TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 46
Paragraph: (46)
ākr̥tavr̥ddʰiḥ
Verse: 502
Halfverse: a
yo
yācitakam
ādāya
tam
adattvā
diśaṃ
\vrajet
/
Halfverse: b
ūrdʰvaṃ
saṃvatsarāt
tasya
tad-dʰanaṃ
vr̥ddʰim
\āpnuyāt
//
Verse: 503
Halfverse: a
kr̥tvā
_uddʰāram
adattvā
yo
yācitas
tu
diśaṃ
\vrajet
/
Halfverse: b
ūrdʰvaṃ
māsa-trayāt
tasya
tad-dʰanaṃ
vr̥ddʰim
\āpnuyāt
//
Verse: 504
Halfverse: a
svadeśe
_api
stʰito
yas
tu
na
\dadyād
yācitaḥ
kvacit
/
Halfverse: b
taṃ
tato
_akāritāṃ
vr̥ddʰim
aniccʰantaṃ
ca
\dāpayet
//
Verse: 505
Halfverse: a
prīti-dattaṃ
na
\vardʰeta
yāvan
na
pratiyācitam
/
Halfverse: b
yācyamānam
adattaṃ
ced
\vardʰate
pañcakaṃ
śatam
//
Verse: 506
Halfverse: a
nikṣiptaṃ
vr̥ddʰi-śeṣaṃ
ca
kraya-vikrayam
eva
ca
/
Halfverse: b
yācyamānam
adattaṃ
ced
\vardʰate
pañcakaṃ
śatam
//
Verse: 507
Halfverse: a
paṇyaṃ
gr̥hītvā
yo
mūlyam
adattvā
_eva
diśaṃ
\vrajet
/
Halfverse: b
r̥tu-trayasya
_apariṣṭāt
tad-dʰanaṃ
vr̥ddʰim
\āpnuyāt
//
Verse: 508
Halfverse: a
carmasasya
_āsava-dyūte
paṇya-mūlye
ca
sarvadā
/
Halfverse: b
strī-śulkeṣu
na
vr̥ddʰiḥ
\syāt
prātibʰāvya-āgateṣu
ca
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.