TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 2
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    sa vaí kapā́lānyevā̀nyatará upadádʰāti
Sentence: b    
dr̥ṣadupalé anyatarastadvā́ etádubʰáyaṃ sahá kriyate tadyádetádubʰáyaṃ sahá kriyáte

Verse: 2 
Sentence: a    
śíro ha vā́ etádyajñásya yátpuroḍā́śaḥ sa gā́nyevèmā́ni śīrṣṇáḥ kapā́lānyetā́nyevā̀sya kapā́lāni mastíṣka evá piṣṭā́ni tadvā́ etadékamáṅgamékaṃ saha karavāva samānáṃ karavāvéti tásmādvā́ etádubʰáyaṃ sahá kriyate

Verse: 3 
Sentence: a    
sa yáḥ kapā́lānyupadádʰāti
Sentence: b    
upaveṣamā́datte dʰr̥ṣṭirasī́ti sa yádenenāgníṃ dʰŕ̥ṣṇívopacárati téna dʰŕ̥ṣṭirátʰa yádenena yajñá upālábʰata úpeva vā́ enenaitádveṣṭi tásmādupaveṣo nā́ma

Verse: 4 
Sentence: a    
téna prācó 'ṅgārānúdūhati
Sentence: b    
ápāgne agnímāmā́daṃ jahi níṣkravyā́daṃ sedʰétyayaṃ vā́ āmādyénedám manuṣyā̀ḥ paktvā̀śnantyátʰa yéna púruṣaṃ dáhanti kravyā́detā́vevaìtádubʰā́vató 'pahanti

Verse: 5 
Sentence: a    
atʰā́ṅgāramā́skauti
Sentence: b    
ā́ devayájaṃ vahéti devayāṭ tasmin havī́ṃṣi śrapayāma tásminyajñáṃ tanavāmahā íti tásmādvāā́skauti

Verse: 6 
Sentence: a    
tám madʰyaména kapā́lenābʰyúpadadʰāti
Sentence: b    
devā́ ha vaí yajñáṃtanvānāstè 'surarakṣasébʰya āsaṅgā́dbibʰayā́ṃcakrurnenno 'dʰástānnāṣṭrā rákṣāṃsyupottíṣṭʰānítyágnirhi rákṣasāmapahantā tásmādevamúpadadʰāti tadyádeṣá eva bʰávati nā̀nyá eṣa hi yájuṣkr̥to médʰyastásmānmadʰyaména kapā́lenābʰyúpadadʰāti

Verse: 7 
Sentence: a    
sa úpadadʰāti
Sentence: b    
dʰruvámasi pr̥tʰivī́ṃ dr̥ṃhéti pr̥tʰivyā́ evá rūpéṇaitádevá dr̥ṃhatyeténaiva dviṣántam bʰrā́tr̥vyamávabādʰate brahmaváni tvā kṣatraváni sajātavanyúpadadʰāmi bʰrā́tr̥vyasya vadʰāyéti bahvī vai yájuḥsvāśīstadbráhma ca kṣatraṃ cā́śāsta ubʰé vīryá sajātavanī́ti bʰūmā vaí sajātāstádbʰūmā́namā́śāsta upádadʰāmi bʰrā́tr̥vyasya badʰāyéti yádi nā̀bʰicáredyádya abʰicáredamúṣya badʰāyéti brūyādabʰiníhitamevá savyásya pāṇéraṅgúlyā bʰávati

Verse: 8 
Sentence: a    
atʰā́ṅgāramā́skauti
Sentence: b    
nédihá purā́ nāṣṭrā rákṣāṃsyāviśāníti brāhmaṇo hi ráksasāmapahantā tásmādabʰiníhitameva savyásya pāṇéraṅgúlyā bʰávati

Verse: 9 
Sentence: a    
atʰā́ṅgāramádʰyūhati
Sentence: b    
ágne bráhma gr̥bʰṇīṣvéti nédihá purā́ nāṣṭrā rákṣāṃsyāviśānítyagnirhi rákṣasāmapahantā tásmādenamádʰyūháti

Verse: 10 
Sentence: a    
átʰa yátpaścāttadúpadadʰāti
Sentence: b    
dʰarúṇamasyantárikṣaṃ dr̥ṃhétyantárikṣasyaivá rūpéṇaitádevá dr̥ṃhatyeténaivá dviṣántam bʰrā́tr̥vyamávabādʰate brahmaváni tvā kṣatraváni sajātavanyúpadadʰāmi bʰrā́tr̥vyasya badʰāyeti

Verse: 11 
Sentence: a    
átʰa yátpurástāttadúpadadʰāti
Sentence: b    
dʰartrámasi dívaṃ dr̥ṃhéti divá evá rūpéṇaitádevá dr̥ṃhatyeténaivá ... badʰāyeti

Verse: 12 
Sentence: a    
átʰa yáddakṣiṇatastadúpapadʰāti
Sentence: b    
víśvābʰyastvā́śābʰya úpadadʰāmī́ti sa yádimā́ṃllokānáti caturtʰamásti ténaivaìtáddviṣántam bʰrā́tr̥vyamávabādʰaté 'naddʰā vai tadyádimā́ṃllokānáti caturtʰamásti na vā́naddʰo tadyadvíśvā ā́śāstásmādāha víśvābʰyastvā́śābʰya úpadadʰāmī́ti tūṣṇī́ṃ vaivetarāṇi kapā́lānyupadádʰāti cíta stʰordʰvacíta íti

Verse: 13 
Sentence: a    
atʰā́ṅgārairabʰyū̀hati
Sentence: b    
bʰŕ̥gūṇāmáṅgirasāṃ tápasā tapyadʰvamítyetadvai téjiṣṭʰam! téjo yádbʰr̥gvaṅgirásāṃ sútaptānyasanníti tásmādenámabʰyū̀hati

Verse: 14 
Sentence: a    
átʰa dr̥ṣadupalé upadádʰāti
Sentence: b    
kr̥ṣṇājinamā́datte śármāsī́ti tadávadʰūnotyávadʰūtaṃ rakṣó 'vadʰūtā árātaya íti 'sā́veva bándʰustátpratīcī́nagrīvamúpastr̥ṇātyádityāstvágasi práti tvā́ditirvettvíti 'sā́veva bándʰuḥ

Verse: 15 
Sentence: a    
átʰa dr̥ṣádamúpadadʰāti
Sentence: b    
dʰiṣáṇāsi parvatī práti tvā́dityāstvágvettviti dʰiṣáṇā parvatī hi práti tvā́dityāstvágvettvíti tátsaṃjñā́mevaìtátkr̥ṣṇājinā́ya ca vadati nédanyò 'nyáṃ hínasāva ítīyámevaìṣā́ pr̥tʰivī́ rūpeṇa

Verse: 16 
Sentence: a    
átʰa śámyāmudī́cīnāgrāmúpadadʰāti
Sentence: b    
divá skambʰanī́rasī́tyantárikṣamevá rūpéṇāntárikṣeṇa hī̀me dyā́vāpr̥tʰivī víṣṭabdʰe tásmādāha divá skambʰanī́rasīti

Verse: 17 
Sentence: a    
atʰópalāmúpadadʰāti
Sentence: b    
dʰiṣáṇāsi pārvatéyī práti tvā parvatī vettvíti kánīyasī hyèṣā duhitèva bʰávati tásmādāha pārvateyī́ti práti tvā parvatī́ vettvíti práti hi svaḥ sáṃjānīte tátsaṃjñā́mevaìtáddr̥ṣadupalā́bʰyāṃ vadati nédanyò 'nyáṃ hinásāta íti dyaúrevaìṣā rūpéṇa hánū evá dr̥ṣadupaléjihvaìva śámyā tásmācʰamyayā samā́hanti jihváyā hi vádati

Verse: 18 
Sentence: a    
átʰa havirádʰivapati
Sentence: b    
dʰānyámasi dʰinuhí devāníti dʰānyáṃ devā́ndʰinávadítyu havírgr̥hyate
Verse: 19 
Sentence: a    
átʰa pinaṣṭi
Sentence: b    
prāṇā́ya tvodānā́ya tvā vyānā́ya tvā dīrgʰāmánu prásitimā́yuṣe dʰāmíti próhati devó vaḥ savitā híraṇyapāṇiḥ prátigr̥bʰṇātvácʰidreṇa pāṇínā cákṣuṣe tvéti

Verse: 20 
Sentence: a    
tadyádevám pináṣṭi
Sentence: b    
jīvaṃ vaí devā́nāṃ havíramŕ̥tamamŕ̥tānāmátʰaitádulūkʰalamusalā́bʰyāṃ dr̥ṣadupalā́bʰyāṃ haviryajñáṃ gʰnanti

Verse: 21 
Sentence: a    
sa yadā́ha
Sentence: b    
prāṇā́ya tvodānā́ya tvéti tatprāṇodānaú dadʰāti vyānā́ya tvéti tádvyānáṃ dadʰāti dīrgʰāmánu prásitimā́yuṣe dʰāmiti tadā́yurdadʰāti devó vaḥ savitā híraṇyapāṇiḥ prátigr̥bʰṇātvacʰidreṇa pāṇínā súpratigr̥hītānyasanníti cákṣuṣe tvéti taccákṣurdadʰātyetā́ni vai jī́vato bʰavantyevámu haitájjīvámevá devā́nāṃ havirbʰávatyamŕ̥tamamŕ̥tānāṃ tásmādevám pinaṣṭi piṃṣanti piṣṭā́nyabʰī̀ndʰate kapā́lāni

Verse: 22 
Sentence: a    
atʰaíka ājyaṃ nírvapati
Sentence: b    
yadvā ā́diṣṭaṃ devátāyai havírgr̥hyáte yāvaddevátyaṃ tádbʰavati taditareṇa yájuṣā gr̥hṇāti na vā́ etatkásyai caná devátāyai havírgr̥hṇannā́diśati yadā́jyaṃ tásmādániruktena yajuṣā gr̥hṇāti mahī́nām páyo 'sīti mahyá íti ha etā́sāméke nāma yadgávāṃ tā́sāṃ vā́ etatpáyo bʰavati tásmādāha mahī́nām páyo 'sī́tyevámu hāsyaitatkʰálu yájuṣaivá gr̥hītám bʰavati tásmādvevā̀ha mahī́nām páyo 'sī́ti

Paragraph: 2 
Verse: 1 
Sentence: a    
pavítravati sámvapati
Sentence: b    
pātryā́m pavítre avadʰā́ya devásya tvāsavitúḥ prasavè 'śvinorbāhúbʰyām pūṣṇo hástābʰyāṃ sámvapāmī́ti 'sā́vevaìtasya yájuṣo bándʰuḥ

Verse: 2 
Sentence: a    
átʰāntarvedyúpaviśati
Sentence: b    
atʰaíka upasárjanībʰiraíti ā́nayati tāḥ pavítrābʰyām prátigr̥hṇāti samā́pa óṣadʰībʰiríti saṃhyètadā́pa oṣadʰībʰiretā́bʰiḥ piṣṭā́bʰiḥ samgácʰante samóṣadʰayo rásenéti saṃhyètadóṣadʰayo rásenaitā́ḥ piṣṭā́ adbʰíḥ saṃgácʰanta ā́po hyètā́sāṃ r!asaḥ sáṃ revátīrjagatībʰiḥ pr̥cyantāmíti revátya āpo jágatya óṣadʰayastā́ u hyètádubʰáyyaḥ sampr̥cyánte sam mádʰumatīrmádʰumatībʰiḥ pr̥cyantāmíti saṃ rásavatyo rásavatībʰiḥ pr̥cyantāmítyévaitádāha

Verse: 3 
Sentence: a    
átʰa sáṃyauti
Sentence: b    
jánayatyai tvā sáṃyaumī́ti yátʰā ádʰivr̥kto 'gnerádʰi jā́yetaivaṃ vai tatsáṃyauti

Verse: 4 
Sentence: a    
átʰa dvedʰā́ karoti
Sentence: b    
yádi dvé havíṣī bʰávataḥ paurṇamāsyāṃ vai dvé haviṣī bʰavataḥ sa yátra púnarna saṃhaviṣyaṃtsyāttádabʰímr̥śatīdámagnéridámagnīṣómayoríti nā́nā etadágre havírgr̥hṇanti tátsahā́vagʰnanti tátsahá piṃṣanti tatpúnarnā́nā karoti tásmādevámabʰímr̥śatyadʰivr̥ṇáktyevaìṣá puroḍā́śamadʰiśrayatyasāvā́jyam

Verse: 5 
Sentence: a    
tadvā́ etát
Sentence: b    
ubʰáyaṃ sahá kriyate tadyádetádubʰáyaṃ sahá kriyáte 'rdʰó ha vā́ eṣá ātmáno yajñasya yadā́jyamardʰo yádihá havirbʰávati sa yáścāsā́vardʰo u cāyámardʰastā́ ubʰā́vagniṃ gamayāvéti tásmādvā́ etádubʰáyaṃ sahá kriyata evámu háiṣa ātmā́ yajñásya sáṃdʰīyate

Verse: 6 
Sentence: a    
so 'sāvā́jyamádʰiśrayati
Sentence: b    
iṣe tvéti vŕ̥ṣṭyai tádāha yadā́heṣe tvéti tatpúnarúdvāsayatyūrje tvéti yo vr̥ṣṭādūrgráso jā́yate tásmai tádāha

Verse: 7 
Sentence: a    
átʰa puroḍā́śamádʰivr̥ṇakti
Sentence: b    
dʰarmò 'sī́ti yajñámevaìtátkaroti yátʰā gʰarmám pravr̥ṃjyā́devam právr̥ṇakti viśvā́yuríti tadā́yurdadʰāti

Verse: 8 
Sentence: a    
tám pratʰayati
Sentence: b    
urúpratʰā urú pratʰasvéti pratʰáyatyevaìnametádur!u te yajñápatiḥ pratʰatāmíti yájamāno vaí yajñápatistadyájamānāyaivaìtadāśíṣamā́śāste

Verse: 9 
Sentence: a    
taṃ satrā́ pr̥tʰú kuryāt
Sentence: b    
mānuṣáṃ ha kuryādyátpr̥tʰúṃ kuryādvyr̥̀ddʰaṃ vai tádyajñásya yánmānuṣaṃ nedvyr̥̀ddʰaṃ yajñó karávāṇī́ti tásmānná satrā́ pr̥tʰúṃ kuryāt

Verse: 10 
Sentence: a    
aśvaśapʰamātráṃ kuryādítyu haíka āhuḥ
Sentence: b    
kastádveda yā́vānaśvaśapʰo yā́vantamevá svayam mánasā satrā́ pr̥tʰum mányetaiváṃ kuryāt

Verse: 11 
Sentence: a    
támadbʰírabʰímr̥śati
Sentence: b    
sakr̥dvā trírvā tadyádevā̀syā́trāvagʰnánto piṃṣanto kṣiṇvánti vr̥hánti śā́ntirā́pastádadbʰiḥ śā́ntyā śamayati tádadbʰiḥ sáṃdadʰāti tásmādadbʰírabʰímr̥śati

Verse: 12 
Sentence: a    
so 'bʰímr̥śati
Sentence: b    
agníṣṭe tvácam mā́ hiṃ sīdítyagnínā vā́ enametádabʰitapsyánbʰavatyeṣá te tvácam mā́ hiṃsīdítyevaìtadāha

Verse: 13 
Sentence: a    
tam páryagniṃ karoti
Sentence: b    
ácʰidramevaìnametádagnínā párigr̥hṇāti nédenaṃ nāṣṭrā rákṣāṃsi pramr̥śānítyagnirhi rákṣasāmapahantā tásmātparyagniṃ karoti

Verse: 14 
Sentence: a    
táṃ śrapayati
Sentence: b    
devástvā savitā́ śrapayatvíti na vā́ etásya manuṣyáḥ śrapayitā́ devo hyèṣa tádenaṃ devá éva savitā śrapayati várṣiṣṭé 'dʰi nā́ka íti devatrò etádāha yadā́ha várṣiṣṭé 'dʰi nā́ka íti támabʰímr̥śati pr̥táṃ vedānī́ti tásmādvā́ abʰímr̥śati

Verse: 15 
Sentence: a    
so 'bʰímr̥śati
Sentence: b    
mā́ bʰermā sáṃviktʰā íti tvám bʰeṣīrmāsáṃviktʰā yáttvāhamámānuṣaṃ sántam mānúṣo 'bʰimr̥śāmī́tyevaìtádāha

Verse: 16 
Sentence: a    
yadā́ śr̥tó 'tʰābʰívāsayati
Sentence: b    
nédenamupáriṣṭānnāṣṭrā rákṣāṃsyavapáśyāníti nédvevá nagná iva muṣitá iva śáyātāítyu caiva tásmādvā́ abʰívāsayati

Verse: 17 
Sentence: a    
so 'bʰívāsayati
Sentence: b    
átameruryajñó 'tameruryájamānasya prajā́ bʰūyādíti nédetadánu yajñó yájamāno tā́myādyádidámabʰivāsáyāmī́ti tásmādevámabʰívāsayati

Verse: 18 
Sentence: a    
átʰa pātrīnirṇéjanam
Sentence: b    
aṅgulipraṇéjanamāptyébʰyo nínayati tadyádāptyébʰyo nináyati

Paragraph: 3 
Verse: 1 
Sentence: a    
caturdʰāvihitó ha ágre 'gnírāsa
Sentence: b    
sa yamágre 'gníṃ hotrā́ya prā́vr̥ṇata sa prā́dʰanvadyáṃ dvitī́yam prā́vr̥ṇata sa praìvādʰanvadyáṃ tr̥tī́yam prā́vr̥ṇata sa praìvādʰanvadátʰa 'yámetárhyagniṃ bʰīṣā nílilye 'paḥ práviveśa táṃ devā́ anuvídya sáhasaivā̀dbʰya ā́ninyuḥ 'pò 'bʰítiṣṭʰevā́vaṣṭʰyūtā stʰa áprapadanaṃ stʰa yā́bʰyo vo mā́makāmaṃ náyantī́ti táta āptyāḥ sámbabʰūvustritó dvitá ekataḥ

Verse: 2 
Sentence: a    
ta índreṇa sahá ceruḥ
Sentence: b    
yátʰedám brāhmaṇo rājānamanucárati sa yátra tríśīrṣāṇaṃ tvāṣṭraṃ viśvárūpaṃ jagʰāna tásya haité 'pi bádʰyasya vidā́ñcakruḥ śáśvaddʰainaṃ tritá evájagʰānātyáha tadindró 'mucyata devo hi saḥ

Verse: 3 
Sentence: a    
u haitá ūcuḥ
Sentence: b    
úpaivèma éno gacʰantu 'sya bádʰyasyā́vediṣuríti kimíti yajñá evaìṣu mr̥ṣṭāmíti tádeṣvetádyajñómr̥ṣṭe yádebʰyaḥ pātrīnirṇéjanamaṅgulipraṇéjanaṃ nináyanti

Verse: 4 
Sentence: a    
u hāptyā́ ūcuḥ
Sentence: b    
átyevá vayámidámasmátparó nayāméti kamábʰī́ti evā̀dakṣiṇéna haviṣā yájāto: íti tásmānnā̀dakṣiṇena haviṣā yajetāptyéṣu ha yajñó mr̥ṣṭa āptyā́ u ha tásminmr̥jate 'dakṣiṇéna havíṣā yájate

Verse: 5 
Sentence: a    
táto devā́ḥ
Sentence: b    
etā́m darśapūrṇamāsáyordákṣiṇāmakalpanyádanvāhāryáṃ nédadakṣiṇáṃ havirásadíti tannā́nā nínayati tátʰaibʰyó 'samadaṃ karoti tádabʰítapati tátʰaiṣāṃ śr̥tám bʰavati sa nínayati tritā́ya tvā dvitā́ya tvaikatā́ya tvéti paśurhá vā́ eṣa ā́labʰyate yátpuroḍāśaḥ

Verse: 6 
Sentence: a    
púruṣaṃ ha vaí devāḥ
Sentence: b    
ágre paśumā́lebʰire tasyā́labdʰasya medʰó 'pacakrāma 'śva práviveśa 'śvamā́labʰanta tasyā́labdʰasya medʰó 'pacakrāma sa gām práviveśa te gāmā́ ... 'vim praviveśa 'vimā́ ... ma 'jam práviveśa 'jamālabʰanta tasyā́labdʰasya medʰó 'pacakrāma

Verse: 7 
Sentence: a    
imám pr̥tʰivīm práviveśa
Sentence: b    
taṃ kʰánantaivā́nvīṣustamánvavindaṃstā́vimaú vrīhiyavau tásmādápyetāvetárhi kʰánanta ivaivā́nuvindanti sa yā́vadvīryavaddʰa vā́ asyaite sárve paśáva ā́labdʰāḥ syustā́vadvīryavaddʰāsya havírevá bʰavati evámetadvedā́tro sā́ sampadyádāhuḥ pā́ṅktaḥ paśuríti

Verse: 8 
Sentence: a    
yadā́ piṣṭānyátʰa lómāni bʰavanti
Sentence: b    
yádāpá ānayatyátʰa tvágbʰavati yadā́ saṃyautyátʰa māṃsám bʰavati sáṃtata iva hi sa tárhi bʰávati sáṃtatamiva māṃsáṃ yadā́ śr̥to 'tʰāstʰi bʰavati dārúṇa iva hi sa tárhi bʰávati dārúṇamityastʰyátʰa yadudvāsayiṣyánnabʰigʰārayati tám majjā́naṃ dadʰātyeṣò sā́ sampadyádāhuḥ pāṅktaḥ paśuríti

Verse: 9 
Sentence: a    
sa yam púruṣamā́labʰanta
Sentence: b    
kimpúruṣo 'bʰavadyāváśvaṃ ca gā́ṃ ca taú gauráśca gavayáścābʰavatāṃ yamávimā́labʰanta sa úṣṭro 'bʰavadyámajamā́labʰanta śarabʰò 'bʰavattásmādetéṣām paśūnāṃ nā̀śitávyamápakrāntamedʰā haite paśávaḥ

Paragraph: 4 
Verse: 1 
Sentence: a    
índro ha yátra vr̥trā́ya vájram prajahā́ra
Sentence: b    
sa práhr̥taścaturdʰā̀ 'bʰavattásya spʰyastŕ̥tīyaṃ yā́vadvā yū́pastŕ̥tīyaṃ vāyā́vadvā rátʰastŕ̥tīyaṃ yā́vadvā́tʰa yátra prā́harattacʰákalo 'śīryata patitvā́ śarā̀ 'bʰavattásmācʰaro nāma yadárśāryataivámu caturdʰā vájro 'bʰavat

Verse: 2 
Sentence: a    
táto dvā́bʰyām brāhmaṇā́ yajñe cáranti dvā́bʰyāṃ rājanyábandʰavaḥ saṃvyādʰe yū́pena ca spʰyéna ca brāhmaṇā rátʰena ca śaréṇa ca rājanyábandʰavaḥ

Verse: 3 
Sentence: a    
sa yatspʰyámādatte
Sentence: b    
yátʰaiva tadíndro vr̥trā́ya vájramudáyacʰadevámevaìṣa etám pāpmáne dviṣate bʰrā́tr̥vyāya vájramúdyacʰati tásmādvai spʰyamā́datte

Verse: 4 
Sentence: a    
tamā́datte
Sentence: b    
devásya tvā savitúḥ prasavè 'śvínorbāhúbʰyām pū́ṣṇo hástābʰyāmā́dade 'dʰvarakŕ̥taṃ devébʰya íti savitā vaí devā́nām prasavitā tátsavitŕ̥prasūta evaìnametadā́datte 'śvínorbāhúbʰyāmítyaśvínāvadʰvaryūtattáyorevá bāhúbʰyāmādatte na svā́bʰyāṃ vájro vā́ eṣa tásya mamuṣyò bʰartā támetā́bʰirdevátābʰirādatte

Verse: 5 
Sentence: a    
ā́dade 'dʰvarakŕ̥taṃ devébʰya íti
Sentence: b    
adʰvaro vaí yajñó yajñakŕ̥taṃ devébʰya ítyevaìtádāha táṃ savyé pāṇáu kr̥tvā́ dakṣiṇenābʰimr̥ṣya japati sáṃśyatyevaìnametadyajjápati

Verse: 6 
Sentence: a    
japati
Sentence: b    
índrasya bāhúrasi dákṣiṇa ítyeṣa vaí vīryávattamo ya índrasya bāhurdákṣiṇastásmādāhéndrasya bāhúrasi dákṣiṇa iti sahásrabʰr̥ṣṭiḥ śatátejā íti sahásrabʰr̥ṣṭirvai sa vájra āsīcʰatátejā yaṃ táṃ vr̥trā́ya prā́harattámevaìtátkaroti

Verse: 7 
Sentence: a    
vāyúrasi tigmátejā íti
Sentence: b    
etadvai téjiṣṭʰaṃ téjo yádayaṃ 'yam pávata eṣa hī̀mā́ṃllokā́ṃstiryáṅṅanupávate sáṃśyatyevaìnametáddviṣató badʰa íti yádi nā̀bʰicáredyádyu abʰicáredamúṣya badʰa íti brūyātténa sáṃśitena nā̀tmā́namupaspr̥śáti pr̥tʰivīṃ nédanéna vájreṇa sáṃśitenātmā́naṃ pr̥tʰivī́ṃ hinásānī́ti tásmānnā̀tmā́namupaspr̥śáti pr̥tʰivī́m

Verse: 8 
Sentence: a    
devā́śca ásurāśca
Sentence: b    
ubʰáye prājāpatyā́ḥ paspr̥dʰire ha sma yáddevā ásurāñjáyanti táto ha smaivaìnānpúnarupóttiṣṭʰanti

Verse: 9 
Sentence: a    
ha devā́ ūcuḥ
Sentence: b    
jáyāmo ásurāṃstátastvèvá naḥ púnarupóttiṣṭʰanti katʰaṃ nvènānanapajayyáṃ jayeméti

Verse: 10 
Sentence: a    
hāgníruvāca
Sentence: b    
údañco vaí naḥ palā́yya mucyanta ityúdañco ha smaivaìṣām palā́yya mucyante
Verse: 11 
Sentence: a    
hāgníruvāca
Sentence: b    
ahámuttarataḥ páryeṣyāmyátʰa yū́yamita upasáṃrotsyatʰa tā́ntsaṃrúdʰyaibʰíśca lokaírabʰinidʰāsyā́mo yadu cemā́ṃllokānáti caturtʰa tátaḥ púnarna sáṃhāsyanta íti

Verse: 12 
Sentence: a    
so 'gníruttarataḥ páryait
Sentence: b    
átʰemá itá upasámarundʰaṃstā́ntsaṃrúdʰyaibʰíśca lokaírabʰinyádadʰuryádu cemā́ṃllokānáti caturtʰa tátaḥ púnarna sámajihata tádetánnidā́nena yátstambayajuḥ

Verse: 13 
Sentence: a    
sa 'sā́vagnī́duttaratáḥ páryéti
Sentence: b    
agnírevaìṣá nidā́nena tā́nadʰvaryúrevètá upasáṃruṇaddʰi tā́ntsaṃrúdʰyaibʰiśca lokaírabʰinidádʰāti yádu cemā́ṃllokānáti caturtʰa tátaḥ púnarna sáṃjihate tásmādápyetarhyásurā na sáṃjihate yéna hyèvaināndevā́ avā́bādʰanta ténaivaìnānápyetárhi brahmaṇā yajñe 'vabādʰante

Verse: 14 
Sentence: a    
u eva yájamānāyārātīyáti
Sentence: b    
yáścainaṃ dvéṣṭi támevaìtádebʰíśca lokaírabʰinidádʰāti yádu cemā́ṃllokānáti caturtʰámasyā́ eva sárvaṃ haratyasyāṃ hī̀me sárve lokāḥ prátiṣṭʰitāḥ kiṃ hi háradyádantárikṣaṃ harāmi dívaṃ harāmī́ti hárettásmādasyā́ eva sarvaṃ harati

Verse: 15 
Sentence: a    
átʰa tŕ̥ṇamantardʰā́ya práharati
Sentence: b    
nédanéna vájreṇa sáṃśitena pr̥tʰivī́ṃ hinasānī́ti tásmāttŕ̥ṇamantardʰā́ya práharati

Verse: 16 
Sentence: a    
sa práharati
Sentence: b    
pŕ̥tʰivi devayajanyóṣadʰyāste mū́lam mā́ hiṃsiṣamityúttaramūlāmiva vā́ enāmetátkarotyādádānastā́metádāhaúṣadʰīnāṃ te mū́lāni mā́ hiṃsiṣamíti vrajáṃ gacʰa goṣṭʰā́namítyabʰinidʰāsyánnevaìtadánapakrami kurute taddʰyánapakrami yádvrajè 'ntastásmādāha vrajáṃ gacʰa goṣṭʰā́namíti várṣatu te dyauríti yátra vā́ asyai kʰánantaḥ krūrīkurvántyapagʰnánti śā́ntirā́pastádadbʰiḥ śā́ntyā śamayati tádadbʰiḥ sáṃdadʰāti tásmādāha várṣatu te dyauríti badʰāná deva savitaḥ paramásyām pr̥tʰivyāmíti devámevaìtátsavitā́ramāhāndʰe támasi badʰānéti yadā́ha paramásyām pr̥tʰivyāmíti ṣaténa pā́śairítyamúce tádāha 'smāndvéṣṭi yáṃ ca vayáṃ dviṣmastamáto mā́ maugíti yádi nā̀bʰicáredyádyu abʰicáredamumáto mā́ maugíti brūyāt

Verse: 17 
Sentence: a    
átʰa dvitī́yam práharati
Sentence: b    
ápārárum pr̥tʰivyaí devayájanādbadʰyāsamítyarárurha vai nā́māsurarakṣasámāsa táṃ devā́ asyā ápāgʰnanta tátʰo evaìnametádeṣò 'syā ápahate vrajáṃ gacʰa goṣṭʰānaṃ várṣatu te dyaúrbadʰāná deva savitaḥ paramásyām pr̥tʰivyā́ṃ śaténa pā́śairyò 'smāndvéṣṭi yáṃ ca vayáṃ dviṣmastamáto mā́ maugíti

Verse: 18 
Sentence: a    
támagnī́dabʰinidadʰāti
Sentence: b    
áraro dívam mā́ papta íti yátra vaí devā́ arárumasurarakṣasámapā́gʰnata sa dívamapipatiṣattámagnírabʰinyádadʰādáraro dívam mā́ papta íti sa na dívamapattátʰo evaìnametádadʰvaryúrevā̀smāllokā́dantaréti divó 'dʰyagnīttásmādeváṃ karoti

Verse: 19 
Sentence: a    
átʰa tr̥tī́yam práharati
Sentence: b    
drapsáste dyām mā́ skannítyayaṃ vā́asyai drapso yámasyā imaṃ rása prajā́ upajī́vantyeṣá te dívam mā́ paptadítyevaìtádāha vrajáṃ gacʰa go ... maugíti

Verse: 20 
Sentence: a    
sa vai triryájuṣā harati
Sentence: b    
tráyo vā́ imé lokā́ ebʰírevaìname tállokaírabʰinídadʰātyaddʰā vai tadyádimé lokā́ addʰò tadyadyájustásmāttriryájuṣā harati

Verse: 21 
Sentence: a    
tūṣṇī́ṃ caturtʰam
Sentence: b    
sa yádimā́ṃllokānáti caturtʰamásti ténaivaìtáddviṣantam bʰrā́tr̥vyamávabādʰaté 'naddʰā vai tadyádimā́ṃllokānáti caturtʰamásti na vā́naddʰo tadyáttūṣṇīṃ tásmāttūṣṇī́ṃ caturtʰam

Paragraph: 5 
Verse: 1 
Sentence: a    
devā́śca ásurāśca
Sentence: b    
ubʰáye prājāpatyā́ḥ paspr̥dʰire tato devā́ anuvyámivāsurátʰa hā́surā menire 'smā́kamevèdaṃ kʰálu bʰúvanamiti

Verse: 2 
Sentence: a    
hocuḥ
Sentence: b    
hántemā́m pr̥tʰivī́ṃ vibʰájāmahai tā́ṃ vibʰajyópajīvāméti tāmaúkṣṇaiścármabʰiḥ paścātprāñco vibʰájamānā abʰī̀yuḥ

Verse: 3 
Sentence: a    
tadvaí devā́ḥ śuśruvuḥ
Sentence: b    
víbʰajante ha vā́ imāmásurāḥ pr̥tʰivīm préta tádeṣyā́mo yátremāmásurā vibʰájante ke tátaḥ syāma yádasyai na bʰájemahī́ti yajñámeva víṣṇum puraskr̥tyéyuḥ

Verse: 4 
Sentence: a    
hocuḥ
Sentence: b    
ánu no 'syā́m pr̥tʰivyāmā́bʰajatā́stveva 'pyasyām bʰāga íti te hā́surā asūyánta ivocuryā́vadevaìṣa víṣnurabʰiśéte tā́vadvo dadma íti

Verse: 5 
Sentence: a    
vāmanó ha víṣnurāsa
Sentence: b    
táddevā jihīḍire mahadvaí no 'duryé no yajñasaṃmitamáduríti

Verse: 6 
Sentence: a    
te prā́ñcaṃ víṣṇuṃ nipā́dya
Sentence: b    
cʰándobʰirabʰítaḥ páryagr̥hṇangāyatréṇa tvā cʰándasā párigr̥hṇāmī́ti dakṣiṇatastraíṣṭubʰena tvā cʰándasā párigr̥hṇāmī́ti paścājjā́gatena tvā cʰándasā párigr̥hṇāmī́tyuttarataḥ

Verse: 7 
Sentence: a    
taṃ cʰándobʰirabʰítaḥ parigŕ̥hya
Sentence: b    
agním purástātsamādʰā́ya tenā́rcantaḥ śrā́myantaścerusténemāṃ sárvām pr̥tʰivīṃ sámavindanta tadyádenenemāṃ sárvāṃ samávindanta tásmādvédirnā́ma tásmādāhuryā́vatī védistā́vatī pr̥tʰivī́tyetáyā hī̀māṃ sárvāṃ samávindantaiváṃ ha vā́ imāṃ sárvāṃ sapátnānāṃ sámvr̥ṅkte nírbʰajatyasyaí sapátnānyá evámetadvéda

Verse: 8 
Sentence: a    
so 'yaṃ víṣṇurglānaḥ
Sentence: b    
cʰándobʰirabʰítaḥ párigr̥hīto 'gníḥpurástānnā̀pakrámaṇamāsa sa táta evaúṣadʰīnām mūlānyúpamumloca

Verse: 9 
Sentence: a    
ha devā́ ūcuḥ
Sentence: b    
kva nu víṣṇurabʰūtkvá yajñò 'bʰūdíti te hocuścʰándobʰirabʰítaḥ párigr̥hīto 'gníḥ purástānnā̀pakrámaṇamastyátraivā́nvicʰatéti taṃ kʰánanta ivā́nvīṣustaṃtryáṅgulé 'nvavindaṃstámmāttryáṅgulā védiḥ syāttádu hā́pi pā́ñcistryáṅgulāmevá saumyásyadʰvarásya védiṃ cakre

Verse: 10 
Sentence: a    
tádu tátʰa kuryāt
Sentence: b    
óṣadʰīnāṃ vai sa mū́lānyúpāṃlocattásmādóṣadʰīnāmeva mū́lānyúcʰettavaí brūyādyannvèvā́tra víṣṇumanvávindaṃstásmādvédirnā́ma

Verse: 11 
Sentence: a    
támanuvidyóttareṇa parigrahéṇa páryagr̥hṇan
Sentence: b    
sukṣmā cā́si śivā́ cāsī́ti daksiṇatá imā́mevaìtátpr̥tʰivī́ṃ saṃvídya sukṣmā́ṃ śivā́makurvata syonā cā́si suṣádā cāsī́ti paścā́dimā́mevaìtátpr̥tʰivī́ṃ saṃvídya syonā́ṃ suṣádāmakurvatórjasvatī cā́si páyasvatī cétyuttaratá imā́mevaìtatpr̥tʰivī́ṃ saṃvídya rásavatīmupajīvanī́yāmakurvata

Verse: 12 
Sentence: a    
sa vai triḥ pū́rvam parigrahám parigr̥hṇā́ti
Sentence: b    
trirúttaraṃ tatṣaṭ kŕ̥tvaḥ ṣaḍvā́ r̥távaḥ saṃvatsarásya saṃvatsaró yajñaḥ prajā́patiḥ sa yā́vānevá yajño yā́vatyasya mā́trā tā́vatamevaìtatpárigr̥hṇāti

Verse: 13 
Sentence: a    
ṣaḍbʰirvyā́hr̥tibʰiḥ
Sentence: b    
pū́rvam parigrahá parigr̥hṇā́ti ṣaḍbʰiruttaraṃ taddvā́daśa kr̥tvo dvā́daśa vai mā́sāḥ saṃvatsarásya saṃvatsaró yajñáḥ prajā́patiḥ sa yā́vānevá yajño yā́vatyasya mā́trā tā́vatamevaìtatpárigr̥hṇāti

Verse: 14 
Sentence: a    
vyāmamātrī́ paścā́tsyādítyāhuḥ
Sentence: b    
etā́vānvai púruṣah\ púruṣasaṃmita hi tryaratniḥ prā́cī trivr̥ddʰí yajño nā́tra mā́trāsti yā́vatīmeva svayam mánasā manyeta tā́vatīṃ kuryāt

Verse: 15 
Sentence: a    
abʰíto 'gnimáṃsā únnayati
Sentence: b    
yóṣā vai védirvr̥ṣāgníḥ parigŕ̥hya vai yóṣā vŕ̥ṣāṇaṃ śete mitʰunámevaìtatprajananaṃ kriyate tásmādabʰíto 'gnimáṃsā únnayati

Verse: 16 
Sentence: a    
vaí paścādvárīyasī syāt
Sentence: b    
mádʰye sáṃhvāritā púnaḥ purástādurvyèvámiva hi yóṣām praśáṃsanti pr̥tʰúśroṇirvímr̥ṣṭāntarāṃsā mádʰye saṃgrāḥyéti júṣṭāmevaìnāmetáddevébʰyaḥ karoti

Verse: 17 
Sentence: a    
vai prā́kpravaṇā syāt
Sentence: b    
prā́cī devā́nāṃ digátʰo údakpravaṇódīcī manuṣyā̀ṇāṃ dígdakṣiṇataḥ púrīṣam pratyúdūhatyeṣā vai díkpitr̥̄ṇāṃ yáddakṣiṇā́pravaṇā syā́t kṣipré ha yájamāno 'múṃ lokámiyāttátʰo ha yájamāno jyógjīvati tásmāddakṣiṇataḥ púrīṣam pratyúdūhati púrīṣavatīṃ kurvīta paśávo vai púrīṣam paśúmatīmevaìnāmetátkurute

Verse: 18 
Sentence: a    
tām prátimārṣṭi
Sentence: b    
devā́ ha vaí saṃgrāmáṃ saṃnidʰāsyánta sté hocurhánta yádasyaí pr̥tʰivyā ánāmr̥taṃ devayájanaṃ táccandrámasi nidádʰāmahai sa yádi na itó 'surā jáyeyustáta evā́rcantaḥ śrā́myantaḥ púnarabʰíbʰaveméti sa yádasyaí pr̥tʰivyā ánāmr̥taṃ devayájanamā́sīttáccandrámasi nyádadʰata tádetáccandrámasi kr̥ṣṇaṃ tásmādāhuścandrámasyasyaí pr̥tʰivyai devayájanamityápi ha vā́ asyaitásmindevayájana iṣṭam bʰavati tásmādvai prátimārṣṭi

Verse: 19 
Sentence: a    
sa prátimārṣṭi
Sentence: b    
purā́ krūrásya visŕ̥po virapśinníti saṃgrāmo vaí krūráṃ saṃgrāme krūráṃ kriyáte hataḥ púruṣo ható 'śvaḥ śete purā hyètátsaṃgrāmānnyádadʰata tásmādāha purā́ krūrásya visŕ̥po virapśinnítyudādā́ya pr̥tʰivī́ṃ jīvádānumítyudādā́ya hi yádasyaí pr̥tʰivyaí jīvamā́sīttáccandrámasi nyádadʰata tásmādāhodādā́ya pr̥tʰivī́ṃ jīvádānumíti yāmaírayaṃścandrámasi svadʰā́bʰiríti yā́ṃ candrámasi bráhmaṇā́dadʰurítyevaìtádāha tā́mu dʰī́rāso anudíśya yajanta ítyeténo ha tā́manudíśya yajanté 'pi ha vā́ asyaitā́smindevayájana iṣṭám bʰavati evámetadvéda

Verse: 20 
Sentence: a    
átʰāha prókṣaṇīrāsādáyéti
Sentence: b    
vájro vai spʰyó brāhmaṇáścemám purā́ yajñámabʰyájūgupatāṃ vájro ā́pastadvájramevaìtádabʰíguptyā ā́sādayati sa vā́ upáryuparyeva prókṣaṇīṣu dʰāryámāṇāsvátʰa spʰyamúdyacʰatyátʰa yanníhita eva spʰyo prókṣaṇīrāsādáyedvájro ha sámr̥cʰeyātāṃ tátʰo ha vájro na samr̥cʰete tásmādupáryuparyeva prókṣanīṣu dʰāryámāṇāsvátʰa spʰyamúdyacʰati

Verse: 21 
Sentence: a    
átʰaitāṃ vā́caṃ vadati
Sentence: b    
prókṣaṇīrā́sādayedʰmám barhirúpasādaya srúcaḥ sámmr̥ḍḍʰi pátnīṃ sáṃnahyā́jyenodehī́ti saṃpraiṣá evaìṣa sa yádi kāmáyeta brūyā́detadyádyu kāmáyetā́pi nā́driyeta svayámu hyèvaìtadvédedamátaḥ kárma kartávyamiti

Verse: 22 
Sentence: a    
atʰódañcaṃ spʰyam práharati
Sentence: b    
amúṣmai tvā vájram práharāmī́ti yádyabʰicáredvájro vai spʰyá str̥ṇuté haivaìnena

Verse: 23 
Sentence: a    
átʰa pāṇī ávanenikte
Sentence: b    
yaddʰyásyai krūramábʰūttaddʰyasyā etadáhārṣīttásmātpāṇī ávanenikte

Verse: 24 
Sentence: a    
sa ye hā́gra ījire
Sentence: b    
ha smāvamárśa yajante te pā́pīyāṃsa āsurátʰa ye nèjire te śréyāṃsa āsustató 'śraddʰā manuṣyānviveda ye yájante pā́pīyāṃsasté bʰavanti u na yájante śréyāṃsasté bʰavantī́ti táta itó devā́nhavirná jagāmetáḥ pradānāddʰí devā́ upajī́vanti

Verse: 25 
Sentence: a    
ha devā́ ūcuḥ
Sentence: b    
bŕ̥haspátimāṅgirasamáśraddʰā vaì manuṣyā̀nabidattébʰyo vídʰehi yajñamíti sa hétyovāca bŕ̥haspátirāṅgirasáḥ katʰā yajadʰva íti hocuḥ kiṃ kāmyā́ yajemahi ye yájante pā́pīyāṃsasté bʰavanti u na yájante śréyāṃsasté bʰavantī́ti

Verse: 26 
Sentence: a    
sa hovāca
Sentence: b    
bŕ̥haspátirāṅgiraso yadvaí śuśrumá devā́nām pariṣūtaṃ tádeṣá yajñó bʰavati yácʰūtā́ni havī́ṃṣi kl̥ptā védisténāvamárśamacāriṣṭa tásmātpā́pīyāṃso 'bʰūt tenā́navamarśa yajadʰvaṃ tátʰā śréyāṃso bʰaviṣyatʰetyā kíyata ityā́ barhíṣa stáraṇādíti barhíṣā ha vai kʰálveṣā́ śāmyati sa yádi purā́ barhíhṣa stáraṇātkíṃcidāpadyeta barhíreva tátstr̥ṇannápāsyedátʰa yadā́ barhí str̥ṇantyápi pádābʰítiṣṭʰanti sa haiváṃ vidvānánavamarśaṃ yájate śréyānhaivá bʰavati tasmādánavamarśamevá yajeta

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.