TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 968
Previous part

Hymn: 131_(957) 
Verse: 1 
Halfverse: a    अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॒नपापा॑चो अभिभूते नुदस्व ।
   
अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॑न्
   
अप प्राचः इन्द्र विश्वा॑न् अ॒मित्रा॑न्
   
अप प्राच इन्द्र विश्वाँ अ॒मित्रा॑न्

Halfverse: b    
अपापा॑चो अभिभूते नुदस्व ।
   
अप अपा॑चः अभिभूते नुदस्व
   
अपापा॑चो अभिभूते नुदस्व

Halfverse: c    
अपोदी॑चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे॑म ।।
   
अपोदी॑चो॒ अप॑ शूराध॒राच
   
अप उदी॑चः अप शूर अध॒राचः
   
अपोदी॑चो अप शूराध॒राच

Halfverse: d    
उ॒रौ यथा॒ तव॒ शर्म॒न्मदे॑म ।।
   
उ॒रौ यथा तव शर्म॑न् मदे॑म ।।
   
उ॒रौ यथा तव शर्म॑न् मदे॑म ।।


Verse: 2 
Halfverse: a    
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
   
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चिद्
   
कु॒वित् अ॒ङ्ग यव॑मन्तः यव॑म् चित्
   
कु॒विद् अ॒ङ्ग यव॑मन्तो यवं चिद्

Halfverse: b    
यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
   
यथा दान्ति अनुपू॒र्वम् वि॒यूय
   
यथा दान्ति अनुपू॒र्वं वि॒यूय

Halfverse: c    
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ।।
   
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि
   
इ॒हेह एषाम् कृणुहि भोज॑नानि
   
इ॒हेहै॑षां कृणुहि भोज॑नानि

Halfverse: d    
ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ।।
   
ये ब॒र्हिषः नमो॑वृक्तिम् ज॒ग्मुः ।।
   
ये ब॒र्हिषो नमो॑वृक्तिं ज॒ग्मुः ।।


Verse: 3 
Halfverse: a    
न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ ।
   
न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति
   
न॒हि स्थूरि ऋतु॒था या॒तम् अस्ति
   
न॒हि स्थूरि ऋतु॒था या॒तम् अस्ति

Halfverse: b    
नोत श्रवो॑ विविदे संग॒मेषु॑ ।
   
उ॒त श्रवः विविदे संग॒मेषु
   
नोत श्रवो विविदे संग॒मेषु

Halfverse: c    
ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ।।
   
ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा
   
ग॒व्यन्तः इन्द्र॑म् स॒ख्याय विप्राः
   
ग॒व्यन्त इन्द्रं सखि॒याय विप्रा

Halfverse: d    
अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ।।
   
अ॑श्वा॒यन्तः वृष॑णम् वा॒जय॑न्तः ।।
   
अ॑श्वा॒यन्तो वृष॑णं वा॒जय॑न्तः ।।


Verse: 4 
Halfverse: a    
यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ ।
   
यु॒वं सु॒राम॑मश्विना
   
यु॒वम् सु॒राम॑म् अश्विना
   
यु॒वं सु॒राम॑म् अश्विना

Halfverse: b    
नमु॑चावासु॒रे सचा॑ ।
   
नमु॑चौ आसु॒रे सचा
   
नमु॑चाव् आसु॒रे सचा

Halfverse: c    
वि॑पिपा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ।।
   
वि॑पिपा॒ना शु॑भस्पती
   
विपिपा॒ना शु॑भः पती
   
विपिपा॒ना शु॑भस् पती

Halfverse: d    
इन्द्रं॒ कर्म॑स्वावतम् ।।
   
इन्द्र॑म् कर्म॑सु आवतम् ।।
   
इन्द्रं कर्म॑सु आवतम् ।।


Verse: 5 
Halfverse: a    
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्दं॒सना॑भिः ।
   
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भा
   
पु॒त्रम् इव पि॒तरौ अ॒श्विना उ॒भा
   
पु॒त्रम् इव पि॒तरा॑व् अ॒श्विनो॑भा

Halfverse: b    
इन्द्रा॒वथुः॒ काव्यै॑र्दं॒सना॑भिः ।
   
इन्द्र आ॒वथुः काव्यैः दं॒सना॑भिः
   
इन्द्रा॒वथुः कावि॑यैर् दं॒सना॑भिः

Halfverse: c    
यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ।।
   
यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः
   
यत् सु॒राम॑म् वि अपि॑बः शची॑भिः
   
यत् सु॒रामं वि अपि॑बः शची॑भिः

Halfverse: d    
सर॑स्वती त्वा मघवन्नभिष्णक् ।।
   
सर॑स्वती त्वा मघवन् अभिष्णक् ।।
   
सर॑स्वती त्वा मघवन्न् अभिष्णक् ।।


Verse: 6 
Halfverse: a    
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।
   
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः
   
इन्द्रः सु॒त्रामा स्ववा॑न् अवो॑भिः
   
इन्द्रः सु॒त्रामा सुअवाँ अवो॑भिः

Halfverse: b    
सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।
   
सु॑मृळी॒कः भ॑वतु वि॒श्ववे॑दाः
   
सु॑मृळी॒को भ॑वतु वि॒श्ववे॑दाः

Halfverse: c    
बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ।।
   
बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु
   
बाध॑ताम् द्वेषः अभ॑यम् कृणोतु
   
बाध॑तां द्वेषो अभ॑यं कृणोतु

Halfverse: d    
सु॒वीर्य॑स्य॒ पत॑यः स्याम ।।
   
सु॒वीर्य॑स्य पत॑यः स्याम ।।
   
सु॒वीरि॑यस्य पत॑यः सियाम ।।


Verse: 7 
Halfverse: a    
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
   
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॑स्य
   
तस्य व॒यम् सुम॒तौ य॒ज्ञिय॑स्य
   
तस्य व॒यं सु॑म॒तौ य॒ज्ञिय॑स्य

Halfverse: b    
अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
   
अपि भ॒द्रे सौ॑मन॒से स्या॑म
   
अपि भ॒द्रे सौ॑मन॒से सि॑याम

Halfverse: c    
स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ।।
   
स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे
   
सु॒त्रामा स्ववा॑न् इन्द्रः अ॒स्मे
   
सु॒त्रामा सुअवाँ इन्द्रो अ॒स्मे

Halfverse: d    
आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ।।
   
आ॒रात् चित् द्वेषः सनु॒तर् युयोतु ।।
   
आ॒राच् चिद् द्वेषः सनु॒तर् युयोतु ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.