TITUS
Divyavadana
Part No. 6
Previous part

Chapter: 6 
********** Avadāna 6 **********

Page of edition: 47 
Line of edition: 1 
6 indranāmabrāhmaṇāvadānam \


Line of edition: 2    bʰagavāñ śrugʰnāmanuprāptaḥ \
Line of edition: 2    
śrugʰnāyāmindro nāma brāhmaṇaḥ prativasati \
Line of edition: 2    
sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikattʰate \
Line of edition: 3    
bʰagavāṃścānyatamasmin pradeśe purastādbʰikṣusaṃgʰasya prajñapta evāsane niṣaṇṇo dʰarmaṃ deśayati \
Line of edition: 4    
aśrauṣīdindro nāma brāhmaṇaḥ - śramaṇo gautamaḥ śrugʰnāmanuprāpta iti \
Line of edition: 5    
tasyaitadabʰavat - śramaṇo gautamaḥ śrūyate 'bʰirūpo darśanīyaḥ prāsādika iti \
Line of edition: 6    
gaccʰāmi paśyāmi kiṃ mamāntikādabʰirūpatara āhosvinneti \
Line of edition: 7    
sa nirgato yāvat paśyati bʰagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkr̥tamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabʰālaṃkr̥taṃ sūryasahasarātirekaprabʰaṃ jaṅgamamiva ratnaparvataṃ samantato bʰadrakam \
Line of edition: 9    
dr̥ṣṭvā ca punarasyaitadabʰavat - kiṃ cāpi śramaṇo gautamo mamāntikādabʰirūpataraḥ, noccatara iti \
Line of edition: 10    
sa bʰagavato mūrdʰānamavalokayitumārabdʰo yāvanna paśyati \
Line of edition: 10    
sa ūrdʰvataraṃ pradeśamārūḍʰaḥ \
Line of edition: 11    
tatra bʰagavānindraṃ brāhmaṇamāmantrayate - alaṃ brāhmaṇa, kʰedamāpatsyase \
Line of edition: 11    
yadi sumerumūrdʰānamapi abʰiruhya tatʰāgatasya mūrdʰānamavalokayasi, tatʰā sutarāṃ kʰedamāpatsyase, na ca drakṣyasi \
Line of edition: 13    
api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdʰāno buddʰā bʰagavanta iti? api tu yadīpsasi tatʰāgatasya śarīrapramāṇaṃ draṣṭum, tava gr̥he 'gnihotrakuṇḍaṃ tasyādʰastādgośīrṣacandanamayī yaṣṭirupatiṣṭʰate, tāmuddʰr̥tya māpaya \
Line of edition: 15    
tattatʰāgatamātāpaitr̥kasyāśrayasya pramāṇamiti \
Line of edition: 15    
indro brāhmaṇaḥ saṃlakṣayati - etadasyāścaryaṃ na kadācinmayā śrutam, gaccʰāmi paśyāmīti \
Line of edition: 16    
tvaritatvaritagato 'gnihotrakuṇḍakasyādʰastāt kʰanitumārabdʰaḥ \
Line of edition: 17    
sarvaṃ tatʰaiva \
Line of edition: 17    
so 'bʰiprasannaḥ \
Line of edition: 17    
sa saṃlakṣayati - nūnaṃ śramaṇo gautamaḥ sarvajñaḥ \
Line of edition: 18    
gaccʰāmi paryupāsitumiti \
Line of edition: 18    
sa prasādajāto yena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 19    
upasaṃkramya bʰagavatā sārdʰaṃ saṃmukʰaṃ saṃmodanīṃ saṃrañjanīṃ vividʰāṃ katʰāṃ vyatisārya ekānte niṣaṇṇaḥ \
Line of edition: 20    
tato bʰagavatā āśayānuśayaṃ dʰātuṃ prakr̥tiṃ ca jñātvā tādr̥śī caturāryasatyasamprativedʰikī dʰarmadeśanā kr̥tā, yatʰaindreṇa brāhmaṇena viṃśatiśikʰarasamudgataṃ satkāyadr̥ṣṭiśailaṃ jñānavajreṇa bʰittvā srotāapattipʰalaṃ sākṣātkr̥tam \
Line of edition: 22    
sa dr̥ṣṭasatyaḥ katʰayati - atikrānto 'haṃ bʰadanta, atikrāntaḥ \
Line of edition: 23    
eṣo 'haṃ bʰagavantaṃ śaraṇaṃ gaccʰāmi dʰarmaṃ ca bʰikṣusaṃgʰaṃ ca \
Line of edition: 23    
upāsakaṃ ca māṃ dʰāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam \
Line of edition: 24    
abʰiprasanno 'tʰendro brāhmaṇa uttʰāyāsanāt ekāṃsamuttarāsaṅgaṃ kr̥tvā yena bʰagavāṃstenāñjaliṃ praṇamya bʰagavantamidamavocat - yadi bʰagavānanujānīyāt, ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti \
Line of edition: 26    
bʰagavānāha - gaccʰa brāhmaṇa anujñātaṃ prajñapayasi \
Line of edition: 27    
tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭiruccʰrāpitā, mahaśca prajñapitaḥ \
Line of edition: 28    
anyairapi brāhmaṇagr̥hapatibʰiḥ kuśalamadʰiṣṭʰānāya bʰavatviti viditvā kulā baddʰā (?) \
Line of edition: 29    
indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvr̥ttā \\
Line of edition: 30    
tatra bʰagavānāyuṣmantamānandamāmantrayate - āgamaya ānanda yena toyikā \
Line of edition: 30    
evaṃ bʰadanteti āyuṣmānānando bʰagavataḥ pratyaśrauṣīt \
Line of edition: 31    
atʰa bʰagavāṃstoyikāmanuprāptaḥ \
Line of edition: 31    
tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati \
Line of edition: 32    
atʰāsau dadarśa buddʰaṃ bʰagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ <48> samalaṃkr̥tamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabʰālaṃkr̥taṃ sūryasahasrātirekaprabʰaṃ jaṅgamamiva ratnaparvataṃ samantato bʰadrakam \
Page of edition: 48  Line of edition: 2    
dr̥ṣṭvā saṃlakṣayati - yadi bʰagavantaṃ gautamamupetyābʰivādayiṣyāmi, karmaparihāṇirme bʰaviṣyatīti \
Line of edition: 3    
atʰa nipetyābʰivādayiṣyāmi, puṇyaparihāṇirbʰaviṣyati \
Line of edition: 3    
tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti \
Line of edition: 4    
tasya buddʰirutpannā - atrastʰa evābʰivādanaṃ karomi \
Line of edition: 5    
evaṃ na karmaparihāṇir na puṇyaparihāṇiriti \
Line of edition: 6    
tena yatʰāgr̥hītayaiva pratodayaṣṭyā tatrastʰenaivābʰivādanaṃ kr̥tam - abʰivādaye buddʰaṃ bʰagavantamiti \
Line of edition: 7    
tatra bʰagavānāyuṣmantamānandamāmantrayate - bʰavakṣayakaraḥ kṣaṇam \
Line of edition: 7    
eṣa brāhmaṇaḥ \
Line of edition: 7    
sacedasyaivaṃ samyakṣampratyayajñānadarśanam ahamanenopakrameṇa vandito bʰaveyam, evamanena dvābʰyāṃ samyakṣambuddʰābʰyāṃ vandanā kr̥tā bʰavet \
Line of edition: 10    
tatkasya hetoh? asminnānanda pradeśe kāśyapasya samyakṣambuddʰasyāvikopito 'stʰisaṃgʰātastiṣṭʰati \
Line of edition: 11    
atʰāyuṣmānānando lagʰuladʰveva caturguṇamuttarāsaṅgaṃ prajñapya bʰagavantamidamavocat - niṣīdatu bʰagavān prajñapta evāsane \
Line of edition: 12    
evamayaṃ pr̥tʰivīpradeśo dvābʰyāṃ samyakṣambuddʰābʰyāṃ paribʰukto bʰaviṣyati, yacca kāśyapena samyakṣambuddʰena, yaccaitarhi bʰagavatā iti \
Line of edition: 14    
niṣaṇṇo bʰagavān prajñapta evāsane \
Line of edition: 14    
niṣadya bʰikṣūnāmantrayate sma - iccʰatʰa kālaḥ, etasya sugata samayaḥ, yaṃ bʰagavān bʰikṣūṇāṃ kāśyapasya samyakṣambuddʰasyāvikopitaṃ śarīrasaṃgʰātamupadarśayet \
Line of edition: 17    
dr̥ṣṭvā bʰikṣavaścittamabʰiprasādayiṣyanti \
Line of edition: 17    
tato bʰagavatā laukikaṃ cittamutpāditam \
Line of edition: 17    
dʰarmatā kʰalu yasmin samaye buddʰā bʰagavanto laukikaṃ cittamutpādayanti, tasmin samaye kuntapipīlikā api prāṇino bʰagavataścetasā cittamājānanti \
Line of edition: 19    
nāgāḥ saṃlakṣayanti - kiṃ kāraṇaṃ bʰagavatā laukikacittamutpāditamiti? paśyanti - kāśyapasya samyakṣambuddʰasya śarīrasaṃgʰātamavikopitaṃ draṣṭukāma iti \
Line of edition: 21    
tatastaiḥ kāśyapasya samyakṣambuddʰasyāvikopitaśarīrasaṃgʰāta uccʰrāpitaḥ \
Line of edition: 21    
tatra bʰagavān bʰikṣūnāmantrayate sma - udgr̥hṇīta bʰikṣavo nimittam \
Line of edition: 22    
antardʰāsyati \
Line of edition: 22    
antarhitaḥ \\
Line of edition: 23    
rājñā prasenajitā śrutaṃ bʰagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyakṣambuddʰasya śarīrasaṃgʰātaṃ samuccʰritamiti \
Line of edition: 24    
śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbʰaṭabalāgrair naigamajānapadaiśca draṣṭuṃ saṃprastʰitaḥ \
Line of edition: 25    
evaṃ virūḍʰakaḥ, anātʰapiṇḍado gr̥hapatiḥ, r̥ṣidattaḥ purāṇastʰapitaḥ, viśākʰā mr̥gāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ saṃprastʰitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni \
Line of edition: 27    
yāvadasau anatarhitaḥ \
Line of edition: 27    
taiḥ śrutam - anatarhito 'sau bʰagavataḥ kāśyapasya samyakṣambuddʰasya śarīrasaṃgʰāturavikopita iti \
Line of edition: 29    
śrutvā ca punasteṣāṃ duḥkʰadaurmanasyamutpannam - vr̥tʰā asmākamāgamanaṃ jātamiti \
Line of edition: 29    
atʰānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkr̥taḥ \
Line of edition: 30    
evaṃ ca cetasā cittamabʰisaṃskr̥tam - asmānme padāvihārāt kiyat puṇyaṃ bʰaviṣyatīti \
Line of edition: 31    
atʰa bʰagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārtʰaṃ tasya copāsakasya cetasā cittamājñāya gātʰāṃ bʰāṣate -

Page of edition: 49  Line of edition: 1       
śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bʰavanti \
Line of edition: 3       
yo buddʰacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān \\ 1 \\

Line of edition: 5    
anyatamena upāsakena tasmin pradeśe mr̥ttikāpiṇḍo dattaḥ \
Line of edition: 5    
evaṃ ca cittamabʰisaṃskr̥tam - padāvihārasya tāvadiyat puṇyamākʰyātaṃ bʰagavatā anyatra \
Line of edition: 6    
mr̥ttikāpiṇḍasya kiyat puṇyaṃ bʰaviṣyatīti? atʰa bʰagavāṃstasyāpi cetasā cittamājñāya bʰāṣate -

Line of edition: 8       
śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bʰavanti \
Line of edition: 10       
yo buddʰacaityeṣu prasannacitta āropayenmr̥ttikapiṇḍamekam \\ 2 \\

Line of edition: 12    
tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmr̥ttikāpiṇḍasamāropaṇaṃ kr̥tam \
Line of edition: 12    
aparaistatra muktapuṣpāṇyavakṣiptāni, evaṃ ca cittamabʰisaṃskr̥tam - padāvihārasya mr̥ttikāpiṇḍasya ceyat puṇyamuktaṃ bʰagavatā, asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bʰaviṣyatīti? atʰa bʰagavāṃsteṣāmapi cetasā cittamājñāya gātʰāṃ bʰāṣate -

Line of edition: 16       
śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bʰavanti \
Line of edition: 18       
yo buddʰacaityeṣu prasannacittaḥ āropayenmuktasupuṣparāśim \\ 3 \\

Line of edition: 20    
aparaistatra mālāvihāraḥ kr̥taḥ, cittaṃ cābʰisaṃskr̥tam - muktapuṣpāṇāṃ bʰagavatā iyat puṇyamuktam \
Line of edition: 21    
asmākaṃ mālāvihārasya kiyatpuṇyaṃ bʰaviṣyatīti? atʰa bʰagavāṃsteṣāmapi cetasā cittamājñāya gātʰāṃ bʰāṣate -

Line of edition: 23       
śataṃsahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bʰavanti \
Line of edition: 25       
yo buddʰacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān \\ 4 \\

Line of edition: 27    
aparaistatra pradīpamālā dattā, cittaṃ cābʰisaṃskr̥tam - mālāvihārasya bʰagavatā iyat puṇyamuktam \
Line of edition: 28    
asmākaṃ pradīpadānasya kiyatpuṇyaṃ bʰaviṣyatīti? atʰa bʰagavāṃsteṣāmapi cetasā cittamājñāya gātʰāṃ bʰāṣate -

Page of edition: 50  Line of edition: 1       
śataṃsahasrāṇi suvarṇakoṭyo jāmbūnadā nāsya samā bʰavanti \
Line of edition: 3       
yo buddʰacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān \\ 5 \\

Line of edition: 5    
aparaistatra gandʰābʰiṣeko dattaḥ \
Line of edition: 5    
evaṃ cetasā cittamabʰisaṃskr̥tam - pradīpasya bʰagavatā iyat puṇyamuktam \
Line of edition: 6    
asmākaṃ gandʰābʰiṣekasya kiyatpuṇyaṃ bʰaviṣyatīti? atʰa bʰagavāṃsteṣāmapi cetasā cittamājñāya gātʰāṃ bʰāṣate -

Line of edition: 8       
śataṃsahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bʰavanti \
Line of edition: 10       
yo buddʰacaityeṣu prasannacitto gandʰābʰiṣekaṃ prakaroti vidvān \\ 6 \\

Line of edition: 12    
aparaistatra ccʰatradʰvajapatākāropaṇaṃ kr̥tam \
Line of edition: 12    
evaṃ ca ... cetasā cittamājñāya gātʰāṃ bʰāṣate -

Line of edition: 13       
tiṣṭʰantaṃ pūjayedyañca yañcāpi parinirvr̥tam \
Line of edition: 14       
samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā \\ 7 \\

Line of edition: 15       
evaṃ hyacintiyā buddʰā buddʰadʰarmā^pyacintiyā \
Line of edition: 16       
acintiye prasannānāṃ vipāko 'pi acintiyaḥ \\ 8 \\

Line of edition: 17       
teṣāmacintiyānāmapratihatadʰarmacakravartinām \
Line of edition: 18       
samyakṣambuddʰānāṃ nālaṃ guṇapāramadʰigantum \\ 9 \\ iti \\

Line of edition: 19    
tato bʰagavatā tasya mahājanakāyasya tatʰāvidʰā dʰarmadeśanā kr̥tā, yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dʰigataḥ \
Line of edition: 21    
kaiściccʰrāvakabodʰau cittānyutpāditāni, kaiścit pratyekabodʰau, kaiścidanuttarāyāṃ samyakṣambodʰau, kaiścinmūrdʰāgatāni, kaiścinmūrdʰānaḥ, kaiściduṣṇagatānyāsāditāni, kaiścit satyānulomāḥ kṣāntayaḥ, kaiścitsrotāapattipʰalaṃ sākṣātkr̥tam, kaiścit sakr̥dāgamipʰalam, kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkr̥tam \
Line of edition: 23    
yadbʰūyasā buddʰaniṃnā dʰarmapravaṇāḥ saṃgʰaprāgbʰārā vyavastʰāpitāḥ \\
Line of edition: 25    
atʰa anātʰapiṇḍado gr̥hapatirbʰagavantamidamavocat - yadi bʰagavānanujānīyāt, atra mahaṃ prajñāyeyam \
Line of edition: 26    
anujānāmi gr̥hapate, prajñāpayitavyam \
Line of edition: 26    
tato 'nātʰapiṇḍadena gr̥hapatinā mahaḥ prajñāpitaḥ \
Line of edition: 27    
toyikāmaha iti saṃjñā saṃvr̥ttā \\
Line of edition: 28    
idamavocadbʰagavān \
Line of edition: 28    
āttamanasas te bʰikṣavo bʰagavato bʰāṣitamabʰyanandan \\

Line of edition: 29    
iti śrīdivyāvadāne indranāmabrāhmaṇāvadānaṃ ṣaṣṭʰam \\




Next part



This text is part of the TITUS edition of Divyavadana.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.