TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 59
Paragraph: (59)
samayasyānapākarma
saṃvidvyatikramo
vā
Verse: 668
Halfverse: a
samūhināṃ
tu
yo
dʰarmas
tena
dʰarmeṇa
te
sadā
/
Halfverse: b
\prakuryuḥ
sarva-karmāṇi
svadʰarmeṣu
vyavastʰitāḥ
//
Verse: 669
Halfverse: a
avirodʰena
dʰarmasya
nirgataṃ
rāja-śāsanam
/
Halfverse: b
tasya
_eva
_ācaraṇaṃ
pūrvaṃ
kartavyaṃ
tu
nr̥pa-ājñayā
//
Verse: 670
Halfverse: a
rāja-pravartitān
dʰarmān
yo
naro
na
_\anupālayet
/
Halfverse: b
garhyaḥ
sa
pāpo
daṇḍyaś
ca
lopayan
rāja-śāsanam
//
Verse: 671
Halfverse: a
yukti-yuktaṃ
ca
yo
hanyād
vaktur
yo
_anavakāśadaḥ
/
Halfverse: b
ayuktaṃ
ca
_eva
yo
\brūte
sa
dāpyaḥ
pūrva-sāhasam
//
Verse: 672
Halfverse: a
sāhasī
bʰeda-kārī
ca
gaṇa-dravya-vināśakaḥ
/
Halfverse: b
uccʰedyāḥ
sarva
eva
_ete
vikʰyāpya
_evaṃ
nr̥pe
bʰr̥guḥ
//
Verse: 673
Halfverse: a
eka-pātre
ca
vā
paṅktyāṃ
saṃbʰoktā
yasya
yo
\bʰavet
/
Halfverse: b
akurvaṃs
tat
tatʰā
daṇḍyas
tasya
doṣam
\adarśayan
//
Verse: 674
Halfverse: a
gaṇam
uddiśya
yat
kiṃcit
kr̥tvarṇaṃ
bʰakṣitaṃ
\bʰavet
/
Halfverse: b
ātma-artʰaṃ
viniyuktaṃ
vā
deyaṃ
tair
eva
tad
\bʰavet
//
Verse: 675
Halfverse: a
gaṇānāṃ
śreṇi-vargāṇāṃ
gatāḥ
\syur
ye
tu
madʰyatām
/
Halfverse: b
prāktanasya
dʰana-r̥ṇasya
samāṃśāḥ
sarva
eva
te
//
Verse: 676
Halfverse: a
tatʰā
_eva
bʰojya-vaibʰājya-dāna-dʰarma-kriyāsu
ca
/
Halfverse: b
samūha-stʰo
_aṃśa-bʰāgī
\syāt
pragatas
tv
aṃśa-bʰāṅna
tu
//
Verse: 677
Halfverse: a
yat
taiḥ
prāptaṃ
rakṣitaṃ
vā
gaṇa-artʰe
vā
r̥ṇaṃ
kr̥tam
/
Halfverse: b
rāja-prasāda-labdʰaṃ
ca
sarveṣām
eva
tat-samam
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.