TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 59
Previous part

Paragraph: (59) 
samayasyānapākarma saṃvidvyatikramo


Verse: 668 
Halfverse: a    samūhināṃ tu yo dʰarmas tena dʰarmeṇa te sadā /
Halfverse: b    
\prakuryuḥ sarva-karmāṇi svadʰarmeṣu vyavastʰitāḥ //
Verse: 669 
Halfverse: a    
avirodʰena dʰarmasya nirgataṃ rāja-śāsanam /
Halfverse: b    
tasya_eva_ācaraṇaṃ pūrvaṃ kartavyaṃ tu nr̥pa-ājñayā //
Verse: 670 
Halfverse: a    
rāja-pravartitān dʰarmān yo naro na_\anupālayet /
Halfverse: b    
garhyaḥ sa pāpo daṇḍyaś ca lopayan rāja-śāsanam //
Verse: 671 
Halfverse: a    
yukti-yuktaṃ ca yo hanyād vaktur yo_anavakāśadaḥ /
Halfverse: b    
ayuktaṃ ca_eva yo \brūte sa dāpyaḥ pūrva-sāhasam //
Verse: 672 
Halfverse: a    
sāhasī bʰeda-kārī ca gaṇa-dravya-vināśakaḥ /
Halfverse: b    
uccʰedyāḥ sarva eva_ete vikʰyāpya_evaṃ nr̥pe bʰr̥guḥ //
Verse: 673 
Halfverse: a    
eka-pātre ca paṅktyāṃ saṃbʰoktā yasya yo \bʰavet /
Halfverse: b    
akurvaṃs tat tatʰā daṇḍyas tasya doṣam \adarśayan //
Verse: 674 
Halfverse: a    
gaṇam uddiśya yat kiṃcit kr̥tvarṇaṃ bʰakṣitaṃ \bʰavet /
Halfverse: b    
ātma-artʰaṃ viniyuktaṃ deyaṃ tair eva tad \bʰavet //
Verse: 675 
Halfverse: a    
gaṇānāṃ śreṇi-vargāṇāṃ gatāḥ \syur ye tu madʰyatām /
Halfverse: b    
prāktanasya dʰana-r̥ṇasya samāṃśāḥ sarva eva te //
Verse: 676 
Halfverse: a    
tatʰā_eva bʰojya-vaibʰājya-dāna-dʰarma-kriyāsu ca /
Halfverse: b    
samūha-stʰo_aṃśa-bʰāgī \syāt pragatas tv aṃśa-bʰāṅna tu //
Verse: 677 
Halfverse: a    
yat taiḥ prāptaṃ rakṣitaṃ gaṇa-artʰe r̥ṇaṃ kr̥tam /
Halfverse: b    
rāja-prasāda-labdʰaṃ ca sarveṣām eva tat-samam //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.