TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 43
Previous part

Paragraph: (43) 
daṇḍavidʰiḥ


Verse: 477 
Halfverse: a    rājā tu svāmine vipraṃ sāntvena_eva \pradāpayet /
Halfverse: b    
deśa-ācāreṇa ca_anyāṃs tu duṣṭān saṃpīḍya \dāpayet //
Verse: 478 
Halfverse: a    
riktʰinaṃ suhr̥daṃ _api ccʰalena_eva \pradāpayet /
Halfverse: b    
vaṇijaḥ karṣakāṃś ca_api śilpinaś ca_abravīd bʰr̥guḥ //
Verse: 479 
Halfverse: a    
dʰana-dāna-asahaṃ buddʰvā svādʰīnaṃ karma \kārayet /
Halfverse: b    
aśaktau bandʰanāgāraṃ praveśyo brāhmaṇād r̥te //
Verse: 480 
Halfverse: a    
karṣakān kṣatra-viś-śūdrān samīhānāṃs tu \dāpayet //
Verse: 481 
Halfverse: a    
ācāryasya pitur mātur bāndʰavānāṃ tatʰā_eva ca /
Halfverse: b    
eteṣām aparādʰeṣu daṇḍo na_eva \vidʰīyate //
Verse: 482 
Halfverse: a    
prāṇa-atyaye tu yatra \syād akārya-karaṇaṃ kr̥tam /
Halfverse: b    
daṇḍas tatra tu na_eva \syād eṣa dʰarmo bʰr̥gu-smr̥taḥ //
Verse: 483 
Halfverse: a    
na jātu brāhmaṇaṃ \hanyāt sarva-pāpeṣv avastʰitam /
Halfverse: b    
rāṣṭrāc ca_enaṃ bahiḥ \kuryāt samagra-dʰanam akṣatam //
Verse: 484 
Halfverse: a    
caturṇām api varṇānāṃ prāyaścittam \akurvatām /
Halfverse: b    
śarīra-dʰana-saṃyuktaṃ daṇḍaṃ dʰarmyaṃ \prakalpayet //
Verse: 485 
Halfverse: a    
yena doṣeṇa śūdrasya daṇḍo \bʰavati dʰarmataḥ /
Halfverse: b    
tena cet kṣatra-viprāṇāṃ dvi-guṇo dvi-guṇo \bʰavet //
Verse: 486 
Halfverse: a    
pravrajya_avasitaṃ śūdraṃ japa-homa-parāyaṇam /
Halfverse: b    
vadʰena \śāsayet pāpaṃ daṇḍyo dviguṇaṃ damam //
Verse: 487 
Halfverse: a    
sarveṣu ca_aparādʰeṣu puṃso yo_artʰa-damaḥ smr̥taḥ /
Halfverse: b    
tad-ardʰaṃ yoṣito dadyur vadʰe puṃso_aṅga kartanam //
Verse: 488 
Halfverse: a    
na_asvatantrāḥ striyo grāhyāḥ pumāṃs tatra_\aparādʰyati /
Halfverse: b    
prabʰuṇā śāsanīyās rājā tu puruṣaṃ \nayet //
Verse: 489 
Halfverse: a    
proṣita-svāmikā nārī prāpitā yady api grahe /
Halfverse: b    
tāvat bandʰane stʰāpyā yāvat pratyāgataḥ prabʰuḥ //
Verse: 490 
Halfverse: a    
kalpito yasya yo daṇḍas tv aparādʰasya yatnataḥ /
Halfverse: b    
paṇānāṃ grahaṇaṃ tu \syāt tan-mūlyaṃ _atʰa rājani //
Verse: 491 
Halfverse: a    
māṣa-pādo dvi-pādo daṇḍo yatra pravartitaḥ /
Halfverse: b    
anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu \prakalpayet //
Verse: 492 
Halfverse: a    
yatra_ukto māṣakair daṇḍo rājataṃ tatra \nirdiśeta /
Halfverse: b    
kr̥ṣṇalaiś ca_uktam eva \syād ukta-daṇḍa-viniścayaḥ //
Verse: 493 
Halfverse: a    
māṣo viṃśati-bʰāgas tu jñeyaḥ kārṣāpaṇasya tu /
Halfverse: b    
kākaṇī tu catur-bʰāgā māṣakasya paṇasya ca //
Verse: 494 
Halfverse: a    
pañca-nadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī /
Halfverse: b    
kārṣāpaṇa-uṇḍikā jñeyās tāś catasras tu dʰānakaḥ /
Halfverse: c    
te dvādaśa suvarṇās tu[rṇastu?] dīnāraś citrakaḥ smr̥taḥ //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.