TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 4
Previous part

Page: 4  Line of ed.: 1    kecit sattvā lokadʰātau jātāś ca ye pi puruṣās te tamisrāyāṃ
Line of ed.: 2    
rātrāv andʰakāre nānādiśaṃ gaccʰeyuḥ \ sarvadikṣu mamābʰayā spr̥ṣṭāḥ
Line of ed.: 3    
kuśalāni ca] karmāṇi kurvīran41 \ tr̥tīyaṃ tasya mahāpraṇidʰānam
Line of ed.: 4    
abʰūt \ [yadā ... tadā] bodʰiprāptasya ca me ye [sattvāḥ] aprameyaprajñopāyabalādʰānenāparimāṇasya42
Line of ed.: 5    
sattvadʰātor akṣayāyo-43pabʰogāya paribʰogāya
Line of ed.: 6    
syuḥ44 \ kasyaci45 sattvasya kenacid vaikalyaṃ na syāt46 \
Line of ed.: 7    
caturtʰaṃ tasya mahāpraṇidʰānam abʰūt \ [yadā ... tadā] bodʰiprāpto ՚haṃ ye
Line of ed.: 8    
kumārgapratipannā sattvāḥ47 śrāvakamārgapratipannāḥ pratyekabuddʰamārgapratipannāś48
Line of ed.: 9    
ca te sattvā anuttare bodʰimārge mahāyāne niyojayeran49 \
Line of ed.: 10    
paṃcamaṃ tasya mahāpraṇidʰānam abʰūt \ [yadā ... tadā] bodʰiprāptasya ca
Line of ed.: 11    
me ye50 sattvā mama śāsane51 brahmacaryaṃ 52careyus te sarva akʰaṇḍaśīlā
Line of ed.: 12    
syuḥ susaṃvr̥tāḥ \ ca kasyaci śīlavipannasya mama nāmadʰeyaṃ śrutvā
Line of ed.: 13    
kvacid durgatigamanaṃ syāt53 \ ṣaṣṭʰaṃ tasya mahāpraṇidʰānam abʰūt54 \
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.