TITUS
Corpus of Khotanese Saka Texts
Part No. 2
Previous part

Text: 2 
Paragraph: 5r 
Line: 1    īndä ttītī tta tta ciṃdāñä si vaña mamānai uṣṇīläna āṣṣiṇi bā'yä
Line: 2    
naraṃdi biśāṃ satvāṃ tteri vīra pārautti u biśśä satva muhu jsa balysą̄ña balysūśtāṣṭa aviṣṣī nāṃdä u biśśä satva balysa himya biśśī
Line: 3    
satva tta tta balysāṃ rūna ciṃdą̄ña tta tta khu ra hīvya uysānā cidye tta ttai ttye byātaji jsa haṃgrīna aysmūna hahi'saṃdai
Line: 4    
ramaṃdai ā'ñä ṣi tta byātaja biśśä pīrmāttamä upāya-kauśalyä buddhānusmrye yaugga-mukhä nūvarakä balysūñavūysai kama jsa
Line: 5    
biśśä aharīna baudhisatva-carya haṣkīmi ttina cu aysmū masi haḍi biśśä hira cu buri aysmū āyauysäna satva

Paragraph: 5v 
Line: 1    
āyauysāri u hīvī aysmū vasvatte jsa vasusīndä hva raṣṭi si
Line: 2    
balysāna balysūśtä ni ci ttye hāysa u ni ci ttye naysdä ci ttye aysmū āyauṣṭä ttye hāysa ci ttye aysmū vasve ttye naysdä khu ra hva ṣṭi
Line: 3    
pātcä dharma-saṃgittä sūträ vīra balysāna balysūśtä ni kāmäna hauḍa himya himi u ni kāmī īndä samu hīvī aysmvī prratari
Line: 4    
vasvatte jsa balysāna balysūśtä u ṣi' balysä hvīnde ci kiṇa biśśä
Line: 5    
hira hīvī aysmūna ttye kiṇa ṣā' byātarja tcerā ttye kiṇa ṣa' byātarja tta tta tcerā ttye kiṇa ṣā' byātarja ttirä buri uvāra pārṣṣa puñauda maṃgalīya ttathāgatta gulį̄nai ruṃnä vasujā



Khadaliq 1. 306b


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.