TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 36
Adhyaya: 7
Khanda: 1_(36)
Sutra: 1
atʰa
rājasūyaḥ
\\
Sutra: 2
taiṣyāḥ
purastāt
pavitraḥ
\\
Sutra: 3
māsāntareṣu
daśa
saṃsr̥paḥ
\\
Sutra: 4
māgʰyā
abʰiṣecanīyaḥ
\\
Sutra: 5
marutvatīyād
bārhaspatyeṣṭiḥ
\\
Sutra: 6-7
havirdʰānayoḥ
purastād
vaiyāgʰracarmopabarhaṇāyām
āsandyām
<bʰūto
bʰūteṣu
[ŚS
4.8]>
ity
ārohayaty
abʰiṣiñcati
ca
\\
Sutra: 8
pʰālgunyā
daśapeyaḥ
\\
Sutra: 9
sāṃvatsarikāṇi
cāturmāsyāni
\\
Sutra: 10
saṃstʰiteṣu
caitryāḥ
pratyavarohaṇīyaḥ
\\
Sutra: 11
vaiśākʰyā
vyuṣṭidvyahaḥ
\\
Sutra: 12
jyaiṣṭʰyāḥ
kṣatradʰr̥tiḥ
\\
Sutra: 13
āṣāḍʰyāḥ
pavitraḥ
saṃstʰityai
\\
Sutra: 14
atʰāśvamedʰaḥ
\\
Sutra: 15
pʰālgunyā
brahmaudanam
udgātr̥caturtʰebʰyo
dadāti
\\
Sutra: 16
hutāyāṃ
prātarāhutau
brahmaṇe
varam
\\
Sutra: 17
āgneyīṣṭiḥ
\
pauṣṇī
ca
\\
Sutra: 18
<vātaraṃhā
bʰava
[ŚS
6.9.2]>
ity
aśvaṃ
niyujyamānam
anumantrayate
\\
Sutra: 19
<abʰi
tvā
jarimāhita
[ŚS
3.11.8]>
ity
unmucyāmānam
\\
Sutra: 20
āśāpālīyenotsr̥ṣṭam
\\
Sutra: 21
saṃvatsaraṃ
sāvitryas
tisra
iṣṭayaḥ
\\
Sutra: 22
pāriplavākʰyānāya
dakṣiṇena
vediṃ
hiraṇmayeṣv
āsaneṣu
upaviśanti
\\
Sutra: 23
kaśipūpabarhaṇaṃ
brahmaṇaḥ
\
kūrco
yajamānasya
\\
Sutra: 24
ākʰyāneṣu
yatʰāvedaṃ
vyāhr̥tīr
vācayati
\\
Sutra: 25
saṃvatsarānte
dīkṣaṇam
\
ekaviṃśatir
dīkṣāḥ
\\
Sutra: 26
abʰiplavapratʰamavat
pratʰamam
ahaḥ
\
pr̥ṣṭʰyacaturtʰavad
dvitīyam
\\
Sutra: 27
bahiṣpavamānād
aśvaṃ
niyujyamānam
anumantrayate
<saṃ
tvāṃ
gandʰarvāḥ
sam
u
yuñjantv
āpo
nadyoḥ
sāṃvaidye
parivatsarāya
\
ye
tvā
rakṣanti
sadam
apramādaṃ
tebʰya
āyuḥ
savitā
bodʰi
gopāya
[-]>
iti
\\
Sutra: 28
<divyo
gandʰarvaḥ
[ŚS
2.2.1]>
ity
etayā
kauśikaḥ
Sutra: 29
saṃjñaptaṃ
mahiṣīm
upaveśyādʰīvāsasā
saṃprorṇuvanti
\\
Sutra: 30
tau
yajamāno
'bʰimetʰati
<svargeṇa
lokena
saṃprorṇuvātʰām
adʰāma
saktʰyor
ava
gudaṃ
dʰehi
\
arvāñcam
añjim
ā
bʰara
yat
strīṇāṃ
jīvabʰojanam
[cf
.
VSM
23.20 +
TS
7.4.19.1]>
iti
\\
Sutra: 31
hotrabʰimetʰanād
evaṃ
vāvātāṃ
brahmā
<ūrdʰvām
enām
uccʰrayatād
girau
bʰāraṃ
harann
iva
\
atʰāsyai
madʰyam
edʰatu
śīte
vāte
punann
iva
[VSM
23.26-27]>
iti
\\
Sutra: 32
<ūrdʰvam
enam>
ity
anucaryo
brahmāṇam
\\
Sutra: 33
sadasi
hotradʰvaryvor
brahmodyād
brahmodgātāraṃ
pr̥ccʰati
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.