TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 36
Previous part

Adhyaya: 7 
Khanda: 1_(36) 
Sutra: 1    atʰa rājasūyaḥ \\

Sutra: 2    
taiṣyāḥ purastāt pavitraḥ \\

Sutra: 3    
māsāntareṣu daśa saṃsr̥paḥ \\

Sutra: 4    
māgʰyā abʰiṣecanīyaḥ \\

Sutra: 5    
marutvatīyād bārhaspatyeṣṭiḥ \\

Sutra: 6-7    
havirdʰānayoḥ purastād vaiyāgʰracarmopabarhaṇāyām āsandyām <bʰūto bʰūteṣu [ŚS 4.8]> ity ārohayaty abʰiṣiñcati ca \\

Sutra: 8    
pʰālgunyā daśapeyaḥ \\

Sutra: 9    
sāṃvatsarikāṇi cāturmāsyāni \\

Sutra: 10    
saṃstʰiteṣu caitryāḥ pratyavarohaṇīyaḥ \\

Sutra: 11    
vaiśākʰyā vyuṣṭidvyahaḥ \\

Sutra: 12    
jyaiṣṭʰyāḥ kṣatradʰr̥tiḥ \\

Sutra: 13    
āṣāḍʰyāḥ pavitraḥ saṃstʰityai \\

Sutra: 14    
atʰāśvamedʰaḥ \\

Sutra: 15    
pʰālgunyā brahmaudanam udgātr̥caturtʰebʰyo dadāti \\

Sutra: 16    
hutāyāṃ prātarāhutau brahmaṇe varam \\

Sutra: 17    
āgneyīṣṭiḥ \ pauṣṇī ca \\

Sutra: 18    
<vātaraṃhā bʰava [ŚS 6.9.2]> ity aśvaṃ niyujyamānam anumantrayate \\

Sutra: 19    
<abʰi tvā jarimāhita [ŚS 3.11.8]> ity unmucyāmānam \\

Sutra: 20    
āśāpālīyenotsr̥ṣṭam \\

Sutra: 21    
saṃvatsaraṃ sāvitryas tisra iṣṭayaḥ \\

Sutra: 22    
pāriplavākʰyānāya dakṣiṇena vediṃ hiraṇmayeṣv āsaneṣu upaviśanti \\

Sutra: 23    
kaśipūpabarhaṇaṃ brahmaṇaḥ \ kūrco yajamānasya \\

Sutra: 24    
ākʰyāneṣu yatʰāvedaṃ vyāhr̥tīr vācayati \\

Sutra: 25    
saṃvatsarānte dīkṣaṇam \ ekaviṃśatir dīkṣāḥ \\

Sutra: 26    
abʰiplavapratʰamavat pratʰamam ahaḥ \ pr̥ṣṭʰyacaturtʰavad dvitīyam \\

Sutra: 27    
bahiṣpavamānād aśvaṃ niyujyamānam anumantrayate <saṃ tvāṃ gandʰarvāḥ sam u yuñjantv āpo nadyoḥ sāṃvaidye parivatsarāya \ ye tvā rakṣanti sadam apramādaṃ tebʰya āyuḥ savitā bodʰi gopāya [-]> iti \\

Sutra: 28    
<divyo gandʰarvaḥ [ŚS 2.2.1]> ity etayā kauśikaḥ

Sutra: 29    
saṃjñaptaṃ mahiṣīm upaveśyādʰīvāsasā saṃprorṇuvanti \\

Sutra: 30    
tau yajamāno 'bʰimetʰati <svargeṇa lokena saṃprorṇuvātʰām adʰāma saktʰyor ava gudaṃ dʰehi \ arvāñcam añjim ā bʰara yat strīṇāṃ jīvabʰojanam [cf. VSM 23.20 + TS 7.4.19.1]> iti \\

Sutra: 31    
hotrabʰimetʰanād evaṃ vāvātāṃ brahmā <ūrdʰvām enām uccʰrayatād girau bʰāraṃ harann iva \ atʰāsyai madʰyam edʰatu śīte vāte punann iva [VSM 23.26-27]> iti \\

Sutra: 32    
<ūrdʰvam enam> ity anucaryo brahmāṇam \\

Sutra: 33    
sadasi hotradʰvaryvor brahmodyād brahmodgātāraṃ pr̥ccʰati \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.