotaāpanno
Line of ed.: 3    
yad uta duḥkʰopapattyāyatanalakṣaṇasaṃdr̥ṣṭatvān na parāmr̥śati \ parāmr̥ṣṭiḥ
Line of ed.: 4    
punar mahāmate yad uta śīlavratataponiyamair bāla-*978pr̥tʰagjanā
Line of ed.: 5    
bʰogasukʰābʰilāṣiṇo*979 bʰavotpattiṃ*980 prārtʰayante na ca
Line of ed.: 6    
parāmr̥śanti \ evam anyatra svapratyātmādʰigamaviśeṣagāmitāyāṃ
Line of ed.: 7    
pariṇāmayanti nirvikalpānāsrava-*981dʰarmalakṣaṇākāreṇa*982
Line of ed.: 8    
prasajyante śīlāṅgaiḥ \ etan mahāmate srotaāpannasya śīlavrataparāmarśalakṣaṇaṃ
Line of ed.: 9    
bʰavati \ na tu mahāmate srotaāpannasya
Line of ed.: 10    
trisaṃyojanaprahīṇasya rāgadveṣamohāḥ pravartante \\
Line of ed.: 11    
mahāmatir āha \ rāgaḥ punar bʰagavatā bahuprakāra upadiṣṭaḥ \
Line of ed.: 12    
tat katamas tasyātra rāgaḥ prahīṇo bʰavati \ bʰagavān āha \ viṣayakāmendriyaḥ*983
Line of ed.: 13    
strīsaṃyogarāgaḥ*984 pratyutpannasukʰa āyatyā duḥkʰajanmahetukaḥ
Line of ed.: 14    
kʰaṭacapeṭaliṅgitacumbitapariṣvaktāgʰrātakaṭākṣekṣitaiḥ*985 \
Line of ed.: 15    
tasya mahāmate rāgo na pravartate \ tat kasya hetor
Line of ed.: 16    
yad uta samādʰisukʰavihāralābʰitvāt \ ata eṣa prahīṇo
Line of ed.: 17    
bʰavati na nirvāṇādʰigamarāgaḥ \\
Page of ed.: 120  Line of ed.: 1    
sakr̥dāgāmipʰala-*986lakṣaṇaṃ punar mahāmate katamad yad uta sakr̥drūpalakṣaṇābʰāsa-*987vikalpaḥ
Line of ed.: 2    
pravartate \ nimittadr̥ṣṭilakṣyalakṣaṇābʰāvāt \
Line of ed.: 3    
dʰyāna-*988gatilakṣaṇasudr̥ṣṭatvāt sakr̥d etaṃ*989 lokam āgamya
Line of ed.: 4    
duḥkʰasyāntakriyāyai*990 parinirvāsyati*991 tenocyate sakr̥dāgāmīti
Line of ed.: 5    
\ tatrānāgāmīti*992 mahāmate katʰaṃ bʰavati yad utātītānāgata
Line of ed.: 6    
pratyutpannasya rūpalakṣaṇabʰāvābʰāvapravr̥tter*993 dr̥ṣṭidoṣānuśayavikalpasyānāgāmitvād anāgāmi
Line of ed.: 7    
rūpaprahīṇatvāc
Line of ed.: 8    
ca saṃyojanānām anāgāmīty ucyate \ arhan punar mahāmate
Line of ed.: 9    
dʰyāna-*994dʰyeyasamādʰivimokṣabalābʰijñākleśaduḥkʰavikalpābʰāvād arhan
Line of ed.: 10    
ity ucyate \\
Line of ed.: 11    
mahāmatir āha \ trayaḥ punar bʰagavatārhanto ՚bʰihitāḥ \
Line of ed.: 12    
tat katamasyāyaṃ bʰagavan arhaccʰabdo nipātyate*995 \ kiṃ bʰagavañ cʰamaiyanamārgapratilambʰikasyota
Line of ed.: 13    
bodʰipraṇidʰānābʰyastakuśalamūlasaṃmūḍʰasyota
Line of ed.: 14    
nirmitanairmāṇikasya \ bʰagavān āha \ śamaiyanamārgapratilambʰikasya
Line of ed.: 15    
mahāmate śrāvakasya na tv anyeṣām \
Line of ed.: 16    
anye punar mahāmate bodʰisattvacaryācaritāvino
Line of ed.: 17    
buddʰanirmita-*996nairmāṇikāś copāyakuśalamūla-*997praṇidʰānapūrvakatvāt
Page of ed.: 121  Line of ed.: 1    
parṣanmaṇḍaleṣūpapattiṃ darśayanti buddʰaparṣanmaṇḍalopaśobʰanārtʰam \
Line of ed.: 2    
vikalpagatisaṃstʰānāntaravicitropadeśo ՚yaṃ*998 mahāmate
Line of ed.: 3    
yad uta pʰalādʰigama-*999dʰyānadʰyātr̥dʰyeyaviviktatvāt svacittadr̥śyopagamāt
Line of ed.: 4    
pʰalaprāptilakṣaṇam upadiśyate \ punar aparaṃ mahāmate
Line of ed.: 5    
yadi*1000 srotaāpannasyaitad abʰaviṣyad imāni saṃyojanāny
Line of ed.: 6    
aham ebʰir na saṃyukta iti tad dvitvaprasaṃgatvātma-*1001dr̥ṣṭipatitaḥ*1002 syād
Line of ed.: 7    
aprahīṇasaṃyojanaś*1003 ca \\
Line of ed.: 8    
punar aparaṃ mahāmate dʰyānāpramāṇārūpyadʰātusamatikramāya*1004
Line of ed.: 9    
svacittadr̥śyalakṣaṇavyāvr̥ttiḥ karaṇīyā \ saṃjñāveditanirodʰasamāpattiś*1005
Line of ed.: 10    
ca mahāmate svacittadr̥śyagativyatikramas tasya*1006
Line of ed.: 11    
na yujyate cittamātratvāt \\ tatredam ucyate \\


Strophe: 176 
Line of ed.: 12   Verse: a    
dʰyānāni pramāṇāny ārūpyāś ca*1007 samādʰayaḥ \
Line of ed.: 13   Verse: b    
saṃjñānirodʰo nikʰilaś cittamātre*1008 na vidyate*1009 \\176\\

Strophe: 177  
Line of ed.: 14   Verse: a    
srotāpattipʰalaṃ caiva sakr̥dāgāminas tatʰā \
Line of ed.: 15   Verse: b    
anāgāmipʰalaṃ cairhattvaṃ cittavibʰramaḥ \\177\\

Strophe: 178  
Line of ed.: 16   Verse: a    
dʰyātā*1010 dʰyānaṃ ca dʰyeyaṃ*1011 ca prahāṇaṃ satyadarśanam \
Line of ed.: 17   Verse: b    
kalpanāmātram*1012 evedaṃ yo budʰyati sa mucyate \\178\\
Strophe:    Verse:  

Page of ed.: 122 

Line of ed.: 1    
punar aparaṃ mahāmate dviprakārā buddʰiḥ pravicaya-*1013buddʰiś ca
Line of ed.: 2    
vikalpalakṣaṇagrāhā-*1014bʰiniveśapratiṣṭʰāpikā*1015*1016 ca \ tatra mahāmate
Line of ed.: 3    
pravicayabuddʰir nāma yad uta yayā*1017 buddʰyā bʰāvasvabʰāvalakṣaṇaṃ*1018
Line of ed.: 4    
pravicīyamānaṃ*1019 catuḥkoṭikārahitaṃ nopalabʰyate
Line of ed.: 5    
pravicayabuddʰiḥ \ tatra mahāmate catuḥkoṭikā yad utaikatvānyatvobʰayanobʰayāstistinityānityarahitāṃ
Line of ed.: 6    
catuḥ-*1020koṭikām
Line of ed.: 7    
iti vadāmi \ etayā catuḥkoṭikayā mahāmate
Line of ed.: 8    
rahitā sarvadʰarmā ity ucyate*1021 \ iyaṃ mahāmate catuḥ-*1022koṭikā
Line of ed.: 9    
sarvadʰarma-*1023parīkṣāyāṃ prayoktavyā \ tatra mahāmate vikalpalakṣaṇagrāhā-*1014bʰiniveśapratiṣṭʰāpikā*1015 buddʰiḥ katamā yad uta yena*1024
Line of ed.: 10    
mahāmate cittavikalpalakṣaṇagrāhābʰiniveśenoṣṇadravacalakaṭʰinānubʰūtaparikalpa-*1025lakṣaṇān
Line of ed.: 11    
mahābʰūtān pratijñāhetulakṣaṇadr̥ṣṭāntābʰiniveśād
Line of ed.: 12    
asad-*1026bʰūtasamāropeṇa samāropayati vikalpalakṣaṇagrāhābʰiniveśapratiṣṭʰāpikā*1015
Line of ed.: 13    
buddʰiḥ \ etan mahāmate
Line of ed.: 14    
buddʰidvayasya lakṣaṇaṃ yena buddʰidvayalakṣaṇena samanvāgatā*1027
Line of ed.: 15    
bodʰisattvā*1028 dʰarma-*1029pudgalanairātmyalakṣaṇagatiṃgatā
Page of ed.: 123  Line of ed.: 1    
nirābʰāsabuddʰipravicaya-*1030caryābʰūmikuśalāḥ pratʰamāṃ*1031 bʰūmiṃ*1032
Line of ed.: 2    
pratilabʰante samādʰiśataṃ ca samāpadyante \ buddʰabodʰisattvaśataṃ
Line of ed.: 3    
ca samādʰiviśeṣapratilambʰena paśyanti kalpaśataṃ ca
Line of ed.: 4    
pūrvāntā-*1033parāntato ՚nupraviśanti kṣetraśataṃ vabʰāsayanti
Line of ed.: 5    
kṣetraśataṃ vabʰāsyottarottarabʰūmilakṣaṇavidʰijñāḥ praṇidʰānavaiśeṣikatayā
Line of ed.: 6    
vikrīḍanto dʰarmamegʰābʰiṣekābʰiṣiktās tatʰāgatapratyātmabʰūmim
Line of ed.: 7    
adʰigamya daśaniṣṭʰāpada-*1034sunibaddʰadʰarmāṇaḥ*1035
Line of ed.: 8    
sattvaparipākāya vicitrair nirmāṇa-*1036kiraṇair virājante
Line of ed.: 9    
pratyātmagatisukʰasamāhitāḥ*1037 \\
Line of ed.: 10    
punar aparaṃ mahāmate bodʰisattvena mahāsattvena mahābʰūta-*1038bʰautikakuśalena
Line of ed.: 11    
bʰavitavyam \ katʰaṃ ca mahāmate bodʰisattvo
Line of ed.: 12    
mahābʰūtabʰautikakuśalo bʰavati \ tatra mahāmate bodʰisattvo
Line of ed.: 13    
mahāsattva itaḥ pratisaṃśikṣate*1039 tat satyaṃ yatra mahābʰūtānām asaṃbʰavo
Line of ed.: 14    
՚saṃbʰūtāni cemāni mahāmate bʰūtānīti prativipaśyati \
Line of ed.: 15    
evaṃ prativipaśyan nāma vikalpamātraṃ svacittadr̥śyamātrāvabodʰād
Line of ed.: 16    
bāhya-*1040bʰāvābʰāvān nāma citta-*1041dr̥śyavikalpamātram
Line of ed.: 17    
idaṃ yad uta traidʰātukaṃ mahābʰūtabʰautikarahitaṃ prativipaśyati
Page of ed.: 124  Line of ed.: 1    
cātuḥkoṭikanayaviśuddʰim*1042 ātmātmīyarahitaṃ yatʰābʰūtasvalakṣaṇāvastʰānāvastʰitam
Line of ed.: 2    
anutpādasvalakṣaṇasiddʰam \ tatra mahāmate
Line of ed.: 3    
mahābʰūteṣu katʰaṃ bʰautikaṃ*1043 bʰavati yad uta snehavikalpamahābʰūtaṃ
Line of ed.: 4    
mahāmata abdʰātuṃ*1044 niṣpādayaty adʰyātmabāhyam \
Line of ed.: 5    
utsāha-*1045vikalpamahābʰūtaṃ mahāmate tejodʰātuṃ niṣpādayaty
Line of ed.: 6    
adʰyātmabāhyam \ samudīraṇavikalpamahābʰūtaṃ mahāmate vāyudʰātuṃ
Line of ed.: 7    
niṣpādayaty adʰyātmabāhyam \ rūpapariccʰedavikalpamahābʰūtaṃ
Line of ed.: 8    
punar mahāmate pr̥tʰivīdʰātuṃ janayaty ākāśasahitam adʰyātmabāhyam \
Line of ed.: 9    
mitʰyāsatyābʰiniveśāt pañcaskandʰa-*1046kadambakaṃ mahābʰūtabʰautikaṃ
Line of ed.: 10    
pravartate \ vijñānaṃ punar mahāmate vicitrapadaviṣayābʰiniveśābʰilāṣa-*1047hetutvād
Line of ed.: 11    
vijñānaṃ pravartata anyagatisaṃdʰau \
Line of ed.: 12    
pr̥tʰivībʰūtabʰautikānāṃ mahāmate kāraṇam asti
Line of ed.: 13    
mahābʰūtāni na tu mahābʰūtānām*1048 \ tat kasya hetor yad uta bʰāvaliṅgalakṣaṇagrahaṇa-*1049saṃstʰānakriyā-*1050yogavatāṃ
Line of ed.: 14    
mahāmate kriyā-*1050saṃyogotpattir
Line of ed.: 15    
bʰavati liṅgavatām \ tasmād etan mahāmate
Line of ed.: 16    
mahābʰūtabʰautika-*1051lakṣaṇaṃ tīrtʰa-*1052karair vikalpyate na tu mayā \\
Line of ed.: 17    
punar aparaṃ mahāmate skandʰānāṃ skandʰasvabʰāvalakṣaṇaṃ nirdekṣyāmaḥ \
Line of ed.: 18    
tatra mahāmate pañcaskandʰāḥ katame yad uta rūpavedanāsaṃjñāsaṃskāravijñānāni \
Page of ed.: 125  Line of ed.: 1    
tatra mahāmate catvāraḥ skandʰā
Line of ed.: 2    
arūpiṇo vedanā saṃjñā saṃskārā vijñānaṃ ca \ rūpaṃ
Line of ed.: 3    
mahāmate cāturmahābʰautikaṃ bʰūtāni ca paraspara-*1053vilakṣaṇāni \
Line of ed.: 4    
na*1054 ca mahāmata arūpiṇāṃ catuṣkasaṃkʰyā*1055 bʰavaty ākāśavat \
Line of ed.: 5    
tadyatʰā mahāmata ākāśaṃ saṃkʰyā-*1056lakṣaṇātītam
Line of ed.: 6    
atʰa ca*1054 vikalpyata evam ākāśam ity evam eva mahāmate
Line of ed.: 7    
skandʰā saṃkʰyālakṣaṇagaṇanātītā bʰāvābʰāvavivarjitāś*1057 cātuḥ-*1058koṭikarahitā
Line of ed.: 8    
saṃkʰyāgaṇanānirdeśena nirdiśyante bālair
Line of ed.: 9    
na tv āryaiḥ \
Line of ed.: 10    
āryaiḥ punar mahāmate māyāvicitrarūpākr̥tivad anyānanyavarjitāḥ
Line of ed.: 11    
prajñāpyante svapnavimbapuruṣavat \ āśrayānanyatvād
Line of ed.: 12    
āryajñānagatisaṃmohān mahāmate skandʰavikalpaḥ kʰyāyate \
Line of ed.: 13    
etan mahāmate skandʰānāṃ*1059 skandʰasvabʰāvalakṣaṇam \ sa ca
Line of ed.: 14    
vikalpas tvayā vyāvartanīyo vyāvr̥tya viviktadʰarmopadeśaḥ
Line of ed.: 15    
karaṇīyaḥ \ sarvabuddʰaparṣanmaṇḍaleṣu tīrtʰya-*1060dr̥ṣṭinivāraṇāya
Line of ed.: 16    
viviktadʰarmopadeśena mahāmate kriyamāṇena*1061 dʰarmanairātmyadarśanaṃ
Line of ed.: 17    
viśudʰyate dūraṃ-*1062gamābʰūmipraveśaś ca bʰavati \ sa dūraṃgamāṃ
Line of ed.: 18    
mahābʰūmim anupraviśyānekasamādʰivaśavartī bʰavati \ manomayakāyapratilambʰāc
Page of ed.: 126  Line of ed.: 1    
ca samādʰiṃ māyopamaṃ pratilabʰate \
Line of ed.: 2    
balābʰijñāvaśitāgatiṃgataḥ*1063 sarvasattvopajīvyo bʰavati pr̥tʰivīvat \
Line of ed.: 3    
yatʰā mahāmate mahā-*1064pr̥tʰivī sarvasattvopajīvyā
Line of ed.: 4    
bʰavaty evam eva mahāmate bodʰisattvo mahāsattvaḥ sarvasattvopajīvyo
Line of ed.: 5    
bʰavati \\
Line of ed.: 6    
punar aparaṃ mahāmate caturvidʰaṃ nirvāṇam \ katamac caturvidʰaṃ
Line of ed.: 7    
yad uta bʰāvasvabʰāvābʰāva-*1065nirvāṇaṃ lakṣaṇavicitrabʰāvābʰāvanirvāṇaṃ
Line of ed.: 8    
svalakṣaṇabʰāvābʰāvāvabodʰa-*1066nirvāṇaṃ skandʰānāṃ svasāmānyalakṣaṇasaṃtati-*1067prabandʰavyuccʰedanirvāṇam \ etan mahāmate
Line of ed.: 9    
caturvidʰaṃ tīrtʰakarāṇāṃ nirvāṇaṃ na tu matpravacane \
Line of ed.: 10    
matpravacane punar mahāmate vikalpakasya manovijñānasya vyāvr̥ttir*1068
Line of ed.: 11    
nirvāṇam ity ucyate \\
Line of ed.: 12    
mahāmatir āha \ nanu bʰagavatāṣṭau vijñānāni vyavastʰāpitāni \
Line of ed.: 13    
bʰagavān āha \ vyavastʰāpitāni mahāmate \ mahāmatir
Line of ed.: 14    
āha*1069 \ tad yadi bʰagavan vyavastʰāpitāni tat katʰaṃ manovijñānasyaiva
Line of ed.: 15    
vyāvr̥ttir bʰavati na tu saptānāṃ vijñānānām \
Line of ed.: 16    
bʰagavān āha \ taddʰetvālambanatvān mahāmate saptānāṃ
Line of ed.: 17    
vijñānānāṃ pravr̥ttir bʰavati \ manovijñānaṃ punar mahāmate
Line of ed.: 18    
viṣayapariccʰedābʰiniveśena pravartamānaṃ vāsanābʰir*1070 ālayavijñānaṃ
Page of ed.: 127  Line of ed.: 1    
prapuṣṇāti \ manaḥ sahitam ātmātmīyagrāhābʰiniveśamanyanā-*1071kāreṇānupravartate
Line of ed.: 2    
\ abʰinnaśarīralakṣaṇam ālayavijñānahetvālambanaṃ*1072
Line of ed.: 3    
svacittadr̥śyaviṣayābʰiniveśāc cittakalāpaḥ
Line of ed.: 4    
pravartata anyonyahetukaḥ \ udadʰitaraṅga iva mahāmate
Line of ed.: 5    
svacittadr̥śyaviṣayapavaneritāḥ pravartante nivartante ca \
Line of ed.: 6    
atas tena mahāmate manovijñānena vyāvr̥ttena saptānāṃ vijñānānāṃ
Line of ed.: 7    
vyāvr̥ttir bʰavati \\ tatredam ucyate \\


Strophe: 179 
Line of ed.: 8   Verse: a    
haṃ nirvāmi bʰāvena kriyayā*1073 lakṣaṇena ca \
Line of ed.: 9   Verse: b    
vikalpahetu-*1074vijñāne nirvr̥te nirvr̥to hy aham \\179\\

Strophe: 180  
Line of ed.: 10   Verse: a    
taddʰetukaṃ tad ālambya*1075 manogatisamāśrayam \
Line of ed.: 11   Verse: b    
hetuṃ*1076 dadāti cittasya vijñānaṃ ca samāśritam \\180\\

Strophe: 181  
Line of ed.: 12   Verse: a    
yatʰā kṣīṇe mahaugʰe*1077 taraṅgāṇām asaṃbʰavaḥ \
Line of ed.: 13   Verse: b    
tatʰā vijñāna-*1078vaicitryaṃ niruddʰaṃ napravartate*1079p \\181\\
Strophe:    Verse:  


Line of ed.: 14    
punar aparaṃ mahāmate parikalpitasvabʰāvaprabʰedanayalakṣaṇam
Line of ed.: 15    
upadekṣyāmo yena parikalpitasvabʰāvaprabʰedanayalakṣaṇena suprativibʰāgaviddʰena
Line of ed.: 16    
tvaṃ nye ca bodʰisattvā mahāsattvā
Line of ed.: 17    
vikalpakalpa-*1080rahitāḥ pratyātmāryasvagatitīrtʰya-*1081nayagatisudr̥ṣṭabuddʰyā
Page of ed.: 128  Line of ed.: 1    
grāhyagrāhaka-*1082vikalpaprahīṇāḥ paratantravividʰavicitralakṣaṇaṃ
Line of ed.: 2    
parikalpitasvabʰāvākāraṃ na prativikalpayiṣyanti*1083 \
Line of ed.: 3    
tatra mahāmate katamat parikalpitasvabʰāvaprabʰedanayalakṣaṇaṃ
Line of ed.: 4    
yad utābʰilāpavikalpo ՚bʰidʰeyavikalpo lakṣaṇavikalpo
Line of ed.: 5    
՚rtʰavikalpaḥ svabʰāvavikalpo hetuvikalpo dr̥ṣṭivikalpo
Line of ed.: 6    
yuktivikalpa utpādavikalpo ՚nutpādavikalpaḥ saṃbandʰavikalpo
Line of ed.: 7    
bandʰābandʰa-*1084vikalpaḥ \ etan mahāmate
Line of ed.: 8    
parikalpitasvabʰāvaprabʰedanayalakṣaṇam \\
Line of ed.: 9    
tatra mahāmata abʰilāpavikalpaḥ katamad*1085 yad uta vicitrasvaragītamādʰuryābʰiniveśa
Line of ed.: 10    
eṣa mahāmata abʰilāpavikalpaḥ \
Line of ed.: 11    
tatra mahāmata abʰidʰeyavikalpaḥ katamad*1086 yad utāsti
Line of ed.: 12    
tat*1087 kiṃcid abʰidʰeyavastu svabʰāvakam ārya-*1088jñāna-*1089gatigamyaṃ yad
Line of ed.: 13    
āśrityā-*1090bʰilāpaḥ pravartata iti vikalpayati*1091 \ tatra lakṣaṇavikalpaḥ
Line of ed.: 14    
katamad*1086 yad uta tasmin evābʰidʰeye mr̥gatr̥ṣṇākʰye lakṣaṇavaicitryābʰiniveśenābʰiniveśate*1092
Line of ed.: 15    
yad utoṣṇadravacalakaṭʰinalakṣaṇāt
Line of ed.: 16    
sarvabʰāvān vikalpayati \ tatrārtʰavikalpaḥ katamad*1086
Line of ed.: 17    
yad uta suvarṇarūpyavividʰaratnārtʰaviṣayābʰilāpaḥ*1093 \ tatra
Line of ed.: 18    
svabʰāvavikalpaḥ katamad*1086 yad uta bʰāvasvabʰāvāvadʰāraṇam idam evam*1094
Page of ed.: 129  Line of ed.: 1    
idaṃ nyatʰeti tīrtʰya-*1095vikalpadr̥ṣṭyā vikalpayanti \
Line of ed.: 2    
tatra hetuvikalpaḥ katamad*1096 yad uta yad yena hetupratyayena sadasator
Line of ed.: 3    
vibʰajyate*1097 hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ \ tatra dr̥ṣṭivikalpaḥ
Line of ed.: 4    
katamad*1096 yad uta styastitvaikatvānyatvobʰayānubʰayakudr̥ṣṭitīrtʰyavikalpābʰiniveśaḥ*1098 \
Line of ed.: 5    
tatra yuktivikalpaḥ katamad*1096
Line of ed.: 6    
yad utātmātmīyalakṣaṇayuktivigraho-*1099padeśaḥ \ tatrotpādavikalpaḥ
Line of ed.: 7    
katamad*1096 yad uta pratyayaiḥ sadasator bʰāvasyotpādābʰiniveśaḥ \
Line of ed.: 8    
tatrānutpādavikalpaḥ katamad*1096 yad utānutpannapūrvā sarvabʰāvā
Line of ed.: 9    
abʰūtvā pratyayair bʰavanty ahetuśarīrāḥ \ tatra saṃbandʰavikalpaḥ katamad*1096
Line of ed.: 10    
yad uta saha saṃbandʰyate suvarṇatantuvat \ tatra bandʰābandʰavikalpaḥ
Line of ed.: 11    
katamad*1096 yad uta bandʰahetubandʰyābʰiniveśavat \ yatʰā
Line of ed.: 12    
puruṣaḥ pāśasaṃyogād rajjugrantʰiḥ kriyate*1100 mucyate ca \ evaṃ
Line of ed.: 13    
mahāmate parikalpitasvabʰāvaprabʰedanayalakṣaṇaṃ yasmin parikalpitasvabʰāvaprabʰedanayalakṣaṇe
Line of ed.: 14    
sarva-*1101bālapr̥tʰagjanā abʰiniviśante \
Line of ed.: 15    
sadasataḥ paratantrābʰiniveśābʰiniviṣṭā mahāmate
Line of ed.: 16    
parikalpitasvabʰāvavaicitryam abʰiniviśante māyāśrayavaicitrya-*1102darśanavad
Line of ed.: 17    
anyamāyādarśanabuddʰyā bālair vikalpyante*1103 \
Page of ed.: 130  Line of ed.: 1    
māyā ca mahāmate vaicitryān nyā nanyā \ yady anyā
Line of ed.: 2    
syād vaicitryaṃ māyāhetukaṃ na syāt \ atʰānanyā syād vaicitryān
Line of ed.: 3    
māyāvaicitryayor vibʰāgo*1104 na syāt sa ca dr̥ṣṭo vibʰāgas
Line of ed.: 4    
tasmān nyā nanyā \ ata etasmāt kāraṇān mahāmate
Line of ed.: 5    
tvayānyaiś ca bodʰisattvair mahāsattvair māyā*1105 styastitvena bʰiniveṣṭavyā
Line of ed.: 6    
\\ tatredam ucyate \\


Strophe: 182 
Line of ed.: 7   Verse: a    
cittaṃ viṣayasaṃbandʰaṃ*1106 jñānaṃ tarke pravartate \
Line of ed.: 8   Verse: b    
nirābʰāse viśeṣe ca prajñā vai saṃpravartate \\182\\

Strophe: 183  
Line of ed.: 9   Verse: a    
parikalpita-*1107svabʰāvo ՚sti paratantre*1108 na vidyate \
Line of ed.: 10   Verse: b    
kalpitaṃ gr̥hyate bʰrāntyā para-*1109tantryaṃ*1110 na kalpyate*1111 \\183\\

Strophe: 184  
Line of ed.: 11   Verse: a    
*1112vividʰāṅgā-*1113bʰinirvr̥ttyā*1114 yatʰā māyā na sidʰyati \
Line of ed.: 12   Verse: b    
nimittaṃ hi*1115 tatʰā citraṃ*1116 kalpamānaṃ*1117 na sidʰyati*1118 \\184\\

Strophe: 185  
Line of ed.: 13   Verse: a    
nimittaṃ*1119 dauṣṭʰulyanayaṃ*1120 bandʰanaṃ cittasaṃbʰavam \
Line of ed.: 14   Verse: b    
parikalpitaṃ*1107 hy ajānānaṃ*1121 paratantrair*1122 vikalpyate \\185\\

Strophe: 186  
Line of ed.: 15   Verse: a    
yad etat*1123 kalpitaṃ bʰāvaṃ*1124 paratantraṃ tad eva hi \
Page of ed.: 131   Line of ed.: 1   Verse: b    
kalpitaṃ hi vicitrābʰaṃ paratantre*1125 vikalpyate*1126 \\186\\

Strophe: 187  
Line of ed.: 2   Verse: a    
saṃvr̥tiḥ*1127 paramārtʰaś ca tr̥tīyaṃ stihetukam*1128 \
Line of ed.: 3   Verse: b    
kalpitaṃ saṃvr̥tir hy uktā*1129 taccʰedād āryagocaram*1130 \\187\\

Strophe: 188  
Line of ed.: 4   Verse: a    
yatʰā hi yogināṃ vastu citram ekaṃ virājate \
Line of ed.: 5   Verse: b    
na hy asti*1131 citratā tatra tatʰā kalpitalakṣaṇam \\188\\

Strophe: 189  
Line of ed.: 6   Verse: a    
yatʰā hi taimiraiś citraṃ*1132 kalpyate rūpadarśanam \
Line of ed.: 7   Verse: b    
timiraṃ na rūpaṃ rūpaṃ*1133 paratantraṃ*1134 tatʰā-*1135budʰaiḥ \\189\\

Strophe: 190  
Line of ed.: 8   Verse: a    
haimaṃ syāt tu yatʰā śuddʰaṃ jalaṃ kaluṣa-*1136varjitam \
Line of ed.: 9   Verse: b    
gaganaṃ hi gʰanābʰāvāt tatʰā śuddʰaṃ vikalpitam \\190\\

Strophe: 191  
Line of ed.: 10   Verse: a    
sti vai kalpito*1137 bʰāvaḥ paratantraś ca vidyate \
Line of ed.: 11   Verse: b    
samāropāpavādaṃ hi vikalpanto*1138 vinaśyati \\191\\

Strophe: 192  
Line of ed.: 12   Verse: a    
kalpitaṃ yady abʰāvaṃ*1139 syāt paratantrasvabʰāvataḥ \
Line of ed.: 13   Verse: b    
vinā bʰāvena vai bʰāvo*1140 bʰāvaś bʰāvasaṃbʰavaḥ \\192\\

Strophe: 193  
Line of ed.: 14   Verse: a    
parikalpitaṃ*1141 samāśritya*1142 paratantropalabʰyate \
Line of ed.: 15   Verse: b    
nimitta-*1143nāmasaṃbandʰāj jāyate parikalpitam*1144 \\193\\

Strophe: 194  
Line of ed.: 16   Verse: a    
atyantaṃ py aniṣpannaṃ kalpitaṃ na parodbʰavam \
Page of ed.: 132   Line of ed.: 1   Verse: b    
tadā prajñāyate śuddʰaṃ svabʰāvaṃ pāramārtʰikam \\194\\

Strophe: 195  
Line of ed.: 2   Verse: a    
parikalpitaṃ daśavidʰaṃ*1145 paratantraṃ ca ṣaḍvidʰam \
Line of ed.: 3   Verse: b    
pratyātmatatʰatājñeyam ato sti viśeṣaṇam*1146 \\195\\

Strophe: 196  
Line of ed.: 4   Verse: a    
pañcadʰarmā bʰavet tattvaṃ svabʰāvā hi trayas tatʰā \
Line of ed.: 5   Verse: b    
etad vibʰāvayed yogī*1147 tatʰatāṃ tivartate \\196\\

Strophe: 197  
Line of ed.: 6   Verse: a    
nimittaṃ paratantraṃ hi yan nāma tat*1148 prakalpitam \
Line of ed.: 7   Verse: b    
parikalpita-*1149nimittaṃ tu*1150 pāratantryāt*1151 pravartate \\197\\

Strophe: 198  
Line of ed.: 8   Verse: a    
buddʰyā*1152 vivecyamānaṃ*1153 tu na tantraṃ*1154 pi kalpitam*1155 \
Line of ed.: 9   Verse: b    
*1156niṣpaṇṇo sti vai bʰāvaḥ katʰaṃ buddʰyā*1157 vikalpyate \\198\\

Strophe: 199  
Line of ed.: 10   Verse: a    
niṣpaṇṇo vidyate bʰāvo bʰāvābʰāvavivarjitaḥ*1158 \
Line of ed.: 11   Verse: b    
bʰāvābʰāvavinirmukto*1159 dvau svabʰāvau katʰaṃ nu tau \\199\\

Strophe: 200  
Line of ed.: 12   Verse: a    
parikalpitasvabʰāve dvau*1160 svabʰāvau dvau pratiṣṭʰitau \
Line of ed.: 13   Verse: b    
kalpitaṃ dr̥śyate cittaṃ viśuddʰaṃ rya-*1161gocaram \\200\\

Strophe: 201  
Line of ed.: 14   Verse: a    
kalpitaṃ hi vicitrābʰaṃ paratantrair*1162 vikalpyate \
Line of ed.: 15   Verse: b    
anyatʰā kalpamānaṃ*1163 hi tīrtʰyavādaṃ samāśrayet \\201\\

Strophe: 202  
Line of ed.: 16   Verse: a    
kalpanā kalpitety uktaṃ darśanād dʰetusaṃbʰavam \
Page of ed.: 133   Line of ed.: 1   Verse: b    
vikalpadvayanirmuktaṃ niṣpaṇṇaṃ*1164 syāt tad eva hi \\202\\
Strophe:    Verse:  


Line of ed.: 2    
punar api mahāmatir āha \ deśayatu me bʰagavān*1165 pratyātmāryajñānagatilakṣaṇam
Line of ed.: 3    
ekayānaṃ ca yena bʰagavan pratyātmaikayāna-*1166gatilakṣaṇenāhaṃ nye
Line of ed.: 4    
ca bodʰisattvā mahāsattvāḥ pratyātmāryajñānaikayānakuśalā
Line of ed.: 5    
aparapraṇeyā*1167 bʰaviṣyanti buddʰadʰarmeṣu \\
Line of ed.: 6    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca
Line of ed.: 7    
manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan*1168 iti mahāmatir
Line of ed.: 8    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \ bʰagavān
Line of ed.: 9    
tasyaitad avocat \ pramāṇāptopadeśa-*1169vikalpābʰāvān mahāmate
Line of ed.: 10    
bodʰisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddʰyā*1170
Line of ed.: 11    
vicārayaty aparapraṇeyo dr̥ṣṭivikalpavivarjita uttarottaratatʰāgatabʰūmipraveśanatayā
Line of ed.: 12    
vyāyamate*1171 \ etan mahāmate sva-*1172pratyātmāryajñānagatilakṣaṇam \
Line of ed.: 13    
tatraikayānagatilakṣaṇaṃ*1173 katamad
Line of ed.: 14    
yad utaikayānamārgādʰigamāvabodʰād ekayānam iti vadāmi \
Line of ed.: 15    
ekayānamārgādʰigamāvabodʰaḥ katamo yad uta grāhyagrāhakavikalpayatʰābʰūtāvastʰānād
Line of ed.: 16    
apravr̥tter*1174 vikalpasyai-*1175kayānāvabodʰaḥ*1176
Line of ed.: 17    
kr̥to bʰavati \ eṣaikayānāvabodʰo*1177 mahāmate
Page of ed.: 134  Line of ed.: 1    
nyatīrtʰyaśrāvakapratyekabuddʰabrahmādibʰiḥ prāptapūrvo ՚nyatra
Line of ed.: 2    
mayā \ ata etasmāt kāraṇān mahāmata ekayānam ity ucyate \\
Line of ed.: 3    
mahāmatir āha \ kiṃ kāraṇaṃ bʰagavatā yāna-*1178trayam upadiṣṭam
Line of ed.: 4    
ekayānaṃ nopadiśyate*1179 \ bʰagavān āha \ svayam aparinirvāṇa-*1180dʰarmatvān
Line of ed.: 5    
mahāmate sarvaśrāvakapratyekabuddʰānām*1181 ekayānaṃ na*1182
Line of ed.: 6    
vadāmi yasmān mahāmate sarvaśrāvakapratyekabuddʰās*1183 tatʰāgatavinaya-*1184vivekayogopadeśena
Line of ed.: 7    
vimucyante na svayam \\
Line of ed.: 8    
punar aparaṃ mahāmate jñeyāvaraṇakarmavāsanāprahīṇatvāt sarvaśrāvakapratyekabuddʰānāṃ
Line of ed.: 9    
naikayānaṃ*1185 *1186dʰarmanairātmyānavabodʰāc*1187 cintyapariṇāmacyuter
Line of ed.: 10    
aprāptitvāc*1188 ca yānatrayaṃ*1189 deśayāmi śrāvakāṇām \
Line of ed.: 11    
yadā teṣāṃ mahāmate sarvadoṣavāsanāḥ prahīṇā
Line of ed.: 12    
bʰavanti dʰarmanairātmyāvabodʰāt tadā te*1190 vāsanādoṣasamādʰimadā-*1191bʰāvād*1192
Line of ed.: 13    
anāsrava-*1193dʰātau prativibudʰyante \ punar api lokottarānāsrava-*1194dʰātuparyāpannān
Line of ed.: 14    
saṃbʰārān*1195 paripūryācintyadʰarmakāyavaśavartitaṃ*1196
Line of ed.: 15    
pratilapsyante \\ tatredam ucyate \\


Strophe: 203 
Line of ed.: 16   Verse: a    
devayānaṃ brahmayānaṃ śrāvakīyaṃ tatʰaiva ca \
Page of ed.: 135   Line of ed.: 1   Verse: b    
tātʰāgataṃ ca*1197 pratyekaṃ yānān etān*1198 vadāmy aham \\203\\

Strophe: 204  
Line of ed.: 2   Verse: a    
yānānāṃ sti*1199 vai niṣṭʰā yāvac cittaṃ pravartate \
Line of ed.: 3   Verse: b    
citte tu vai parāvr̥tte na yānaṃ na ca yāninaḥ*1200 \\204\\

Strophe: 205  
Line of ed.: 4   Verse: a    
yānavyavastʰānaṃ*1201 naisti yānabʰedaṃ*1202 vadāmy aham \
Line of ed.: 5   Verse: b    
parikarṣaṇā-*1203rtʰaṃ bālānāṃ yānabʰedaṃ vadāmy aham \\205\\

Strophe: 206  
Line of ed.: 6   Verse: a    
vimuktayas*1204 tatʰā tisro*1205 dʰarmanairātmyam eva ca \
Line of ed.: 7   Verse: b    
samatājñānakleśākʰyā vimuktyā te vivarjitāḥ \\206\\

Strophe: 207  
Line of ed.: 8   Verse: a    
yatʰā hi kāṣṭʰam udadʰau taraṅgair vipravāhyate \
Line of ed.: 9   Verse: b    
tatʰā hi śrāvako mūḍʰo*1206 lakṣaṇena pravāhyate \\207\\

Strophe: 208  
Line of ed.: 10   Verse: a    
vāsanākleśasaṃbaddʰāḥ paryuttʰānair visaṃyutāḥ*1207 \
Line of ed.: 11   Verse: b    
samādʰimadamattās*1208 te dʰātau tiṣṭʰanty anāsrave*1209 \\208\\

Strophe: 209  
Line of ed.: 12   Verse: a    
niṣṭʰāgatir na tasyāsti*1210 na ca bʰūyo nivartate \
Line of ed.: 13   Verse: b    
samādʰikāyaṃ saṃprāpyā-*1211 kalpān na*1212 prabudʰyate \\209\\

Strophe: 210  
Line of ed.: 14   Verse: a    
yatʰā hi matta-*1213puruṣo madyābʰāvād vibudʰyate \
Line of ed.: 15   Verse: b    
tatʰā te buddʰadʰarmākʰyaṃ kāyaṃ prāpsyanti māmakam \\210\\
Strophe:    Verse:  


Line of ed.: 16    
iti*1214 laṅkāvatāre*1215 ṣaṭtriṃśatsāhasre sarva-*1216dʰarmasamuccayo nāma
Line of ed.: 17    
dvitīyaḥ parivartaḥ \\2\\

Next part



This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this document may be republished in any form without prior permission by the copyright holder.