TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 5
Previous part

Page: 5  Line of ed.: 1    [yadā ... tadā] bodʰiprāptasya ca me ye sattvā hīnakāyā vikalendriyā
Line of ed.: 2    
durvarṇā55 jaḍaiḍamūkā laṃgāḥ56 kubjāḥ śvitrāḥ kuṇḍā57 andʰā
Line of ed.: 3    
badʰirā unmattā ye nye śarīrastʰavyādʰayas te mama nāmadʰeyaṃ
Line of ed.: 4    
śrutvā sarve sakalendriyā suparipūrṇagātrā bʰaveyuḥ \ saptamaṃ tasya
Line of ed.: 5    
mahāpraṇidʰānam abʰūt \ [yadā ... tadā] bodʰiprāptasya ca me ye
Line of ed.: 6    
nānāvyādʰiparipīḍitā sattvā atrāṇā aśaraṇā58 bʰaiṣajyopakaraṇavirahitā
Line of ed.: 7    
anātʰā daridrā duḥkʰitā sace teṣāṃ ma[ma] nāmadʰeyaṃ
Line of ed.: 8    
karṇapuṭe nipatet59 teṣāṃ sarvavyādʰayaḥ praśameyur nīrogāś ca nirupadravāś
Line of ed.: 9    
ca [te] syur yāva bodʰiparyavasānam \ aṣṭamaṃ tasya mahāpraṇidʰānam
Line of ed.: 10    
abʰūt \ [yadā ... tadā] yaḥ60 kaścin mātr̥grāmo nānāstrīdoṣaśataiḥ
Line of ed.: 11    
sāṃkliṣṭaṃ strībʰāvaṃ vijugupsitaṃ61 mātr̥grāmayoniṃ ca
Line of ed.: 12    
parimoktukāmo62 mama nāmadʰeyaṃ dʰārayet tasya mātr̥grāmasya na strībʰāvo
Line of ed.: 13    
bʰaved63 yāva bodʰiparyavasānam \ navamaṃ tasya mahāpraṇidʰānam
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.