TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 2
Previous part

Paragraph: 2 

Verse: 1 
Sentence: a    kŕ̥ṣṇo sy ākʰareṣṭʰò gnáye tvā júṣṭaṃ prókṣāmi \
Sentence: b    
védir asi barhíṣe tvā júṣṭāṃ prókṣāmi \
Sentence: c    
barhír asi srugbʰyás tvā júṣṭaṃ prókṣāmi \\

Verse: 2 
Sentence: a    
ádityai vyúndanam asi \
Sentence: b    
víṣṇo stupò si \
Sentence: c    
ū́rṇamradasaṃ tvā str̥ṇāmi svāsastʰā́ṃ devébʰyaḥ \
Sentence: d    
bʰúvapataye svā́hā \
Sentence: e    
bʰúvanapataye svā́hā \
Sentence: f    
bʰūtā́nāṃ pátaye svā́hā \\

Verse: 3 
Sentence: a    
gandʰarvás tvā viśvā́vasuḥ pári dadʰātu víśvasyā́riṣṭyai yájamānasya paridʰír asy agnír iḍá īḍitáḥ \
Sentence: b    
índrasya bāhúr asi dákṣiṇo víśvasyā́riṣṭyai yájamānasya paridʰír asy agnír iḍá īḍitáḥ \
Sentence: c    
mitrā́váruṇau tvottaratáḥ pári dʰattāṃ dʰruvéṇa dʰármaṇā víśvasyā́riṣṭyai yájamānasya paridʰír asy agnír iḍá īḍitáḥ \\

Verse: 4 
Sentence: a    
vītíhotraṃ tvā kave dyumántam̐ sám idʰīmahi \
Sentence: b    
ágne br̥hántam adʰvaré \\

Verse: 5 
Sentence: a    
samíd asi \
Sentence: b    
sū́ryas tvā purástāt pātu kásyāś cid abʰíśastyai \
Sentence: c    
savitúr bāhū́ stʰaḥ \
Sentence: d    
ū́rṇamradasaṃ tvā str̥ṇāmi svāsastʰáṃ devébʰyaḥ \
Sentence: e    
ā́ tvā vásavo rudrā́ ādityā́ḥ sadantu \\

Verse: 6 
Sentence: a    
gʰr̥tā́cy asi juhū́r nā́mnā sédáṃ priyéṇa dʰā́mnā priyám̐ sáda ā́ sīda \
Sentence: b    
gʰr̥tā́cy asy upabʰŕ̥n nā́mnā sédáṃ priyéṇa dʰā́mnā priyám̐ sáda ā́ sīda \
Sentence: c    
gʰr̥tā́cy asi dʰruvā́ nā́mnā sédáṃ priyéṇa dʰā́mnā priyám̐ sáda ā́ sīda \
Sentence: d    
priyéṇa dʰā́mnā priyám̐ sáda ā́ sīda \
Sentence: e    
dʰruvā́ asadann r̥tásya yónau tā́ viṣṇo pāhi \
Sentence: f    
pāhí yajñáṃ \
Sentence: g    
pāhí yajñápatim \
Sentence: h    
pāhí mā́ṃ yajñanyàm \\

Verse: 7 
Sentence: a    
ágne vājajid vā́jaṃ tvā sariṣyántaṃ vājajítam̐ sáṃ mārjmi \
Sentence: b    
námo devébʰyaḥ \
Sentence: c    
svadʰā́ pitŕ̥bʰyaḥ \
Sentence: d    
suyáme me bʰūyāstam \\

Verse: 8 
Sentence: a    
áskannam adyá devébʰya ā́jyam̐ sáṃ bʰriyāsam \
Sentence: b    
áṅgʰriṇā viṣṇo mā́ tvā́va kramiṣam \
Sentence: c    
vásumatīm agne te cʰāyā́m úpa stʰeṣaṃ víṣṇo stʰā́nam asi \
Sentence: d    
itá índro vīryàm akr̥ṇod ūrdʰvò dʰvará ā́stʰāt \\

Verse: 9 
Sentence: a    
ágne vér hotráṃ vér dūtyàm \
Sentence: b    
ávatāṃ tvā́ṃ dyā́vāpr̥tʰivī́ \
Sentence: c    
áva tváṃ dyā́vāpr̥tʰivī́ sviṣṭakŕ̥d devébʰyo índra ā́jyena havíṣā bʰūt svā́hā \
Sentence: d    
sáṃ jyótiṣā jyótiḥ \\

Verse: 10 
Sentence: a    
máyīdám índra indriyáṃ dadʰātv asmā́n rā́yo magʰávānaḥ sacantām \
Sentence: b    
asmā́kam̐ santv āśíṣaḥ satyā́ naḥ santv āśíṣaḥ \
Sentence: c    
úpahnutā pr̥tʰivī́ mātópa mā́ṃ pr̥tʰivī́ mātā́ hvayatām \
Sentence: d    
agnír ā́gnīdʰrāt svā́hā \\

Verse: 11 
Sentence: a    
úpahūto dyáuṣ pitópa mā́ṃ dyáuṣ pitā́ hvayatām agnír ā́gnīdʰrāt svā́hā \
Sentence: b    
devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: c    
práti gr̥hṇāmi \
Sentence: d    
agnéṣ ṭvāsyèna prā́śnāmi \\

Verse: 12 
Sentence: a    
etáṃ te deva savitar yajñáṃ prā́hur bŕ̥haspátaye brahmáṇe \
Sentence: b    
téna yajñám ava téna yajñápatiṃ téna mā́m ava \\

Verse: 13 
Sentence: a    
máno jūtír juṣatām ā́jyasya bŕ̥haspátir yajñám imáṃ tanotu \
Sentence: b    
áriṣṭaṃ yajñám̐ sám imáṃ dadʰātu víśve devā́sa ihá mādayantām ó3ṃ prá tiṣṭʰa \\

Verse: 14 
Sentence: a    
eṣā́ te agne samít táyā várdʰasva cā́ ca pyāyasva \
Sentence: b    
vardʰiṣīmáhi ca vayám ā́ ca pyāsiṣīmahi \
Sentence: c    
ágne vājajid vā́jaṃ tvā sasr̥vā́m̐saṃ vājajítam̐ sáṃ mārjmi \\

Verse: 15 
Sentence: a    
agnī́ṣómayor újjitim ánū́j jeṣaṃ vā́jasya prasavéna próhāmi \
Sentence: b    
agnī́ṣómau tám ápa nudatāṃ 'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmó vā́jasyainaṃ prasavénā́pohāmi \
Sentence: c    
indrāgnyór újjitim ánū́j jeṣaṃ vā́jasya prasavéna próhāmi \
Sentence: d    
indrāgnī́ tám ápa nudatāṃ (smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmó vā́jasyainaṃ prasavénā́pohāmi \\

Verse: 16 
Sentence: a    
vásubʰyas tvā \
Sentence: b    
rudrébʰyas tvā \
Sentence: c    
ādityébʰyas tvā \
Sentence: d    
sáṃ jānātʰāṃ dyāvāpr̥tʰivī \
Sentence: e    
mitrā́váruṇau tvā vŕ̥ṣṭyāvatām \
Sentence: f    
vyántu váyo ktám̐ ríhāṇāḥ \
Sentence: g    
marútāṃ pr̥ṣatī́r gaccʰa vaśā́ pŕ̥śnir bʰūtvā́ dívaṃ gaccʰa táto no vŕ̥ṣṭim ā́ vaha \
Sentence: h    
cakṣuṣpā́ agne si cákṣur me pāhi \\

Verse: 17 
Sentence: a    
yáṃ paridʰíṃ paryádʰattʰā ágne deva pāṇíbʰir guhyámānaḥ \
Sentence: b    
táṃ ta etám ánu jóṣaṃ bʰarāmy eṣá nét tvád apacetáyātai \
Sentence: c    
agnéḥ priyáṃ pā́tʰó pītam \\

Verse: 18 
Sentence: a    
sam̐sravábʰāgā stʰeṣā́ br̥hántaḥ prastareṣṭʰā́ḥ paridʰéyāś ca devā́ḥ \
Sentence: b    
imā́ṃ vā́cam abʰí víśve gr̥ṇánta āsádyāsmín barhíṣi mādayadʰvam \
Sentence: c    
svā́hā vā́ṭ \\

Verse: 19 
Sentence: a    
gʰr̥tā́cī stʰo dʰúryau pātam̐ sumné stʰaḥ sumné dʰattam \
Sentence: b    
yájña námaś ca ta úpa ca yajñásya śivé sáṃ tiṣṭʰasva svìṣṭe me sáṃtiṣṭʰasva \\

Verse: 20 
Sentence: a    
ágne dabdʰāyo śītama pāhí didyóḥ \
Sentence: b    
pāhí prásityai \
Sentence: c    
pāhí dúriṣṭyai \
Sentence: d    
pāhí duradmanyā́ aviṣáṃ naḥ pitúṃ kr̥ṇu \
Sentence: e    
suṣádā yónau svā́hā vā́ṭ \
Sentence: f    
agnáye saṃveśápataye svā́hā \
Sentence: g    
sárasvatyai yaśobʰagínyai svā́hā \\

Verse: 21 
Sentence: a    
vedò si yéna tváṃ deva veda devébʰyo vedó bʰavas téna máhyaṃ vedó bʰūyāḥ \
Sentence: b    
dévā gātuvido gātúṃ vittvā́ gātúm ita \
Sentence: c    
mánasas pata imáṃ deva yajñám̐ svā́hā vā́te dʰāḥ \\

Verse: 22 
Sentence: a    
sáṃ barhír aṅktām̐ havíṣā gʰr̥téna sám ādityáir vásubʰiḥ sáṃ marúdbʰiḥ \
Sentence: b    
sám índro viśvádevebʰir aṅktāṃ divyáṃ nábʰo gaccʰatu yát svā́hā \\

Verse: 23 
Sentence: a    
kás tvā muñcati tvā muñcati kásmai tvā muñcati tásmai tvā muñcati \
Sentence: b    
póṣāya \
Sentence: c    
rákṣasāṃ bʰāgò si \\

Verse: 24 
Sentence: a    
sáṃ várcasā páyasā sáṃ tanū́bʰir áganmahi mánasā sám̐ śivéna \
Sentence: b    
tváṣṭā sudátro dadʰātu rā́yó numārṣṭu tanvò yád víliṣṭam \\

Verse: 25 
Sentence: a    
diví víṣṇur vy àkram̐sta jā́gatena cʰándasā táto nírbʰakto smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmáḥ \
Sentence: b    
antárikṣe víṣṇur vy àkram̐sta jā́gatena cʰándasā táto nírbʰakto smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmáḥ \
Sentence: c    
pr̥tʰivyā́ṃ víṣṇur vy àkram̐sta jā́gatena cʰándasā táto nírbʰakto smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmáḥ \
Sentence: d    
asmā́d ánnāt \
Sentence: e    
asyái pratiṣṭʰā́yai \
Sentence: f    
áganma svàḥ \
Sentence: g    
sáṃ jyótiṣābʰūma \\

Verse: 26 
Sentence: a    
svayambʰū́r asi śréṣṭʰo raśmír varcodā́ asi várco me dehi \
Sentence: b    
sū́ryasyāvŕ̥tam ánv ā́varte \\

Verse: 27 
Sentence: a    
ágne gr̥hapate sugr̥hapatís tváyāgne háṃ gr̥hápatinā bʰūyāsam̐ sugr̥hapatís tváṃ máyāgne gr̥hápatinā bʰūyāḥ \
Sentence: b    
astʰūrí ṇau gā́rhapatyāni santu śatám̐ hímāḥ \
Sentence: c    
sū́ryasyāvŕ̥tam ánv ā́varte \\

Verse: 28 
Sentence: a    
ágne vratapate vratám acāriṣaṃ tád aśakaṃ tán me rādʰi \
Sentence: b    
idám aháṃ evā́smi smi \\

Verse: 29 
Sentence: a    
agnáye kavyavā́hanāya svā́hā \
Sentence: b    
sómāya pitr̥máte svā́hā \
Sentence: c    
ápahatā ásurā rákṣām̐si vediṣádaḥ \\

Verse: 30 
Sentence: a    
rūpā́ṇi pratimuñcámānā ásurāḥ sántaḥ svadʰáyā cáranti \
Sentence: b    
parāpúro nipúro bʰáranty agníṣ ṭā́n lokā́t prá ṇudāty asmā́t \\

Verse: 31 
Sentence: a    
átra pitaro mādayadʰvaṃ yatʰābʰāgám ā́ vr̥ṣāyadʰvam \
Sentence: b    
ámīmadanta pitáro yatʰābʰāgám ā́ vr̥ṣāyiṣata \\

Verse: 33 
Sentence: a    
ā́ dʰatta pitaro gárbʰaṃ kumāráṃ púṣkarasrajam \
Sentence: b    
yátʰehá púruṣó sat \\

Verse: 34 
Sentence: a    
ū́rjaṃ vahantīr amŕ̥taṃ gʰr̥táṃ páyaḥ kilā́laṃ parisrútam \
Sentence: b    
svadʰā́ stʰa tarpáyata me pitŕ̥̄n \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.