TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 67
Previous part

Paragraph: (67) 
steyam


Verse: 810 
Halfverse: a    praccʰannaṃ prakāśaṃ niśāyām atʰa divā /
Halfverse: b    
yat para-dravya-haraṇaṃ steyaṃ tat parikīrtitam //
Verse: 811 
Halfverse: a    
anya-hastāt paribʰraṣṭam akāmād uddʰr̥taṃ bʰuvi /
Halfverse: b    
caureṇa parikṣiptaṃ loptraṃ yatnāt \parīkṣayet //
Verse: 812 
Halfverse: a    
tulāmāna-pratimāna-pratirūpaka-lakṣitaiḥ /
Halfverse: b    
carann alakṣitair _api \prāpnuyāt pūrva-sāhasam //
Verse: 813 
Halfverse: a    
gr̥he tu muṣitaṃ rājā caura-grāhāṃs tu \dāpayet /
Halfverse: b    
ārakṣakāṃś ca dik-pālān yadi cauro na \labʰyate //
Verse: 814 
Halfverse: a    
grāma-antare hr̥taṃ dravyaṃ grāma-adʰyakṣaṃ \pradāpayet /
Halfverse: b    
vivīte svāminā deyaṃ caura-uddʰartā vivītake //
Verse: 815 
Halfverse: a    
svadeśe yasya yat kiṃcid dʰr̥taṃ deyaṃ nr̥peṇa tu /
Halfverse: b    
\gr̥hṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārtʰivaḥ //
Verse: 816 
Halfverse: a    
caurair hr̥taṃ prayatnena svarūpaṃ \pratipādayet /
Halfverse: b    
tad-abʰāve tu mūlyaṃ \syād anyatʰā kilviṣī nr̥paḥ //
Verse: 817 
Halfverse: a    
labdʰe_api caure yadi tu moṣas tasmān na \labʰyate /
Halfverse: b    
\dadyāt tam atʰa cauraṃ \dāpayet tu yatʰā_iṣṭataḥ //
Verse: 818 
Halfverse: a    
tasmiṃś ced dāpyamānānāṃ \bʰaved doṣe tu saṃśayaḥ /
Halfverse: b    
muṣitaḥ śapatʰaṃ dāpyo bandʰubʰir \viśodʰayet //
Verse: 819 
Halfverse: a    
yasmād apahr̥tāl labdʰaṃ dravyāt svalpaṃ tu svāminā /
Halfverse: b    
tac śeṣam \āpnuyāt tasmāt pratyaye svāminā kr̥te //
Verse: 820 
Halfverse: a    
svadeśa-gʰātino ye \syus tatʰā mārga-nirodʰakāḥ /
Halfverse: b    
teṣāṃ sarvasvam ādāya rājā śūle \niveśayet //
Verse: 821 
Halfverse: a    
acorād dāpitaṃ dravyaṃ caura-anveṣaṇa-tat-paraiḥ /
Halfverse: b    
upalabdʰe \labʰeraṃs te dviguṇaṃ tatra \dāpayet //
Verse: 822 
Halfverse: a    
yena yena paradrohaṃ \karoti aṅgena taskaraḥ /
Halfverse: b    
\cʰindyād aṅgaṃ nr̥pas tasya na \karoti yatʰā punaḥ //
Halfverse: c    
trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
Halfverse: d    
kʰarjūra-badara-ādīnāṃ muṣṭiṃ gr̥hṇan na \duṣyati //
Verse: 823 
Halfverse: a    
mānavāḥ sadya eva_āhuḥ sahoḍʰānāṃ pravāsanam /
Halfverse: b    
gautamānām aniṣṭaṃ yat prāṇi-uccʰedad vigarhitam //
Verse: 824 
Halfverse: a    
sahoḍʰam asahoḍʰaṃ tattva-āgamita-sāhasam /
Halfverse: b    
pragr̥hyāc cʰinnam āvedya sarvasvair \viprayojayet //
Verse: 825 
Halfverse: a    
ayaḥsandāna-guptās tu manda-bʰaktā bala-anvitāḥ /
Halfverse: b    
\kuryuḥ karmāṇi nr̥pater āmr̥tyor iti kauśikaḥ //
Verse: 826 
Halfverse: a    
para-deśād dʰr̥taṃ dravyaṃ vaideśyena yadā \bʰavet /
Halfverse: b    
gr̥hītvā tasya tad-dravyam adaṇḍaṃ taṃ \visarjayet //
Verse: 827 
Halfverse: a    
corāṇāṃ bʰaktadā ye \syus tatʰā-agni-udaka-dāyakāḥ /
Halfverse: b    
kretāraś ca_eva bʰāṇḍānāṃ pratigrāhiṇa eva ca //
Halfverse: c    
sama-daṇḍāḥ smr̥tā hi ete ye ca \praccʰādayanti tān //
Verse: 828 
Halfverse: a    
avidvān yājako \syāt pravaktā ca_anavastʰitaḥ /
Halfverse: b    
tau ubʰau cora-daṇḍena vinīya \stʰāpayet patʰi //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.