TITUS
Text: Lank. 
Laṅkāvatārasūtra

On the basis of the edition
The Laṅkāvatāra-Sūtra,
edited by Bunyiu Nanjio,
Kyoto: Otani University Press 1923
(Bibliotheca Otaniensis, 1)

electronically prepared by Almuth Degener,
Mainz 2002-2003;
TITUS version by Jost Gippert,
Frankfurt a/M, 17.6.2003 / 20.11.2005 / 3.12.2008 / 1.5.2011



Chapter: 1 
Page of ed.: 1 
Line of ed.: 1    oṃ namo ratnatrayāya \ oṃ namaḥ
Line of ed.: 2    
sarvabuddʰabodʰisattvebʰyaḥ \\*1


Strophe:  
Line of ed.: 3  Verse: a    
nairātmyaṃ yatra dʰarmāṇāṃ*2 dʰarmarājena deśitam*3 \
Line of ed.: 4   Verse: b    
laṅkāvatāraṃ*4 tat sūtram iha*5 yatnena likʰyate \\*6


Line of ed.: 5     
evaṃ mayā śrutam \ ekasmin samaye bʰagavām̐l laṅkāpure samudramalayaśikʰare*7
Line of ed.: 6     
viharati sma nānāratnagotrapuṣpapratimaṇḍite
Line of ed.: 7     
mahatā bʰikṣusaṃgʰena sārdʰaṃ mahatā ca bodʰisattvagaṇena
Line of ed.: 8     
nānābuddʰakṣetrasaṃnipatitair bodʰisattvair mahāsattvair anekasamādʰivaśitābalābʰijñāvikrīḍitair
Line of ed.: 9     
mahāmatibodʰisattvapūrvaṃgamaiḥ
Line of ed.: 10     
sarvabuddʰapānyabʰiṣekā-*8bʰiṣiktaiḥ svacittadr̥śya-*9gocaraparijñānā-*10rtʰakuśalair
Page of ed.: 2   Line of ed.: 1     
nānāsattvacittacaritrarūpanaya-*11vinayadʰāribʰiḥ
Line of ed.: 2     
pañcadʰarmasvabʰāvavijñānanairātmyādvaya-*12gatiṃgataiḥ \\
Line of ed.: 3     
tena kʰalu punaḥ samayena bʰagavān sāgaranāgarājabʰavanāt
Line of ed.: 4     
saptāhenottīrṇo ՚bʰūd anekaśakrabrahmanāgakanyākoṭibʰiḥ pratyudgamyamāno
Line of ed.: 5     
laṅkāmalayam avalokya smitam akarot \ pūrvakair
Line of ed.: 6     
api tatʰāgatair arhadbʰiḥ samyaksaṃbuddʰair asmim̐l laṅkāpurīmalayaśikʰare
Line of ed.: 7     
svapratyātmāryajñānatarkadr̥ṣṭi-*13tīrtʰyaśrāvakapratyekabuddʰāryaviṣaye
Line of ed.: 8     
tadbʰāvito dʰarmo deśitaḥ \ yan nv aham apy atraiva rāvaṇaṃ yakṣādʰipatim
Line of ed.: 9     
adʰikr̥tyaitad evodbʰāvayan*14 dʰarmaṃ deśayeyam*15 \\
Line of ed.: 10     
aśrauṣīd rāvaṇo rākṣasādʰipatis tatʰāgatādʰiṣṭʰānāt \
Line of ed.: 11     
bʰagavān kila sāgaranāgarājabʰavanād uttīryānekaśakrabrahmanāgakanyākoṭibʰiḥ
Line of ed.: 12     
parivr̥taḥ puraḥkr̥taḥ samudrataraṅgān avalokyālaya
Line of ed.: 13     
vijñānodadʰipravr̥ttivijñānapavanaviṣaye*16 preritān
Line of ed.: 14     
tebʰyaḥ*17 saṃnipatitebʰyaś*17 cittāny avalokya tasmin eva stʰita
Line of ed.: 15     
udānam udānayati sma \ yan nv ahaṃ gatvā bʰagavantam adʰyeṣya
Line of ed.: 16     
laṅkāṃ praveśayeyaṃ tan me syād dīrgʰarātram artʰāya hitāya sukʰāya
Page of ed.: 3   Line of ed.: 1     
devānāṃ ca manuṣyāṇāṃ ca \\
Line of ed.: 2     
atʰa rāvaṇo rākṣasādʰipatiḥ saparivāraḥ pauṣpakaṃ vimānam
Line of ed.: 3     
adʰiruhya yena bʰagavān tenopajagāmopetya vimānād avatīrya
Line of ed.: 4     
saparivāro bʰagavantaṃ triṣkr̥tvaḥ pradakṣiṇīkr̥tya tūryatāḍāvacaraiḥ
Line of ed.: 5     
pravādyadbʰir indranīlamayena daṇḍena vaiḍūryamusāra-*18pratyuptāṃ
Line of ed.: 6     
vīṇāṃ priyaṅgu-*19pāṇḍunānargʰyeṇa vastreṇa pārśvāvalambitāṃ
Line of ed.: 7     
kr̥tvā saharṣya-*20rṣabʰagāndʰāra-*21dʰaivata-*22niṣādamadʰyamakaiśika-*23gītasvaragrāmamūrcʰanādiyuktenānusārya*24
Line of ed.: 8     
salīlaṃ*25 vīṇām
Line of ed.: 9     
anupraviśya gātʰābʰir gītair anugāyati sma \\


Strophe: 1  
Line of ed.: 10   Verse: a    
cittasvabʰāvanaya-*26dʰarmavidʰiṃ*27
Line of ed.: 11   Verse: b    
nairātmyaṃ dr̥ṣṭivigataṃ hy amalam \
Line of ed.: 12   Verse: c    
pratyātmavedyagatisūcanakaṃ
Line of ed.: 13   Verse: d    
deśehi nāyake-*28ha dʰarmanayam \\1\\

Strophe: 2  
Line of ed.: 14   Verse: a    
śubʰa-*29dʰarmasaṃcitatanuṃ sugataṃ
Line of ed.: 15   Verse: b    
nirmāṇa-*30nirmitapradarśanakam \
Line of ed.: 16   Verse: c    
pratyātmavedyagatidʰarmarataṃ
Line of ed.: 17   Verse: d    
laṅkāṃ hi gantu*31 samayo ՚dya mune \\2\\

Strophe: 3  
Page of ed.: 4  
Line of ed.: 1   Verse: a    
laṅkām imāṃ pūrva-*32jinādʰyuṣitāṃ*33
Line of ed.: 2   Verse: b    
putraiś ca teṣāṃ*34 bahurūpadʰaraiḥ \
Line of ed.: 3   Verse: c    
deśehi nātʰeha dʰarmavaraṃ*35
Line of ed.: 4   Verse: d    
śr̥oṣyanti yakṣabahurūpadʰarāḥ \\3\\
Strophe:    Verse:  


Line of ed.: 5    
atʰa rāvaṇo laṅkādʰipatis toṭaka-*36vr̥ttenānugamya punar
Line of ed.: 6    
api gātʰāgītenānugāyati sma \\


Strophe: 4 
Line of ed.: 7   Verse: a    
saptarātreṇa bʰagavān sāgarān*37 makarā-*38layāt \
Line of ed.: 8   Verse: b    
sāgarendrasya bʰavanāt samuttīrya taṭe stʰitaḥ \\4\\

Strophe: 5  
Line of ed.: 9   Verse: a    
stʰitamātrasya buddʰasya rāvaṇo hy apsaraiḥ saha \
Line of ed.: 10   Verse: b    
yakṣaiś ca nānāvividʰaiḥ śuka-*39sāraṇa-*40*41paṇḍitaiḥ \\5\\

Strophe: 6  
Line of ed.: 11   Verse: a    
r̥ddʰyā gatvā tam adʰvānaṃ yatra tiṣṭʰati nāyakaḥ \
Line of ed.: 12   Verse: b    
avatīrya*42 pauṣpakād yānād vandya pūjya tatʰāgatam \
Line of ed.: 13   Verse: c    
nāma saṃśrāvayan tasmai jinendreṇādʰiṣṭʰitaḥ*43 \\6\\

Strophe: 7  
Line of ed.: 14   Verse: a    
rāvaṇo ՚haṃ daśagrīvo*44 rākṣasendra ihāgataḥ \
Line of ed.: 15   Verse: b    
anugr̥hṇāhi*45 me laṅkāṃ ye smin*46 puravāsinaḥ \\7\\

Strophe: 8  
Line of ed.: 16   Verse: a    
pūrvair api hi*47 saṃbuddʰaiḥ*48 pratyātmagatigocaram*49 \
Page of ed.: 5   Line of ed.: 1   Verse: b    
śikʰare ratnakʰacite puramadʰye prakāśitam*50 \\8\\

Strophe: 9  
Line of ed.: 2   Verse: a    
bʰagavān api tatraiva*51 śikʰare ratna-*52maṇḍite \
Line of ed.: 3   Verse: b    
deśetu dʰarmavirajaṃ jinaputraiḥ parīvr̥taḥ*53 \
Line of ed.: 4   Verse: c    
śrotukāmā vayaṃ dya ye ca laṅkānivāsinaḥ \\9\\

Strophe: 10  
Line of ed.: 5   Verse: a    
deśanānayanirmuktaṃ pratyātmagatigocaram \
Line of ed.: 6   Verse: b    
laṅkāvatārasūtraṃ vai pūrvabuddʰānuvarṇitam \\10\\

Strophe: 11  
Line of ed.: 7   Verse: a    
smarāmi pūrvakair buddʰair jinaputrapuraḥkr̥taiḥ \
Line of ed.: 8   Verse: b    
sūtram etan nigadyate bʰagavān api bʰāṣatām*54 \\11\\

Strophe: 12  
Line of ed.: 9   Verse: a    
bʰaviṣyanty*55 anāgate kāle buddʰā buddʰasutāś ca ye \
Line of ed.: 10   Verse: b    
etam eva nayaṃ divyaṃ śikʰare ratnabʰūṣite \
Line of ed.: 11   Verse: c    
deśayiṣyanti yakṣāṇām anukampāya nāyakāḥ \\12\\

Strophe: 13  
Line of ed.: 12   Verse: a    
divyalaṅkāpurīramyāṃ*56 nānāratnair vibʰūṣitām*57 \
Line of ed.: 13   Verse: b    
prāgbʰāraiḥ śītalai ramyai ratnajālavitānakaiḥ \\13\\

Strophe: 14  
Line of ed.: 14   Verse: a    
rāga-*58doṣavinirmuktāḥ pratyātmagaticintakāḥ \
Line of ed.: 15   Verse: b    
santy atra bʰagavan yakṣāḥ pūrvabuddʰaiḥ kr̥tārtʰinaḥ \
Line of ed.: 16   Verse: c    
mahāyāna-*59naye śraddʰāniviṣṭānyonyayojakāḥ \\14\\

Strophe: 15  
Line of ed.: 17   Verse: a    
yakṣiṇyo yakṣaputrāś ca mahāyānabubʰutsavaḥ \
Line of ed.: 18   Verse: b    
āyātu bʰagavāñ cʰāstā laṅkāmalayaparvatam \\15\\

Strophe: 16  
Page of ed.: 6   Line of ed.: 1   Verse: a    
kumbʰakarṇa-*60purogāś ca rākṣasāḥ puravāsinaḥ \
Line of ed.: 2   Verse: b    
śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ \\16\\

Strophe: 17  
Line of ed.: 3   Verse: a    
kr̥tādʰikārā buddʰeṣu kariṣyanty adʰunā ca vai \
Line of ed.: 4   Verse: b    
anukampārtʰaṃ mahyaṃ*61 vai yāhi laṅkāṃ*62 sutaiḥ saha \\17\\

Strophe: 18  
Line of ed.: 5   Verse: a    
gr̥ham apsara-*63vargāś*64 ca hārāṇi vividʰāni ca \
Line of ed.: 6   Verse: b    
ramyāṃ śoka-*65vanikāṃ pratigr̥hṇa*66 mahāmune \\18\\

Strophe: 19  
Line of ed.: 7   Verse: a    
ājñākaro ՚haṃ buddʰānāṃ ye ca teṣāṃ jinātmajāḥ \
Line of ed.: 8   Verse: b    
sti tad yan na deyaṃ ma anukampa mahāmune \\19\\

Strophe: 20  
Line of ed.: 9   Verse: a    
tasya tad vacanaṃ śrutvovāca tribʰaveśvaraḥ \
Line of ed.: 10   Verse: b    
atītair api yakṣendra nāyakai ratnaparvate \\20\\

Strophe: 21  
Line of ed.: 11   Verse: a    
pratyātmadʰarmo nirdiṣṭas tvaṃ caipy anukampitaḥ \
Line of ed.: 12   Verse: b    
anāgatāś ca vakṣyanti girau ratnavibʰūṣite \\21\\

Strophe: 22  
Line of ed.: 13   Verse: a    
yogināṃ*67 nilayo hy eṣa dr̥ṣṭadʰarmavihāriṇām \
Line of ed.: 14   Verse: b    
anukampo ՚si yakṣendra sugatānāṃ mamāpi ca \\22\\

Strophe: 23  
Line of ed.: 15   Verse: a    
adʰivāsya*68 bʰagavān tūṣṇīśamabuddʰyā*69 vyavastʰitaḥ*70 \
Line of ed.: 16   Verse: b    
ārūḍʰaḥ puṣpake*71 yāne rāvaṇenopanāmite \\23\\

Strophe: 24  
Line of ed.: 17   Verse: a    
tatraiva rāvaṇo ՚nye ca jinaputrā viśāradāḥ*72 \
Page of ed.: 7   Line of ed.: 1   Verse: b    
apsarair hāsya-*73lāsyādyaiḥ pūjyamānāḥ*74 purīṃ-*75gatāḥ \\24\\

Strophe: 25  
Line of ed.: 2   Verse: a    
tatra gatvā purīṃ*76 ramyāṃ punaḥ pūjāṃ pralabdʰavān \
Line of ed.: 3   Verse: b    
rāvaṇādyair yakṣavargair yakṣaṇībʰiś ca pūjitaḥ \\25\\

Strophe: 26  
Line of ed.: 4   Verse: a    
yakṣaputrair yakṣakanyābʰī*77 ratnajālaiś ca pūjitaḥ \
Line of ed.: 5   Verse: b    
rāvaṇenāpi buddʰasya hārāratnavibʰūṣitāḥ \
Line of ed.: 6   Verse: c    
jinasya jinaputrāṇām uttamāṅgeṣu stʰāpitāḥ*78 \\26\\

Strophe: 27  
Line of ed.: 7   Verse: a    
pragr̥hya pūjāṃ bʰagavāñ*79 jinaputraiś ca paṇḍitaiḥ \
Line of ed.: 8   Verse: b    
dʰarmaṃ vibʰāvayām āsa pratyātmagatigocaram \\27\\

Strophe: 28  
Line of ed.: 9   Verse: a    
rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam \
Line of ed.: 10   Verse: b    
mahāmatiṃ pūjayanty adʰyeṣanti*80 punaḥ punaḥ \\28\\

Strophe: 29  
Line of ed.: 11   Verse: a    
tvaṃ praṣṭā*81 sarvabuddʰānāṃ pratyātmagatigocaram \
Line of ed.: 12   Verse: b    
ayaṃ*82 hi śrotā yakṣāś ca jinaputrāś ca san iha \
Line of ed.: 13   Verse: c    
adʰyeṣayāmi tvāṃ yakṣā*83 jinaputrāś*84 ca paṇḍitāḥ*85 \\29\\

Strophe: 30  
Line of ed.: 14   Verse: a    
vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ \
Line of ed.: 15   Verse: b    
adʰyeṣayāmi tvāṃ bʰaktyā nayaṃ*86 pr̥ccʰa*87 viśārada \\30\\

Strophe: 31  
Line of ed.: 16   Verse: a    
tīrtʰya-*88doṣair vinirmuktaṃ pratyekajinaśrāvakaiḥ \
Page of ed.: 8   Line of ed.: 1   Verse: b    
pratyātmadʰarmatāśuddʰaṃ buddʰabʰūmi-*89prabʰāvakam \\31\\

Strophe: 32  
Line of ed.: 2   Verse: a    
nirmāya bʰagavān tatra śikʰarān ratnabʰūṣitān \
Line of ed.: 3   Verse: b    
anyāni caiva divyāni*90 ratnakoṭīr alaṃkr̥tāḥ*91 \\32\\

Strophe: 33  
Line of ed.: 4   Verse: a    
ekaikasmin*92 girivara*93 ātmabʰāvaṃ vidarśayan \
Line of ed.: 5   Verse: b    
tatraiva rāvaṇo yakṣa ekaikasmin*92 vyavastʰitaḥ \\33\\

Strophe: 34  
Line of ed.: 6   Verse: a    
atra tāḥ parṣadaḥ*94 sarvā ekaikasmin*92 hi dr̥śyate*95 \
Line of ed.: 7   Verse: b    
sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ \\34\\

Strophe: 35  
Line of ed.: 8   Verse: a    
rākṣasendraś ca tatraiva ye ca laṅkānivāsinaḥ \
Line of ed.: 9   Verse: b    
tatpratispardʰinī laṅkā jinenābʰinirmitā \\35\\

Strophe: 36  
Line of ed.: 10   Verse: a    
anyāś śokavanikā vanaśobʰāś ca tatra yāḥ \
Line of ed.: 11   Verse: b    
ekaikasmin*92 girau nātʰo mahāmatipracoditaḥ \\36\\

Strophe: 37  
Line of ed.: 12   Verse: a    
dʰarmaṃ dideśa*96 yakṣāya pratyātmagatisūcakam*97 \
Line of ed.: 13   Verse: b    
dideśa nikʰilaṃ sūtraṃ śatasāhasrikaṃ*98 girau \\37\\

Strophe: 38  
Line of ed.: 14   Verse: a    
śāstā ca jinaputrāś ca tatraintarhitās tataḥ \
Line of ed.: 15   Verse: b    
adrākṣīd rāvaṇo yakṣa ātmabʰāvaṃ gr̥he stʰitam \\38\\

Strophe: 39  
Line of ed.: 16   Verse: a    
cinteti*99 kim idaṃ ko ՚yaṃ deśitaṃ kena śrutam \
Line of ed.: 17   Verse: b    
kiṃ dr̥ṣṭaṃ kena dr̥ṣṭaṃ nagaro kva saugataḥ \\39\\

Strophe: 40  
Line of ed.: 18   Verse: a    
tāni kṣetrāṇi te buddʰā ratnaśobʰāḥ kva saugatāḥ \
Page of ed.: 9   Line of ed.: 1   Verse: b    
svapno ՚yam atʰamāyā nagaraṃ gandʰarvaśabditam*100 \\40\\

Strophe: 41  
Line of ed.: 2   Verse: a    
timiro mr̥gatr̥ṣṇā svapno*101 bandʰyāprasūyatam \
Line of ed.: 3   Verse: b    
alātacakradʰūmo yad ahaṃ dr̥ṣṭavān iha \\41\\

Strophe: 42  
Line of ed.: 4   Verse: a    
atʰa dʰarmatā hy eṣā dʰarmāṇāṃ cittagocare \
Line of ed.: 5   Verse: b    
na ca bālā avabudʰyante mohitā viśva-*102kalpanaiḥ \\42\\

Strophe: 43  
Line of ed.: 6   Verse: a    
na dr̥ṣṭā na ca dr̥ṣṭavyaṃ na vācyo pi vācakaḥ \
Line of ed.: 7   Verse: b    
anyatra hi vikalpo ՚yaṃ buddʰadʰarmākr̥tistʰitiḥ \\43\\

Strophe: 44  
Line of ed.: 8   Verse: a    
ye paśyanti yatʰādr̥ṣṭaṃ na te paśyanti nāyakam \
Line of ed.: 9   Verse: b    
apravr̥ttivikalpaś ca yadā buddʰaṃ na paśyati \
Line of ed.: 10   Verse: c    
apravr̥ttibʰave buddʰaḥ saṃbuddʰo yadi paśyati \\44\\
Strophe:    Verse:  


Line of ed.: 11    
samanantaraprativibuddʰe parāvr̥tā-*103śraye svacittadr̥śya-*104mātrādʰigama
Line of ed.: 12    
avikalpapracārastʰitasya laṅkādʰipate pūrvakuśalamūlasaṃcoditasya
Line of ed.: 13    
sarvaśāstravidagdʰabuddʰe yatʰātatʰya-*105darśanasyā
Line of ed.: 14    parapraṇeyasya svabuddʰivicālana-*106kuśalasya tarkadr̥ṣṭivyapetadarśanasyā
Line of ed.: 15    parapraṇeyasya mahāyogayogino mahāviśvarūpadʰāriṇa
Line of ed.: 16    
upāyakauśalyagatiṃgatasya sarvabʰūmyuttarottarasvalakṣaṇādʰigamanakuśalasya
Line of ed.: 17    
cittamanomanovijñānasvabʰāvavivekaratasya
Line of ed.: 18    
trisaṃtativyavaccʰinna-*107darśanasya sarvakāraṇatīrtʰyavyapetabuddʰes
Page of ed.: 10  Line of ed.: 1    
tatʰāgatagarbʰabuddʰabʰūmyadʰyātmasamāpannasya stʰitabuddʰabuddʰer
Line of ed.: 2    
gaganād adʰyātmavedyaśabdam aśrauṣīt \ sādʰu sādʰu
Line of ed.: 3    
laṅkādʰipate sādʰu kʰalu punas tvaṃ laṅkādʰipate \ evaṃ śikṣitavyaṃ
Line of ed.: 4    
yoginā yatʰā tvaṃ śikṣase \ evaṃ ca tatʰāgatā
Line of ed.: 5    
draṣṭavyā dʰarmāś ca yatʰā tvayā dr̥ṣṭā anyatʰā dr̥śyamāna uccʰedamāśrayaḥ*108
Line of ed.: 6    
\ cittamanomanovijñānavigatena tvayā sarvadʰarmā
Line of ed.: 7    
vibʰāvayitavyāḥ \ antaścālinā*109 na vāhyārtʰadr̥ṣṭy-*110abʰiniviṣṭena*111
Line of ed.: 8    
na ca tvayā śrāvakapratyekabuddʰatīrtʰādʰigamapadārtʰagocarapatitadr̥ṣṭisamādʰinā
Line of ed.: 9    
bʰavitavyaṃ kʰyāyake*112tihāsaratena
Line of ed.: 10    
bʰavitavyam \ na svabʰāvadr̥ṣṭinā na rājādʰipatyamadapatitena
Line of ed.: 11    
na ṣaḍdʰyānādidʰyāyinā \ eṣa laṅkādʰipata
Line of ed.: 12    
abʰisamayo mahāyogināṃ parapravādamatʰanānām
Line of ed.: 13    
akuśala-*113dr̥ṣṭidālanānām*114 ātmadr̥ṣṭivyāvartanakuśalānāṃ sūkṣmam-*115abʰivijñāna-*116parāvr̥ttikuśalānāṃ*117
Line of ed.: 14    
jinaputrāṇāṃ mahāyānacaritānāṃ
Line of ed.: 15    
tatʰāgatasvapratyātmabʰūmi-*118praveśādʰigamāya
Line of ed.: 16    
tvayā yogaḥ karaṇīyaḥ \ evaṃ kriyamāṇe bʰūyo ՚py uttarottaraviśodʰako*119
Line of ed.: 17    
՚yaṃ laṅkādʰipate mārgo yas tvayā parigr̥hītaḥ*120
Page of ed.: 11  Line of ed.: 1    
samādʰikauśalasamāpattyā na ca śrāvakapratyekabuddʰatīrtʰyānupraveśasukʰagocaro
Line of ed.: 2    
yatʰā bālatīrtʰayogayogibʰiḥ kalpyata*121
Line of ed.: 3    
ātmagrāhadr̥śyalakṣaṇābʰiniviṣṭair bʰūtaguṇadravyānucālibʰir*122
Line of ed.: 4    
avidyāpratyayadr̥ṣṭyabʰiniveśābʰiniviṣṭaiḥ*123 śūnyatotpādavikṣiptair
Line of ed.: 5    
vikalpābʰiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ \ viśvarūpagatiprāpako
Line of ed.: 6    
՚yaṃ laṅkādʰipate svapratyātmagatibodʰako
Line of ed.: 7    
՚yaṃ*124 mahāyānādʰigamaḥ \ viśeṣabʰavopapattipratilambʰāya*125
Line of ed.: 8    
ca pravartate \ paṭalakośavividʰavijñānataraṅgavyāvartako ՚yaṃ
Line of ed.: 9    
laṅkādʰipate mahāyānayogapraveśo na*126 tīrtʰyayogāśrayapatanam*127 \
Line of ed.: 10    
tīrtʰyayogo hi laṅkādʰipate tīrtʰyānām ātmābʰiniveśāt
Line of ed.: 11    
pravartate \ vijñānasvabʰāvadvayārtʰānām abʰiniveśadarśanād
Line of ed.: 12    
asaumya-*128yogas tīrtʰakarāṇām*129 \ tat sādʰu laṅkādʰipata
Line of ed.: 13    
etam evārtʰam anuvicintaye*130 yatʰā vicintitavān tatʰāgatadarśanād
Line of ed.: 14    
etad eva tatʰāgatadarśanam \\
Line of ed.: 15    
atʰa tasmin antare rāvaṇasyaitad abʰavat \ yan nv ahaṃ punar api
Line of ed.: 16    
bʰagavantaṃ sarvayogavaśavartinaṃ tīrtʰyayogavyāvartakaṃ*131 pratyātmagatigocarodbʰāvakaṃ
Line of ed.: 17    
nairmita-*132nairmāṇikavyapetam adʰigamabuddʰir*133
Page of ed.: 12  Line of ed.: 1    
yad yogināṃ*134 yogābʰisamayakāle*135 samādʰimukʰe*136 samāptānām
Line of ed.: 2    
adʰigamo bʰavati \ tasya dʰigamād yogināṃ yogaśabdo
Line of ed.: 3    
nipātyata*137 adʰigamaneneti \ tad ahaṃ kāruṇikaṃ*138 kleśendʰanavikalpakṣayakaraṃ
Line of ed.: 4    
taṃ*139 jinaputraiḥ parivr̥taṃ sarvasattvacittāśayānupraviṣṭaṃ
Line of ed.: 5    
sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivr̥ttaṃ*140 tayaivam
Line of ed.: 6    
r̥ddʰyā paśyeyaṃ taddarśanān dʰigatam*141 adʰigaccʰeyam adʰigataṃ ca
Line of ed.: 7    
me nirvikalpācāraḥ sukʰasamādʰisamāpattivihāras tatʰāgatagatibʰūmiprāpako*142
Line of ed.: 8    
vivr̥ddʰiṃ yāyāt*143 \\
Line of ed.: 9    
atʰa bʰagavān tasyāṃ velāyāṃ laṅkādʰipater anutpattikadʰarmakṣāntyadʰigataṃ*144
Line of ed.: 10    
viditvā tayaiva śobʰayā daśagrīvasyānukampayā
Line of ed.: 11    
punar apy ātmānaṃ śikʰare*145 subahuratnakʰacite ratnajālavitate
Line of ed.: 12    
darśayati sma \ adrākṣīd daśagrīvo laṅkādʰipatiḥ
Line of ed.: 13    
punar api dr̥ṣṭvānubʰūtāṃ śobʰāṃ śikʰare tatʰāgatam arhantaṃ samyaksaṃbuddʰaṃ
Line of ed.: 14    
dvātriṃśadvaralakṣaṇavibʰūṣitatanuṃ svātmabʰāvaṃ caikaikasmin
Line of ed.: 15    
girau tatʰāgatānāṃ purataḥ samyaksaṃbuddʰānāṃ*146 mahāmatinā
Line of ed.: 16    
sārdʰaṃ tatʰāgatapratyātmagatigocarakatʰāṃ prakurvantaṃ
Line of ed.: 17    
yakṣaiḥ parivr̥taṃ tāṃ deśanāpāṭʰakatʰāṃ katʰayantam \ te ca
Page of ed.: 13  Line of ed.: 1    
kṣetrā*147 sanāyakāḥ*148 \\
Line of ed.: 2    
atʰa bʰagavān punar api tasyāṃ velāyāṃ parṣadam avalokya
Line of ed.: 3    
buddʰyā na*149 māṃsacakṣuṣā siṃharājavad vijr̥mbʰya mahāhāsam ahasat \
Line of ed.: 4    
ūrṇākośāc ca raśmiṃ*150 niścāryamāṇaḥ*151 pārśvorukaṭikāyāc
Line of ed.: 5    
ca śrīvatsāt sarvaromakūpebʰyo yugāntāgnir iva dīpyamānas
Line of ed.: 6    
tejasendradʰanur udaya-*152bʰāskaropamena prabʰāmaṇḍalena dedīpyamānaḥ
Line of ed.: 7    
śakrabrahmalokapālair gaganatale nirīkṣyamāṇaḥ sumeruśr̥ṅgapratispardʰini
Line of ed.: 8    
śikʰare niṣaṇṇo mahāhāsam ahasat \
Line of ed.: 9    
atʰa tasyā bodʰisattvaparṣadas*153 teṣāṃ ca śakrabrahmādīnām etad
Line of ed.: 10    
abʰavat \ ko nu kʰalv atra hetuḥ kaḥ pratyayo yad bʰagavān sarvadʰarmavaśavartī
Line of ed.: 11    
mahāhāsaṃ*154 smitapūrvakaṃ hasati \ raśmīñ ca
Line of ed.: 12    
svavigrahebʰyo niścārayati \ niścārya tūṣṇīm abʰavat*155 svapratyātmārya-*156jñānagocarasamādʰimukʰe*157
Line of ed.: 13    
patitāśayo ՚vismitaḥ
Line of ed.: 14    
siṃhāvalokanatayā*158 diśo ՚valokya rāvaṇasyaiva yogagatipracāram
Line of ed.: 15    
anuvicintayamānaḥ*159 \\
Line of ed.: 16    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ pūrvam evādʰyeṣito
Line of ed.: 17    
rāvaṇasyānukampām upādāya*160 tasyā bodʰisattvaparṣadaś
Page of ed.: 14  Line of ed.: 1    
cittāśayavicāram ājñāyānāgatāṃ janatāṃ valokya
Line of ed.: 2    
deśanāpāṭʰābʰiratānāṃ sattvānāṃ cittavibʰramo bʰaviṣyatī-*161ti \
Line of ed.: 3    
yatʰārutārtʰābʰiniviṣṭānāṃ sarvaśrāvakapratyekabuddʰatīrtʰyayogabalābʰiniviṣṭānāṃ
Line of ed.: 4    
tatʰāgatā api bʰagavanto
Line of ed.: 5    
vinivr̥ttavijñānaviṣayā mahāhāsaṃ hasanti \ teṣāṃ kautūhalavinivr̥tty-*162artʰaṃ
Line of ed.: 6    
bʰagavantaṃ paripr̥ccʰati sma \ kaḥ kʰalv atra
Line of ed.: 7    
hetuḥ kaḥ pratyayaḥ smitasya pravr̥ttaye \\ bʰagavān āha \ sādʰu
Line of ed.: 8    
sādʰu mahāmate sādʰu kʰalu punas tvaṃ mahāmate*163 lokasvabʰāvam
Line of ed.: 9    
avalokya kudr̥ṣṭipatitānāṃ ca lokānāṃ traikālyacittā-*164vabodʰāya
Line of ed.: 10    
māṃ praṣṭum ārabdʰaḥ \ evaṃ paṇḍitaiḥ paripr̥ccʰanajātīyair
Line of ed.: 11    
bʰavitavyaṃ svaparobʰayārtʰam eṣa mahāmate rāvaṇo
Line of ed.: 12    
laṅkādʰipatiḥ pūrvakān api tatʰāgatān arhataḥ samyaksaṃbuddʰān
Line of ed.: 13    
praśnadvayaṃ pr̥ṣṭavān mām apy etarhi praṣṭukāmo yad anālīḍʰaṃ
Line of ed.: 14    
sarvaśrāvakapratyekabuddʰatīrtʰyayoga-*165yogināṃ praśnadvayaprabʰedagatilakṣaṇaṃ
Line of ed.: 15    
vibʰāvayituṃ ya eṣa praṣṭukāmo daśagrīvo ՚nāgatān
Line of ed.: 16    
api jinān prakṣyati \
Line of ed.: 17    
jānan eva*166 bʰagavām̐l laṅkādʰipatim etad avocat \ pr̥ccʰa tvaṃ
Line of ed.: 18    
laṅkādʰipate kr̥tas te tatʰāgatenāvakāśo vilamba pracalitamaulin*167
Line of ed.: 19    
yad yad evākāṅkṣasy ahaṃ te tasya tasyaiva praśnasya
Page of ed.: 15  Line of ed.: 1    
vyākaraṇena cittam ārādʰayiṣyāmi \ yatʰā tvaṃ parāvr̥ttavikalpāśraye
Line of ed.: 2    
bʰūmivipakṣakauśalena pravicaya-*168buddʰyā
Line of ed.: 3    
vicārayamāṇaḥ pratyātmanayalakṣaṇasamādʰisukʰavihāraṃ*169 samādʰibuddʰaiḥ
Line of ed.: 4    
parigr̥hītaḥ śamatʰasukʰavyavastʰitaḥ śrāvakapratyekabuddʰa-*170samādʰipakṣānām*171
Line of ed.: 5    
atikramyācalāsādʰumatīdʰarmamegʰābʰūmivyavastʰito
Line of ed.: 6    
dʰarmanairātmyayatʰātatʰākuśalo mahāratnapadmavimāne
Line of ed.: 7    
samādʰijinābʰiṣekatāṃ pratilapsyase \ tadanurūpaiḥ
Line of ed.: 8    
padmaiḥ svakāyavicitrādʰiṣṭʰānādʰiṣṭʰitais taiḥ*172 padmaiḥ
Line of ed.: 9    
svakāyaṃ niṣaṇṇaṃ drakṣyasy anyonyavaktramukʰanirīkṣaṇaṃ ca
Line of ed.: 10    
kariṣyasi \ evam acintyo ՚sau viṣayo yad ekenābʰinirhārakauśalenābʰinirhr̥taś caryā
Line of ed.: 11    
bʰūmau stʰita*173 upāyakauśalaparigrahābʰinirhārābʰinirhr̥te*174
Line of ed.: 12    
tam acintyaviṣayam anuprāpsyasi \
Line of ed.: 13    
bahurūpavikāratāṃ ca tatʰāgatabʰūmiṃ yad*175 adr̥ṣṭapūrvaṃ śrāvakapratyekabuddʰatīrtʰyabrahmendropendrādibʰis
Line of ed.: 14    
taṃ*176 prāpsyasi \\
Line of ed.: 15    
atʰa kʰalu laṅkādʰipatir bʰagavatā kr̥tāvakāśa uttʰāya
Line of ed.: 16    
tasmād raśmivimalaprabʰād ratnapadmasadr̥śād ratnaśikʰarāt psarogaṇaparivr̥to
Line of ed.: 17    
vividʰair anekavidʰair nānāprakāraiḥ puṣpamālyagandʰadʰūpavilepanaccʰatradʰvajapatākāhārārdʰahārakirīṭamukuṭair
Page of ed.: 16  Line of ed.: 1    
anyaiś dr̥ṣṭaśrutapūrvair ābʰaraṇaviśeṣair viśiṣṭais tūryatāḍāvacarair*177 devanāgayakṣarākṣasagandʰarvakiṃnaramahoragamanuṣyātikrāntaiḥ
Line of ed.: 2    
sarvakāmadʰātuparyāpannān
Line of ed.: 3    
vādyabʰāṇḍān abʰinirmāya ye*178 nyeṣu
Line of ed.: 4    
buddʰakṣetreṣu tūryaviśeṣā dr̥ṣṭās tān*179 abʰinirmāya bʰagavantaṃ
Line of ed.: 5    
bodʰisattvāñ ca ratnajālenāvaṣṭabʰya nānāvastroccʰritapatākaṃ
Line of ed.: 6    
kr̥tvā saptatālād gagana abʰyudgamya mahāpūjāmegʰān abʰipravr̥ṣya*180
Line of ed.: 7    
tūryatāḍāvacarāṇi nirnādya tasmād gaganād avatīrya sūryavidyutprabʰe
Line of ed.: 8    
dvitīye mahāratnapadmālaṃkr̥tau ratnaśikʰare niṣasāda \
Line of ed.: 9    
niṣadyopacārāt smitapūrvaṃ bʰagavatā kr̥tāvakāśo
Line of ed.: 10    
bʰagavantaṃ praśnadvayaṃ pr̥ccʰati sma \ pr̥ṣṭā mayā pūrvakās
Line of ed.: 11    
tatʰāgatā arhantaḥ samyaksaṃbuddʰās taiś pi visarjitaṃ bʰagavantam
Line of ed.: 12    
apy etarhi pr̥ccʰāmi deśanāpāṭʰe yaṃ*181 buddʰais tvayā vaśyam
Line of ed.: 13    
anuvarṇitaṃ bʰaviṣyati \ nirmitanirmāṇabʰāṣitam idaṃ
Line of ed.: 14    
bʰagavan dʰarmadvayam \ na maunais tatʰāgatair bʰāṣitaṃ maunā hi bʰagavan
Line of ed.: 15    
tatʰāgatā samādʰisukʰagocaram evodbʰāvayanti \ na ca
Line of ed.: 16    
gocaraṃ*182 vikalpayanti taṃ deśayanti tat sādʰu me bʰagavān svayam
Line of ed.: 17    
eva dʰarmavaśavartī dʰarmadvayaṃ tatʰāgato ՚rhan samyakṣaṃbuddʰo
Line of ed.: 18    
deśayatu śroṣyantīme jinaputrā ahaṃ ca \\
Line of ed.: 19    
bʰagavān āha \ brūhi laṅkādʰipate dʰarmadvayam \\ rākṣasendra
Page of ed.: 17  Line of ed.: 1    
āha \ kirīṭāṅgadahāra-*183vajrasūtrāvabaddʰābʰaraṇatanuśobʰāśobʰita*184
Line of ed.: 2    
dʰarmā eva prahātavyāḥ prāg evādʰarmāḥ \ tat katʰaṃ bʰagavan
Line of ed.: 3    
dʰarmadvayaṃ prahāṇaṃ*185 bʰavati ke dʰarmā dʰarmāḥ*186 katʰaṃ sati
Line of ed.: 4    
dvitvaṃ prahāṇadʰarmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabʰāvābʰāvānām
Line of ed.: 5    
abʰautibʰautikānām*187 ālayavijñānāparijñānād
Line of ed.: 6    
aviśeṣalakṣaṇānāṃ keśoṇḍuka-*188svabʰāvāvastʰitānām aśuddʰakṣayajñānaviṣayiṇāṃ
Line of ed.: 7    
tat katʰaṃ teṣāṃ prahāṇam
Line of ed.: 8    
evaṃbʰāvinām \\
Line of ed.: 9    
bʰagavān āha \ nanu laṅkādʰipate dr̥ṣṭo gʰaṭādīnāṃ bʰedanātmakānāṃ*189
Line of ed.: 10    
vināśadʰarmiṇāṃ bālavikalpagocaraiḥ prativibʰāgaḥ \
Line of ed.: 11    
evam ihāpi kiṃ na gr̥hyate \ asti dʰarmādʰarmayoḥ
Line of ed.: 12    
prativibʰāgo bālaprativikalpam upādāya na tv
Line of ed.: 13    
āryajñānādʰigataṃ pratidarśanena \ tiṣṭʰantu*190 tāval*191 laṅkādʰipate
Line of ed.: 14    
gʰaṭādayo bʰāvā vicitralakṣaṇapatitā bālānāṃ na tv
Line of ed.: 15    
āryāṇām ekasvābʰāvikānām ekajvālodbʰavaprajvālitānāṃ gr̥habʰavanodyānaprāsādapratiṣṭʰāpitānāṃ
Line of ed.: 16    
dr̥ṣṭaḥ prativibʰāga
Line of ed.: 17    
indʰanavaśād*192 dīrgʰahrasvaprabʰālpamahāviśeṣāś ca \ evam ihāpi kiṃ
Page of ed.: 18  Line of ed.: 1    
na gr̥hyate \ asti dʰarmādʰarmayoḥ prativibʰāgaḥ \ na kevalam
Line of ed.: 2    
agnijvālāyā ekasaṃtānapatitāyā dr̥ṣṭo ՚rciṣaś ca*193 prativibʰāgaḥ \
Line of ed.: 3    
ekavījaprasūtānāṃ yatsaṃtānānām api laṅkādʰipate
Line of ed.: 4    
nāḍāṅkuragaṇḍa-*194gaṇḍaparvatapattrapalāśapuṣpapʰalaśākʰaviśeṣā
Line of ed.: 5    
evaṃ sarvadʰarmaprarohadʰarmiṇāṃ vāhyānām ādʰyātmikānām apy
Line of ed.: 6    
avidyāniryātānāṃ skandʰadʰātvāyatanopagānāṃ sarvadʰarmāṇāṃ
Line of ed.: 7    
traidʰātukopapannānāṃ dr̥ṣṭasukʰa*195saṃstʰānām*196 abʰilāpyagativiśeṣāḥ \
Line of ed.: 8    
vijñānānām ekalakṣaṇānāṃ viṣayābʰigrahaṇapravr̥ttānāṃ
Line of ed.: 9    
dr̥ṣṭo hīnotkr̥ṣṭamadʰyamaviśeṣo vyavadānāvyavadānataś ca kuśalākuśalataś
Line of ed.: 10    
ca na kevalam eṣāṃ laṅkādʰipate dʰarmāṇāṃ prativibʰāgaviśeṣo
Line of ed.: 11    
yoginām api yogam abʰyasyatāṃ yogamārge
Line of ed.: 12    
pratyātmagatilakṣaṇaviśeṣo dr̥ṣṭaḥ \ kim aṅga punar dʰarmādʰarmayoḥ
Line of ed.: 13    
prativikalpapravr̥ttayor viśeṣo na bʰavati bʰavaty eva \\
Line of ed.: 14    
asti laṅkādʰipate dʰarmādʰarmayoḥ prativibʰāgo*197
Line of ed.: 15    
vikalpalakṣaṇatvāt tatra laṅkādʰipate dʰarmāḥ katame yad utaite
Line of ed.: 16    
tīrtʰyaśrāvakapratyekabuddʰabālavikalpakalpitāḥ \ kāraṇato
Line of ed.: 17    
guṇadravyapūrvakā dʰarmā ity upadiśyante te*198 prahātavyāḥ \ na
Line of ed.: 18    
lakṣaṇataḥ prativikalpayitavyāḥ \ svacittadr̥śyadʰarmatābʰiniveśān
Page of ed.: 19  Line of ed.: 1    
na santi gʰaṭādayo dʰarmā bāla-*199parikalpitā
Line of ed.: 2    
alabdʰaśarīrāḥ \ evaṃ vidarśanayā prativipaśyataḥ prahīṇā
Line of ed.: 3    
bʰavanti \\
Line of ed.: 4    
tatrādʰarmāḥ katame ya alabdʰātmakā lakṣaṇavikalpāpracārā
Line of ed.: 5    
dʰarmā ahetukās*200 teṣām apravr̥ttir*201 dr̥ṣṭā*202 bʰūtābʰūtataḥ \ atʰa
Line of ed.: 6    
dʰarmasya prahāṇaṃ bʰavati \ punar apy alabdʰātmakā dʰarmāḥ*203 katame
Line of ed.: 7    
yad uta śaśakʰaroṣṭravājiviṣāṇabandʰyāputraprabʰr̥tayo dʰarmā
Line of ed.: 8    
alabdʰātmakatvān na lakṣaṇataḥ kalpyāḥ \ ta anyatra saṃvyavahārārtʰā
Line of ed.: 9    
abʰidʰīyante bʰiniveśato yatʰā gʰaṭādayaḥ \
Line of ed.: 10    
yatʰā*204 te praheyā*205 agrahaṇato*206 vijñānena tatʰā vikalpabʰāvā
Line of ed.: 11    
api praheyāḥ \ ato dʰarmādʰarmayoḥ prahāṇaṃ bʰavati
Line of ed.: 12    
yad uktavān asi laṅkādʰipate dʰarmādʰarmāḥ katʰaṃ praheyā iti
Line of ed.: 13    
tad etad uktam \\
Line of ed.: 14    
yad apy uktavān asi laṅkādʰipate pūrvakā api tatʰāgatā
Line of ed.: 15    
arhantaḥ samyaksaṃbuddʰā mayā pr̥ṣṭās taiś ca visarjitaṃ pūrvam
Line of ed.: 16    
iti laṅkādʰipate vikalpasyaitad adʰivacanam atīto ՚py evaṃ
Line of ed.: 17    
vikalpyata*207 atītaḥ \ evam anāgato ՚dʰunāpi dʰarmatayā
Line of ed.: 18    
nirvikalpās tatʰāgatā sarvavikalpaprapañcātītā na yatʰā
Page of ed.: 20  Line of ed.: 1    
rūpasvabʰāvo vikalpate \ anyatrājñānādʰigamataḥ*208 sukʰārtʰaṃ
Line of ed.: 2    
vibʰāvyate prajñayānimitta-*209cāriṇo*210 ՚to jñānātmakās
Line of ed.: 3    
tatʰāgatā jñānaśarīrā na kalpante*211 na kalpyante*212 kena na
Line of ed.: 4    
kalpante manasātmato jīvataḥ pudgalataḥ \ katʰaṃ na vikalpante
Line of ed.: 5    
manovijñānena viṣayārtʰahetukena yatʰā rūpalakṣaṇasaṃstʰānākārataḥ
Line of ed.: 5    
ca \ ato*213 \ vikalpāvikalpā-*214gatena*215
Line of ed.: 7    
bʰavitavyam \\
Line of ed.: 8    
api ca laṅkādʰipate bʰittikʰacita-*216vigrahasamaḥ sattva-*217pracāro
Line of ed.: 9    
niśceṣṭo laṅkādʰipate lokasaṃniveśaḥ karmakriyārahito
Line of ed.: 10    
՚sattvāt sarvadʰarmāṇām \ na tra kaścic cʰr̥ṇoti
Line of ed.: 11    
śrūyate*218 vā \ nirmitapratimo hi laṅkādʰipate lokasaṃniveśaḥ \
Line of ed.: 12    
na ca tīrtʰyabālayogino vibʰāvayanti \ ya
Line of ed.: 13    
evaṃ paśyati laṅkādʰipate sa samyakpaśyati \ anyatʰā
Line of ed.: 14    
paśyanto vikalpe carantīti savikalpā*219 dvidʰā gr̥hṇanti \
Line of ed.: 15    
tad yatʰā darpaṇāntargataṃ svabimbapratibimbaṃ jale
Line of ed.: 16    
svāṅgaccʰāyā jyotsnādīpapradīpe*220 gr̥he ṅga-*221ccʰāyā
Line of ed.: 17    
pratiśrutkāni \ atra svavikalpagrahaṇaṃ pratigr̥hya
Page of ed.: 21  Line of ed.: 1    
dʰarmādʰarmaṃ*222 prativikalpayanti \ na ca dʰarmādʰarmayoḥ prahāṇena*223
Line of ed.: 2    
caranti vikalpayanti puṣṇanti na praśamaṃ pratilabʰante \
Line of ed.: 3    
ekāgrasyaitad adʰivacanaṃ tatʰāgatagarbʰasvapratyātmāryajñānagocarasyai-*224tat
Line of ed.: 4    
praveśo*225 yat samādʰiḥ paramā jāyata
Line of ed.: 5    
iti \\

Line of ed.: 6       
\\ rāvaṇādʰyeṣaṇāparivarto nāma pratʰamaḥ \\

Next part



This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this document may be republished in any form without prior permission by the copyright holder.