TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 29
Previous part

Paragraph: (29) 
sākṣiṇaḥ


Verse: 339 
Halfverse: a    na kāla-haraṇaṃ kāryaṃ rājñā sākṣi-prabʰāṣaṇe /
Halfverse: b    
mahān doṣo bʰavet kālād dʰarma-vyāvr̥tti-lakṣaṇaḥ //
Verse: 340 
Halfverse: a    
upastʰitān parīkṣeta sākṣiṇo nr̥patiḥ svayam /{p.45}
Halfverse: b    
sākṣibʰir bʰāṣitaṃ vākyaṃ sabʰyaiḥ saha \parīkṣayet //
Verse: 341 
Halfverse: a    
samyak-kriyā-parijñāne deyaḥ kālas tu sākṣiṇām /
Halfverse: b    
saṃdigdʰaṃ yatra sākṣyaṃ \syāt sadyaḥ spaṣṭaṃ \vivādayet //
Verse: 342 
Halfverse: a    
sabʰāntaḥ sākṣiṇaḥ sarvān artʰi-pratyartʰi-saṃnidʰau /
Halfverse: b    
prāṅ-vivāko \niyuñjīta vidʰinā_anena sāntvayan //
Verse: 343 
Halfverse: a    
yad dvayor anayor vettʰa kārye_asmiṃś ceṣṭitaṃ mitʰaḥ /
Halfverse: b    
tad brūta sarvaṃ satyena yuṣmākaṃ hi_atra sākṣitā //
Verse: 344 
Halfverse: a    
deva-brāhmana-sānnidʰye sākṣyaṃ \pr̥ccʰed r̥taṃ dvijān /
Halfverse: b    
udaṅ-mukʰān prāṅ-mukʰān pūrva-āhṇe vai śuciḥ śucīn //
Verse: 345 
Halfverse: a    
āhūya sākṣiṇaḥ \pr̥ccʰen niyamya śapatʰair bʰr̥śam /
Halfverse: b    
samastān vidita-ācārān vijñāta-artʰān pr̥tʰak-pr̥tʰak //
Verse: 346 
Halfverse: a    
artʰi-pratyartʰi-sāṃnidʰyād anubʰūtaṃ tu yad \bʰavet /
Halfverse: b    
tad grāhyaṃ sākṣiṇo vākyam anyatʰā na br̥haspatiḥ //
Verse: 347 
Halfverse: a    
prakʰyāta-kula-śīlāś ca lobʰa-moha-vivarjitāḥ /
Halfverse: b    
āptāḥ śuddʰā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam //
Verse: 348 
Halfverse: a    
vibʰāvyo vādinā yādr̥k sadr̥śair eva \bʰāvayet /
Halfverse: b    
na_utkr̥ṣṭaś ca_avakr̥ṣṭas tu sākṣibʰir \bʰāvayet sadā //
Verse: 349 
Halfverse: a    
liṅginaḥ śreṇi-pūgāś ca vaṇig-vrātās tatʰā_apare /
Halfverse: b    
samūha-stʰāś ca ye ca_anye vargās tān \abravīd bʰr̥guḥ //
Verse: 350 
Halfverse: a    
dāsa-cāraṇa-mallānāṃ hasty-aśva-āyudʰa-jīvinām /
Halfverse: b    
pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tatʰā /
Halfverse: c    
teṣāṃ vādaḥ sva-vargeṣu vargiṇas teṣu sākṣiṇaḥ //
Verse: 351 
Halfverse: a    
strīṇāṃ sākṣyaṃ striyaḥ \kuryur dvijānāṃ sadr̥śā dvijāḥ /
Halfverse: b    
śūdrāś ca santaḥ śūdrāṇām antyānām antya-yonayaḥ //
Verse: 352 
Halfverse: a    
aśakya āgamo yatra videśa-prativāsinām /
Halfverse: b    
traividya-prahitaṃ tatra lekʰya-sākṣyaṃ \pravādayet //
Verse: 353 
Halfverse: a    
abʰyantaras tu nikṣepe sākṣyam eko_api \vācyate /
Halfverse: b    
artʰinā prahitaḥ sākṣī \bʰavaty eko_api dūtakaḥ //
Verse: 354 
Halfverse: a    
saṃskr̥taṃ yena yat paṇyaṃ tat tena_eva \vibʰāvayet /
Halfverse: b    
eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ //
Verse: 355 
Halfverse: a    
lekʰakaḥ prāṅ-vivākaś ca sabʰyāś ca_eva_anupūrvaśaḥ /
Halfverse: b    
nr̥pe \paśyati yat kāryaṃ sākṣiṇaḥ samudāhr̥tāḥ //
Verse: 356 
Halfverse: a    
anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhr̥tāḥ /
Halfverse: b    
grāmaś ca prāṅ-vivākaś ca rājā ca vyavahāriṇām //
Verse: 357 
Halfverse: a    
kāryeṣv abʰyantaro yaś ca_artʰinā prahitaś ca yaḥ /
Halfverse: b    
kulyāḥ kula-vivādeṣu \bʰaveyus te_api sākṣiṇaḥ //
Verse: 358 
Halfverse: a    
riktʰa-bʰāga-vivāde tu saṃdehe samupastʰite /
Halfverse: b    
kulyānāṃ vacanaṃ tatra pramāṇaṃ tad-viparyaye //
Verse: 359 
Halfverse: a    
sākṣiṇāṃ likʰitānāṃ tu nirdiṣṭānāṃ ca vādinā /
Halfverse: b    
teṣām eko_anyatʰā-vādī bʰeedāt sarve na sākṣiṇaḥ //
Verse: 360 
Halfverse: a    
anyena hi kr̥taḥ sākṣī na_eva_anyastaṃ \vivādayet /
Halfverse: b    
tad-abʰāve niyukto bāndʰavo \vivādayet //
Verse: 361 
Halfverse: a    
tad-vr̥tti-jīvino ye ca tat-sevāhita-kāriṇaḥ /
Halfverse: b    
tad-bandʰu-suhr̥do bʰr̥tyā āptās te tu na sākṣiṇaḥ //
Verse: 362 
Halfverse: a    
mātr̥ṣvasr̥-sutāś ca_eva sodaryā-suta-mātulāḥ /
Halfverse: b    
ete sanābʰayas tu_uktāḥ sākṣyaṃ teṣu na \yojayet //
Verse: 363 
Halfverse: a    
kulyāḥ saṃbandʰinaś ca_eva vivāhyo bʰaginī-patiḥ /
Halfverse: b    
pitā bandʰuḥ pitr̥vyaś ca śvaśuro guravas tatʰā //
Verse: 364 
Halfverse: a    
nagara-grāma-deśeṣu niyuktā ye padeṣu ca /
Halfverse: b    
vallabʰāś ca na \pr̥ccʰeyur bʰaktās te rāja-pūruṣāḥ //
Verse: 365 
Halfverse: a    
r̥ṇa-ādiṣu \parīkṣeta sākṣiṇaḥ stʰira-karmasu /
Halfverse: b    
sāhasa-atyayike ca_eva parīkṣā kutracit smr̥tā //
Verse: 366 
Halfverse: a    
vyāgʰāteṣu nr̥pa-ājñāyāḥ saṃgrahe sāhaseṣu ca /
Halfverse: b    
steya-pāruṣyayoś ca_eva na \parīkṣeta sākṣiṇaḥ //
Verse: 367 
Halfverse: a    
antarveśmani rātrau ca bahirgrāmāc ca yad \bʰavet /
Halfverse: b    
eteṣv eva_abʰiyogaś cen na \parīkṣeta sākṣiṇaḥ //
Verse: 368 
Halfverse: a    
na sākṣyaṃ sākṣibʰir vācyam apr̥ṣṭair artʰinā sadā /
Halfverse: b    
na sākṣyaṃ teṣu \vidyeta svayam ātmani \yojayet //
Verse: 369 
Halfverse: a    
lekʰya-ārūḍʰaś ca_uttaraś ca sākṣī mārga-dvaya-anvitaḥ //
Verse: 370 
Halfverse: a    
atʰa svahastena_ārūḍʰas tiṣṭʰaṃś ca_ekaḥ sa eva tu /
Halfverse: b    
na cet \pratyabʰijānīyāt tat-svahastaiḥ \prasādʰayet //
Verse: 371 
Halfverse: a    
artʰinā svayam ānīto yo lekʰye \saṃniveśyate /
Halfverse: b    
sa sākṣī likʰito nāma smāritaḥ patrakād r̥te //
Verse: 372 
Halfverse: a    
yas tu kārya-prasiddʰy-artʰaṃ dr̥ṣṭvā kāryaṃ punaḥ punaḥ /
Halfverse: b    
\smāryate hy artʰinā sākṣī sa smārita iha_ucyate //
Verse: 373 
Halfverse: a    
prayojana-artʰam ānītaḥ prasaṅgād āgataś ca yaḥ /
Halfverse: b    
dvau sākṣiṇau tv alikʰitau pūrva-pakṣasya sādʰakau //
Verse: 374 
Halfverse: a    
artʰinā sva-artʰa-siddy-artʰaṃ pratyartʰi-vacanaṃ spʰuṭam /
Halfverse: b    
yaḥ śrāvitaḥ stʰito gūḍʰo gūḍʰa-sākṣī sa \ucyate //
Verse: 375 
Halfverse: a    
sākṣiṇām api yaḥ sākṣyam uparyupari \bʰāṣate /
Halfverse: b    
śravaṇāc cʰrāvaṇād _api sa sākṣi-uttara-saṃjñitaḥ //
Verse: 376 
Halfverse: a    
ullapyaṃ yasya viśrambʰāt kāryaṃ viniveditam /{p.49}
Halfverse: b    
gūḍʰa-cārī sa vijñeyaḥ kāryam adʰyagatas tatʰā //
Verse: 377 
Halfverse: a    
artʰī yatra vipannaḥ \syāt tatra sākṣī mr̥ta-antaraḥ /
Halfverse: b    
pratyartʰī ca mr̥to yatra tatra_apy evaṃ \prakalpyate //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.