TITUS
Ekadasamukham
Part No. 3
Previous part

Page: 37  Line of ed.: 1    sumukʰībʰūtā anutpattikadʰarmakṣāntipratilabdʰāḥ \ evaṃ bahukaro
Line of ed.: 2    
՚yaṃ hr̥dayaṃ tasmāt tarhi śrāddʰena kulaputreṇa kuladuhitrā
Line of ed.: 3    
satkr̥tyāyaṃ hr̥dayaṃ sādʰayitavyam \ ananyamanasā nityaṃ sādʰayitavyam \
Line of ed.: 4    
kalyam uttʰāya +aṣṭottaravāraśataṃ pravartayitavyam \ dr̥ṣṭadʰarmikā
Line of ed.: 5    
guṇā daśa parigrahī[tavyāḥ] \ katame daśa \ yad uta
Line of ed.: 6    
nirvyādʰir bʰaviṣyati \ sarvatatʰāgataiḥ parigr̥hītaś ca bʰaviṣyati \
Line of ed.: 7    
dʰanadʰānyahiraṇyā[bʰara]ṇam asya +akṣayaṃ bʰaviṣyati \ sarvaśatravo vaśyā
Line of ed.: 8    
avamarditā bʰaviṣyanti \ rājasabʰāyāṃ pratʰamam ālapitavyaṃ maṃsyati \
Line of ed.: 9    
na viṣaṃ na garaṃ na jvaraṃ na śastraṃ kāye kramiṣyati \ nodakena
Line of ed.: 10    
kālaṃ kariṣyati \ gninā kālaṃ kariṣyati \ kālamr̥tyunā
Line of ed.: 11    
kālaṃ ca kariṣyati \ apare catvāro guṇānuśaṃsā udgrahīṣyati \
Line of ed.: 12    
maraṇakāle tatʰā[gatada]rśanaṃ bʰaviṣyati \ na pāyeṣūpapatsyate \ na
Line of ed.: 13    
[viṣamā]parihāreṇa kālaṃ kariṣyati \ itaś cyutaḥ sukʰāvatyāṃ lokadʰātāv
Line of ed.: 14    
upapatsyate \
Line of ed.: 15    
smarāmy ahaṃ bʰagavan iti daśānāṃ gaṅgānadīvālukāsamānāṃ
Line of ed.: 16    
kalpānāṃ tataḥ pareṇa paratareṇa mandāravagandʰo nāma tatʰāgato
Line of ed.: 17    
՚bʰūt \ tatra mayā*19 gr̥haparibʰūtenāyam udgr̥hītam \ catvāriṃśat
Line of ed.: 18    
kalpasahasrāṇi saṃsārāḥ paścān mukʰīkr̥tāḥ*20 \ eṣa ca mayā
Line of ed.: 19    
hr̥dayaṃ pravartitvā sa[rvasmi]n*21 karuṇāyanajñānagarbʰabodʰisattvavimokṣam
Next part



This text is part of the TITUS edition of Ekadasamukham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.