TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 46
Previous part

Paragraph: (46) 
ākr̥tavr̥ddʰiḥ


Verse: 502 
Halfverse: a    yo yācitakam ādāya tam adattvā diśaṃ \vrajet /
Halfverse: b    
ūrdʰvaṃ saṃvatsarāt tasya tad-dʰanaṃ vr̥ddʰim \āpnuyāt //
Verse: 503 
Halfverse: a    
kr̥tvā_uddʰāram adattvā yo yācitas tu diśaṃ \vrajet /
Halfverse: b    
ūrdʰvaṃ māsa-trayāt tasya tad-dʰanaṃ vr̥ddʰim \āpnuyāt //
Verse: 504 
Halfverse: a    
svadeśe_api stʰito yas tu na \dadyād yācitaḥ kvacit /
Halfverse: b    
taṃ tato_akāritāṃ vr̥ddʰim aniccʰantaṃ ca \dāpayet //
Verse: 505 
Halfverse: a    
prīti-dattaṃ na \vardʰeta yāvan na pratiyācitam /
Halfverse: b    
yācyamānam adattaṃ ced \vardʰate pañcakaṃ śatam //
Verse: 506 
Halfverse: a    
nikṣiptaṃ vr̥ddʰi-śeṣaṃ ca kraya-vikrayam eva ca /
Halfverse: b    
yācyamānam adattaṃ ced \vardʰate pañcakaṃ śatam //
Verse: 507 
Halfverse: a    
paṇyaṃ gr̥hītvā yo mūlyam adattvā_eva diśaṃ \vrajet /
Halfverse: b    
r̥tu-trayasya_apariṣṭāt tad-dʰanaṃ vr̥ddʰim \āpnuyāt //
Verse: 508 
Halfverse: a    
carmasasya_āsava-dyūte paṇya-mūlye ca sarvadā /
Halfverse: b    
strī-śulkeṣu na vr̥ddʰiḥ \syāt prātibʰāvya-āgateṣu ca //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.