TITUS
Asvaghosa, Buddhacarita
Part No. 6
Previous part

Ucchvasa: 6 
Strophe in ed. EHJ: 1 
Strophe in ed. EBC: 1 
Verse: a     tato muhūrtābʰyudite /
   
tataḥ~ muhūrta-abʰyudite /
   
tato muhūrte 'bʰyudite /
   
tataḥ~ muhūrte ~abʰyudite /

Verse: b    
jagaccakṣuṣi bʰāskare /
   
jagac-cakṣuṣi bʰās-kare /
   
jagaccakṣuṣi bʰāskare /
   
jagac-cakṣuṣi bʰās-kare /

Verse: c    
bʰārgavasyāśramapadaṃ /
   
bʰārgavasya~ ~āśrama-padam~ /
   
bʰārgavasyāśramapadaṃ /
   
bʰārgavasya~ ~āśrama-padam~ /

Verse: d    
sa dadarśa nr̥ṇāṃ varaḥ // 6.1 //
   
sa dadarśa nr̥ṇām~ varaḥ // 6.1 //
   
sa dadarśa nr̥ṇāṃ varaḥ // 6.1 //
   
sa dadarśa nr̥ṇām~ varaḥ // 6.1 //

Strophe in ed. EHJ: 2 
Strophe in ed. EBC: 2 
Verse: a    
suptaviśvastahariṇaṃ /
   
supta-viśvasta-hariṇam~ /
   
suptaviśvastahariṇaṃ /
   
supta-viśvasta-hariṇam~ /

Verse: b    
svastʰastʰitavihaṃgamam /
   
sva-stʰa-stʰita-vihaṃ-gamam /
   
svastʰastʰitavihaṃgamaṃ /
   
sva-stʰa-stʰita-vihaṃ-gamam~ /

Verse: c    
viśrānta iva yad dr̥ṣṭvā /
   
viśrāntaḥ~ iva yat~ dr̥ṣṭvā /
   
viśrāṃta iva yad dr̥ṣṭā {sic} /
   
viśrāntaḥ~ iva yat~ dr̥ṣṭā {sic} /

Verse: d    
kr̥tārtʰa iva cābʰavat // 6.2 //
   
kr̥ta-artʰaḥ~ iva ca~ ~abʰavat // 6.2 //
   
kr̥tārtʰa iva cābʰavat // 6.2 //
   
kr̥ta-artʰaḥ~ iva ca~ ~abʰavat // 6.2 //

Strophe in ed. EHJ: 3 
Strophe in ed. EBC: 3 
Verse: a    
sa vismayanivr̥ttyartʰaṃ /
   
sa vismaya-nivr̥tty-artʰam~ /
   
sa vismayanivr̥ttyartʰaṃ /
   
sa vismaya-nivr̥tty-artʰam~ /

Verse: b    
tapaḥpūjārtʰam eva ca /
   
tapaḥ-pūjā-artʰam eva ca /
   
tapaḥpūjārtʰam eva ca /
   
tapaḥ-pūjā-artʰam eva ca /

Verse: c    
svāṃ cānuvartitāṃ rakṣaṇn /
   
svām~ ca~ ~anuvartitām~ rakṣaṇt~ /
   
svāṃ cānuvartitāṃ rakṣaṇn /
   
svām~ ca~ ~anuvartitām~ rakṣaṇt~ /

Verse: d    
aśvapr̥ṣṭʰād avātarat // 6.3 //
   
aśva-pr̥ṣṭʰāt~ avātarat // 6.3 //
   
aśvapr̥ṣṭʰād avātarat // 6.3 //
   
aśva-pr̥ṣṭʰāt~ avātarat // 6.3 //

Strophe in ed. EHJ: 4 
Strophe in ed. EBC: 4 
Verse: a    
avatīrya ca pasparśa /
   
avatīrya ca pasparśa /
   
avatīrya ca pasparśa /
   
avatīrya ca pasparśa /

Verse: b    
nistīrṇam iti vājinam /
   
nistīrṇam iti vājinam /
   
nistīrṇam iti vājinaṃ /
   
nistīrṇam iti vājinam~ /

Verse: c    
cʰandakaṃ cābravīt prītaḥ /
   
cʰandakam~ ca~ ~abravīt prītaḥ /
   
cʰaṃdakaṃ cābravīt prītaḥ /
   
cʰandakam~ ca~ ~abravīt prītaḥ /

Verse: d    
snāpayann iva cakṣuṣā // 6.4 //
   
snāpayan~ iva cakṣuṣā // 6.4 //
   
snāpayann iva cakṣuṣā // 6.4 //
   
snāpayan~ iva cakṣuṣā // 6.4 //

Strophe in ed. EHJ: 5 
Strophe in ed. EBC: 5 
Verse: a    
imaṃ tārkṣyopamajavaṃ /
   
imam~ tārkṣya-upama-javam~ /
   
imaṃ tārkṣyopamajavaṃ /
   
imam~ tārkṣya-upama-javam~ /

Verse: b    
turaṃgam anugaccʰatā /
   
turaṃ-gam anugaccʰatā /
   
turaṃgam anugaccʰatā /
   
turaṃ-gam anugaccʰatā /

Verse: c    
darśitā saumya madbʰaktir /
   
darśitā saumya mad-bʰaktiḥ~ /
   
darśitā saumya madbʰaktir /
   
darśitā saumya mad-bʰaktiḥ~ /

Verse: d    
vikramaś cāyam ātmanaḥ // 6.5 //
   
vikramaḥ~ ca~ ~ayam ātmanaḥ // 6.5 //
   
vikramaś cāyam ātmanaḥ // 6.5 //
   
vikramaḥ~ ca~ ~ayam ātmanaḥ // 6.5 //

Strophe in ed. EHJ: 6 
Strophe in ed. EBC: 6 
Verse: a    
sarvatʰāsmy anyakāryo 'pi /
   
sarvatʰā~ ~asmi~ anya-kāryaḥ~ ~api /
   
sarvatʰāsmy anyakāryo 'pi /
   
sarvatʰā~ ~asmi~ anya-kāryaḥ~ ~api /

Verse: b    
gr̥hīto bʰavatā hr̥di /
   
gr̥hītaḥ~ bʰavatā hr̥di /
   
gr̥hīto bʰavatā hr̥di /
   
gr̥hītaḥ~ bʰavatā hr̥di /

Verse: c    
bʰartr̥snehaś ca yasyāyam /
   
bʰartr̥-snehaḥ~ ca yasya~ ~ayam /
   
bʰartr̥snehaś ca yasyāyam /
   
bʰartr̥-snehaḥ~ ca yasya~ ~ayam /

Verse: d    
īdr̥śaḥ śaktir eva ca // 6.6 //
   
ī-dr̥śaḥ śaktiḥ~ eva ca // 6.6 //
   
īdr̥śaḥ śakta eva ca // 6.6 //
   
ī-dr̥śaḥ śaktaḥ~ eva ca // 6.6 //

Strophe in ed. EHJ: 7 
Strophe in ed. EBC: 7 
Verse: a    
asnigdʰo 'pi samartʰo 'sti /
   
a-snigdʰaḥ~ ~api sam-artʰaḥ~ ~asti /
   
asnigdʰo 'pi samartʰo 'sti /
   
a-snigdʰaḥ~ ~api sam-artʰaḥ~ ~asti /

Verse: b    
niḥsāmartʰyo 'pi bʰaktimān /
   
niḥ-sāmartʰyaḥ~ ~api bʰaktimān /
   
niḥsāmartʰyo 'pi bʰaktimān /
   
niḥ-sāmartʰyaḥ~ ~api bʰaktimān /

Verse: c    
bʰaktimāṃs caiva śaktaś ca /
   
bʰaktimān~ ca~ ~eva śaktaḥ~ ca /
   
bʰaktimāṃs caiva śaktaś ca /
   
bʰaktimān~ ca~ ~eva śaktaḥ~ ca /

Verse: d    
durlabʰas tvadvidʰo bʰuvi // 6.7 //
   
dur-labʰaḥ~ tvad-vidʰaḥ~ bʰuvi // 6.7 //
   
durlabʰas tvadvidʰo bʰuvi // 6.7 //
   
dur-labʰaḥ~ tvad-vidʰaḥ~ bʰuvi // 6.7 //

Strophe in ed. EHJ: 8 
Strophe in ed. EBC: 8 
Verse: a    
tat prīto 'smi tavānena /
   
tat prītaḥ~ ~asmi tava~ ~anena /
   
tat prīto 'smi tavānena /
   
tat prītaḥ~ ~asmi tava~ ~anena /

Verse: b    
mahābʰāgena karmaṇā /
   
mahā-bʰāgena karmaṇā /
   
mahābʰāgena karmaṇā /
   
mahā-bʰāgena karmaṇā /

Verse: c    
yasya te mayi bʰāvo 'yaṃ /
   
yasya te mayi bʰāvaḥ~ ~ayam~ /
   
dr̥śyate mayi bʰāvo 'yaṃ /
   
dr̥śyate mayi bʰāvaḥ~ ~ayam~ /

Verse: d    
pʰalebʰyo 'pi parāṅmukʰaḥ // 6.8 //
   
pʰalebʰyaḥ~ ~api parāṅ-mukʰaḥ // 6.8 //
   
pʰalebʰyo 'pi parāṅmukʰe // 6.8 //
   
pʰalebʰyaḥ~ ~api parāṅ-mukʰe // 6.8 //

Strophe in ed. EHJ: 9 
Strophe in ed. EBC: 9 
Verse: a    
ko janasya pʰalastʰasya /
   
kaḥ~ janasya pʰala-stʰasya /
   
ko janasya pʰalastʰasya /
   
kaḥ~ janasya pʰala-stʰasya /

Verse: b    
na syād abʰimukʰo janaḥ /
   
na syāt~ abʰi-mukʰaḥ~ janaḥ /
   
na syād abʰimukʰo janaḥ /
   
na syāt~ abʰi-mukʰaḥ~ janaḥ /

Verse: c    
janībʰavati bʰūyiṣṭʰaṃ /
   
janī-bʰavati bʰūyiṣṭʰam~ /
   
janībʰavati bʰūyiṣṭʰaṃ /
   
janī-bʰavati bʰūyiṣṭʰam~ /

Verse: d    
svajano 'pi viparyaye // 6.9 //
   
sva-janaḥ~ ~api viparyaye // 6.9 //
   
svajano 'pi viparyaye // 6.9 //
   
sva-janaḥ~ ~api viparyaye // 6.9 //

Strophe in ed. EHJ: 10 
Strophe in ed. EBC: 10 
Verse: a    
kulārtʰaṃ dʰāryate putraḥ /
   
kula-artʰam~ dʰāryate putraḥ /
   
kulārtʰaṃ dʰāryate putraḥ /
   
kula-artʰam~ dʰāryate putraḥ /

Verse: b    
poṣārtʰaṃ sevyate pitā /
   
poṣa-artʰam~ sevyate pitā /
   
poṣārtʰaṃ sevyate pitā /
   
poṣa-artʰam~ sevyate pitā /

Verse: c    
āśayāc cʰliṣyati jagan /
   
āśayāt~ ~śliṣyati jagat~ /
   
āśayāśliṣyati jagan /
   
āśayā~ ~āśliṣyati jagat~ /

Verse: d    
nāsti niṣkāraṇā svatā // 6.10 //
   
na~ ~asti niṣ-kāraṇā svatā // 6.10 //
   
nāsti niṣkāraṇāsvatā // 6.10 //
   
na~ ~asti niṣ-kāraṇa-a-svatā // 6.10 //

Strophe in ed. EHJ: 11 
Strophe in ed. EBC: 11 
Verse: a    
kim uktvā bahu saṃkṣepāt /
   
kim uktvā bahu saṃkṣepāt /
   
kim uktvā bahu saṃkṣepāt /
   
kim uktvā bahu saṃkṣepāt /

Verse: b    
kr̥taṃ me sumahat priyam /
   
kr̥tam~ me su-mahat priyam /
   
kr̥taṃ me sumahat priyaṃ /
   
kr̥tam~ me su-mahat priyam~ /

Verse: c    
nivartasvāśvam ādāya /
   
nivartasva~ ~aśvam ādāya /
   
nivartasvāśvam ādāya /
   
nivartasva~ ~aśvam ādāya /

Verse: d    
saṃprāpto 'smīpsitaṃ padam // 6.11 //
   
saṃprāptaḥ~ ~asmi~ ~īpsitam~ padam // 6.11 //
   
saṃprāpto 'smīpsitaṃ vanaṃ // 6.11 //
   
saṃprāptaḥ~ ~asmi~ ~īpsitam~ vanam~ // 6.11 //

Strophe in ed. EHJ: 12 
Strophe in ed. EBC: 12 
Verse: a    
ity uktvā sa mahābāhur /
   
iti~ uktvā sa mahā-bāhuḥ~ /
   
ity uktvā sa mahābāhur /
   
iti~ uktvā sa mahā-bāhuḥ~ /

Verse: b    
anuśaṃsacikīrṣayā /
   
anuśaṃsa-cikīrṣayā /
   
anuśaṃsacikīrṣayā /
   
anuśaṃsa-cikīrṣayā /

Verse: c    
bʰūṣaṇāny avamucyāsmai /
   
bʰūṣaṇāni~ avamucya~ ~asmai /
   
bʰūṣaṇāny avamucyāsmai /
   
bʰūṣaṇāni~ avamucya~ ~asmai /

Verse: d    
saṃtaptamanase dadau // 6.12 //
   
saṃtapta-manase dadau // 6.12 //
   
saṃtaptamanase dadau // 6.12 //
   
saṃtapta-manase dadau // 6.12 //

Strophe in ed. EHJ: 13 
Strophe in ed. EBC: 13 
Verse: a    
mukuṭād dīpakarmāṇaṃ /
   
mukuṭāt~ dīpa-karmāṇam~ /
   
mukuṭoddīptakarmāṇaṃ /
   
mukuṭa-uddīpta-karmāṇam~ /

Verse: b    
maṇim ādāya bʰāsvaram /
   
maṇim ādāya bʰāsvaram /
   
maṇim ādāya bʰāsvaraṃ /
   
maṇim ādāya bʰāsvaram~ /

Verse: c    
bruvan vākyam idaṃ tastʰau /
   
bruvan vākyam idam~ tastʰau /
   
bruvan vākyam idaṃ tastʰau /
   
bruvan vākyam idam~ tastʰau /

Verse: d    
sāditya iva mandaraḥ // 6.13 //
   
sa-ādityaḥ~ iva mandaraḥ // 6.13 //
   
sāditya iva maṃdaraḥ // 6.13 //
   
sa-ādityaḥ~ iva ma~daraḥ // 6.13 //

Strophe in ed. EHJ: 14 
Strophe in ed. EBC: 14 
Verse: a    
anena maṇinā cʰanda /
   
anena maṇinā cʰanda /
   
anena maṇinā cʰaṃda /
   
anena maṇinā cʰanda /

Verse: b    
praṇamya bahuśo nr̥paḥ /
   
praṇamya bahuśaḥ~ nr̥-paḥ /
   
praṇamya bahuśo nr̥paḥ /
   
praṇamya bahuśaḥ~ nr̥-paḥ /

Verse: c    
vijñāpyo 'muktaviśrambʰaṃ /
   
vijñāpyaḥ~ ~a-mukta-viśrambʰam~ /
   
vijñāpyo 'muktaviśraṃbʰaṃ /
   
vijñāpyaḥ~ ~a-mukta-viśram~bʰam~ /

Verse: d    
saṃtāpavinivr̥ttaye // 6.14 //
   
saṃtāpa-vinivr̥ttaye // 6.14 //
   
saṃtāpavinivr̥ttaye // 6.14 //
   
saṃtāpa-vinivr̥ttaye // 6.14 //

Strophe in ed. EHJ: 15 
Strophe in ed. EBC: 15 
Verse: a    
janmamaraṇanāśārtʰaṃ /
   
janma-maraṇa-nāśa-artʰam~ /
   
jarāmaraṇanāśārtʰaṃ /
   
jarā-maraṇa-nāśa-artʰam~ /

Verse: b    
praviṣṭo 'smi tapovanam /
   
praviṣṭaḥ~ ~asmi tapo-vanam /
   
praviṣṭo 'smi tapovanaṃ /
   
praviṣṭaḥ~ ~asmi tapo-vanam~ /

Verse: c    
na kʰalu svargatarṣeṇa /
   
na kʰalu svarga-tarṣeṇa /
   
na kʰalu svargatarṣeṇa /
   
na kʰalu svarga-tarṣeṇa /

Verse: d    
nāsnehena na manyunā // 6.15 //
   
na~ ~a-snehena na manyunā // 6.15 //
   
nāsnehena na manyunā // 6.15 //
   
na~ ~a-snehena na manyunā // 6.15 //

Strophe in ed. EHJ: 16 
Strophe in ed. EBC: 16 
Verse: a    
tad evam abʰiniṣkrāntaṃ /
   
tat~ evam abʰiniṣkrāntam~ /
   
tad evam abʰiniṣkrāṃtaṃ /
   
tat~ evam abʰiniṣkrāntam~ /

Verse: b    
na māṃ śocitum arhasi /
   
na mām~ śocitum arhasi /
   
na māṃ śocitum arhasi /
   
na mām~ śocitum arhasi /

Verse: c    
bʰūtvāpi hi ciraṃ śleṣaḥ /
   
bʰūtvā~ ~api hi ciram~ śleṣaḥ /
   
bʰūtvāpi hi ciraṃ śleṣaḥ /
   
bʰūtvā~ ~api hi ciram~ śleṣaḥ /

Verse: d    
kālena na bʰaviṣyati // 6.16 //
   
kālena na bʰaviṣyati // 6.16 //
   
kālena na bʰaviṣyati // 6.16 //
   
kālena na bʰaviṣyati // 6.16 //

Strophe in ed. EHJ: 17 
Strophe in ed. EBC: 17 
Verse: a    
dʰruvo yasmāc ca viśleṣas /
   
dʰruvaḥ~ yasmāt~ ca viśleṣaḥ~ /
   
dʰruvo yasmāc ca viśleṣas /
   
dʰruvaḥ~ yasmāt~ ca viśleṣaḥ~ /

Verse: b    
tasmān mokṣāya me matiḥ /
   
tasmāt~ mokṣāya me matiḥ /
   
tasmān mokṣāya me matiḥ /
   
tasmāt~ mokṣāya me matiḥ /

Verse: c    
viprayogaḥ katʰaṃ na syād /
   
viprayogaḥ katʰam~ na syāt~ /
   
viprayogaḥ katʰaṃ na syād /
   
viprayogaḥ katʰam~ na syāt~ /

Verse: d    
bʰūyo 'pi svajanād iti // 6.17 //
   
bʰūyaḥ~ ~api sva-janāt~ iti // 6.17 //
   
bʰūyo 'pi svajanādibʰiḥ // 6.17 //
   
bʰūyaḥ~ ~api sva-jana-ādibʰiḥ // 6.17 //

Strophe in ed. EHJ: 18 
Strophe in ed. EBC: 18 
Verse: a    
śokatyāgāya niṣkrāntaṃ /
   
śoka-tyāgāya niṣkrāntam~ /
   
śokatyāgāya niṣkrāṃtaṃ /
   
śoka-tyāgāya niṣkrāntam~ /

Verse: b    
na māṃ śocitum arhasi /
   
na mām~ śocitum arhasi /
   
na māṃ śocitum arhasi /
   
na mām~ śocitum arhasi /

Verse: c    
śokahetuṣu kāmeṣu /
   
śoka-hetuṣu kāmeṣu /
   
śokahetuṣu kāmeṣu /
   
śoka-hetuṣu kāmeṣu /

Verse: d    
saktāḥ śocyās tu rāgiṇaḥ // 6.18 //
   
saktāḥ śocyāḥ~ tu rāgiṇaḥ // 6.18 //
   
saktāḥ śocyās tu rāgiṇaḥ // 6.18 //
   
saktāḥ śocyāḥ~ tu rāgiṇaḥ // 6.18 //

Strophe in ed. EHJ: 19 
Strophe in ed. EBC: 19 
Verse: a    
ayaṃ ca kila pūrveṣām /
   
ayam~ ca kila pūrveṣām /
   
ayaṃ ca kila pūrveṣām /
   
ayam~ ca kila pūrveṣām /

Verse: b    
asmākaṃ niścayaḥ stʰiraḥ /
   
asmākam~ niścayaḥ stʰiraḥ /
   
asmākaṃ niścayaḥ stʰiraḥ /
   
asmākam~ niścayaḥ stʰiraḥ /

Verse: c    
iti dāyādyabʰūtena /
   
iti dāyādya-bʰūtena /
   
iti dāyādabʰūtena /
   
iti dāya-āda-bʰūtena /

Verse: d    
na śocyo 'smi patʰā vrajan // 6.19 //
   
na śocyaḥ~ ~asmi patʰā vrajan // 6.19 //
   
na śocyo 'smi patʰā vrajan // 6.19 //
   
na śocyaḥ~ ~asmi patʰā vrajan // 6.19 //

Strophe in ed. EHJ: 20 
Strophe in ed. EBC: 20 
Verse: a    
bʰavanti hy artʰadāyādāḥ /
   
bʰavanti hi~ artʰa-dāya-ādāḥ /
   
bʰavaṃti hy artʰadāyādāḥ /
   
bʰavanti hi~ artʰa-dāya-ādāḥ /

Verse: b    
puruṣasya viparyaye /
   
puruṣasya viparyaye /
   
puruṣasya viparyaye /
   
puruṣasya viparyaye /

Verse: c    
pr̥tʰivyāṃ dʰarmadāyādāḥ /
   
pr̥tʰivyām~ dʰarma-dāya-ādāḥ /
   
pr̥tʰivyāṃ dʰarmadāyādāḥ /
   
pr̥tʰivyām~ dʰarma-dāya-ādāḥ /

Verse: d    
durlabʰās tu na santi // 6.20 //
   
dur-labʰāḥ~ tu na santi // 6.20 //
   
durlabʰās tu na saṃti // 6.20 //
   
dur-labʰāḥ~ tu na santi // 6.20 //

Strophe in ed. EHJ: 21 
Strophe in ed. EBC: 21 
Verse: a    
yad api syād asamaye /
   
yat~ api syāt~ a-samaye /
   
yad api syād asamaye /
   
yat~ api syāt~ a-samaye /

Verse: b    
yāto vanam asāv iti /
   
yātaḥ~ vanam asāu~ iti /
   
yāto vanam asāv iti /
   
yātaḥ~ vanam asāu~ iti /

Verse: c    
akālo nāsti dʰarmasya /
   
a-kālaḥ~ na~ ~asti dʰarmasya /
   
akālo nāsti dʰarmasya /
   
a-kālaḥ~ na~ ~asti dʰarmasya /

Verse: d    
jīvite cañcale sati // 6.21 //
   
jīvite cañcale sati // 6.21 //
   
jīvite caṃcale sati // 6.21 //
   
jīvite cañcale sati // 6.21 //

Strophe in ed. EHJ: 22 
Strophe in ed. EBC: 22 
Verse: a    
tasmād adyaiva me śreyaś /
   
tasmāt~ adya~ ~eva me śreyaḥ~ /
   
tasmād adyaiva me śreyaś /
   
tasmāt~ adya~ ~eva me śreyaḥ~ /

Verse: b    
cetavyam iti niścayaḥ /
   
cetavyam iti niścayaḥ /
   
cetavyam iti niścayaḥ /
   
cetavyam iti niścayaḥ /

Verse: c    
jīvite ko hi viśrambʰo /
   
jīvite kaḥ~ hi viśrambʰaḥ~ /
   
jīvite ko hi viśraṃbʰo /
   
jīvite kaḥ~ hi viśram~bʰaḥ~ /

Verse: d    
mr̥tyau pratyartʰini stʰite // 6.22 //
   
mr̥tyau praty-artʰini stʰite // 6.22 //
   
mr̥tyau pratyartʰini stʰite // 6.22 //
   
mr̥tyau praty-artʰini stʰite // 6.22 //

Strophe in ed. EHJ: 23 
Strophe in ed. EBC: 23 
Verse: a    
evamādi tvayā saumya /
   
evam-ādi tvayā saumya /
   
evamādi tvayā saumya /
   
evam-ādi tvayā saumya /

Verse: b    
vijñāpyo vasudʰādʰipaḥ /
   
vijñāpyaḥ~ vasu-dʰā-adʰipaḥ /
   
vijñāpyo vasudʰādʰipaḥ /
   
vijñāpyaḥ~ vasu-dʰā-adʰipaḥ /

Verse: c    
prayatetʰās tatʰā caiva /
   
prayatetʰāḥ~ tatʰā ca~ ~eva /
   
prayatetʰās tatʰā caiva /
   
prayatetʰāḥ~ tatʰā ca~ ~eva /

Verse: d    
yatʰā māṃ na smared api // 6.23 //
   
yatʰā mām~ na smaret~ api // 6.23 //
   
yatʰā māṃ na smared api // 6.23 //
   
yatʰā mām~ na smaret~ api // 6.23 //

Strophe in ed. EHJ: 24 
Strophe in ed. EBC: 24 
Verse: a    
api nairguṇyam asmākaṃ /
   
api nairguṇyam asmākam~ /
   
api nairguṇyam asmākaṃ /
   
api nairguṇyam asmākam~ /

Verse: b    
vācyaṃ narapatau tvayā /
   
vācyam~ nara-patau tvayā /
   
vācyaṃ narapatau tvayā /
   
vācyam~ nara-patau tvayā /

Verse: c    
nairguṇyāt tyajyate snehaḥ /
   
nairguṇyāt tyajyate snehaḥ /
   
nairguṇyāt tyajyate snehaḥ /
   
nairguṇyāt tyajyate snehaḥ /

Verse: d    
snehatyāgān na śocyate // 6.24 //
   
sneha-tyāgāt~ na śocyate // 6.24 //
   
snehatyāgān na śocyate // 6.24 //
   
sneha-tyāgāt~ na śocyate // 6.24 //

Strophe in ed. EHJ: 25 
Strophe in ed. EBC: 25 
Verse: a    
iti vākyam idaṃ śrutvā /
   
iti vākyam idam~ śrutvā /
   
iti vākyam idaṃ śrutvā /
   
iti vākyam idam~ śrutvā /

Verse: b    
cʰandaḥ saṃtāpaviklavaḥ /
   
cʰandaḥ saṃtāpa-viklavaḥ /
   
cʰaṃdaḥ saṃtāpaviklavaḥ /
   
cʰandaḥ saṃtāpa-viklavaḥ /

Verse: c    
bāṣpagratʰitayā vācā /
   
bāṣpa-gratʰitayā vācā /
   
vāṣpagratʰitayā vācā /
   
vāṣpa-gratʰitayā vācā /

Verse: d    
pratyuvāca kr̥tāñjaliḥ // 6.25 //
   
pratyuvāca kr̥ta-añjaliḥ // 6.25 //
   
pratyuvāca kr̥tāṃjaliḥ // 6.25 //
   
pratyuvāca kr̥ta-añjaliḥ // 6.25 //

Strophe in ed. EHJ: 26 
Strophe in ed. EBC: 26 
Verse: a    
anena tava bʰāvena /
   
anena tava bʰāvena /
   
anena tava bʰāvena /
   
anena tava bʰāvena /

Verse: b    
bāndʰavāyāsadāyinā /
   
bāndʰava-āyāsa-dāyinā /
   
bāṃdʰavāyāsadāyinā /
   
bāndʰava-āyāsa-dāyinā /

Verse: c    
bʰartaḥ sīdati me ceto /
   
bʰartaḥ sīdati me cetaḥ~ /
   
bʰartaḥ sīdati me ceto /
   
bʰartaḥ sīdati me cetaḥ~ /

Verse: d    
nadīpaṅka iva dvipaḥ // 6.26 //
   
nadī-paṅke~ iva dvi-paḥ // 6.26 //
   
nadīpaṃka iva dvipaḥ // 6.26 //
   
nadī-paṅke~ iva dvi-paḥ // 6.26 //

Strophe in ed. EHJ: 27 
Strophe in ed. EBC: 27 
Verse: a    
kasya notpādayed bāṣpaṃ /
   
kasya ~ ~utpādayet~ bāṣpam~ /
   
kasya notpādayed vāṣpaṃ /
   
kasya ~ ~utpādayet~ vāṣpam~ /

Verse: b    
niścayas te 'yam īdr̥śaḥ /
   
niścayaḥ~ te ~ayam ī-dr̥śaḥ /
   
niścayas te 'yam īdr̥śaḥ /
   
niścayaḥ~ te ~ayam ī-dr̥śaḥ /

Verse: c    
ayomaye 'pi hr̥daye /
   
ayomaye ~api hr̥daye /
   
ayomaye 'pi hr̥daye /
   
ayomaye ~api hr̥daye /

Verse: d    
kiṃ punaḥ snehaviklave // 6.27 //
   
kim~ punaḥ sneha-viklave // 6.27 //
   
kiṃ punaḥ snehaviklave // 6.27 //
   
kim~ punaḥ sneha-viklave // 6.27 //

Strophe in ed. EHJ: 28 
Strophe in ed. EBC: 28 
Verse: a    
vimānaśayanārhaṃ hi /
   
vimāna-śayana-arham~ hi /
   
vimānaśayanārhaṃ hi /
   
vimāna-śayana-arham~ hi /

Verse: b    
saukumāryam idaṃ kva ca /
   
saukumāryam idam~ kva ca /
   
saukumāryam idaṃ kva ca /
   
saukumāryam idam~ kva ca /

Verse: c    
kʰaradarbʰāṅkuravatī /
   
kʰara-darbʰa-aṅkuravatī /
   
kʰaradarbʰāṃkuravatī /
   
kʰara-darbʰa-aṅkuravatī /

Verse: d    
tapovanamahī kva ca // 6.28 //
   
tapo-vana-mahī kva ca // 6.28 //
   
tapovanamahī kva ca // 6.28 //
   
tapo-vana-mahī kva ca // 6.28 //

Strophe in ed. EHJ: 29 
Strophe in ed. EBC: 29 
Verse: a    
śrutvā tu vyavasāyaṃ te /
   
śrutvā tu vyavasāyam~ te /
   
śrutvā tu vyavasāyaṃ te /
   
śrutvā tu vyavasāyam~ te /

Verse: b    
yad aśvo 'yaṃ mayāhr̥taḥ /
   
yat~ aśvaḥ~ ~ayam~ mayā~ ~āhr̥taḥ /
   
yad aśvo 'yaṃ mayā hr̥taḥ /
   
yat~ aśvaḥ~ ~ayam~ mayā hr̥taḥ /

Verse: c    
balātkāreṇa tan nātʰa /
   
balāt-kāreṇa tat~ nātʰa /
   
balātkāreṇa tan nātʰa /
   
balāt-kāreṇa tat~ nātʰa /

Verse: d    
daivenaivāsmi kāritaḥ // 6.29 //
   
daivena~ ~eva~ ~asmi kāritaḥ // 6.29 //
   
daivenaivāsmi kāritaḥ // 6.29 //
   
daivena~ ~eva~ ~asmi kāritaḥ // 6.29 //

Strophe in ed. EHJ: 30 
Strophe in ed. EBC: 30 
Verse: a    
katʰaṃ hy ātmavaśo jānan /
   
katʰam~ hi~ ātma-vaśaḥ~ jānan /
   
katʰaṃ hy ātmavaśo jānan /
   
katʰam~ hi~ ātma-vaśaḥ~ jānan /

Verse: b    
vyavasāyam imaṃ tava /
   
vyavasāyam imam~ tava /
   
vyavasāyam imaṃ tava /
   
vyavasāyam imam~ tava /

Verse: c    
upānayeyaṃ turagaṃ /
   
upānayeyam~ tura-gam~ /
   
upānayeyaṃ turagaṃ /
   
upānayeyam~ tura-gam~ /

Verse: d    
śokaṃ kapilavāstunaḥ // 6.30 //
   
śokam~ kapila-vāstunaḥ // 6.30 //
   
śokaṃ kapilavastunaḥ // 6.30 //
   
śokam~ kapila-vastunaḥ // 6.30 //

Strophe in ed. EHJ: 31 
Strophe in ed. EBC: 31 
Verse: a    
tan nārhasi mahābāho /
   
tat~ na~ ~arhasi mahā-bāho /
   
tan nārhasi mahābāho /
   
tat~ na~ ~arhasi mahā-bāho /

Verse: b    
vihātuṃ putralālasam /
   
vihātum~ putra-lālasam /
   
vihātuṃ putralālasaṃ /
   
vihātum~ putra-lālasam~ /

Verse: c    
snigdʰaṃ vr̥ddʰaṃ ca rājānaṃ /
   
snigdʰam~ vr̥ddʰam~ ca rājānam~ /
   
snigdʰaṃ vr̥ddʰaṃ ca rājānaṃ /
   
snigdʰam~ vr̥ddʰam~ ca rājānam~ /

Verse: d    
saddʰarmam iva nāstikaḥ // 6.31 //
   
sad-dʰarmam iva nāstikaḥ // 6.31 //
   
saddʰarmam iva nāstikaḥ // 6.31 //
   
sad-dʰarmam iva nāstikaḥ // 6.31 //

Strophe in ed. EHJ: 32 
Strophe in ed. EBC: 32 
Verse: a    
saṃvardʰanapariśrāntāṃ /
   
saṃvardʰana-pariśrāntām~ /
   
saṃvardʰanapariśrāṃtāṃ /
   
saṃvardʰana-pariśrāntām~ /

Verse: b    
dvitīyāṃ tāṃ ca mātaram /
   
dvitīyām~ tām~ ca mātaram /
   
dvitīyāṃ tāṃ ca mātaraṃ /
   
dvitīyām~ tām~ ca mātaram~ /

Verse: c    
devīṃ nārhasi vismartuṃ /
   
devīm~ na~ ~arhasi vismartum~ /
   
deva nārhasi vismartuṃ /
   
deva na~ ~arhasi vismartum~ /

Verse: d    
kr̥tagʰna iva satkriyām // 6.32 //
   
kr̥ta-gʰnaḥ~ iva sat-kriyām // 6.32 //
   
kr̥tagʰna iva satkriyāṃ // 6.32 //
   
kr̥ta-gʰnaḥ~ iva sat-kriyām~ // 6.32 //

Strophe in ed. EHJ: 33 
Strophe in ed. EBC: 33 
Verse: a    
bālaputrāṃ guṇavatīṃ /
   
bāla-putrām~ guṇavatīm~ /
   
bālaputrāṃ guṇavatīṃ /
   
bāla-putrām~ guṇavatīm~ /

Verse: b    
kulaślāgʰyāṃ pativratām /
   
kula-ślāgʰyām~ pati-vratām /
   
kulaślāgʰyāṃ pativratāṃ /
   
kula-ślāgʰyām~ pati-vratām~ /

Verse: c    
devīm arhasi na tyaktuṃ /
   
devīm arhasi na tyaktum~ /
   
devīm arhasi na tyaktuṃ /
   
devīm arhasi na tyaktum~ /

Verse: d    
klībaḥ prāptām iva śriyam // 6.33 //
   
klībaḥ prāptām iva śriyam // 6.33 //
   
klīvaḥ prāptām iva śriyaṃ // 6.33 //
   
klīvaḥ prāptām iva śriyam~ // 6.33 //

Strophe in ed. EHJ: 34 
Strophe in ed. EBC: 34 
Verse: a    
putraṃ yāśodʰaraṃ ślāgʰyaṃ /
   
putram~ yāśodʰaram~ ślāgʰyam~ /
   
putraṃ yāśodʰaraṃ ślāgʰyaṃ /
   
putram~ yāśodʰaram~ ślāgʰyam~ /

Verse: b    
yaśodʰarmabʰr̥tāṃ varam /
   
yaśo-dʰarma-bʰr̥tām~ varam /
   
yaśodʰarmabʰr̥tāṃ varaḥ /
   
yaśo-dʰarma-bʰr̥tām~ varaḥ /

Verse: c    
bālam arhasi na tyaktuṃ /
   
bālam arhasi na tyaktum~ /
   
bālam arhasi na tyaktuṃ /
   
bālam arhasi na tyaktum~ /

Verse: d    
vyasanīvottamaṃ yaśaḥ // 6.34 //
   
vyasanī~ ~ivā~ ~uttamam~ yaśaḥ // 6.34 //
   
vyasanīvottamaṃ yaśaḥ // 6.34 //
   
vyasanī~ ~ivā~ ~uttamam~ yaśaḥ // 6.34 //

Strophe in ed. EHJ: 35 
Strophe in ed. EBC: 35 
Verse: a    
atʰa bandʰuṃ ca rājyaṃ ca /
   
atʰa bandʰum~ ca rājyam~ ca /
   
atʰa baṃdʰuṃ ca rājyaṃ ca /
   
atʰa bandʰum~ ca rājyam~ ca /

Verse: b    
tyaktum eva kr̥tā matiḥ /
   
tyaktum eva kr̥tā matiḥ /
   
tyaktum eva kr̥tā matiḥ /
   
tyaktum eva kr̥tā matiḥ /

Verse: c    
māṃ nārhasi vibʰo tyaktuṃ /
   
mām~ na~ ~arhasi vibʰo tyaktum~ /
   
māṃ nārhasi vibʰo tyaktuṃ /
   
mām~ na~ ~arhasi vibʰaḥ~ tyaktum~ /

Verse: d    
tvatpādau hi gatir mama // 6.35 //
   
tvat-pādau hi gatiḥ~ mama // 6.35 //
   
tvatpādau hi gatir mama // 6.35 //
   
tvat-pādau hi gatiḥ~ mama // 6.35 //

Strophe in ed. EHJ: 36 
Strophe in ed. EBC: 36 
Verse: a    
nāsmi yātuṃ puraṃ śakto /
   
na~ ~asmi yātum~ puram~ śaktaḥ~ /
   
nāsmi yātuṃ puraṃ śakto /
   
na~ ~asmi yātum~ puram~ śaktaḥ~ /

Verse: b    
dahyamānena cetasā /
   
dahyamānena cetasā /
   
dahyamānena cetasā /
   
dahyamānena cetasā /

Verse: c    
tvām araṇye parityajya /
   
tvām araṇye parityajya /
   
tvām araṇye parityajya /
   
tvām araṇye parityajya /

Verse: d    
sumantra iva rāgʰavam // 6.36 //
   
su-mantraḥ~ iva rāgʰavam // 6.36 //
   
sumitra iva rāgʰavaṃ // 6.36 //
   
su-mitraḥ~ iva rāgʰavam~ // 6.36 //

Strophe in ed. EHJ: 37 
Strophe in ed. EBC: 37 
Verse: a    
kiṃ hi vakṣyati māṃ rājā /
   
kim~ hi vakṣyati mām~ rājā /
   
kiṃ hi vakṣyati rājā māṃ /
   
kim~ hi vakṣyati rājā mām~ /

Verse: b    
tvadr̥te nagaraṃ gatam /
   
tvad-r̥te nagaram~ gatam /
   
tvadr̥te nagaraṃ gatam /
   
tvad-r̥te nagaram~ gatam /

Verse: c    
vakṣyāmy ucitadarśitvāt /
   
vakṣyāmi~ ucita-darśitvāt /
   
vakṣyāmy ucitadarśitvāt /
   
vakṣyāmi~ ucita-darśitvāt /

Verse: d    
kiṃ tavāntaḥpurāṇi // 6.37 //
   
kim~ tava~ ~antaḥ-purāṇi // 6.37 //
   
kiṃ tavāṃtaḥpurāṇi // 6.37 //
   
kim~ tava~ ~antaḥ-purāṇi // 6.37 //

Strophe in ed. EHJ: 38 
Strophe in ed. EBC: 38 
Verse: a    
yad apy āttʰāpi nairguṇyaṃ /
   
yat~ api~ āttʰa~ ~api nairguṇyam~ /
   
yad apy āttʰāpi nairguṇyaṃ /
   
yat~ api~ āttʰa~ ~api nairguṇyam~ /

Verse: b    
vācyaṃ narapatāv iti /
   
vācyam~ nara-patāu~ iti /
   
vācyaṃ narapatāv iti /
   
vācyam~ nara-patāu~ iti /

Verse: c    
kiṃ tad vakṣyāmy abʰūtaṃ te /
   
kim~ tat~ vakṣyāmi~ a-bʰūtam~ te /
   
kiṃ tad vakṣyāmy abʰūtaṃ te /
   
kim~ tat~ vakṣyāmi~ a-bʰūtam~ te /

Verse: d    
nirdoṣasya muner iva // 6.38 //
   
nir-doṣasya muneḥ~ iva // 6.38 //
   
nirdoṣasya muner iva // 6.38 //
   
nir-doṣasya muneḥ~ iva // 6.38 //

Strophe in ed. EHJ: 39 
Strophe in ed. EBC: 39 
Verse: a    
hr̥dayena salajjena /
   
hr̥dayena sa-lajjena /
   
hr̥dayena salajjena /
   
hr̥dayena sa-lajjena /

Verse: b    
jihvayā sajjamānayā /
   
jihvayā sajjamānayā /
   
jihvayā sajjamānayā /
   
jihvayā sajjamānayā /

Verse: c    
ahaṃ yadyapi brūyāṃ /
   
aham~ yady-api brūyām~ /
   
ahaṃ yadyapi brūyāṃ /
   
aham~ yady-api brūyām~ /

Verse: d    
kas tac cʰraddʰātum arhati // 6.39 //
   
kaḥ~ tat~ ~śraddʰātum arhati // 6.39 //
   
kas tac cʰraddʰātum arhati // 6.39 //
   
kaḥ~ tat~ ~śraddʰātum arhati // 6.39 //

Strophe in ed. EHJ: 40 
Strophe in ed. EBC: 40 
Verse: a    
yo hi candramasas taikṣṇyaṃ /
   
yaḥ~ hi candra-masaḥ~ taikṣṇyam~ /
   
yo hi caṃdramasas taikṣṇya {sic} /
   
yaḥ~ hi candra-masaḥ~ taikṣṇya {sic} /

Verse: b    
katʰayec cʰraddadʰīta /
   
katʰayet~ ~śraddadʰīta /
   
katʰayec cʰraddadʰīta /
   
katʰayet~ ~śraddadʰīta /

Verse: c    
sa doṣāṃs tava doṣajña /
   
sa doṣāṃs~ tava doṣa-jña /
   
sa doṣāṃs tava doṣajña /
   
sa doṣāṃs~ tava doṣa-jña /

Verse: d    
katʰayec cʰraddadʰīta // 6.40 //
   
katʰayet~ ~śraddadʰīta // 6.40 //
   
katʰayec cʰraddadʰīta // 6.40 //
   
katʰayet~ ~śraddadʰīta // 6.40 //

Strophe in ed. EHJ: 41 
Strophe in ed. EBC: 41 
Verse: a    
sānukrośasya satataṃ /
   
sa-anukrośasya satatam~ /
   
sānukrośasya satataṃ /
   
sa-anukrośasya satatam~ /

Verse: b    
nityaṃ karuṇavedinaḥ /
   
nityam~ karuṇa-vedinaḥ /
   
nityaṃ karuṇavedinaḥ /
   
nityam~ karuṇa-vedinaḥ /

Verse: c    
snigdʰatyāgo na sadr̥śo /
   
snigdʰa-tyāgaḥ~ na sa-dr̥śaḥ~ /
   
snigdʰatyāgo na sadr̥śo /
   
snigdʰa-tyāgaḥ~ na sa-dr̥śaḥ~ /

Verse: d    
nivartasva prasīda me // 6.41 //
   
nivartasva prasīda me // 6.41 //
   
nivartasva prasīda me // 6.41 //
   
nivartasva prasīda me // 6.41 //

Strophe in ed. EHJ: 42 
Strophe in ed. EBC: 42 
Verse: a    
iti śokābʰibʰūtasya /
   
iti śoka-abʰibʰūtasya /
   
iti śokābʰibʰūtasya /
   
iti śoka-abʰibʰūtasya /

Verse: b    
śrutvā cʰandasya bʰāṣitam /
   
śrutvā cʰandasya bʰāṣitam /
   
śrutvā cʰaṃdasya bʰāṣitaṃ /
   
śrutvā cʰandasya bʰāṣitam~ /

Verse: c    
svastʰaḥ paramayā dʰr̥tyā /
   
sva-stʰaḥ paramayā dʰr̥tyā /
   
svastʰaḥ paramayā dʰr̥tyā /
   
sva-stʰaḥ paramayā dʰr̥tyā /

Verse: d    
jagāda vadatāṃ varaḥ // 6.42 //
   
jagāda vadatām~ varaḥ // 6.42 //
   
jagāda vadatāṃ varaḥ // 6.42 //
   
jagāda vadatām~ varaḥ // 6.42 //

Strophe in ed. EHJ: 43 
Strophe in ed. EBC: 43 
Verse: a    
madviyogaṃ prati ccʰanda /
   
mad-viyogam~ prati ~cʰanda /
   
madviyogaṃ prati ccʰaṃda /
   
mad-viyogam~ prati ~cʰanda /

Verse: b    
saṃtāpas tyajyatām ayam /
   
saṃtāpaḥ~ tyajyatām ayam /
   
saṃtāpas tyajyatām ayaṃ /
   
saṃtāpaḥ~ tyajyatām ayam~ /

Verse: c    
nānābʰāvo hi niyataṃ /
   
nānā-bʰāvaḥ~ hi niyatam~ /
   
nānābʰāvo hi niyataṃ /
   
nānā-bʰāvaḥ~ hi niyatam~ /

Verse: d    
pr̥tʰagjātiṣu dehiṣu // 6.43 //
   
pr̥tʰag-jātiṣu dehiṣu // 6.43 //
   
pr̥tʰagjātiṣu dehiṣu // 6.43 //
   
pr̥tʰag-jātiṣu dehiṣu // 6.43 //

Strophe in ed. EHJ: 44 
Strophe in ed. EBC: 44 
Verse: a    
svajanaṃ yadyapi snehān /
   
sva-janam~ yady-api snehāt~ /
   
svajanaṃ yadyapi snehān /
   
sva-janam~ yady-api snehāt~ /

Verse: b    
na tyajeyam ahaṃ svayam /
   
na tyajeyam aham~ svayam /
   
na tyajeyaṃ mumukṣayā /
   
na tyajeyam~ mumukṣayā /

Verse: c    
mr̥tyur anyo'nyam avaśān /
   
mr̥tyuḥ~ anyo-anyam a-vaśān /
   
mr̥tyur anyo'nyam avaśān /
   
mr̥tyuḥ~ anyo-anyam a-vaśān /

Verse: d    
asmān saṃtyājayiṣyati // 6.44 //
   
asmān saṃtyājayiṣyati // 6.44 //
   
asmān saṃtyājayiṣyati // 6.44 //
   
asmān saṃtyājayiṣyati // 6.44 //

Strophe in ed. EHJ: 45 
Strophe in ed. EBC: 45 
Verse: a    
mahatyā tr̥ṣṇayā duḥkʰair /
   
mahatyā tr̥ṣṇayā duḥkʰaiḥ~ /
   
mahatyā tr̥ṣṇayā duḥkʰair /
   
mahatyā tr̥ṣṇayā duḥkʰaiḥ~ /

Verse: b    
garbʰeṇāsmi yayā dʰr̥taḥ /
   
garbʰeṇa~ ~asmi yayā dʰr̥taḥ /
   
garbʰeṇāsmi yayā dʰr̥taḥ /
   
garbʰeṇa~ ~asmi yayā dʰr̥taḥ /

Verse: c    
tasyā niṣpʰalayatnāyāḥ /
   
tasyāḥ niṣ-pʰala-yatnāyāḥ /
   
tasyā niṣpʰalayatnāyāḥ /
   
tasyāḥ niṣ-pʰala-yatnāyāḥ /

Verse: d    
kvāhaṃ mātuḥ kva mama // 6.45 //
   
kva~ ~aham~ mātuḥ kva mama // 6.45 //
   
kvāhaṃ mātuḥ kva mama // 6.45 //
   
kva~ ~aham~ mātuḥ kva mama // 6.45 //

Strophe in ed. EHJ: 46 
Strophe in ed. EBC: 46 
Verse: a    
vāsavr̥kṣe samāgamya /
   
vāsa-vr̥kṣe samāgamya /
   
vāsavr̥kṣe samāgamya /
   
vāsa-vr̥kṣe samāgamya /

Verse: b    
vigaccʰanti yatʰāṇḍajāḥ /
   
vigaccʰanti yatʰā~ ~aṇḍa-jāḥ /
   
vigaccʰaṃti yatʰāṃḍajāḥ /
   
vigaccʰanti yatʰā~ ~aṇḍa-jāḥ /

Verse: c    
niyataṃ viprayogāntas /
   
niyatam~ viprayoga-antaḥ~ /
   
niyataṃ viprayogāṃtas /
   
niyatam~ viprayoga-antaḥ~ /

Verse: d    
tatʰā bʰūtasamāgamaḥ // 6.46 //
   
tatʰā bʰūta-samāgamaḥ // 6.46 //
   
tatʰā bʰūtasamāgamaḥ // 6.46 //
   
tatʰā bʰūta-samāgamaḥ // 6.46 //

Strophe in ed. EHJ: 47 
Strophe in ed. EBC: 47 
Verse: a    
sametya ca yatʰā bʰūyo /
   
sametya ca yatʰā bʰūyaḥ~ /
   
sametya ca yatʰā bʰūyo /
   
sametya ca yatʰā bʰūyaḥ~ /

Verse: b    
vyapayānti balāhakāḥ /
   
vyapayānti balāhakāḥ /
   
vyapayāṃti valāhakāḥ /
   
vyapayānti valāhakāḥ /

Verse: c    
saṃyogo viprayogaś ca /
   
saṃyogaḥ~ viprayogaḥ~ ca /
   
saṃyogo viprayogaś ca /
   
saṃyogaḥ~ viprayogaḥ~ ca /

Verse: d    
tatʰā me prāṇināṃ mataḥ // 6.47 //
   
tatʰā me prāṇinām~ mataḥ // 6.47 //
   
tatʰā me prāṇināṃ mataḥ // 6.47 //
   
tatʰā me prāṇinām~ mataḥ // 6.47 //

Strophe in ed. EHJ: 48 
Strophe in ed. EBC: 48 
Verse: a    
yasmād yāti ca loko 'yaṃ /
   
yasmāt~ yāti ca lokaḥ~ ~ayam~ /
   
yasmād yāti ca loko 'yaṃ /
   
yasmāt~ yāti ca lokaḥ~ ~ayam~ /

Verse: b    
vipralabʰya paraṃparam /
   
vipralabʰya paraṃ-param /
   
vipralabʰya paraṃparaṃ /
   
vipralabʰya paraṃ-param~ /

Verse: c    
mamatvaṃ na kṣamaṃ tasmāt /
   
mamatvam~ na kṣamam~ tasmāt /
   
mamatvaṃ na kṣamaṃ tasmāt /
   
mamatvam~ na kṣamam~ tasmāt /

Verse: d    
svapnabʰūte samāgame // 6.48 //
   
svapna-bʰūte samāgame // 6.48 //
   
svapnabʰūte samāgame // 6.48 //
   
svapna-bʰūte samāgame // 6.48 //

Strophe in ed. EHJ: 49 
Strophe in ed. EBC: 49 
Verse: a    
sahajena viyujyante /
   
saha-jena viyujyante /
   
sahajena viyujyaṃte /
   
saha-jena viyujyante /

Verse: b    
parṇarāgeṇa pādapāḥ /
   
parṇa-rāgeṇa pāda-pāḥ /
   
parṇarāgeṇa pādapāḥ /
   
parṇa-rāgeṇa pāda-pāḥ /

Verse: c    
anyenānyasya viśleṣaḥ /
   
anyena~ ~anyasya viśleṣaḥ /
   
anyenānyasya viśleṣaḥ /
   
anyena~ ~anyasya viśleṣaḥ /

Verse: d    
kiṃ punar na bʰaviṣyati // 6.49 //
   
kim~ punaḥ~ na bʰaviṣyati // 6.49 //
   
kiṃ punar na bʰaviṣyati // 6.49 //
   
kim~ punaḥ~ na bʰaviṣyati // 6.49 //

Strophe in ed. EHJ: 50 
Strophe in ed. EBC: 50 
Verse: a    
tad evaṃ sati saṃtāpaṃ /
   
tat~ evam~ sati saṃtāpam~ /
   
tad evaṃ sati saṃtāpaṃ /
   
tat~ evam~ sati saṃtāpam~ /

Verse: b    
kārṣīḥ saumya gamyatām /
   
kārṣīḥ saumya gamyatām /
   
kārṣīḥ saumya gamyatāṃ /
   
kārṣīḥ saumya gamyatām~ /

Verse: c    
lambate yadi tu sneho /
   
lambate yadi tu snehaḥ~ /
   
laṃbate yadi tu sneho /
   
lam~bate yadi tu snehaḥ~ /

Verse: d    
gatvāpi punar āvraja // 6.50 //
   
gatvā~ ~api punaḥ~ āvraja // 6.50 //
   
gatvāpi punar āvraja // 6.50 //
   
gatvā~ ~api punaḥ~ āvraja // 6.50 //

Strophe in ed. EHJ: 51 
Strophe in ed. EBC: 51 
Verse: a    
brūyāś cāsmatkr̥tāpekṣaṃ /
   
brūyāḥ~ ca~ ~asmat-kr̥ta-apekṣam~ /
   
brūyāś cāsmāsv anākṣepaṃ /
   
brūyāḥ~ ca~ ~asmāsu~ an-ākṣepam~ /

Verse: b    
janaṃ kapilavāstuni /
   
janam~ kapila-vāstuni /
   
janaṃ kapilavastuni /
   
janam~ kapila-vastuni /

Verse: c    
tyajyatāṃ tadgataḥ snehaḥ /
   
tyajyatām~ tad-gataḥ snehaḥ /
   
tyajyatāṃ tadgataḥ snehaḥ /
   
tyajyatām~ tad-gataḥ snehaḥ /

Verse: d    
śrūyatāṃ cāsya niścayaḥ // 6.51 //
   
śrūyatām~ ca~ ~asya niścayaḥ // 6.51 //
   
śrūyatāṃ cāsya niścayaḥ // 6.51 //
   
śrūyatām~ ca~ ~asya niścayaḥ // 6.51 //

Strophe in ed. EHJ: 52 
Strophe in ed. EBC: 52 
Verse: a    
kṣipram eṣyati kr̥tvā /
   
kṣipram eṣyati kr̥tvā /
   
kṣipram eṣyati kr̥tvā /
   
kṣipram eṣyati kr̥tvā /

Verse: b    
janmamr̥tyukṣayaṃ kila /
   
janma-mr̥tyu-kṣayam~ kila /
   
janmamr̥tyukṣayaṃ kila /
   
janma-mr̥tyu-kṣayam~ kila /

Verse: c    
akr̥tārtʰo nirārambʰo /
   
a-kr̥ta-artʰaḥ~ nir-ārambʰaḥ~ /
   
akr̥tārtʰo nirālaṃbo /
   
a-kr̥ta-artʰaḥ~ nir-ālam~baḥ~ /

Verse: d    
nidʰanaṃ yāsyatīti // 6.52 //
   
nidʰanam~ yāsyati~ ~iti // 6.52 //
   
nidʰanaṃ yāsyatīti // 6.52 //
   
nidʰanam~ yāsyati~ ~iti // 6.52 //

Strophe in ed. EHJ: 53 
Strophe in ed. EBC: 53 
Verse: a    
iti tasya vacaḥ śrutvā /
   
iti tasya vacaḥ śrutvā /
   
iti tasya vacaḥ śrutvā /
   
iti tasya vacaḥ śrutvā /

Verse: b    
kantʰakas turagottamaḥ /
   
kantʰakaḥ~ tura-ga-uttamaḥ /
   
kaṃtʰakas turagottamaḥ /
   
kantʰakaḥ~ tura-ga-uttamaḥ /

Verse: c    
jihvayā lilihe pādau /
   
jihvayā lilihe pādau /
   
jihvayā lilihe pādau /
   
jihvayā lilihe pādau /

Verse: d    
bāṣpam uṣṇaṃ mumoca ca // 6.53 //
   
bāṣpam uṣṇam~ mumoca ca // 6.53 //
   
vāṣpam uṣṇaṃ mumoca ca // 6.53 //
   
vāṣpam uṣṇam~ mumoca ca // 6.53 //

Strophe in ed. EHJ: 54 
Strophe in ed. EBC: 54 
Verse: a    
jālinā svastikāṅkena /
   
jālinā svastika-aṅkena /
   
jālinā svastikāṃkena /
   
jālinā svastika-aṅkena /

Verse: b    
cakramadʰyena pāṇinā /
   
cakra-madʰyena pāṇinā /
   
vakramadʰyena pāṇinā /
   
vakra-madʰyena pāṇinā /

Verse: c    
āmamarśa kumāras taṃ /
   
āmamarśa kumāraḥ~ tam~ /
   
āmamarśa kumāras taṃ /
   
āmamarśa kumāraḥ~ tam~ /

Verse: d    
babʰāṣe ca vayasyavat // 6.54 //
   
babʰāṣe ca vayasyavat // 6.54 //
   
babʰāṣe ca vayasyavat // 6.54 //
   
babʰāṣe ca vayasyavat // 6.54 //

Strophe in ed. EHJ: 55 
Strophe in ed. EBC: 55 
Verse: a    
muñca kantʰaka bāṣpaṃ /
   
muñca kantʰaka bāṣpam~ /
   
muṃca kaṃtʰaka vāṣpaṃ /
   
muñca kantʰaka vāṣpam~ /

Verse: b    
darśiteyaṃ sadaśvatā /
   
darśitā~ ~iyam~ sad-aśvatā /
   
darśiteyaṃ sadaśvatā /
   
darśitā~ ~iyam~ sad-aśvatā /

Verse: c    
mr̥ṣyatāṃ sapʰalaḥ śīgʰraṃ /
   
mr̥ṣyatām~ sa-pʰalaḥ śīgʰram~ /
   
mr̥ṣyatāṃ sapʰalaḥ śīgʰraṃ /
   
mr̥ṣyatām~ sa-pʰalaḥ śīgʰram~ /

Verse: d    
śramas te 'yaṃ bʰaviṣyati // 6.55 //
   
śramaḥ~ te~ ~ayam~ bʰaviṣyati // 6.55 //
   
śramas te 'yaṃ bʰaviṣyati // 6.55 //
   
śramaḥ~ te~ ~ayam~ bʰaviṣyati // 6.55 //

Strophe in ed. EHJ: 56 
Strophe in ed. EBC: 56 
Verse: a    
maṇitsaruṃ cʰandakahastasaṃstʰaṃ /
   
maṇit-sarum~ cʰandaka-hasta-saṃstʰam~ /
   
maṇitsaruṃ cʰaṃdakahastasaṃstʰaṃ /
   
maṇit-sarum~ cʰandaka-hasta-saṃstʰam~ /

Verse: b    
tataḥ sa dʰīro niśitaṃ gr̥hītvā /
   
tataḥ sa dʰīraḥ~ niśitam~ gr̥hītvā /
   
tataḥ sa dʰīro niśitaṃ gr̥hītvā /
   
tataḥ sa dʰīraḥ~ niśitam~ gr̥hītvā /

Verse: c    
kośād asiṃ kāñcanabʰakticitraṃ /
   
kośāt~ asim~ kāñcana-bʰakti-citram~ /
   
kośād asiṃ kāṃcanabʰakticitraṃ /
   
kośāt~ asim~ kāñcana-bʰakti-citram~ /

Verse: d    
bilād ivāśīviṣam udbabarha // 6.56 //
   
bilāt~ iva~ ~āśī-viṣam udbabarha // 6.56 //
   
vilād ivāśīviṣam udbabarha // 6.56 //
   
vilāt~ iva~ ~āśī-viṣam udbabarha // 6.56 //

Strophe in ed. EHJ: 57 
Strophe in ed. EBC: 57 
Verse: a    
niṣkāsya taṃ cotpalapattranīlaṃ /
   
niṣkāsya tam~ ca~ ~utpala-pattra-nīlam~ /
   
niṣkāsya taṃ cotpalapattranīlaṃ /
   
niṣkāsya tam~ ca~ ~utpala-pattra-nīlam~ /

Verse: b    
ciccʰeda citraṃ mukuṭaṃ sakeśam /
   
ciccʰeda citram~ mukuṭam~ sa-keśam /
   
ciccʰeda citraṃ mukuṭaṃ sakeśaṃ /
   
ciccʰeda citram~ mukuṭam~ sa-keśam~ /

Verse: c    
vikīryamāṇāṃśukam antarīkṣe /
   
vikīryamāṇa-aṃśukam antarīkṣe /
   
vikīryamāṇāṃśukam aṃtarīkṣe /
   
vikīryamāṇa-aṃśukam antarīkṣe /

Verse: d    
cikṣepa cainaṃ sarasīva haṃsam // 6.57 //
   
cikṣepa ca~ ~enam~ sarasi~ ~iva haṃsam // 6.57 //
   
cikṣepa cainaṃ sarasīva haṃsaṃ // 6.57 //
   
cikṣepa ca~ ~enam~ sarasi~ ~iva haṃsam~ // 6.57 //

Strophe in ed. EHJ: 58 
Strophe in ed. EBC: 58 
Verse: a    
pūjābʰilāṣeṇa ca bāhumānyād /
   
pūjā-abʰilāṣeṇa ca bāhumānyāt~ /
   
pūjābʰilāṣeṇa ca bāhumānyād /
   
pūjā-abʰilāṣeṇa ca bāhumānyāt~ /

Verse: b    
divaukasas taṃ jagr̥huḥ praviddʰam /
   
diva-okasaḥ~ tam~ jagr̥huḥ praviddʰam /
   
divaukasas taṃ jagr̥huḥ praviddʰaṃ /
   
diva-okasaḥ~ tam~ jagr̥huḥ praviddʰam~ /

Verse: c    
yatʰāvad enaṃ divi devasaṅgʰā /
   
yatʰāvat~ enam~ divi deva-saṅgʰāḥ /
   
yatʰāvad enaṃ divi devasaṃgʰā /
   
yatʰāvat~ enam~ divi deva-saṅgʰāḥ /

Verse: d    
divyair viśeṣair mahayāṃ ca cakruḥ // 6.58 //
   
divyaiḥ~ viśeṣaiḥ~ mahayām~ ca cakruḥ // 6.58 //
   
divyair viśeṣair mahayāṃ ca cakruḥ // 6.58 //
   
divyaiḥ~ viśeṣaiḥ~ mahayām~ ca cakruḥ // 6.58 //

Strophe in ed. EHJ: 59 
Strophe in ed. EBC: 59 
Verse: a    
muktvā tv alaṃkārakalatravattāṃ /
   
muktvā tu~ alaṃkāra-kalatravattām~ /
   
muktvā tv alaṃkārakalatravattāṃ /
   
muktvā tu~ alaṃkāra-kalatravattām~ /

Verse: b    
śrīvipravāsaṃ śirasaś ca kśāsan
   
śrī-vipravāsam~ śirasaḥ~ ca k-śāsan
   
śrīvipravāsaṃ śirasaś ca kr̥tvā /
   
śrī-vipravāsam~ śirasaḥ~ ca kr̥tvā /

Verse: c    
dr̥ṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ /
   
dr̥ṣṭvā~ ~aṃśukam~ kāñcana-haṃsa-cihnam~ /
   
dr̥ṣṭvāṃśukaṃ kāṃcanahaṃsacitram /
   
dr̥ṣṭvā~ ~aṃśukam~ kāñcana-haṃsa-citram /

Verse: d    
vanyaṃ sa dʰīro 'bʰicakāṅkṣa vāsaḥ // 6.59 //
   
vanyam~ sa dʰīraḥ~ ~abʰicakāṅkṣa vāsaḥ // 6.59 //
   
vanyaṃ sa dʰīro 'bʰicakāṃkṣa vāsaḥ // 6.59 //
   
vanyam~ sa dʰīraḥ~ ~abʰicakāṅkṣa vāsaḥ // 6.59 //

Strophe in ed. EHJ: 60 
Strophe in ed. EBC: 60 
Verse: a    
tato mr̥gavyādʰavapur divaukā /
   
tataḥ~ mr̥ga-vyādʰa-vapuḥ~ diva-okāḥ /
   
tato mr̥gavyādʰavapur divaukā /
   
tataḥ~ mr̥ga-vyādʰa-vapuḥ~ diva-okāḥ /

Verse: b    
bʰāvaṃ viditvāsya viśuddʰabʰāvaḥ /
   
bʰāvam~ viditvā~ ~asya viśuddʰa-bʰāvaḥ /
   
bʰāvaṃ viditvāsya viśuddʰabʰāvaḥ /
   
bʰāvam~ viditvā~ ~asya viśuddʰa-bʰāvaḥ /

Verse: c    
kāṣāyavastro 'bʰiyayau samīpaṃ /
   
kāṣāya-vastraḥ~ ~abʰiyayau samīpam~ /
   
kāṣāyavastro 'bʰiyayau samīpaṃ /
   
kāṣāya-vastraḥ~ ~abʰiyayau samīpam~ /

Verse: d    
taṃ śākyarājaprabʰavo 'bʰyuvāca // 6.60 //
   
tam~ śākya-rāja-prabʰavaḥ~ ~abʰyuvāca // 6.60 //
   
taṃ śākyarājaprabʰavo 'bʰyuvāca // 6.60 //
   
tam~ śākya-rāja-prabʰavaḥ~ ~abʰyuvāca // 6.60 //

Strophe in ed. EHJ: 61 
Strophe in ed. EBC: 61 
Verse: a    
śivaṃ ca kāṣāyam r̥ṣidʰvajas te /
   
śivam~ ca kāṣāyam r̥ṣi-dʰvajaḥ~ te /
   
śivaṃ ca kāṣāyam r̥ṣidʰvajas te /
   
śivam~ ca kāṣāyam r̥ṣi-dʰvajaḥ~ te /

Verse: b    
na yujyate hiṃsram idaṃ dʰanuś ca /
   
na yujyate hiṃsram idam~ dʰanuḥ~ ca /
   
na yujyate hiṃsram idaṃ dʰanuś ca /
   
na yujyate hiṃsram idam~ dʰanuḥ~ ca /

Verse: c    
tat saumya yady asti na saktir atra /
   
tat saumya yadi~ asti na saktiḥ~ atra /
   
tat saumya yady asti na saktir atra /
   
tat saumya yadi~ asti na saktiḥ~ atra /

Verse: d    
mahyaṃ prayaccʰedam idaṃ gr̥hāṇa // 6.61 //
   
mahyam~ prayaccʰa~ ~idam idam~ gr̥hāṇa // 6.61 //
   
mahyaṃ prayaccʰedam idaṃ gr̥hāṇa // 6.61 //
   
mahyam~ prayaccʰa~ ~idam idam~ gr̥hāṇa // 6.61 //

Strophe in ed. EHJ: 62 
Strophe in ed. EBC: 62 
Verse: a    
vyādʰo 'bravīt kāmada kāmam ārād /
   
vyādʰaḥ~ ~abravīt kāma-da kāmam ārāt~ /
   
vyādʰo 'bravīt kāmada kāmam ārād /
   
vyādʰaḥ~ ~abravīt kāma-da kāmam ārāt~ /

Verse: b    
anena viśvāsya mr̥gān nihanmi /
   
anena viśvāsya mr̥gān nihanmi /
   
anena viśvāsya mr̥gān nihatya /
   
anena viśvāsya mr̥gān nihatya /

Verse: c    
artʰas tu śakropama yady anena hanta /
   
artʰaḥ~ tu śakra-upama yadi~ anena hanta /
   
artʰas tu śakropama yady anena hanta /
   
artʰaḥ~ tu śakra-upama yadi~ anena hanta /

Verse: d    
pratīccʰānaya śuklam etat // 6.62 //
   
pratīccʰa~ ~ānaya śuklam etat // 6.62 //
   
pratīccʰānaya śuklam etat // 6.62 //
   
pratīccʰa~ ~ānaya śuklam etat // 6.62 //

Strophe in ed. EHJ: 63 
Strophe in ed. EBC: 63 
Verse: a    
pareṇa harṣeṇa tataḥ sa vanyaṃ /
   
pareṇa harṣeṇa tataḥ sa vanyam~ /
   
pareṇa harṣeṇa tataḥ sa vanyaṃ /
   
pareṇa harṣeṇa tataḥ sa vanyam~ /

Verse: b    
jagrāha vāso 'ṃśukam utsasarja /
   
jagrāha vāsaḥ~ ~aṃśukam utsasarja /
   
jagrāha vāso 'ṃśukam utsasarja /
   
jagrāha vāsaḥ~ ~aṃśukam utsasarja /

Verse: c    
vyādʰas tu divyaṃ vapur eva bibʰrat /
   
vyādʰaḥ~ tu divyam~ vapuḥ~ eva bibʰrat /
   
vyādʰas tu divyaṃ vapur eva bibʰrat /
   
vyādʰaḥ~ tu divyam~ vapuḥ~ eva bibʰrat /

Verse: d    
tac cʰuklam ādāya divaṃ jagāma // 6.63 //
   
tat~ ~śuklam ādāya divam~ jagāma // 6.63 //
   
tac cʰuklam ādāya divaṃ jagāma // 6.63 //
   
tat~ ~śuklam ādāya divam~ jagāma // 6.63 //

Strophe in ed. EHJ: 64 
Strophe in ed. EBC: 64 
Verse: a    
tataḥ kumāraś ca sa cāśvagopas /
   
tataḥ kumāraḥ~ ca sa ca~ ~aśva-go-paḥ~ /
   
tataḥ kumāraś ca sa cāśvagopas /
   
tataḥ kumāraḥ~ ca sa ca~ ~aśva-go-paḥ~ /

Verse: b    
tasmiṃs tatʰā yāti visismiyāte /
   
tasmiṃs~ tatʰā yāti visismiyāte /
   
tasmiṃs tatʰā yāti visismiyāte /
   
tasmiṃs~ tatʰā yāti visismiyāte /

Verse: c    
āraṇyake vāsasi caiva bʰūyas /
   
āraṇyake vāsasi ca~ ~eva bʰūyaḥ~ /
   
āraṇyake vāsasi caiva bʰūyas /
   
āraṇyake vāsasi ca~ ~eva bʰūyaḥ~ /

Verse: d    
tasminn akārṣṭāṃ bahumānam āśu // 6.64 //
   
tasmin~ akārṣṭām~ bahu-mānam āśu // 6.64 //
   
tasminn akārṣṭāṃ bahumānam āśu // 6.64 //
   
tasmin~ akārṣṭām~ bahu-mānam āśu // 6.64 //

Strophe in ed. EHJ: 65 
Strophe in ed. EBC: 65 
Verse: a    
cʰandaṃ tataḥ sāśrumukʰaṃ visr̥jya /
   
cʰandam~ tataḥ sa-aśru-mukʰam~ visr̥jya /
   
cʰaṃdaṃ tataḥ sāśrumukʰaṃ visr̥jya /
   
cʰandam~ tataḥ sa-aśru-mukʰam~ visr̥jya /

Verse: b    
kāṣāyasaṃbʰr̥d dʰr̥tikīrtibʰr̥t saḥ /
   
kāṣāya-saṃbʰr̥t~ dʰr̥ti-kīrti-bʰr̥t saḥ /
   
kāṣāyasaṃvid vr̥takīrtibʰr̥t saḥ /
   
kāṣāya-saṃvit~ vr̥ta-kīrti-bʰr̥t saḥ /

Verse: c    
yenāśramas tena yayau mahātmā /
   
yena~ ~āśramaḥ~ tena yayau mahā-ātmā /
   
yenāśramas tena yayau mahātmā /
   
yena~ ~āśramaḥ~ tena yayau mahā-ātmā /

Verse: d    
saṃdʰyābʰrasaṃvīta ivoḍurājaḥ // 6.65 //
   
saṃdʰyā-abʰra-saṃvītaḥ~ ivā~ ~uḍu-rājaḥ // 6.65 //
   
saṃdʰyābʰrasaṃvīta ivādrirājaḥ // 6.65 //
   
saṃdʰyā-abʰra-saṃvītaḥ~ iva~ ~adri-rājaḥ // 6.65 //

Strophe in ed. EHJ: 66 
Strophe in ed. EBC: 66 
Verse: a    
tatas tatʰā bʰartari rājyaniḥspr̥he /
   
tataḥ~ tatʰā bʰartari rājya-niḥ-spr̥he /
   
tatas tatʰā bʰartari rājyaniḥspr̥he /
   
tataḥ~ tatʰā bʰartari rājya-niḥ-spr̥he /

Verse: b    
tapovanaṃ yāti vivarṇavāsasi /
   
tapo-vanam~ yāti vi-varṇa-vāsasi /
   
tapovanaṃ yāti vivarṇavāsasi /
   
tapo-vanam~ yāti vi-varṇa-vāsasi /

Verse: c    
bʰujau samutkṣipya tataḥ sa vājibʰr̥d /
   
bʰujau samutkṣipya tataḥ sa vāji-bʰr̥t~ /
   
bʰujau samutkṣipya tataḥ sa vājibʰr̥d /
   
bʰujau samutkṣipya tataḥ sa vāji-bʰr̥t~ /

Verse: d    
bʰr̥śaṃ vicukrośa papāta ca kṣitau // 6.66 //
   
bʰr̥śam~ vicukrośa papāta ca kṣitau // 6.66 //
   
bʰr̥śaṃ vicukrośa papāta ca kṣitau // 6.66 //
   
bʰr̥śam~ vicukrośa papāta ca kṣitau // 6.66 //

Strophe in ed. EHJ: 67 
Strophe in ed. EBC: 67 
Verse: a    
vilokya bʰūyaś ca ruroda sasvaraṃ /
   
vilokya bʰūyaḥ~ ca ruroda sa-svaram~ /
   
vilokya bʰūyaś ca ruroda sasvaraṃ /
   
vilokya bʰūyaḥ~ ca ruroda sa-svaram~ /

Verse: b    
hayaṃ bʰujābʰyām upaguhya kantʰakam /
   
hayam~ bʰujābʰyām upaguhya kantʰakam /
   
hayaṃ bʰujābʰyām upaguhya kaṃtʰakaṃ /
   
hayam~ bʰujābʰyām upaguhya kantʰakam~ /

Verse: c    
tato nirāśo vilapan muhur muhur /
   
tataḥ~ nir-āśaḥ~ vilapan muhuḥ~ muhuḥ~ /
   
tato nirāśo vilapan muhur muhur /
   
tataḥ~ nir-āśaḥ~ vilapan muhuḥ~ muhuḥ~ /

Verse: d    
yayau śarīreṇa puraṃ na cetasā // 6.67 //
   
yayau śarīreṇa puram~ na cetasā // 6.67 //
   
yayau śarīreṇa puraṃ na cetasā // 6.67 //
   
yayau śarīreṇa puram~ na cetasā // 6.67 //

Strophe in ed. EHJ: 68 
Strophe in ed. EBC: 68 
Verse: a    
kvacit pradadʰyau vilalāpa ca kvacit /
   
kva-cit pradadʰyau vilalāpa ca kva-cit /
   
kvacit pradadʰyau vilalāpa ca kvacit /
   
kva-cit pradadʰyau vilalāpa ca kva-cit /

Verse: b    
kvacit pracaskʰāla papāta ca kvacit /
   
kva-cit pracaskʰāla papāta ca kva-cit /
   
kvacit pracaskʰāla papāta ca kvacit /
   
kva-cit pracaskʰāla papāta ca kva-cit /

Verse: c    
ato vrajan bʰaktivaśena duḥkʰitaś /
   
ataḥ~ vrajan bʰakti-vaśena duḥkʰitaḥ~ /
   
ato vrajan bʰaktivaśena duḥkʰitaś /
   
ataḥ~ vrajan bʰakti-vaśena duḥkʰitaḥ~ /

Verse: d    
cacāra bahvīr avasaḥ patʰi kriyāḥ // 6.68 //
   
cacāra bahvīḥ~ avasaḥ patʰi kriyāḥ // 6.68 //
   
cacāra bahvīr avaśaḥ patʰi kriyāḥ // 6.68 //
   
cacāra bahvīḥ~ a-vaśaḥ patʰi kriyāḥ // 6.68 //


iti buddʰa-carite mahā-kāvye cʰandaka-nivartano+ nāma ṣaṣṭʰaḥ sargaḥ // 6 //
iti śrī-buddʰa-carite mahā-kāvye cʰandaka-nivartanaṃ+ nāma ṣaṣṭʰaḥ sargaḥ // 6 //



Next part



This text is part of the TITUS edition of Asvaghosa, Buddhacarita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.