TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 29
Paragraph: (29)
sākṣiṇaḥ
Verse: 339
Halfverse: a
na
kāla-haraṇaṃ
kāryaṃ
rājñā
sākṣi-prabʰāṣaṇe
/
Halfverse: b
mahān
doṣo
bʰavet
kālād
dʰarma-vyāvr̥tti-lakṣaṇaḥ
//
Verse: 340
Halfverse: a
upastʰitān
parīkṣeta
sākṣiṇo
nr̥patiḥ
svayam
/
{p.45
}
Halfverse: b
sākṣibʰir
bʰāṣitaṃ
vākyaṃ
sabʰyaiḥ
saha
\parīkṣayet
//
Verse: 341
Halfverse: a
samyak-kriyā-parijñāne
deyaḥ
kālas
tu
sākṣiṇām
/
Halfverse: b
saṃdigdʰaṃ
yatra
sākṣyaṃ
\syāt
sadyaḥ
spaṣṭaṃ
\vivādayet
//
Verse: 342
Halfverse: a
sabʰāntaḥ
sākṣiṇaḥ
sarvān
artʰi-pratyartʰi-saṃnidʰau
/
Halfverse: b
prāṅ-vivāko
\niyuñjīta
vidʰinā
_anena
sāntvayan
//
Verse: 343
Halfverse: a
yad
dvayor
anayor
vettʰa
kārye
_asmiṃś
ceṣṭitaṃ
mitʰaḥ
/
Halfverse: b
tad
brūta
sarvaṃ
satyena
yuṣmākaṃ
hi
_atra
sākṣitā
//
Verse: 344
Halfverse: a
deva-brāhmana-sānnidʰye
sākṣyaṃ
\pr̥ccʰed
r̥taṃ
dvijān
/
Halfverse: b
udaṅ-mukʰān
prāṅ-mukʰān
vā
pūrva-āhṇe
vai
śuciḥ
śucīn
//
Verse: 345
Halfverse: a
āhūya
sākṣiṇaḥ
\pr̥ccʰen
niyamya
śapatʰair
bʰr̥śam
/
Halfverse: b
samastān
vidita-ācārān
vijñāta-artʰān
pr̥tʰak-pr̥tʰak
//
Verse: 346
Halfverse: a
artʰi-pratyartʰi-sāṃnidʰyād
anubʰūtaṃ
tu
yad
\bʰavet
/
Halfverse: b
tad
grāhyaṃ
sākṣiṇo
vākyam
anyatʰā
na
br̥haspatiḥ
//
Verse: 347
Halfverse: a
prakʰyāta-kula-śīlāś
ca
lobʰa-moha-vivarjitāḥ
/
Halfverse: b
āptāḥ
śuddʰā
viśiṣṭā
ye
teṣāṃ
sākṣyam
asaṃśayam
//
Verse: 348
Halfverse: a
vibʰāvyo
vādinā
yādr̥k
sadr̥śair
eva
\bʰāvayet
/
Halfverse: b
na
_utkr̥ṣṭaś
ca
_avakr̥ṣṭas
tu
sākṣibʰir
\bʰāvayet
sadā
//
Verse: 349
Halfverse: a
liṅginaḥ
śreṇi-pūgāś
ca
vaṇig-vrātās
tatʰā
_apare
/
Halfverse: b
samūha-stʰāś
ca
ye
ca
_anye
vargās
tān
\abravīd
bʰr̥guḥ
//
Verse: 350
Halfverse: a
dāsa-cāraṇa-mallānāṃ
hasty-aśva-āyudʰa-jīvinām
/
Halfverse: b
pratyekaikaṃ
samūhānāṃ
nāyakā
vargiṇas
tatʰā
/
Halfverse: c
teṣāṃ
vādaḥ
sva-vargeṣu
vargiṇas
teṣu
sākṣiṇaḥ
//
Verse: 351
Halfverse: a
strīṇāṃ
sākṣyaṃ
striyaḥ
\kuryur
dvijānāṃ
sadr̥śā
dvijāḥ
/
Halfverse: b
śūdrāś
ca
santaḥ
śūdrāṇām
antyānām
antya-yonayaḥ
//
Verse: 352
Halfverse: a
aśakya
āgamo
yatra
videśa-prativāsinām
/
Halfverse: b
traividya-prahitaṃ
tatra
lekʰya-sākṣyaṃ
\pravādayet
//
Verse: 353
Halfverse: a
abʰyantaras
tu
nikṣepe
sākṣyam
eko
_api
\vācyate
/
Halfverse: b
artʰinā
prahitaḥ
sākṣī
\bʰavaty
eko
_api
dūtakaḥ
//
Verse: 354
Halfverse: a
saṃskr̥taṃ
yena
yat
paṇyaṃ
tat
tena
_eva
\vibʰāvayet
/
Halfverse: b
eka
eva
pramāṇaṃ
sa
vivāde
tatra
kīrtitaḥ
//
Verse: 355
Halfverse: a
lekʰakaḥ
prāṅ-vivākaś
ca
sabʰyāś
ca
_eva
_anupūrvaśaḥ
/
Halfverse: b
nr̥pe
\paśyati
yat
kāryaṃ
sākṣiṇaḥ
samudāhr̥tāḥ
//
Verse: 356
Halfverse: a
anye
punar
anirdiṣṭāḥ
sākṣiṇaḥ
samudāhr̥tāḥ
/
Halfverse: b
grāmaś
ca
prāṅ-vivākaś
ca
rājā
ca
vyavahāriṇām
//
Verse: 357
Halfverse: a
kāryeṣv
abʰyantaro
yaś
ca
_artʰinā
prahitaś
ca
yaḥ
/
Halfverse: b
kulyāḥ
kula-vivādeṣu
\bʰaveyus
te
_api
sākṣiṇaḥ
//
Verse: 358
Halfverse: a
riktʰa-bʰāga-vivāde
tu
saṃdehe
samupastʰite
/
Halfverse: b
kulyānāṃ
vacanaṃ
tatra
pramāṇaṃ
tad-viparyaye
//
Verse: 359
Halfverse: a
sākṣiṇāṃ
likʰitānāṃ
tu
nirdiṣṭānāṃ
ca
vādinā
/
Halfverse: b
teṣām
eko
_anyatʰā-vādī
bʰeedāt
sarve
na
sākṣiṇaḥ
//
Verse: 360
Halfverse: a
anyena
hi
kr̥taḥ
sākṣī
na
_eva
_anyastaṃ
\vivādayet
/
Halfverse: b
tad-abʰāve
niyukto
vā
bāndʰavo
vā
\vivādayet
//
Verse: 361
Halfverse: a
tad-vr̥tti-jīvino
ye
ca
tat-sevāhita-kāriṇaḥ
/
Halfverse: b
tad-bandʰu-suhr̥do
bʰr̥tyā
āptās
te
tu
na
sākṣiṇaḥ
//
Verse: 362
Halfverse: a
mātr̥ṣvasr̥-sutāś
ca
_eva
sodaryā-suta-mātulāḥ
/
Halfverse: b
ete
sanābʰayas
tu
_uktāḥ
sākṣyaṃ
teṣu
na
\yojayet
//
Verse: 363
Halfverse: a
kulyāḥ
saṃbandʰinaś
ca
_eva
vivāhyo
bʰaginī-patiḥ
/
Halfverse: b
pitā
bandʰuḥ
pitr̥vyaś
ca
śvaśuro
guravas
tatʰā
//
Verse: 364
Halfverse: a
nagara-grāma-deśeṣu
niyuktā
ye
padeṣu
ca
/
Halfverse: b
vallabʰāś
ca
na
\pr̥ccʰeyur
bʰaktās
te
rāja-pūruṣāḥ
//
Verse: 365
Halfverse: a
r̥ṇa-ādiṣu
\parīkṣeta
sākṣiṇaḥ
stʰira-karmasu
/
Halfverse: b
sāhasa-atyayike
ca
_eva
parīkṣā
kutracit
smr̥tā
//
Verse: 366
Halfverse: a
vyāgʰāteṣu
nr̥pa-ājñāyāḥ
saṃgrahe
sāhaseṣu
ca
/
Halfverse: b
steya-pāruṣyayoś
ca
_eva
na
\parīkṣeta
sākṣiṇaḥ
//
Verse: 367
Halfverse: a
antarveśmani
rātrau
ca
bahirgrāmāc
ca
yad
\bʰavet
/
Halfverse: b
eteṣv
eva
_abʰiyogaś
cen
na
\parīkṣeta
sākṣiṇaḥ
//
Verse: 368
Halfverse: a
na
sākṣyaṃ
sākṣibʰir
vācyam
apr̥ṣṭair
artʰinā
sadā
/
Halfverse: b
na
sākṣyaṃ
teṣu
\vidyeta
svayam
ātmani
\yojayet
//
Verse: 369
Halfverse: a
lekʰya-ārūḍʰaś
ca
_uttaraś
ca
sākṣī
mārga-dvaya-anvitaḥ
//
Verse: 370
Halfverse: a
atʰa
svahastena
_ārūḍʰas
tiṣṭʰaṃś
ca
_ekaḥ
sa
eva
tu
/
Halfverse: b
na
cet
\pratyabʰijānīyāt
tat-svahastaiḥ
\prasādʰayet
//
Verse: 371
Halfverse: a
artʰinā
svayam
ānīto
yo
lekʰye
\saṃniveśyate
/
Halfverse: b
sa
sākṣī
likʰito
nāma
smāritaḥ
patrakād
r̥te
//
Verse: 372
Halfverse: a
yas
tu
kārya-prasiddʰy-artʰaṃ
dr̥ṣṭvā
kāryaṃ
punaḥ
punaḥ
/
Halfverse: b
\smāryate
hy
artʰinā
sākṣī
sa
smārita
iha
_ucyate
//
Verse: 373
Halfverse: a
prayojana-artʰam
ānītaḥ
prasaṅgād
āgataś
ca
yaḥ
/
Halfverse: b
dvau
sākṣiṇau
tv
alikʰitau
pūrva-pakṣasya
sādʰakau
//
Verse: 374
Halfverse: a
artʰinā
sva-artʰa-siddy-artʰaṃ
pratyartʰi-vacanaṃ
spʰuṭam
/
Halfverse: b
yaḥ
śrāvitaḥ
stʰito
gūḍʰo
gūḍʰa-sākṣī
sa
\ucyate
//
Verse: 375
Halfverse: a
sākṣiṇām
api
yaḥ
sākṣyam
uparyupari
\bʰāṣate
/
Halfverse: b
śravaṇāc
cʰrāvaṇād
vā
_api
sa
sākṣi-uttara-saṃjñitaḥ
//
Verse: 376
Halfverse: a
ullapyaṃ
yasya
viśrambʰāt
kāryaṃ
vā
viniveditam
/
{p.49
}
Halfverse: b
gūḍʰa-cārī
sa
vijñeyaḥ
kāryam
adʰyagatas
tatʰā
//
Verse: 377
Halfverse: a
artʰī
yatra
vipannaḥ
\syāt
tatra
sākṣī
mr̥ta-antaraḥ
/
Halfverse: b
pratyartʰī
ca
mr̥to
yatra
tatra
_apy
evaṃ
\prakalpyate
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.