Thesaurus Indogermanischer Text- und Sprachmaterialien

Indica-Vedica

Taittir¨ya-Upani÷ad

Achtung: Um die in diesem Text erscheinenden Sonderzeichen auf Bildschirm und Drucker sichtbar zu machen, muß das TITUS-Fontpaket Indoiranistik installiert sein. Der Net-Browser ist so einzustellen, daß für das Encoding "User-defined" dokumentspezifische Fonts genutzt werden können. Attention: The non-ASCII characters as contained in this page can only be displayed and printed by installing the TITUS font package Indoiranistik and by enabling the use of "document-specified fonts" for the "user-defined" encoding in your net browser.


Achtung: Dies ist eine Internet-Sonderausgabe der Taittirîya-Upanishad. Bei Zitierung sind der Bearbeiter und das Erstellungsdatum anzugeben. Attention: This is a special edition of the Taittirîya-Upanishad for the internet. In quotations, please indicate the editor and the date of last changes.


Taittir¨ya-Upani÷ad Edited in ITRANS formate by Kartik Jayaraman Prepared for the WWW by Jost Gippert, Frankfurt, 17.9.1996

Taitt.Up.1
0
1,0,1  taittir¨yopani÷at //
1,1
1,1,1,1   ¦ªé ör¨ gurubhyo namaâ /
1,1,1,2   	hariâ ¦ªé /
1,1,1,3   ¦ªé öaé no mitraâ öaé varuðaâ /
1,1,1,4   	öaé no bhavatvaryam¦ /
1,1,1,5   öaé na indro bñhaspatiâ /
1,1,1,6   	öaé no vi÷ðururukramaâ /
1,1,1,7   namo brahmaðe /
1,1,1,8   	namaste v¦yo /
1,1,1,9   	tvameva pratyak÷aé brahm¦si /
1,1,1,10   tv¦mevapratyak÷aé brahma vadi÷y¦mi /
1,1,1,11   	ñtaé vadi÷y¦mi /
1,1,1,12   satyaé vadi÷y¦mi /
1,1,1,13   	tanm¦mavatu /
1,1,1,14   	tadvakt¦ramavatu /
1,1,1,15   avatu m¦m /
1,1,1,16   	avatu vakt¦ram /
1,1,1,17   ¦ªé ö¦ntiâ ö¦ntiâ ö¦ntiâ // 1//
1,1,1,18   	iti prathamo 'nuv¦kaâ //
2,1
1,2,1,1   ¦ªé ö¨k÷¦é vy¦khy¦sy¦maâ /
1,2,1,2   	varðaâ svaraâ /
1,2,1,3   	m¦tr¦ balam /
1,2,1,4   s¦ma sant¦naâ /
1,2,1,5   	ityuktaâ ö¨k÷¦dhy¦yaâ // 1//
1,2,1,6   	iti dvit¨yo 'nuv¦kaâ //
3,1
1,3,1,1   saha nau yaöaâ /
1,3,1,2   	saha nau brahmavarcasam /
1,3,1,3   ath¦taâ saëhit¦y¦ upani÷idam vy¦khy¦sy¦maâ /
1,3,1,4   pa¤casvadhikaraðe÷u /
1,3,1,5   adhilokamadhijyauti÷amadhividyamadhiprajamadhy¦tmam /
1,3,1,6   t¦ mah¦saëhit¦y¦  ity¦cak÷ate /
1,3,1,7   	ath¦dhilokam /
1,3,1,8   pñthiv¨ pªrvarªpam /
1,3,1,9   	dyauruttararªpam /
1,3,1,10   ¦k¦öaâ sandhiâ // 1//
3,2
1,3,2,1   v¦yuâ sandh¦nam /
1,3,2,2   	ityadhilokam /
1,3,2,3   	ath¦dhijauti÷am /
1,3,2,4   agniâ pªrvarªpam /
1,3,2,5   	¦ditya uttararªpam /
1,3,2,6   	¦paâ sandhiâ /
1,3,2,7   vaidyutaâ sandh¦nam /
1,3,2,8   	ityadhijyauti÷am /
1,3,2,9   	ath¦dhividyam /
1,3,2,10   ¦c¦ryaâ pªrvarªpam // 2//
3,3
1,3,3,1   antev¦syuttararªpam /
1,3,3,2   	vidy¦ sandhiâ /
1,3,3,3   	pravacanaë sandh¦nam /
1,3,3,4   ityadhividyam /
1,3,3,5   	ath¦dhiprajam /
1,3,3,6   	m¦t¦ pªrvarªpam /
1,3,3,7   pitottararªpam /
1,3,3,8   	praj¦ sandhiâ /
1,3,3,9   	prajananaë sandh¦nam /
1,3,3,10   ityadhiprajam // 3//
3,4
1,3,4,1   ath¦dhy¦tmam /
1,3,4,2   	adhar¦ hanuâ pªrvarªpam /
1,3,4,3   uttar¦ hanuruttara rªpam /
1,3,4,4   	v¦ksandhiâ /
1,3,4,5   	jihv¦sandh¦nam /
1,3,4,6   ityadhy¦tmam /
1,3,4,7   	it¨m¦ mah¦saëhit¦â /
1,3,4,8   ya evamet¦ mah¦saëhit¦ vy¦khy¦t¦ veda /
1,3,4,9   sandh¨yate prajay¦ paöubhiâ /
1,3,4,10   brahmavarcasen¦nn¦dyena suvargyeða lokena // 4//
1,3,4,11   	iti tñt¨yo 'nuv¦kaâ //
4,1
1,4,1,1   yaöchandas¦mñ÷abho viövarªpaâ /
1,4,1,2   chandobhyo 'dhyamñt¦tsaébabhªva /
1,4,1,3   sa mendro medhay¦ spñðotu /
1,4,1,4   	amñtasya deva dh¦raðo bhªy¦sam /
1,4,1,5   öar¨raé me vicar÷aðam /
1,4,1,6   	jihv¦ me madhumattam¦ /
1,4,1,7   karð¦bhy¦é bhªri viöruvam /
1,4,1,8   	brahmaðaâ koöo 'si medhay¦ pihitaâ /
1,4,1,9   örutaé me gop¦ya /
1,4,1,10   	¦vahant¨ vitanv¦n¦ // 1//
4,2
1,4,2,1   kurv¦ð¦ 'c¨ram¦tmanaâ /
1,4,2,2   	v¦s¦ësi mama g¦vaöca /
1,4,2,3   annap¦ne ca sarvad¦ /
1,4,2,4   	tato me öriyam¦vaha /
1,4,2,5   lomaö¦é paöubhiâ saha sv¦h¦ /
1,4,2,6   	¦m¦yantu brahmac¦riðaâ sv¦h¦ /
1,4,2,7   vim¦ ' 'yantu brahmac¦riðaâ sv¦h¦ /
1,4,2,8   pramayantu brahmac¦riðaâ sv¦h¦ /
1,4,2,9   dam¦yantu brahmac¦riðaâ sv¦h¦ /
1,4,2,10   öam¦yantu brahmac¦riðaâ sv¦h¦ // 2//
4,3
1,4,3,1   yaöo jane 's¦ni sv¦h¦ /
1,4,3,2   	örey¦n vasyaso 's¦ni sv¦h¦ /
1,4,3,3   taé tv¦ bhaga praviö¦ni sv¦h¦ /
1,4,3,4   	sa m¦ bhaga praviöa sv¦h¦ /
1,4,3,5   tasmin sahasraö¦khe nibhag¦haé tvayi mñje sv¦h¦ /
1,4,3,6   yath¦ ' 'paâ pravat¦ yanti yath¦ m¦s¦ aharjaram /
1,4,3,7   evaé m¦é brahmac¦riðaâ /
1,4,3,8   	dh¦tar¦yantu sarvataâ sv¦h¦ /
1,4,3,9   prativeöo 'si pra m¦ bh¦hi pra m¦ padyasva // 3//
1,4,3,10   	iti caturtho 'nuv¦kaâ //
5,1
1,5,1,1   bhªrbhuvaâ suvariti v¦ et¦stisro vy¦hñtayaâ /
1,5,1,2   t¦s¦mu ha smait¦é caturth¨m /
1,5,1,3   	m¦h¦camasyaâ pravedayate /
1,5,1,4   maha iti /
1,5,1,5   	tat brahma /
1,5,1,6   	sa ¦tm¦ /
1,5,1,7   	aíg¦nyany¦ devat¦â /
1,5,1,8   bhªriti v¦ ayaé lokaâ /
1,5,1,9   	bhuva ityantarik÷am /
1,5,1,10   suvarityasau lokaâ // 1//
5,2
1,5,2,1   maha ity¦dityaâ /
1,5,2,2   	¦dityena v¦va sarve loka mah¨yante /
1,5,2,3   bhªriti v¦ agniâ /
1,5,2,4   	bhuva iti v¦yuâ /
1,5,2,5   	suvarity¦dityaâ /
1,5,2,6   maha iti candram¦â /
1,5,2,7   	candramas¦ v¦va
1,5,2,8   sarv¦ði jyotië÷i mah¨yante /
1,5,2,9   	bhªriti v¦ ñcaâ /
1,5,2,10   bhuva iti s¦m¦ni /
1,5,2,11   	suvariti yajªë÷i // 2//
5,3
1,5,3,1   maha iti brahma /
1,5,3,2   	brahmað¦ v¦va sarve ved¦ mah¨yante /
1,5,3,3   bhªriti vai pr¦ðaâ /
1,5,3,4   	bhuva ityap¦naâ /
1,5,3,5   	suvariti vy¦naâ /
1,5,3,6   maha ityannam /
1,5,3,7   	annena v¦va sarve pr¦ða mah¨yante /
1,5,3,8   t¦ v¦ et¦öcatasraöcaturdha /
1,5,3,9   	catasraöcatasro vy¦hñtayaâ /
1,5,3,10   t¦ yo veda /
1,5,3,11   	sa veda brahma /
1,5,3,12   	sarve 'smai dev¦ balim¦vahanti // 3//
1,5,3,13   	iti pa¤camo 'nuv¦kaâ //
6,1
1,6,1,1   sa ya e÷o 'ntarahñdaya ¦k¦öaâ /
1,6,1,2   	tasminnayaé puru÷o manomayaâ /
1,6,1,3   amñto hiraðmayaâ /
1,6,1,4   	antareða t¦luke /
1,6,1,5   	ya e÷a stana iv¦valaébate /
1,6,1,6   sendrayoniâ /
1,6,1,7   	yatr¦sau keö¦nto vivartate /
1,6,1,8   	vyapohya ö¨r÷akap¦le /
1,6,1,9   bhªrityagnau pratiti÷ühati /
1,6,1,10   	bhuva iti v¦yau // 1//
6,2
1,6,2,1   suvarity¦ditye /
1,6,2,2   	maha iti brahmaði /
1,6,2,3   	¦pnoti sv¦r¦jyam /
1,6,2,4   ¦pnoti manasaspatim /
1,6,2,5   	v¦kpatiöcak÷u÷patiâ /
1,6,2,6   örotraptirvij¤¦napatiâ /
1,6,2,7   	etattato bhavati /
1,6,2,8   	¦k¦öaöar¨raé brahma /
1,6,2,9   saty¦tma pr¦ð¦r¦maé mana ¦nandam /
1,6,2,10   	ö¦nti samñddhamamñtam /
1,6,2,11   iti pr¦c¨nayogyop¦ssva // 2//
1,6,2,12   	iti ÷a÷üho 'nuv¦kaâ //
7,1
1,7,1,1   pñthivyantarik÷aé dyaurdiöo 'v¦ntaradiö¦â /
1,7,1,2   agnirv¦yur¦dityaöcandram¦ nak÷atr¦ði /
1,7,1,3   ¦pa o÷adhayo vanaspataya ¦k¦öa ¦tm¦ /
1,7,1,4   	ityadhibhªtam /
1,7,1,5   ath¦dhy¦tmam /
1,7,1,6   	pr¦ðo vy¦no 'p¦na ud¦naâ sam¦naâ /
1,7,1,7   cak÷uâ örotraé mano v¦k tvak /
1,7,1,8   carma m¦ësaë sn¦v¦sthi majj¦ /
1,7,1,9   etadadhividh¦ya ñ÷iravocat /
1,7,1,10   	p¦íktaé v¦ idaë sarvam /
1,7,1,11   p¦íktenaiva p¦íktaë spñðot¨ti // 1//
1,7,1,12   	iti saptamo 'nuv¦kaâ //
8,1
1,8,1,1   omiti brahma /
1,8,1,2   	omit¨daë sarvam /
1,8,1,3   omityetadanukñtirha sma v¦ apyo ör¦vayety¦ör¦vayanti /
1,8,1,4   omiti s¦m¦ni g¦yanti /
1,8,1,5   	oëöomiti öastr¦ði öaësanti /
1,8,1,6   omityadhvaryuâ pratigaraé pratigñð¦ti /
1,8,1,7   	omiti brahm¦ prasauti /
1,8,1,8   omityagnihotramanuj¦n¦ti /
1,8,1,9   omiti br¦hmaðaâ pravak÷yann¦ha brahmop¦pnav¦n¨ti /
1,8,1,10   brahmaivop¦pnoti // 1//
1,8,1,11   	itya÷üamo 'nuv¦kaâ //
9,1
1,9,1,1   ñtaé ca sv¦dhy¦yapravacane ca /
1,9,1,2   satyaé ca sv¦dhy¦yapravacane ca /
1,9,1,3   tapaöca sv¦dhy¦yapravacane ca /
1,9,1,4   damaöca sv¦dhy¦yapravacane ca /
1,9,1,5   öamaöca sv¦dhy¦yapravacane ca /
1,9,1,6   agnayaöca sv¦dhy¦yapravacane ca /
1,9,1,7   agnihotraé ca sv¦dhy¦yapravacane ca /
1,9,1,8   atithayaöca sv¦dhy¦yapravacane ca /
1,9,1,9   m¦nu÷aé ca sv¦dhy¦yapravacane ca /
1,9,1,10   praj¦ ca sv¦dhy¦yapravacane ca /
1,9,1,11   prajanaöca sv¦dhy¦yapravacane ca /
1,9,1,12   praj¦tiöca sv¦dhy¦yapravacane ca /
1,9,1,13   satyamiti satyavac¦ r¦th¨taraâ /
1,9,1,14   tapa iti taponityaâ pauruöi÷üiâ /
1,9,1,15   sv¦dhy¦yapravacane eveti n¦ko maudagalyaâ /
1,9,1,16   taddhi tapastaddhi tapaâ // 1//
1,9,1,17   	iti navamo 'nuv¦kaâ //
10,1
1,10,1,1   ahaé vñk÷asya reriv¦ /
1,10,1,2   	k¨rtiâ pñ÷ühaé gireriva /
1,10,1,3   ªrdhvapavitro v¦jin¨va svamñtamasmi /
1,10,1,4   	draviðaë savarcasam /
1,10,1,5   sumedha amñtok÷itaâ /
1,10,1,6   	iti triöaíkorved¦nuvacanam // 1//
1,10,1,7   	iti daöamo 'nuv¦kaâ //
11,1
1,11,1,1   vedamanªcy¦c¦ryontev¦sinamanuö¦sti /
1,11,1,2   satyaé vada /
1,11,1,3   	dharmaé cara /
1,11,1,4   	sv¦dhy¦y¦nm¦ pramadaâ /
1,11,1,5   ¦c¦ry¦ya priyaé dhanam¦hñtya praj¦tantué m¦ vyavacchets¨â /
1,11,1,6   saty¦nna pramaditavyam /
1,11,1,7   	dharm¦nna pramaditavyam /
1,11,1,8   kuöal¦nna pramaditavyam /
1,11,1,9   	bhªtyaina pramaditavyam /
1,11,1,10   sv¦dhy¦yapravacan¦bhy¦é na pramaditavyam // 1//
11,2
1,11,2,1   devapitñk¦ry¦bhy¦é na pramaditavyam /
1,11,2,2   	m¦tñdevo bhava /
1,11,2,3   pitñdevo bhava /
1,11,2,4   	¦c¦ryadevo bhava /
1,11,2,5   	atithidevo bhava /
1,11,2,6   y¦nyanavady¦ni karm¦ði /
1,11,2,7   	t¦ni sevitavy¦ni /
1,11,2,8   	no itar¦ði /
1,11,2,9   y¦nyasm¦kaë sucarit¦ni /
1,11,2,10   	t¦ni tvayop¦sy¦ni // 2//
11,3
1,11,3,1   no itar¦ði /
1,11,3,2   	ye ke c¦rumacchrey¦ëso br¦hmað¦â /
1,11,3,3   te÷¦é tvay¦ ' 'sanena praövasitavyam /
1,11,3,4   	öraddhay¦ deyam /
1,11,3,5   aöraddhay¦ 'deyam /
1,11,3,6   	öriy¦ deyam /
1,11,3,7   	hriy¦ deyam /
1,11,3,8   	bhiy¦ deyam /
1,11,3,9   saëvid¦ deyam /
1,11,3,10   atha yadi te karmavicikits¦ v¦ vñttavicikits¦ v¦ sy¦t // 3//
11,4
1,11,4,1   ye tatra br¦hmað¦â saémaröinaâ /
1,11,4,2   	yukt¦ ¦yukt¦â /
1,11,4,3   alªk÷¦ dharmak¦m¦â syuâ /
1,11,4,4   	yath¦ te tatra varteran /
1,11,4,5   tath¦ tatra varteth¦â /
1,11,4,6   	ath¦bhy¦khy¦te÷u /
1,11,4,7   ye tatra br¦hmað¦â saémaröinaâ /
1,11,4,8   	yukt¦ ¦yukt¦â /
1,11,4,9   alªk÷¦ dharmak¦m¦â syuâ /
1,11,4,10   	yath¦ te te÷u varteran /
1,11,4,11   tath¦ te÷u varteth¦â /
1,11,4,12   	e÷a ¦deöaâ /
1,11,4,13   	e÷a upadeöaâ /
1,11,4,14   e÷¦ vedopani÷at /
1,11,4,15   	etadanuö¦sanam /
1,11,4,16   	evamup¦sitavyam /
1,11,4,17   evamu caitadup¦syam // 4//
1,11,4,18   	ityek¦daöa 'nuv¦kaâ //
12,1
1,12,1,1   öaé no mitraâ öaé varuðaâ /
1,12,1,2   	öaé no bhavatvaryam¦ /
1,12,1,3   öaé na indro bñhaspatiâ /
1,12,1,4   	öaé no vi÷ðururukramaâ /
1,12,1,5   namo brahmaðe /
1,12,1,6   	namaste v¦yo /
1,12,1,7   	tvameva pratyak÷aé brahm¦si /
1,12,1,8   tv¦meva pratyak÷aé brahm¦v¦di÷am /
1,12,1,9   	ñtamav¦di÷am /
1,12,1,10   satyamav¦di÷am /
1,12,1,11   	tanm¦m¦v¨t /
1,12,1,12   	tadvakt¦ram¦v¨t /
1,12,1,13   ¦v¨nm¦m /
1,12,1,14   	¦v¨t vakt¦ram /
1,12,1,15   ¦ªé ö¦ntiâ ö¦ntiâ ö¦ntiâ // 1//
1,12,1,16   	iti dv¦daöo 'nuv¦kaâ //
1,12,1,17   	iti ö¨k÷¦vall¨ sam¦pt¦ //
Taitt.Up.2
1,1
2,1,1,1   ¦ªé saha n¦vavatu /
2,1,1,2   	saha nau bhunaktu /
2,1,1,3   	saha v¨ryaé karav¦vahai /
2,1,1,4   tejasvi n¦vadh¨tamastu m¦ vidvi÷¦vahai /
2,1,1,5   ¦ªé ö¦ntiâ ö¦ntiâ ö¦ntiâ //
2,1,1,6   ¦ªé brahmavid¦pnoti param /
2,1,1,7   	tade÷¦ 'bhukt¦ /
2,1,1,8   satyaé j¤¦namanantaé brahma /
2,1,1,9   	yo veda nihitaé guh¦y¦é parame vyoman /
2,1,1,10   so 'önute sarv¦n k¦m¦n saha /
2,1,1,11   	brahmað¦ vipaöciteti //
2,1,1,12   tasm¦dv¦ etasm¦d¦tmana ¦k¦öaâ saébhªtaâ /
2,1,1,13   	¦k¦ö¦dv¦yuâ /
2,1,1,14   v¦yoragniâ /
2,1,1,15   	agner¦paâ /
2,1,1,16   	adabhyaâ pñthiv¨ /
2,1,1,17   pñthivy¦ o÷adhayaâ /
2,1,1,18   	o÷adh¨bhyonnam /
2,1,1,19   	ann¦tpuru÷aâ /
2,1,1,20   sa v¦ e÷a puru÷o 'nnnarasamayaâ /
2,1,1,21   tasyedameva öiraâ /
2,1,1,22   	ayaé dak÷iðaâ pak÷aâ /
2,1,1,23   	ayamuttaraâ pak÷aâ /
2,1,1,24   ayam¦tm¦ /
2,1,1,25   	idaé pucchaé prati÷üh¦ /
2,1,1,26   tadapye÷a öloko bhavati // 1//
2,1,1,27   	iti prathamo 'nuv¦kaâ //
2,1
2,2,1,1   ann¦dvai praj¦â praj¦yante /
2,2,1,2   	y¦â k¦öca pñthiv¨ëörit¦â /
2,2,1,3   atho annenaiva j¨vanti /
2,2,1,4   	athainadapi yantyantataâ /
2,2,1,5   annaë hi bhªt¦n¦é jye÷üham /
2,2,1,6   	tasm¦t sarvau÷adhamucyate /
2,2,1,7   sarvaé vai te 'nnam¦pnuvanti /
2,2,1,8   	ye 'nnaé brahmop¦sate /
2,2,1,9   annaë hi bhªt¦n¦é jye÷üham /
2,2,1,10   	tasm¦t sarvau÷adhamucyate /
2,2,1,11   ann¦dbhªt¦ni j¦yante /
2,2,1,12   	j¦t¦nyannena vardhante /
2,2,1,13   adyate 'tti ca bhªt¦ni /
2,2,1,14   	tasm¦dannaé taducyata iti /
2,2,1,15   tasm¦dv¦ etasm¦dannarasamay¦t /
2,2,1,16   	anyo 'ntara ¦tm¦ pr¦ðamayaâ /
2,2,1,17   tenai÷a pªrðaâ /
2,2,1,18   	sa v¦ e÷a puru÷avidha eva /
2,2,1,19   tasya puru÷avidhat¦m /
2,2,1,20   	anvayaé puru÷avidhaâ /
2,2,1,21   tasya pr¦ða eva öiraâ /
2,2,1,22   	vy¦no dak÷iðaâ pak÷aâ /
2,2,1,23   ap¦na uttaraâ pak÷aâ /
2,2,1,24   	¦k¦öa ¦tm¦ /
2,2,1,25   pñthiv¨ pucchaé prati÷üh¦ /
2,2,1,26   	tadapye÷a öloko bhavati // 1//
2,2,1,27   	iti dvit¨yo 'nuv¦kaâ //
3,1
2,3,1,1   pr¦ðaé dev¦ anu pr¦ðanti /
2,3,1,2   	manu÷y¦â paöavaöca ye /
2,3,1,3   pr¦ðo hi bhªt¦n¦m¦yuâ /
2,3,1,4   	tasm¦t sarv¦yu÷amucyate /
2,3,1,5   sarvameva ta ¦yuryanti /
2,3,1,6   	ye pr¦ðaé brahmop¦sate /
2,3,1,7   pr¦ðo hi bhªt¦n¦m¦yuâ /
2,3,1,8   	tasm¦t sarv¦yu÷amucyata iti /
2,3,1,9   tasyai÷a eva ö¦r¨ra ¦tm¦ /
2,3,1,10   	yaâ pªrvasya /
2,3,1,11   tasm¦dv¦ etasm¦t pr¦ðamay¦t /
2,3,1,12   	anyo 'ntara ¦tm¦ manomayaâ /
2,3,1,13   tenai÷a pªrðaâ /
2,3,1,14   	sa v¦ e÷a puru÷avidha eva /
2,3,1,15   tasya puru÷avidhat¦m /
2,3,1,16   	anvayaé puru÷avidhaâ /
2,3,1,17   tasya yajureva öiraâ /
2,3,1,18   	ñgdak÷iðaâ pak÷aâ /
2,3,1,19   	s¦mottaraâ pak÷aâ /
2,3,1,20   ¦deöa ¦tm¦ /
2,3,1,21   	atharv¦ígirasaâ pucchaé prati÷üh¦ /
2,3,1,22   tadapye÷a öloko bhavati // 1//
2,3,1,23   	iti tñt¨yo 'nuv¦kaâ //
4,1
2,4,1,1   yato v¦co nivartante /
2,4,1,2   	apr¦pya manas¦ saha /
2,4,1,3   ¦nandaé brahmaðo vidv¦n /
2,4,1,4   	na bibheti kad¦caneti /
2,4,1,5   tasyai÷a eva ö¦r¨ra ¦tm¦ /
2,4,1,6   	yaâ pªrvasya /
2,4,1,7   tasm¦dv¦ etasm¦nmanomay¦t /
2,4,1,8   	anyontara ¦tm¦ vij¤¦namayaâ /
2,4,1,9   tenai÷a pªrðaâ /
2,4,1,10   	sa v¦ e÷a puru÷avidha eva /
2,4,1,11   tasya puru÷avidhat¦m /
2,4,1,12   anvayaé puru÷avidhaâ /
2,4,1,13   	tasya öraddhaiva öiraâ /
2,4,1,14   ñtaé dak÷iðaâ pak÷aâ /
2,4,1,15   satyamuttaraâ pak÷aâ /
2,4,1,16   	yoga ¦tm¦ /
2,4,1,17   	mahaâ pucchaé prati÷üh¦ /
2,4,1,18   tadapye÷a öloko bhavati // 1//
2,4,1,19   	iti caturtho 'nuv¦kaâ //
5,1
2,5,1,1   vij¤¦naé yaj¤aé tanute /
2,5,1,2   	karm¦ði tanute 'pi ca /
2,5,1,3   vij¤¦naé dev¦â sarve /
2,5,1,4   brahma jye÷ühamup¦sate /
2,5,1,5   	vij¤¦naé brahma cedveda /
2,5,1,6   tasmaccenna pram¦dyati /
2,5,1,7   	öar¨re p¦pmano hitv¦ /
2,5,1,8   sarv¦nk¦m¦nsamaönuta iti /
2,5,1,9   	tasyai÷a eva ö¦r¨ra ¦tm¦ /
2,5,1,10   yaâ pªrvasya /
2,5,1,11   	tasm¦dv¦ etasm¦dvij¤¦namay¦t /
2,5,1,12   anyo 'ntara ¦tm¦ ' 'nandamayaâ /
2,5,1,13   	tenai÷a pªrðaâ /
2,5,1,14   sa v¦ e÷a puru÷avidha eva /
2,5,1,15   	tasya puru÷avidhat¦m /
2,5,1,16   anvayaé puru÷avidhaâ /
2,5,1,17   	tasya priyameva öiraâ /
2,5,1,18   	modo dak÷iðaâ pak÷aâ /
2,5,1,19   pramoda uttaraâ pak÷aâ /
2,5,1,20   	¦nanda ¦tm¦ /
2,5,1,21   	brahma pucchaé prati÷üh¦ /
2,5,1,22   tadapye÷a öloko bhavati // 1//
2,5,1,23   	iti pa¤camo 'nuv¦kaâ //
6,1
2,6,1,1   asanneva sa bhavati /
2,6,1,2   	asadabrahmeti veda cet /
2,6,1,3   asti brahmeti cedveda /
2,6,1,4   	santamenaé tato viduriti /
2,6,1,5   tasyai÷a eva ö¦r¨ra ¦tm¦ /
2,6,1,6   	yaâ pªrvasya /
2,6,1,7   ath¦to 'nupraön¦â /
2,6,1,8   	ut¦vidv¦namué lokaé pretya /
2,6,1,9   kaöcana gacchat¨3
2,6,1,10   ¦ho vidv¦namué lokaé pretya kaöcitsamaönut¦3u /
2,6,1,11   	so 'k¦mayata /
2,6,1,12   bahu sy¦é praj¦yeyeti /
2,6,1,13   	sa tapo 'tapyata /
2,6,1,14   	sa tapastaptv¦ /
2,6,1,15   idaë sarvamasñjata /
2,6,1,16   	yadidaé ki¤ca /
2,6,1,17   	tatsñ÷üv¦ /
2,6,1,18   tadev¦nupr¦viöat /
2,6,1,19   	tadanupraviöya /
2,6,1,20   	sacca tyacc¦bhavat /
2,6,1,21   niruktaé c¦niruktaé ca /
2,6,1,22   	nilayanaé c¦nilayanaé ca /
2,6,1,23   vij¤¦naé c¦vij¤¦naé ca /
2,6,1,24   	satyaé c¦nñtaé ca satyamabhavat /
2,6,1,25   yadidaé ki¤ca /
2,6,1,26   	tatsatyamity¦cak÷ate /
2,6,1,27   tadapye÷a öloko bhavati // 1//
2,6,1,28   	iti ÷a÷üho 'nuv¦kaâ //
7,1
2,7,1,1   asadv¦ idamagra ¦s¨t /
2,7,1,2   	tato vai sadaj¦yata /
2,7,1,3   tad¦tm¦naë svayamakuruta /
2,7,1,4   tasm¦ttatsukñtamucyata iti /
2,7,1,5   	yadvai tat sukñtam /
2,7,1,6   	raso vai saâ /
2,7,1,7   rasaë hyev¦yaé labdhv¦ ' 'nand¨ bhavati /
2,7,1,8   	ko hyev¦ny¦tkaâ
2,7,1,9   pr¦ðy¦t /
2,7,1,10   	yade÷a ¦k¦öa ¦nando na sy¦t /
2,7,1,11   e÷a hyev¦ ' 'nanday¦ti /
2,7,1,12   yad¦ hyevai÷a etasminnadñöye 'n¦tmye 'nirukte 'nilayane 'bhayaé
2,7,1,13   prati÷üh¦é vindate /
2,7,1,14   	atha so 'bhayaé gato bhavati /
2,7,1,15   yad¦ hyevai÷a etasminnudaramantaraé kurute /
2,7,1,16   atha tasya bhayaé bhavati /
2,7,1,17   	tatveva bhayaé vidu÷o 'manv¦nasya /
2,7,1,18   tadapye÷a öloko bhavati // 1//
2,7,1,19   	iti saptamo 'nuv¦kaâ //
8,1
2,8,1,1   bh¨÷¦ 'sm¦dv¦taâ pavate /
2,8,1,2   	bh¨÷odeti sªryaâ /
2,8,1,3   bh¨÷¦ 'sm¦dagniöcendraöca /
2,8,1,4   	mñtyurdh¦vati pa¤cama iti /
2,8,1,5   sai÷¦ ' 'nandasya m¨m¦ës¦ bhavati /
2,8,1,6   yuv¦ sy¦ts¦dhuyuv¦ 'dhy¦yakaâ /
2,8,1,7   ¦öi÷üho dñÙhi÷üho bali÷ühaâ /
2,8,1,8   tasyeyaé pñthiv¨ sarv¦ vittasya pªrð¦ sy¦t /
2,8,1,9   sa eko m¦nu÷a ¦nandaâ /
2,8,1,10   	te ye öataé m¦nu÷¦ ¦nand¦â // 1//
8,2
2,8,2,1   sa eko manu÷yagandharv¦ð¦m¦nandaâ /
2,8,2,2   	örotriyasya c¦k¦mahatasya /
2,8,2,3   te ye öataé manu÷yagandharv¦ð¦m¦nand¦â /
2,8,2,4   sa eko devagandharv¦ð¦m¦nandaâ /
2,8,2,5   	örotriyasya c¦k¦mahatasya /
2,8,2,6   te ye öataé devagandharv¦ð¦m¦nand¦â /
2,8,2,7   sa ekaâ pitñð¦é ciralokalok¦n¦m¦nandaâ /
2,8,2,8   örotriyasya c¦k¦mahatasya /
2,8,2,9   te ye öataé pitñð¦é ciralokalok¦n¦m¦nand¦â /
2,8,2,10   sa eka ¦j¦naj¦n¦é dev¦n¦m¦nandaâ // 2//
8,3
2,8,3,1   örotriyasya c¦k¦mahatasya /
2,8,3,2   te ye öataé ¦j¦naj¦n¦é dev¦n¦m¦nand¦â /
2,8,3,3   sa ekaâ karmadev¦n¦é dev¦n¦m¦nandaâ /
2,8,3,4   ye karmað¦ dev¦napiyanti /
2,8,3,5   	örotriyasya c¦k¦mahatasya /
2,8,3,6   te ye öataé karmadev¦n¦é dev¦n¦m¦nand¦â /
2,8,3,7   sa eko dev¦n¦m¦nandaâ /
2,8,3,8   	örotriyasya c¦k¦mahatasya /
2,8,3,9   te ye öataé dev¦n¦m¦nand¦â /
2,8,3,10   	sa eka indrasy¦ ' 'nandaâ // 3//
8,4
2,8,4,1   örotriyasya c¦k¦mahatasya /
2,8,4,2   	te ye öatamindrasy¦ ' 'nand¦â /
2,8,4,3   sa eko bñhaspater¦nandaâ /
2,8,4,4   	örotriyasya c¦k¦mahatasya /
2,8,4,5   te ye öataé bñhaspater¦nand¦â /
2,8,4,6   	sa ekaâ praj¦pater¦nandaâ /
2,8,4,7   örotriyasya c¦k¦mahatasya /
2,8,4,8   	te ye öataé praj¦pater¦nand¦â /
2,8,4,9   sa eko brahmaða ¦nandaâ /
2,8,4,10   	örotriyasya c¦k¦mahatasya // 4//
8,5
2,8,5,1   sa yaöc¦yaé puru÷e /
2,8,5,2   	yaöc¦s¦v¦ditye /
2,8,5,3   	sa ekaâ /
2,8,5,4   sa ya evaëvit /
2,8,5,5   	asm¦llok¦tpretya /
2,8,5,6   etamannamayam¦tm¦namupasaíkr¦mati /
2,8,5,7   etaé pr¦ðamayam¦tm¦namupasaíkr¦mati /
2,8,5,8   etaé manomayam¦tm¦namupasaíkr¦mati /
2,8,5,9   etaé vij¤¦namayam¦tm¦namupasaíkr¦mati /
2,8,5,10   etam¦nandamayam¦tm¦namupasaíkr¦mati /
2,8,5,11   tadapye÷a öloko bhavati // 5//
2,8,5,12   	itya÷üamo 'nuv¦kaâ //
91
2,91,1   yato v¦co nivartante /
2,91,2   	apr¦pya manas¦ saha /
2,91,3   ¦nandaé brahmaðo vidv¦n /
2,91,4   na bibheti kutaöcaneti /
2,91,5   	etaë ha v¦va na tapati /
2,91,6   kimahaë s¦dhu n¦karavam /
2,91,7   	kimahaé p¦pamakaravamiti /
2,91,8   sa ya evaé vidv¦nete ¦tm¦naë spñðute /
2,91,9   ubhe hyevai÷a ete ¦tm¦naë spñðute /
2,91,10   	ya evaé veda /
2,91,11   ityupani÷at // 1//
2,91,12   	iti navamo 'nuv¦kaâ //
2,91,13   	iti brahm¦nandavall¨ sam¦pt¦ //
Taitt.Up.3
1,1
3,1,1,1   ¦ªé saha n¦vavatu /
3,1,1,2   	saha nau bhunaktu /
3,1,1,3   	saha v¨ryaé karav¦vahai /
3,1,1,4   tejasvi n¦vadh¨tamastu m¦ vidvi÷¦vahai /
3,1,1,5   ¦ªé ö¦ntiâ ö¦ntiâ ö¦ntiâ //
3,1,1,6   bhñgurvai v¦ruðiâ /
3,1,1,7   	varuðaé pitaramupasas¦ra /
3,1,1,8   adh¨hi bhagavo brahmeti /
3,1,1,9   	tasm¦ etatprov¦ca /
3,1,1,10   annaé pr¦ðaé cak÷uâ örotraé mano v¦camiti /
3,1,1,11   taë hov¦ca /
3,1,1,12   	yato v¦ im¦ni bhªt¦ni j¦yante /
3,1,1,13   yena j¦t¦ni j¨vanti /
3,1,1,14   yatprayanyabhisaëviöanti /
3,1,1,15   	tadvijij¤¦sasva /
3,1,1,16   	tadbrahmeti /
3,1,1,17   sa tapo 'tapyata /
3,1,1,18   	sa tapastaptv¦ // 1//
3,1,1,19   	iti prathamo 'nuv¦kaâ //
2,1
3,2,1,1   annaé brahmeti vyaj¦n¦t /
3,2,1,2   	ann¦dadhyeva khalvim¦ni
3,2,1,3   bhut¦ni j¦yante /
3,2,1,4   	annena j¦t¦ni j¨vanti /
3,2,1,5   annaé prayantyabhisaëviöant¨ti /
3,2,1,6   	tadvij¤¦ya /
3,2,1,7   punareva varuðaé pitaramupasas¦ra /
3,2,1,8   	adh¨hi bhagavo brahmeti /
3,2,1,9   taë hov¦ca /
3,2,1,10   	tapas¦ brahma vijij¤¦sasva /
3,2,1,11   	tapo brahmeti /
3,2,1,12   sa tapo 'tapyata /
3,2,1,13   	sa tapastaptv¦ // 1//
3,2,1,14   	iti dvit¨yo 'nuv¦kaâ //
3,1
3,3,1,1   pr¦ðo brahmeti vyaj¦n¦t /
3,3,1,2   pr¦ð¦dadhyeva khalvim¦ni bhªt¦ni j¦yante /
3,3,1,3   pr¦ðena j¦t¦ni j¨vanti /
3,3,1,4   	pr¦ðaé prayantyabhisaëviöant¨ti /
3,3,1,5   tadvij¤¦ya /
3,3,1,6   	punareva varuðaé pitaramupasas¦ra /
3,3,1,7   adh¨hi bhagavo brahmeti /
3,3,1,8   	taë hov¦ca /
3,3,1,9   tapas¦ brahma vijij¤¦sasva /
3,3,1,10   	tapo brahmeti /
3,3,1,11   sa tapo 'tapyata /
3,3,1,12   	sa tapastaptv¦ // 1//
3,3,1,13   	iti tñt¨yo 'nuv¦kaâ //
4,1
3,4,1,1   mano brahmeti vyaj¦n¦t /
3,4,1,2   	manaso hyeva khalvim¦ni
3,4,1,3   bhªt¦ni j¦yante /
3,4,1,4   	manas¦ j¦t¦ni j¨vanti /
3,4,1,5   manaâ prayantyabhisaëviöant¨ti /
3,4,1,6   	tadvij¤¦ya /
3,4,1,7   punareva varuðaé pitaramupasas¦ra /
3,4,1,8   	adh¨hi bhagavo brahmeti /
3,4,1,9   taë hov¦ca /
3,4,1,10   	tapas¦ brahma vijij¤¦sasva /
3,4,1,11   	tapo brahmeti /
3,4,1,12   sa tapo 'tapyata /
3,4,1,13   	sa tapastaptv¦ // 1//
3,4,1,14   	iti caturtho 'nuv¦kaâ //
5,1
3,5,1,1   vij¤¦naé brahmeti vyaj¦n¦t /
3,5,1,2   vij¤¦n¦dadhyeva khalvim¦ni bhªt¦ni j¦yante /
3,5,1,3   vij¤¦nena j¦t¦ni j¨vanti /
3,5,1,4   vij¤¦naé prayantyabhisaëviöant¨ti /
3,5,1,5   	tadvij¤¦ya /
3,5,1,6   punareva varuðaé pitaramupasas¦ra /
3,5,1,7   	adh¨hi bhagavo brahmeti /
3,5,1,8   taë hov¦ca /
3,5,1,9   	tapas¦ brahma vijij¤¦sasva /
3,5,1,10   	tapo brahmeti /
3,5,1,11   sa tapo 'tapyata /
3,5,1,12   	sa tapastaptv¦ // 1//
3,5,1,13   	iti pa¤camo 'nuv¦kaâ //
6,1
3,6,1,1   ¦nando brahmeti vyaj¦n¦t /
3,6,1,2   ¦nand¦dhyeva khalvim¦ni bhªt¦ni j¦yante /
3,6,1,3   ¦nandena j¦t¦ni j¨vanti /
3,6,1,4   	¦nandaé prayantyabhisaëviöant¨ti /
3,6,1,5   sai÷¦ bh¦rgav¨ v¦ruð¨ vidy¦ /
3,6,1,6   	parame vyomanprati÷ühit¦ /
3,6,1,7   sa ya evaé veda pratiti÷ühati /
3,6,1,8   	annav¦nann¦do bhavati /
3,6,1,9   mah¦nbhavati prajay¦ paöubhirbrahmavarcasena /
3,6,1,10   mah¦n k¨rty¦ // 1//
3,6,1,11   	iti ÷a÷tho 'nuv¦kaâ //
7,1
3,7,1,1   annaé na nindy¦t /
3,7,1,2   	tadavratam /
3,7,1,3   	pr¦ðo v¦ annam /
3,7,1,4   öar¨ramann¦dam /
3,7,1,5   	pr¦ðe öar¨raé prati÷ühitam /
3,7,1,6   öar¨re pr¦ðaâ prati÷ühitaâ /
3,7,1,7   	tadetadannmanne prati֟hitam /
3,7,1,8   sa ya etadannamanne prati÷ühitaé veda pratiti÷ühati /
3,7,1,9   annav¦nann¦do bhavati /
3,7,1,10   	mah¦nbhavati prajay¦
3,7,1,11   paöubhirbrahmavarcasena /
3,7,1,12   	mah¦n k¨rty¦ // 1//
3,7,1,13   	iti saptamo 'nuv¦kaâ //
8,1
3,8,1,1   annaé na paricak÷¨ta /
3,8,1,2   	tadavratam /
3,8,1,3   	¦po v¦ annam /
3,8,1,4   jyotirann¦dam /
3,8,1,5   	apsu jyotiâ prati÷ühitam /
3,8,1,6   jyoti÷y¦paâ prati÷ühit¦â /
3,8,1,7   	tadetadannamanne prati֟hitam /
3,8,1,8   sa ya etadannamanne prati÷ühitaé veda pratiti÷ühati /
3,8,1,9   annav¦nann¦do bhavati /
3,8,1,10   	mah¦nbhavati prajay¦
3,8,1,11   paöubhirbrahmavarcasena /
3,8,1,12   	mah¦n k¨rty¦ // 1//
3,8,1,13   	itya÷üamo 'nuv¦kaâ //
9,1
3,9,1,1   annaé bahu kurv¨ta /
3,9,1,2   	tadavratam /
3,9,1,3   	pñthiv¨ v¦ annam /
3,9,1,4   ¦k¦öo 'nn¦daâ /
3,9,1,5   	pñthivy¦m¦k¦öaâ prati÷ühitaâ /
3,9,1,6   ¦k¦öe pñthiv¨ prati÷ühit¦ /
3,9,1,7   tadetadannamanne prati֟hitam /
3,9,1,8   sa ya etadannamanne prati÷ühitaé veda pratiti÷ühati /
3,9,1,9   annav¦nann¦do bhavati /
3,9,1,10   	mah¦nbhavati prajay¦
3,9,1,11   paöubhirbrahmavarcasena /
3,9,1,12   	mah¦nk¨rty¦ // 1//
3,9,1,13   	iti navamo 'nuv¦kaâ //
10,1
3,10,1,1   na ka¤cana vasatau praty¦cak÷¨ta /
3,10,1,2   	tadavratam /
3,10,1,3   tasm¦dyay¦ kay¦ ca vidhay¦ bahvannaé pr¦pnuy¦t /
3,10,1,4   ar¦dhyasm¦ annamity¦cak÷ate /
3,10,1,5   etadvai mukhato 'naë r¦ddham /
3,10,1,6   mukhato 'sm¦ annaë r¦dhyate /
3,10,1,7   etadvai madhyato 'naë r¦ddham /
3,10,1,8   madhyato 'sm¦ annaë r¦dhyate /
3,10,1,9   edadvai antato 'nnaë r¦ddham /
3,10,1,10   antato 'sm¦ annaë r¦dhyate // 1//
10,2
3,10,2,1   ya evaé veda /
3,10,2,2   	k÷ema iti v¦ci /
3,10,2,3   	yogak÷ema iti pr¦ð¦p¦nayoâ /
3,10,2,4   karmeti hastayoâ /
3,10,2,5   	gatiriti p¦dayoâ /
3,10,2,6   	vimuktiriti p¦yau /
3,10,2,7   iti m¦nu÷¨â sam¦j¤¦â /
3,10,2,8   	atha daiv¨â /
3,10,2,9   	tñptiriti vñ÷üau /
3,10,2,10   balamiti vidyuti // 2//
10,3
3,10,3,1   yaöa iti paöu÷u /
3,10,3,2   	jyotiriti nak÷atre÷u /
3,10,3,3   praj¦tiramñtam¦nanda ityupasthe /
3,10,3,4   	sarvamity¦k¦öe /
3,10,3,5   tatprati÷ühetyup¦s¨ta /
3,10,3,6   	prati÷üh¦v¦n bhavati /
3,10,3,7   tanmaha ityup¦s¨ta /
3,10,3,8   	mah¦nbhavati /
3,10,3,9   	tanmana ityup¦s¨ta /
3,10,3,10   m¦nav¦nbhavati // 3//
10,4
3,10,4,1   	tannama ityup¦s¨ta /
3,10,4,2   	namyante 'smai k¦m¦â /
3,10,4,3   tadabrahmetyup¦s¨ta /
3,10,4,4   	brahmav¦nbhavati /
3,10,4,5   tadabrahmaðaâ parimara ityup¦s¨ta /
3,10,4,6   paryeðaé mriyante dvi÷antaâ sapatn¦â /
3,10,4,7   pari ye 'priy¦ bhr¦tñvy¦â /
3,10,4,8   sa yaöc¦yaé puru÷e /
3,10,4,9   	yaöc¦s¦v¦ditye /
3,10,4,10   	sa ekaâ // 4//
10,5
3,10,5,1   sa ya evaëvit /
3,10,5,2   	asm¦llok¦tpretya /
3,10,5,3   etamannamayam¦tm¦namupasaíkramya /
3,10,5,4   etaé pr¦ðamayam¦tm¦namupasaíkramya /
3,10,5,5   etaé manomayam¦tm¦namupasaíkramya /
3,10,5,6   etaé vij¤¦namayam¦tm¦namupasaíkramya /
3,10,5,7   etam¦nandamayam¦tm¦namupasaíkramya /
3,10,5,8   im¦ðllokank¦m¦nn¨ k¦marªpyanusa¤caran /
3,10,5,9   etat s¦ma g¦yann¦ste /
3,10,5,10   	h¦3vu h¦3vu h¦3vu // 5//
10,6
3,10,6,1   ahamannamahamannamahamannam /
3,10,6,2   ahamann¦do3 'hamann¦do3 'hamann¦daâ /
3,10,6,3   ahaë ölokakñdahaë ölokakñdahaë ölokakñt /
3,10,6,4   ahamasmi prathamaj¦ ñt¦3sya /
3,10,6,5   pªrvaé devebhyo 'mñtasya n¦3bh¦yi /
3,10,6,6   yo m¦ dad¦ti sa ideva m¦3 ' 'v¦â /
3,10,6,7   ahamannamannamadantam¦3dmi /
3,10,6,8   	ahaé viövaé bhuvanamabhyabhav¦3m /
3,10,6,9   suvarna jyotiâ /
3,10,6,10   	ya evaé veda /
3,10,6,11   	ityupani÷at // 6//
3,10,6,12   iti daöamo 'nuv¦kaâ //
3,10,6,13   // iti bhñguvall¨ sam¦pt¦ //
3,10,6,14   ¦ªé saha n¦vavatu /
3,10,6,15   	saha nau bhunaktu /
3,10,6,16   	saha v¨ryaé karav¦vahai /
3,10,6,17   tejasvi n¦vadh¨tamastu m¦ vidvi÷¦vahai /
3,10,6,18   	      // ¦ªé ö¦ntiâ ö¦ntiâ ö¦ntiâ //
3,10,6,19   	                  // hariâ ¦ªé //




Frankfurt, 19.8.97
Kartik Jayaraman
Jost Gippert