TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 43
Paragraph: (43)
daṇḍavidʰiḥ
Verse: 477
Halfverse: a
rājā
tu
svāmine
vipraṃ
sāntvena
_eva
\pradāpayet
/
Halfverse: b
deśa-ācāreṇa
ca
_anyāṃs
tu
duṣṭān
saṃpīḍya
\dāpayet
//
Verse: 478
Halfverse: a
riktʰinaṃ
suhr̥daṃ
vā
_api
ccʰalena
_eva
\pradāpayet
/
Halfverse: b
vaṇijaḥ
karṣakāṃś
ca
_api
śilpinaś
ca
_abravīd
bʰr̥guḥ
//
Verse: 479
Halfverse: a
dʰana-dāna-asahaṃ
buddʰvā
svādʰīnaṃ
karma
\kārayet
/
Halfverse: b
aśaktau
bandʰanāgāraṃ
praveśyo
brāhmaṇād
r̥te
//
Verse: 480
Halfverse: a
karṣakān
kṣatra-viś-śūdrān
samīhānāṃs
tu
\dāpayet
//
Verse: 481
Halfverse: a
ācāryasya
pitur
mātur
bāndʰavānāṃ
tatʰā
_eva
ca
/
Halfverse: b
eteṣām
aparādʰeṣu
daṇḍo
na
_eva
\vidʰīyate
//
Verse: 482
Halfverse: a
prāṇa-atyaye
tu
yatra
\syād
akārya-karaṇaṃ
kr̥tam
/
Halfverse: b
daṇḍas
tatra
tu
na
_eva
\syād
eṣa
dʰarmo
bʰr̥gu-smr̥taḥ
//
Verse: 483
Halfverse: a
na
jātu
brāhmaṇaṃ
\hanyāt
sarva-pāpeṣv
avastʰitam
/
Halfverse: b
rāṣṭrāc
ca
_enaṃ
bahiḥ
\kuryāt
samagra-dʰanam
akṣatam
//
Verse: 484
Halfverse: a
caturṇām
api
varṇānāṃ
prāyaścittam
\akurvatām
/
Halfverse: b
śarīra-dʰana-saṃyuktaṃ
daṇḍaṃ
dʰarmyaṃ
\prakalpayet
//
Verse: 485
Halfverse: a
yena
doṣeṇa
śūdrasya
daṇḍo
\bʰavati
dʰarmataḥ
/
Halfverse: b
tena
cet
kṣatra-viprāṇāṃ
dvi-guṇo
dvi-guṇo
\bʰavet
//
Verse: 486
Halfverse: a
pravrajya
_avasitaṃ
śūdraṃ
japa-homa-parāyaṇam
/
Halfverse: b
vadʰena
\śāsayet
pāpaṃ
daṇḍyo
vā
dviguṇaṃ
damam
//
Verse: 487
Halfverse: a
sarveṣu
ca
_aparādʰeṣu
puṃso
yo
_artʰa-damaḥ
smr̥taḥ
/
Halfverse: b
tad-ardʰaṃ
yoṣito
dadyur
vadʰe
puṃso
_aṅga
kartanam
//
Verse: 488
Halfverse: a
na
_asvatantrāḥ
striyo
grāhyāḥ
pumāṃs
tatra
_\aparādʰyati
/
Halfverse: b
prabʰuṇā
śāsanīyās
tā
rājā
tu
puruṣaṃ
\nayet
//
Verse: 489
Halfverse: a
proṣita-svāmikā
nārī
prāpitā
yady
api
grahe
/
Halfverse: b
tāvat
sā
bandʰane
stʰāpyā
yāvat
pratyāgataḥ
prabʰuḥ
//
Verse: 490
Halfverse: a
kalpito
yasya
yo
daṇḍas
tv
aparādʰasya
yatnataḥ
/
Halfverse: b
paṇānāṃ
grahaṇaṃ
tu
\syāt
tan-mūlyaṃ
vā
_atʰa
rājani
//
Verse: 491
Halfverse: a
māṣa-pādo
dvi-pādo
vā
daṇḍo
yatra
pravartitaḥ
/
Halfverse: b
anirdiṣṭaṃ
tu
vijñeyaṃ
māṣakaṃ
tu
\prakalpayet
//
Verse: 492
Halfverse: a
yatra
_ukto
māṣakair
daṇḍo
rājataṃ
tatra
\nirdiśeta
/
Halfverse: b
kr̥ṣṇalaiś
ca
_uktam
eva
\syād
ukta-daṇḍa-viniścayaḥ
//
Verse: 493
Halfverse: a
māṣo
viṃśati-bʰāgas
tu
jñeyaḥ
kārṣāpaṇasya
tu
/
Halfverse: b
kākaṇī
tu
catur-bʰāgā
māṣakasya
paṇasya
ca
//
Verse: 494
Halfverse: a
pañca-nadyāḥ
pradeśe
tu
saṃjñeyaṃ
vyavahārikī
/
Halfverse: b
kārṣāpaṇa-uṇḍikā
jñeyās
tāś
catasras
tu
dʰānakaḥ
/
Halfverse: c
te
dvādaśa
suvarṇās
tu[rṇastu
?]
dīnāraś
citrakaḥ
smr̥taḥ
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.