TITUS
Divyavadana
Part No. 5
Previous part

Chapter: 5 
********** Avadāna 5 **********

Page of edition: 45 
Line of edition: 1 
5 stutibrāhmaṇāvadānam \


Line of edition: 2    atʰa bʰagavān hastināpuramanuprāptaḥ \
Line of edition: 2    
anyatamo brāhmaṇo bʰagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkr̥tamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabʰālaṃkr̥taṃ sūryasahasrātirekaprabʰaṃ jaṅgamamiva parvataṃ samantato bʰadrakaṃ dr̥ṣṭvā ca punarbʰagavantamabʰigamya gātʰābʰiḥ stotumārabdʰaḥ -

Line of edition: 4       
suvarṇavarṇo nayanābʰirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ \
Line of edition: 6       
devātidevo naradamyasāratʰis tīrṇo 'si pāraṃ bʰavasāgarasya \\ 1 \\ iti \\

Line of edition: 9    
tato bʰagavatā smitamupadarśitam \
Line of edition: 9    
dʰarmatā kʰalu yasmin samaye buddʰā bʰagavantaḥ smitaṃ prāviṣkurvanti, pūrvavad yāvad bʰagavata ūrṇāyāmantarhitāḥ \
Line of edition: 10    
atʰāyuṣmānānandaḥ kr̥takarapuṭo bʰagavantaṃ papraccʰa -

Line of edition: 12       
nānāvidʰo raṅgasahasracitro vaktrāntarānnṣkramitaḥ kalāpaḥ \
Line of edition: 14       
avabʰāsitā yena diśaḥ samantāddivākareṇodayatā yatʰaiva \\ 2 \\

Line of edition: 16    
gātʰāṃ ca bʰāṣate -

Line of edition: 17       
vigatodbʰavā dainyamadaprahīṇā buddʰā jagatyuttamahetubʰūtāḥ \
Line of edition: 19       
nākāraṇaṃ śaṅkʰamr̥ṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ \\ 3 \\

Line of edition: 21       
tatkālaṃ svayamadʰigamya dʰīra buddʰyā śrotr̥̄ṇāṃ śramaṇa jinendra kāṅkṣitānām \
Line of edition: 23       
dʰīrābʰirmunivr̥ṣa vāgbʰiruttamābʰirutpannaṃ vyapanaya saṃśayaṃ śubʰābʰiḥ \\ 4 \\

Line of edition: 25       
nākasmāllavaṇajalādrirājadʰairyāḥ saṃbuddʰāḥ smitamupadarśayanti nātʰāḥ \
Line of edition: 27       
yasyārtʰe smitamupadarśayanti dʰīrāstaṃ śrotuṃ samabʰilaṣanti te janaugʰāḥ \\ 5 \\ iti \\

Line of edition: 29    
bʰagavānāha - evametadānanda, evametat \
Line of edition: 29    
nāhetupratyayamānanda tatʰāgatā arhantaḥ samyakṣambuddʰāḥ smitaṃ prāviṣkurvanti \
Line of edition: 30    
dr̥ṣṭaste ānanda brāhmaṇo yena tatʰāgato gātʰayā abʰiṣṭutah? <46> dr̥ṣṭo bʰadanta \
Page of edition: 46  Line of edition: 1    
asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṣyati \
Line of edition: 2    
kiṃ tu devāṃśca manuṣyāṃśca gatvā saṃsr̥tya paścime nikete paścime samuccʰraye paścime ātmabʰāvapratilambʰe stavārho nāma pratyekabuddʰo bʰaviṣyati \
Line of edition: 3    
bʰikṣavaḥ saṃśayajātāḥ sarvasaṃśayaccʰettāraṃ buddʰaṃ bʰagavantaṃ pr̥ccʰanti - paśya bʰadanta anena brāhmaṇena bʰagavānekayā gātʰayā stuto bʰagavatā ca pratyekāyāṃ bodʰau vyākr̥ta iti \
Line of edition: 5    
bʰagavānāha - na bʰikṣava etarhi, yatʰā atīte 'dʰvani anenāhamekayā gātʰayā stutaḥ, mayā ca pañcasu grāmavareṣu pratiṣṭʰāpitaḥ \
Line of edition: 6    
taccʰr̥ṇu{ta}, sādʰu ca suṣṭʰu ca manasi kuru{ta}, bʰāṣiṣye \\
Line of edition: 8    
bʰūtapūrvaṃ bʰikṣavo 'tīte 'dʰvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati r̥ddʰaṃ ca spʰītaṃ ca subʰikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca \
Line of edition: 9    
sa cātīva kavipriyaḥ \
Line of edition: 9    
vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ \
Line of edition: 10    
sa brāhmaṇyocyate - brāhmaṇa śītakālo vartate \
Line of edition: 10    
gaccʰa, asya rājñaḥ kaccidanukūlaṃ bʰāṣitaṃ kr̥tvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti \
Line of edition: 11    
sa saṃprastʰitaḥ \
Line of edition: 12    
yāvadrājā hastiskandʰārūḍʰo nirgaccʰati \
Line of edition: 12    
sa brāhmaṇaḥ saṃlakṣayati - kiṃ tāvadrājānaṃ stunomi āhosvid hastināgamiti \
Line of edition: 13    
tasyaitadabʰavat - ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca \
Line of edition: 14    
tiṣṭʰatu tāvadrājā, hastināgaṃ tāvadabʰiṣṭaumīti \
Line of edition: 14    
gātʰāṃ ca bʰāṣate -

Line of edition: 15       
erāvaṇasyākr̥titulyadeho rūpopapanno varalakṣaṇaiśca \
Line of edition: 17       
lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa \\ 6 \\ iti \\

Line of edition: 19    
tato rājā abʰiprasanno gātʰāṃ bʰāṣate -

Line of edition: 20       
yo me gajendro dayito manāpaḥ prītiprado dr̥ṣṭiharo narāṇām \
Line of edition: 22       
taṃ bʰāṣase varṇapadāni tasya dadāmi te grāmavarāṇi pañca \\ 7 \\ iti \\

Line of edition: 24    
kiṃ manyadʰve bʰikṣavo yo 'sau hastināgaḥ, ahameva tena kālena tena samayena \
Line of edition: 25    
tadāpyahamanenaikayā gātʰayā stutaḥ, mayā cāyaṃ pañcagrāmavareṣu pratiṣṭʰāpitaḥ \
Line of edition: 25    
etarhi anenaikagātʰayā stutaḥ, mayāpi cāyaṃ pratyekabodʰau vyākr̥ta iti \\
Line of edition: 27    
idamavocadbʰagavān \
Line of edition: 27    
āttamanasas te bʰikṣavo bʰagavato bʰāṣitamabʰyanandan \\

Line of edition: 28    
iti śrīdivyāvadāne stutibrāhmaṇāvadānaṃ pañcamam \\




Next part



This text is part of the TITUS edition of Divyavadana.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.