TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 67
Paragraph: (67)
steyam
Verse: 810
Halfverse: a
praccʰannaṃ
vā
prakāśaṃ
vā
niśāyām
atʰa
vā
divā
/
Halfverse: b
yat
para-dravya-haraṇaṃ
steyaṃ
tat
parikīrtitam
//
Verse: 811
Halfverse: a
anya-hastāt
paribʰraṣṭam
akāmād
uddʰr̥taṃ
bʰuvi
/
Halfverse: b
caureṇa
vā
parikṣiptaṃ
loptraṃ
yatnāt
\parīkṣayet
//
Verse: 812
Halfverse: a
tulāmāna-pratimāna-pratirūpaka-lakṣitaiḥ
/
Halfverse: b
carann
alakṣitair
vā
_api
\prāpnuyāt
pūrva-sāhasam
//
Verse: 813
Halfverse: a
gr̥he
tu
muṣitaṃ
rājā
caura-grāhāṃs
tu
\dāpayet
/
Halfverse: b
ārakṣakāṃś
ca
dik-pālān
yadi
cauro
na
\labʰyate
//
Verse: 814
Halfverse: a
grāma-antare
hr̥taṃ
dravyaṃ
grāma-adʰyakṣaṃ
\pradāpayet
/
Halfverse: b
vivīte
svāminā
deyaṃ
caura-uddʰartā
vivītake
//
Verse: 815
Halfverse: a
svadeśe
yasya
yat
kiṃcid
dʰr̥taṃ
deyaṃ
nr̥peṇa
tu
/
Halfverse: b
\gr̥hṇīyāt
tat
svayaṃ
naṣṭaṃ
prāptam
anviṣya
pārtʰivaḥ
//
Verse: 816
Halfverse: a
caurair
hr̥taṃ
prayatnena
svarūpaṃ
\pratipādayet
/
Halfverse: b
tad-abʰāve
tu
mūlyaṃ
\syād
anyatʰā
kilviṣī
nr̥paḥ
//
Verse: 817
Halfverse: a
labdʰe
_api
caure
yadi
tu
moṣas
tasmān
na
\labʰyate
/
Halfverse: b
\dadyāt
tam
atʰa
vā
cauraṃ
\dāpayet
tu
yatʰā
_iṣṭataḥ
//
Verse: 818
Halfverse: a
tasmiṃś
ced
dāpyamānānāṃ
\bʰaved
doṣe
tu
saṃśayaḥ
/
Halfverse: b
muṣitaḥ
śapatʰaṃ
dāpyo
bandʰubʰir
vā
\viśodʰayet
//
Verse: 819
Halfverse: a
yasmād
apahr̥tāl
labdʰaṃ
dravyāt
svalpaṃ
tu
svāminā
/
Halfverse: b
tac
śeṣam
\āpnuyāt
tasmāt
pratyaye
svāminā
kr̥te
//
Verse: 820
Halfverse: a
svadeśa-gʰātino
ye
\syus
tatʰā
mārga-nirodʰakāḥ
/
Halfverse: b
teṣāṃ
sarvasvam
ādāya
rājā
śūle
\niveśayet
//
Verse: 821
Halfverse: a
acorād
dāpitaṃ
dravyaṃ
caura-anveṣaṇa-tat-paraiḥ
/
Halfverse: b
upalabdʰe
\labʰeraṃs
te
dviguṇaṃ
tatra
\dāpayet
//
Verse: 822
Halfverse: a
yena
yena
paradrohaṃ
\karoti
aṅgena
taskaraḥ
/
Halfverse: b
\cʰindyād
aṅgaṃ
nr̥pas
tasya
na
\karoti
yatʰā
punaḥ
//
Halfverse: c
trapuṣe
vāruke
dve
tu
pañcāmraṃ
pañcadāḍimam
/
Halfverse: d
kʰarjūra-badara-ādīnāṃ
muṣṭiṃ
gr̥hṇan
na
\duṣyati
//
Verse: 823
Halfverse: a
mānavāḥ
sadya
eva
_āhuḥ
sahoḍʰānāṃ
pravāsanam
/
Halfverse: b
gautamānām
aniṣṭaṃ
yat
prāṇi-uccʰedad
vigarhitam
//
Verse: 824
Halfverse: a
sahoḍʰam
asahoḍʰaṃ
vā
tattva-āgamita-sāhasam
/
Halfverse: b
pragr̥hyāc
cʰinnam
āvedya
sarvasvair
\viprayojayet
//
Verse: 825
Halfverse: a
ayaḥsandāna-guptās
tu
manda-bʰaktā
bala-anvitāḥ
/
Halfverse: b
\kuryuḥ
karmāṇi
nr̥pater
āmr̥tyor
iti
kauśikaḥ
//
Verse: 826
Halfverse: a
para-deśād
dʰr̥taṃ
dravyaṃ
vaideśyena
yadā
\bʰavet
/
Halfverse: b
gr̥hītvā
tasya
tad-dravyam
adaṇḍaṃ
taṃ
\visarjayet
//
Verse: 827
Halfverse: a
corāṇāṃ
bʰaktadā
ye
\syus
tatʰā-agni-udaka-dāyakāḥ
/
Halfverse: b
kretāraś
ca
_eva
bʰāṇḍānāṃ
pratigrāhiṇa
eva
ca
//
Halfverse: c
sama-daṇḍāḥ
smr̥tā
hi
ete
ye
ca
\praccʰādayanti
tān
//
Verse: 828
Halfverse: a
avidvān
yājako
vā
\syāt
pravaktā
ca
_anavastʰitaḥ
/
Halfverse: b
tau
ubʰau
cora-daṇḍena
vinīya
\stʰāpayet
patʰi
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.