TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 4
Previous part

Paragraph: (4) 
dʰarma-vyavahāra-caritra-rājaśāsana-ādīṇāṃ bala-abala-vicāraḥ


Verse: 35 
Halfverse: a    doṣa-kārī tu kartr̥tvaṃ dʰana-svāmī svakaṃ dʰanam /
Halfverse: b    
vivāde \prāpnuyād yatra dʰarmeṇa_eva sa nirṇayaḥ //
Verse: 36 
Halfverse: a    
smr̥ti-śāstraṃ tu yat kiṃcit pratʰitaṃ dʰarma-sādʰakaiḥ /
Halfverse: b    
kāryāṇāṃ nirṇaya-artʰe tu vyavahāraḥ smr̥to hi saḥ //
Verse: 37 
Halfverse: a    
yad yad \ācaryate yena dʰarmyaṃ _adʰarmyam eva /
Halfverse: b    
deśasya_ācaraṇān nityaṃ caritraṃ tat-prakīrtitam //
Verse: 38 
Halfverse: a    
nyāya-śāstra-avirodʰena deśa-dr̥ṣṭes tatʰā_eva ca /
Halfverse: b    
yaṃ dʰarmaṃ \stʰāpayed rājā nyāyyaṃ tad-rājaśāsanam //
Verse: 39 
Halfverse: a    
yukti-yuktaṃ tu kāryaṃ \syād divyaṃ yatra vivarjitam /
Halfverse: b    
dʰarmas tu vyavahāreṇa \bādʰyate tatra na_anyatʰā //
Verse: 40 
Halfverse: a    
pratiloma-prasūteṣu tatʰā durga-nivāsiṣu /
Halfverse: b    
viruddʰaṃ niyataṃ \prāhus taṃ dʰarmaṃ na \vicālayet //
Verse: 41 
Halfverse: a    
nirṇayaṃ tu yadā \kuryāt tena dʰarmeṇa pārtʰivaḥ /
Halfverse: b    
vyavahāraś caritreṇa tadā tena_eva \bādʰyate //
Verse: 42 
Halfverse: a    
viruddʰaṃ nyāyato yat tu caritraṃ \kalpyate nr̥paiḥ /{p.9}
Halfverse: b    
evaṃ tatra \nirasyeta caritraṃ tu nr̥pa-ājñayā //
Verse: 43 
Halfverse: a    
anena vidʰinā yuktaṃ bādʰakaṃ yad yad uttaram /
Halfverse: b    
anyatʰā-bādʰanaṃ yatra tatra dʰarmo \vihanyate //
Verse: 44 
Halfverse: a    
asvargyā loka-nāśāya para-anīka-bʰaya-āvahā /
Halfverse: b    
āyur-bīja-harī rājñāṃ sati vākye svayaṃ kr̥tiḥ //
Verse: 45 
Halfverse: a    
tasmāt_śāstra-anusāreṇa rājā kāryāṇi \sādʰayet /
Halfverse: b    
vākya-abʰāve tu sarveṣāṃ deśa-dr̥ṣṭena \sannayet //
Verse: 46 
Halfverse: a    
yasya deśasya yo dʰarmaḥ pravr̥ttaḥ sārvakālikaḥ /
Halfverse: b    
śruti-smr̥ti-avirodʰena deśa-dr̥ṣṭaḥ sa \ucyate //
Verse: 47 
Halfverse: a    
deśa-pattana-goṣṭʰeṣu pura-grāmeṣu vāsinām /
Halfverse: b    
teṣāṃ sva-samayair dʰarma-śāstrato_anyeṣu taiḥ saha //
Verse: 48 
Halfverse: a    
deśasya_anumatena_eva vyavastʰā nirūpitā /
Halfverse: b    
likʰitā tu sadā dʰāryā mudritā rājam udrayā //
Verse: 49 
Halfverse: a    
śāstravad yatnato rakṣyā tāṃ nirīkṣya \vinirṇayet /
Halfverse: b    
naigama-stʰais tu yat kāryaṃ likʰitaṃ yad vyavastʰitam //
Verse: 50 
Halfverse: a    
tasmāt tat \saṃpravarteta na_anyatʰā_eva \pravartayet /
Halfverse: b    
pramāṇa-deśa-dr̥ṣṭaṃ tu yad evam iti niścitam //
Verse: 51 
Halfverse: a    
aprvr̥ttaṃ kr̥taṃ yatra śruti-smr̥ti-anumoditam /{p.10}
Halfverse: b    
na_anyatʰā tat punaḥ kāryaṃ nyāya-apetaṃ \vivarjayet //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.