TITUS
Text Collection: Khot. 
Corpus of Khotanese-Saka Texts


Data entry by R.E. Emmerick;
corrections (with some text improvements) by H. Kumamoto;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 22.6.1998 / 2.9.1999 / 1.6.2000




Book: KBT 
Buddhist Khotanese Texts

based upon the edition by H.W. Bailey, London 1951


Sūraṃgama-samādhi-sūtra

Khadaliq 1.13


Text: 1 
Paragraph: 134r 
Line: 1    balysūñavūysānu
Line: 2    
pracīya-saṃbuddhānu ṣāvānu aysu bäsīvrāṣā haṃkhīysgya hastamä dākṣiṇyānu hvatämä
Line: 3    
ṣā kho tcāramīskyajä nyāttara-kṣīrei rre ku tcārīmu vätä āste rre hvīnde ... cakkravarttä rre ttiña
Line: 4    
tcārīma kṣīra buḍä hämäte ne ne ttītä ttu bāḍu nyāttara-kṣīrau rrundu rrundu grūsīndä cakkravarttä rre
Line: 5    
varä ttītä rre hämäte asalāvä ṣä nyāttara-kṣīrei rre hämäte cakkravartti rrundi rrustä

Paragraph: 134v 
Line: 1    
padī dr̥ḍhamata kāmiña āvuto parmiho kṣīra kīntha miśtävo' janavato' rrundänu e'mäta ne biharāre aysu
Line: 2    
vara dākṣiṇyānu haṃkhīysgya tsīmä cītä varä kye hanä hāḍe balysūśtu vätä pastātä mahāyānī
Line: 3    
o gyastä balysä hämāte ne ne ju aysu varä dākṣiṇyānu haṃkhīysgya tsīmä asalāvä aysu
Line: 4    
häme ttäna balysūñavūyseina balysūñīnei aysmū vara tta ttītä gyastä balysä sthaviri .
Line: 5    
buljsyau hvate se śäru

Paragraph: 135r 
Line: 1    
balysūñavūysānu
Line: 2    
bahuśrutä hämäte mąnyuśrī tta hvate se kye ṣä bäsīvrāṣā kye hälysdu vätä nyūj
Line: 3    
pati kūlu sate ysāre päṣkala u ṣai ttuvare hajuvattete jsa päṣkalyemate gvārāṣkyo hvāñätä
Line: 4    
o śau kalpu o satä kalpa o ysāru kalpa o satä ysāre kalpa u ne ttye dāti śāmani vätä śye patä
Line: 5    
näta'skya hämäte u ne pabastago salāvānu ttītä bahuśrutä nāma pātcu dr̥ḍhamata kye dasau diśe

Paragraph: 135v 
Line: 1    
vätä avamātānu anaṃkhäṣṭānu gyastānu balysānu hvanau därysde u ne varä śau patä tcaramu paḍā avyūṣṭä
Line: 2    
guvo' hīśti kyindäku halci pyūṣḍe harbiśu ttu pyūṣṭu pyūṣḍe ne avyūṣṭu pyūṣḍe u kho pyūṣḍe därysdai ro ahāmurgyatete
Line: 3    
käḍanai uysnorāṇu pātcu ttu dātu hvāñätä uysnorāṇu a-uysnoratete
Line: 4    
padaṃgyo ne uysānye nai uysnorāṇu ne päṣkalānu vätä guhamaṇgatete
Line: 5    
hämäte ṣei .

Paragraph: 136r 
Line: 2    
hvatä cu māna sthavirä ānandä ttandrāmäna bahuśrutūñāna uspurrä aśtä hvate
Line: 3    
tta ttītä śaśivimalagarbhä gyastavurä āśärī ānandi tta hvate se . mäḍāna ānanda uho hastamu
Line: 4    
bahuśrutānu hvate gyastä balysä cu sthaviri ānandä ttandrāmäna bahuśrutūñäna uspurrī kho mąnyuśrī
Line: 5    
alysānei hvate o ne ttītye hvatye hvanai āśärī ānandä śaśivimalagarbhi gyastavuri tta hvate se ne

Paragraph: 136v 
Line: 1    
aysu gyastavura ttandrāmäna bahuśrutūñäna uspurrä kho manyuśrī : alysānei hvate tta kho thu sthavira ānanda
Line: 2    
hastamä bahuśrutānu hvatī sthavirä ānandī tta hvate se cu buro halci gyastavura gyasti balysi ṣāvā
Line: 3    
kye handarāṇu pyūve'mate jsa parrīyu busta ttānu haṃkhīysgye īñä aysu bahuśrutānu hastamä hvatämä
Line: 4    
ne aysu avamātānu hajvattetīnai mahāsamuṃdri māñandānu ne hajuvattete .
Line: 5    
bvemate jsa ///

Paragraph: 137r 
Line: 1    
///
Line: 2    
yanīndi u rūva daindä ttu padī gyastavura gyasti balysi ṣāvā hajvattetīgya rrūndātä
Line: 3    
dātu hvāñätä u draiśvī vāje ne ju varä mamä būmattoñä dyāñä śtä balysi ṣā śiratātä dyāña ttītä
Line: 4    
gyastä balysä āśirī ānandi buljäte se śäru śäru ānanda tta ttu padī tta kho hvāñä balysi ṣei prrabhāvä
Line: 5    
ānanda cvī thu draiśu vāja varä ttītä gyastä balysä śaśivimalagarbhu gyastavurä gurṣṭe se bataku

Paragraph: 137v 
Line: 1    
ṣä gyastavura dātä cu ānandä ṣamanä sīte u ahumāru ṣä cu ne sīte śtä cu buro gyastavura gyastä
Line: 2    
balysä dātu bustä ne varä ttiña dāto satamu ysāramu nasu ne kūla-sata-ysāramu nasu śtä cu
Line: 3    
bäraṣṭaimä u uysdīśätaimä u cu buro bäraṣṭemä ttiña ro ne kūla-sate-ysāramu nasu ānandä
Line: 4    
ṣamanä sīye śtä tta aysu gyastavura ṣavo haḍā vaṣṭa daśyau diśyau cu buro ttä śakra braṃmāna - lovapāla
Line: 5    
gyasta nāga yakṣa gandharva ///

Paragraph: 138r 
Line: 1    
.. cu h
Line: 2    
na hvataimä uysnorāṇu tsūmate vätä trāmāmato hvataimä pārāmate hvataimä arahandoñä
Line: 3    
prracīta-saṃbuddhoñä padaṃgyo hvataimä mahāyāni padāro hvataimä saṃtsāri nyasāmato hvataimä
Line: 4    
nirvāni jsei'ṇu vätä buljse hvataimä ṣa gyastavura dāti hvāñāmata västārī päṣkälstäna cu jaṃbutīvu
Line: 5    
vätä uysnora u ttä va ju ānandi ṣamani māñanda tr̥ṣṭhändetu vätä ṣamana hämāro ne thatau harbiśu

Paragraph: 138v 
Line: 1    
ttu dātu āstanu näṣa'skye jsa draiśu vātu yanīndä ttätäñe gyastaṣā byāṃgye jsa tta tta bvāñu se kyerä avamāta
Line: 2    
dāti hvāñāmata gyasti balysi u hūvaraka ṣa cu västārna ānandä ṣamanä āstanu näṣa'skye jsa draiśu
Line: 3    
vāte avamātä ṣä cu ne draiśu vāte śtä tta ttītä śaśivimalagarbhi gyastaṣei haudyau ratanyau kṣatra
Line: 4    
satä ysāre cu gyasti balysi närśāyäte ttyau kṣatryau āgāśä haṃbaḍä balysi uysnora ttyau kṣatryau
Line: 5    
pajusta harbiś

Paragraph: 139r 
Line: 1    
///
Line: 2    
ttandrāma dāti pabastatau hvāñāmata hämäto crrāma gyasti balysi ttandrām dr̥ḍhamata
Line: 3    
hämäto kho mąnyuśrī alysānai tta gyasti balysi ttye gyastaṣai śäratete ... ttīma vajäṣṭe u vyāgarätai

Paragraph: 139v 
Line: 4    
hastamo rraṣṭo balysūśtu varālstu ṣei gyastaṣei tcohorvaretcoholśuvo' sītuvo' yseruvo' kalpuvo'

Paragraph: 139r 
Line: 5    
parrävo' ekaratana-kṣaträ nāma hämäte gyastä balysä āṣaṇä rraṣṭä bvāmatītä sarvaratna-pratyupti

Paragraph: 139v 
Line: 1    
buddhakṣetri ttätye ttīña hvatyi hvanai hvāñemate jsa ttiña gä'to dvīsatänu uysnorāṇu balysūñavūysānu aṣarrāmata
Line: 2    
hämäta se crāma ttätä balysūña päṣkala u kyerä duṣhämaṃkhya balysūña bvāmata ne muhu hotana ko tvo patäraho haṃbāḍu yanāma cu ne muhu pracīyasaṃbudūñanä nihujsāmato yanāmane
Line: 4    
cu häräna cu hvate ttu gyastä balysä se balysūñavūysei īskye pracīya-saṃbuddhu
Line: 5    
prreväte

Paragraph: 140r 
Line: 1    
///
Line: 2    
te käḍana gyasti balysi tta hvate se byāta yane aysu gyasta balysa vairocani nāma
Line: 3    
vätä kalpä varä aysu gyasta balysa kṣei'varedärsä kūla sate ysāre gyūna prracīga-saṃbuddha-yānäna
Line: 4    
nihujsāmato yäḍaimä ttītä ṣa harbiśa parṣa bätamājsa hämäta se kho ṣei u kyi ṣei kyi nihutä ttye niśtä
Line: 5    
pabanä tta kho manyuśrī : alysānei tta hvāñätä se byāta yane aysu gyasta balysa paḍāṃjsiyānu bāḍānu

Paragraph: 140v 
Line: 1    
vairocani kalpi kṣei'varedärsä kūla sate ysāre gyūna prracīyasaṃbuddha-yānäna paranärvätaimä .. ttītä āśärī śāriputri balysāñe hvete jsa gyasti balysi tta hvate se ku gyasta balysa paranärvr̥ätä
Line: 3    
niśtä pabanä kuṣṭa ṣei manyuśrī : alysānei paranärvr̥te u pātcu pabanu byode gyastä balysi
Line: 4    
tta hvate se tta thu śariputra manyuśrī alysānau pulsa ṣä ttu tvī gverä āśärī śariputrä
Line: 5    
manyuśrī

Paragraph: 141r 
Line: 1    
manyuśrya tta hvāñä
Line: 2    
pracīya-saṃbu(ddha-)yānäna paranärvr̥taimä kho manyuśriya tvī ttīye hvanai arthi dyāñä mąnyuśrī
Line: 3    
: alysānei āśärī śāriputri tta hvate se ṣei' mäḍāna śāriputra gyastä balysä harbiśu butte
Line: 4    
harbiśu näjsaṣḍe hīṭhei rraṣṭa-hvāñä ajsiraṇä ttu ne hotani śtä harbiśä ysamaśandei kai va jsīḍu yande
Line: 5    
mamä ttattīka bye ka aysu aña hvāñīñi jsīḍä gyastä balysä vya ttye mäḍāna śāriputra bāḍä ttye

Paragraph: 141v 
Line: 1    
skyäti ttiña vairocano kalpo pulśä nāma vätä gyastä balysä ṣä gyastānu u hva'ndānu hāvu yuḍu . yäḍe ..
Line: 2    
paranärvr̥äte ttye paranärvr̥tye ṣṭānye satä ysāre salī saddarmä ṣṭātä tta śāriputra cītä ttye balysi saddharmä andarahyäte
Line: 3    
ttä uysnora pracyau pä'gajsa hämäta ka va ysāru gyasta balysa dātu hvatāndä vīro ne gāvu vamasīro
Line: 4    
tto dāti hvāñāmato anau pracīga-saṃbuddhānä saṃṭhānä pracīyasaṃbuddha-yānäna
Line: 5    
///

Paragraph: 142r 
Line: 1    
prracīya-saṃbuddhä
Line: 2    
handajāñemate käḍana prracīya-saṃbuddho uysāno paysāndaimä kāmiña kāmiña āvuto
Line: 3    
ma pracīya-saṃbudu därätāndä pracīya-saṃbuddhānu saṭhānu dyāñätaimä pracīga-saṃbuddhānu ākhośä
Line: 4    
dyāñätemä ttä ma vätä uysnora garkhättetu dyāñätāndä u vicitriyau sañyau ṣäṣgye yäḍāndä u khāysu
Line: 5    
hūḍāndä ttu aysu khāysu nātaimä candye ṣä hve' dāti padānä vätä ttaṃdvī däta hvataimä cu

Paragraph: 142v 
Line: 1    
hvatu yäḍaimä trāmu kho siyānu rre bärāhätä ttrāmu āgāśālstu satämä u puṣpi hajsaṣṭemä tta
Line: 2    
muho vätä uysnora hahälsandau aysmū byaudāndä u namasätāndä ma u tta hvatāndä se ttätānu muhu
Line: 3    
päṣkalānu padāne hämāmane ttätäna śāriputra padīna ahumāru uysnora puñīnei nasta bāgä
Line: 4    
handajāñätemä cītä ttu bustämä se khijandā hämäta ttätä uysnora
Line: 5    
bajāṣu

Paragraph: 143r 
Line: 1    
///
Line: 2    
nihujsāmato vätä aysmuī patäraho yäḍaimä u praṇähānānu rrāśä
Line: 3    
uysnora paranärvr̥tu dätāndä ttarandaru paṭhutāndä kuī paṭhutu yäḍāndä ttītä vara balsa padandāndä
Line: 4    
u ttānu balsānu vätä pajsama ṣuva-karaṇa yäḍāndä tta mäḍāna śāriputra vara ma paranärvätu
Line: 5    
mañätāndä aysu śätye janavati tsutaimä pracīyasaṃbudūñäna uysāno paysāndaimä ttä

Paragraph: 143v 
Line: 1    
mamä päṇḍävātu hūḍāndä ttānu aysu paranärvānu dyāñätaimä ttä mamä paranärvāni
Line: 2    
pajsamu yäḍāndä ttätäñe jsa aysu mäḍāna śāriputra padaṃgye jsa varä ttītä śau päṣkalu kalpi kṣei'-varedärsä
Line: 3    
kūla sate ysāre gyūna pracīya-saṃbudūñäna paranärvätemä harbiśuvo' aysu
Line: 4    
janavatuvo' paniña paniña janavato' kṣei'varedärsä kūla sate ysāre uysnora pracīya-saṃbudūña
Line: 5    
. -aimä

Paragraph: 144r 
Line: 1    
///
Line: 2    
tr̥sahasaya-mahāsahasrya-lovadāti kṣei' padya bärrīysäta u miśtiñe rrūndete jsa ysamaśandei
Line: 3    
ysāre gyasta kye mąnyuśrī alysānai pajsami yanemate käḍana spätainau bāru berāñätān{d}ä
Line: 4    
duṣkarūṇa amāñandūna salāva hvatāndä tta hvatāndä se atä duṣkara u atä amāñanda ṣā padaṃgya
Line: 5    
u tta ro hvatāndä se hubyaudä gyasta balysa māvu hāvä kye muhu gyasta balysa dätāndämä u manyuśrī

Paragraph: 144v 
Line: 1    
alysānau u ttuto śūraṅgamo aysmuī vaṣṭāmato pyūṣṭāndämä agāṣṭyau päṣkalyau uspurrä mäḍāna gyasta
Line: 2    
balysa mąñuśrī alysānei kāmo ttattī gyasta balysa aysmuī vaṣṭāmato vätä västātä mañuśrī alysānei ku ttätä
Line: 3    
ttandrāma duṣkara amāñanda hära dyāñäte gyastä balysī tta hvate se . ttattī gyastaṣā śūraṅgamo aysmuī
Line: 4    
vaṣṭāmato vätä västātä mąñuśrī : alysānei ttuto ttandrāmo agāṣṭatetu dyāñäte ttattī aysmuī vaṣṭāmato vätä
Line: 5    
västātä

Paragraph: 145r 
Line: 1    
/// pastānu
Line: 2    
uysnorāṇu käḍana anaṃkhäṣṭa kalpa marä jsāte 3 paḍā phārru vätä västātu
Line: 3    
nätāyi hāḍe pastāgānu uysnorāṇu käḍana närvāñālstu ne pīttä 4 śätäna phārräna hämäte harbiśuvo'
Line: 4    
lovadātuvo' hāḍe dätte 5 dädäna phārräna hämäte īste ro hāḍe uysnorāṇu handajāñemate käḍana
Line: 5    
arahandä hämäte karīhä hāḍe hämäte balysūñānu päṣkalānu kūśemate vätä 7 ṣāvei hämäte patäna

Paragraph: 145v 
Line: 1    
hāḍe uysnorāṇu dātu hvāñätä 8 prracīya-saṃbuddhä hämäte pracaina pä'gajsāmato uysnorāṇu nyūjemate
Line: 2    
käḍana nihujsāmato dyāñäte aysmuī vaṣṭemate pä'gañyau jsa ysaṃthu nāste ttū näjsaḍu gyastaṣā ttätäña
Line: 3    
śūraṅgamo aysmuī vaṣṭemäta västātä balysūñevūysei harbiśu avarrūṣkyau salāvyau kho buro hvāñāñu
Line: 4    
ttānu u kho rrāśu vätä västātānu dātä tta hvāñätä ne haḍe varä ttiña patäraho yande
Line: 5    
///

Paragraph: 146r 
Line: 1    
///
Line: 2    
aysmuī vaṣṭemate jsa hastaru ttye kye paṃjsa anąntanarya käḍägāne gäḍa ā
Line: 3    
aysmuī vaṣṭāmato pyūṣṭu gīndi u ne ttye kye buro arahaṃdūñu butte kuī biśe ysunāmate jyāre cu härä paṃjyau anantanaryau
Line: 4    
uspurrä gyasta balysa ttuto śūraṅgamo aysmuī vaṣṭāmato pyuṣḍe u balysūśtālstu aysmū panemätä
Line: 5    
cu mānau paḍāṃjsīna dīrna käḍägānäna naryo jsāte cu haḍe härä handarna ṣä ttīña śūraṅgamo aysmuī vaṣṭemäta

Paragraph: 146v 
Line: 1    
u arahandä kyi jäte ysunāmate ṣä cu gīndä ku ku ne padānä śtä ttīye śūraṅgame aysmuī vaṣṭemate
Line: 2    
ttrāmu māñandu gyasta balysa kho ju ṣä thānä āya ku ye ṣṭānä mākṣī būṣä o gvīhu rrūṇu o kuṃjsatīnau
Line: 3    
rrūṇu būṣä u pharāka hva'ndi hamo nāsāre u tsīndä u varä āmye hanä hva'dye hāmurgyu
Line: 4    
hamau hatcai tta ka ṣä tsītä ttiña thāña ku ṣṭāna mākṣī gvīhu rrūṇu kuṃjsatīnau rrūṇu horīndä cu

Paragraph: 147r 
Line: 1    
///
Line: 2    
gyasta balysa uysnora kye hamo darrä ttä uysāno paṣṭāñāre u haṃbāḍu
Line: 3    
handarāṇu ro uysnorāṇu kīro jsāne mākṣī gvīhä rrūṇä kuṃjsatīnei rrūṇä horāmatīnei thānä
Line: 4    
gyasta balysa ttīye balysāni dāti ṣā ūgama hatcasta-hamo hve' hamatä kyerī kṣamätä tterä hvīḍä u
Line: 5    
puṣo jsāte ne hotanä śtä ko ju varä nāsta cu handarye kīro jsāte ttrāma harbiśi ṣāvā prracīyasaṃbuddha

Paragraph: 147v 
Line: 1    
dyāña darra-hamau gyasta balysa hve' mästä balysūñavūysā hvañāre kye harbiśānu uysnorāṇu kīratarā
Line: 2    
tta ttītä ttä dvīsatä ysīta-aysmuva balysūñavūysā kye pabanu näjsīsāñätāndä väta u īskya
Line: 3    
āvasta väta cītä ttānu gyastaṣānu ttuto hvanai gvārāṣkyo pyūṣṭāndä tta mąnyuśrī : alysānai agāṣṭo
Line: 4    
hoto pyūṣṭāndä hastamo rraṣṭo balysūśtu varālstu aysmū panatāndä panatye aysmuī ..
Line: 5    
///

Paragraph: 148r 
Line: 1    
///
Line: 2    
...... balysūñavūysānu hivya pä'ga prrevā dr̥ḍhamata
Line: 3    
pä'ga agāṣṭānu balysūñānu päṣka pīrāttetīnā pä'ga' balysān
Line: 4    
vätä ahāmurgyatetīnā päga' 3 saṃtsera akhijandatetīnā päga' 4 uysnora vätä
Line: 5    
patätsāmato vätä aysmuī uysgrahāmatīnā päga' 6 agaundi parāhi vätä




Khadaliq 1. 306a


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.