TITUS
Ekadasamukham
Part No. 4
Previous part

Page: 38  Line of ed.: 1    pra[tila]bdʰam \ ye bandʰanabaddʰā ye badʰyaprāptā ye +udakāgnivividʰaduḥkʰābʰyāhatās
Line of ed.: 2    
tad anenāhaṃ sarvasattvānāṃ layanaṃ trāṇaṃ śaraṇaṃ
Line of ed.: 3    
parāyaṇaṃ bʰavāmi \ yat*22 sarvaduṣṭayakṣarākṣasānām anena*23 hr̥dayena
Line of ed.: 4    
karṣitvā maitracittā[n]*24 dayācittān kr̥tvānuttarāyāṃ samyaksaṃbodʰau
Line of ed.: 5    
pratiṣṭʰāpayāmi \ evaṃ mahārdʰiko*25 ՚yaṃ mama bʰagavan [hr̥dayam] ekavelāṃ
Line of ed.: 6    
prakāśitvā*26 catvāro mūlāpattayaḥ kṣa[yam] gaccʰanti pañcānantaryāṇi
Line of ed.: 7    
karmāṇi niravayavaṃ tanvīkariṣyanti \ kaḥ punarvādo*27 yatʰābʰāṣitaṃ
Line of ed.: 8    
pratipatsyanti \ anekabuddʰaśatasahasrāvaropitakuśalamūlaṃ bʰaviṣyati
Line of ed.: 9    
ye śroṣyanti prāg eva japasādʰanādibʰiḥ \ sarvamanoratʰaṃ paripūrayiṣyāmi
Line of ed.: 10    
yaś ca*28 caturdaśīpaṃcadaśī*29 mām uddiśya*30 +upavasati \ catvāriṃśat
Line of ed.: 11    
kalpasahasrāṇi saṃsārān*31 paścān mukʰīkariṣyanti \ tena nā[madʰe]yam
Line of ed.: 12    
api grahaṇena bʰagavan saha so ՚yaṃ buddʰakoṭīniyuta[śatasa]hasrātirekasamam \
Line of ed.: 13    
mama nāmadʰeyagrahaṇena [sa]rvasattvā avaivartikatvaṃ
Line of ed.: 14    
prasavanti \ sarvavyādʰibʰiḥ [pa]rimucyate \ sarvāvaraṇebʰyaḥ sarvabʰayebʰyaḥ
Line of ed.: 15    
sarvakāyavāgmanoduścaritebʰyaḥ parimokṣyante \ teṣām eva karatalagatāḥ
Next part



This text is part of the TITUS edition of Ekadasamukham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.