TITUS
Text collection: YVW 
White Yajur-Veda
Text: SBM 
Śatapatha-Brāhmaṇa

Mādhyandina-Recension


On the basis of the edition by
Albrecht Weber,
The Çatapatha-Brāhmaṇa in the Mādhyandina-Çākhā
with extracts from the commentaries of Sāyaṇa, Harisvāmin and Dvivedānga,
Berlin 1849 / Repr. Varanasi 1964 (Chowkhamba Sanskrit Ser., 96)

entered (books 1-11, 13-14) by H.S. Anantanarayana
(supervisor W.P. Lehmann),
Austin, Texas, 1971;
reedited by J.R. Gardner, Iowa, 1998;
book 12 entered by Makoto Fushimi,
Kyoto / Harvard 1999;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 14.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012


[For books 1-11 and 13-14, this is a provisional edition, word boundaries that occur within akṣaras being ignored and (acute) accents being marked only where the printed text has an anudātta.
A new edition is being prepared by J.R. Gardner.]




Book: 1 
Book 1


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    vratamúpaiṣyan
Sentence: b    
ántareṇāhavanī́yaṃ ca gā́rhapatyaṃ ca prāṅ tíṣṭʰannapa úpaspr̥śati tadyádapá upaspr̥śátyamedʰyo vai púruṣo yadánr̥taṃ vádati téna pū́tirantarato médʰyā ā́po médʰyo bʰūtvā́ vratamúpāyānī́ti pavítraṃ ā́paḥ pavítrapūto vratamúpāyānī́ti tásmādvā́ apa úpaspr̥śati

Verse: 2 
Sentence: a    
so 'gnímevā̀bʰī́kṣamāṇo vratamúpaiti
Sentence: b    
ágne vratapate vratáṃ cariṣyāmi tácʰakeyaṃ tánme rādʰyatāmítyagnirvaí devā́nāṃ vratápatistásmā evaítatprā́ha vratáṃ cariṣyāmi táccʰakeyaṃ tánme rādʰyatāmíti nā́tra tiróhitamivāsti

Verse: 3 
Sentence: a    
átʰa sáṃstʰite vísr̥jate
Sentence: b    
ágne vratapate vratámacāriṣaṃ tādaśakam tánme rādʰītyáśakadyètadyó yajñásya saṃstʰāmágannárādʰi hyásmai yajñásya saṃstʰāmáganneténa nvèva bʰū́yiṣṭʰā iva vratamúpayantyanéna tvèvópeyāt

Verse: 4 
Sentence: a    
dvayaṃ vā́ idaṃ tr̥tī́yamasti
Sentence: b    
satyáṃ caivā́nr̥taṃ ca satyámevá devā ánr̥tam manuṣyā̀ idámahamánr̥tātsatyamúpaimī́ti tánmanuṣyèbʰyo devānúpaiti

Verse: 5 
Sentence: a    
sa vaí satyámevá vadet
Sentence: b    
etaddʰavaí devā́ vratáṃ caranti yátsatyaṃ tásmātte yáśo yáśo ha bʰavati eváṃ vidvā́ṃtsatyaṃvádati

Verse: 6 
Sentence: a    
átʰa sáṃstʰite vísr̥jate
Sentence: b    
idámahaṃ evā́smi 'smītyámānuṣa iva vā́ etádbʰavati yádvratamupaíti na hi tádavakálpate yádbrūyā́didámaháṃ satyādánr̥tamúpaimī́ti tádu kʰálu púnarmānuṣó bʰavati tásmādidámahaṃ evā́smi 'smī́tyeváṃ vrataṃ vísr̥jeta

Verse: 7 
Sentence: a    
atʰā́to 'śanānaśanásyaiva
Sentence: b    
táduhā́ṣāḍʰaḥ sāvayaso 'naśanamevá vratám mene máno ha vaí devā́ manuṣyásyā́jānanti enametádvratámupayántaṃ viduḥ prātárno yakṣyata iti 'sya víśve devā́ gr̥hānā́gacʰanti 'sya gr̥heṣū́pavasanti upavasatʰaḥ

Verse: 8 
Sentence: a    
tannvèvā́navakl̥ptam
Sentence: b    
manuṣyèṣvánaśnatsu pū́rvo 'śnīyādátʰa kímu deveṣvánaśnatsu pū́rvo 'śnīyāttásmādu naìvā̀śnīyāt

Verse: 9 
Sentence: a    
tádu hovāca yā́jñavalkyaḥ
Sentence: b    
yádi nā̀śnā́ti pitr̥devátyo bʰavati yádyu aśnā́ti devānátyaśnātī́ti sa yádevā̀śitamánaśitaṃ tádaśnīyādíti yásya vaí havirná gr̥hṇánti tádaśitamánaśitaṃ sa yádaśnā́ti tenā́pitr̥devatyo bʰavati yádyu tádaśnā́ti yásya havirná gr̥hṇánti téno devānnā́tyaśnāti

Verse: 10 
Sentence: a    
sa vā́ āraṇyámevā̀śnīyāt
Sentence: b    
yā́ vāraṇyā óṣadʰayo yádvā vr̥kṣyáṃ tádu ha smāhā́pi bárkurvārṣṇo mā́sānme pacata na vā́ etésāṃ havirgr̥hṇantī́ti tádu tátʰā kuryādvrīhiyaváyorvā́ etádupajaṃ yácʰamīdʰānyaṃ tádvrīhiyavā́vevaìténa bʰū́yāṃsau karoti tásmādāraṇyámevā́śnīyāt

Verse: 11 
Sentence: a    
āhavanīyāgāré vaitāṃ rā́trīṃ śáyīta
Sentence: b    
gārhapatyāgāré devānvā́ eṣá upāvartate vratámupaíti sa yā́nevòpāvárttate téṣāmevaìtanmádʰye śete 'dʰáḥ śayītādʰástādiva hi śréyasa upacāraḥ

Verse: 12 
Sentence: a    
sa vaí prātárapá evá
Sentence: b    
pratʰaména kármaṇābʰípadyate 'paḥ práṇayati yajñovā ā́po yajñámevaìtátpratʰaména kármaṇābʰípadyate tāḥ práṇayati yajñámevaìtadvítanoti

Verse: 13 
Sentence: a    
sa práṇayati
Sentence: b    
kástvā yunakti tvā yunakti kásmai tvā yunakti tásmai tvā yunaktī́tyetā́bʰirániruktābʰirvyā́hr̥tibʰiránirukto vaí prajā́patih prajā́patiryajñastátprajā́patimevaìtádyajñáṃ yunakti

Verse: 14 
Sentence: a    
yádvevā̀páḥ praṇáyati
Sentence: b    
adbʰirvā́ idaṃ sárvamāptaṃ tátpratʰaménaivaìtatkármaṇā sárvamāpnoti

Verse: 15 
Sentence: a    
yádvevā̀syā́tra
Sentence: b    
hótā vādʰvaryúrvā brahmā vā́gnīdʰro sváyaṃ yájamāno nā̀bʰyāpáyati tádevā̀syaiténa sárvamāptám bʰavati

Verse: 16 
Sentence: a    
yádvevā̀páḥ praṇáyati
Sentence: b    
devā́nha vaí yajñéna yájamānāṃstā́nasurarakṣasā́ni rarakṣurná yakṣyadʰva íti tadyadárakṣaṃstásmādrákṣāṃsi

Verse: 17 
Sentence: a    
táto devā́ etaṃ vájraṃ dadr̥śuḥ
Sentence: b    
yádapo vájro ā́po vájro hi ā́pastásmādyénaitā yánti nimnáṃ kurvanti yátropatíṣṭʰante nírdahanti tatá etaṃ vájramúdayacʰaṃstasyā́bʰaye 'nāṣṭré nivāté yajñámatanvata tátʰo evaìsá etaṃ vájramúdyacʰati tasyā́bʰaye 'nāṣṭré nivāté yajñáṃ tanute tásmādapaḥ práṇayati

Verse: 18 
Sentence: a    
tā́ utsicyóttareṇa gā́rhapatyaṃ sādayati
Sentence: b    
yóṣā ā́po vŕ̥ṣāgnírgr̥hā vai gā́rhapatyastádgr̥héṣvevaìtánmitʰunám prajánanaṃ kriyate vájraṃ vā́ eṣa udyacʰati 'páḥ praṇáyati yo ápratiṣṭʰito vájramudyacʰati naìnaṃ śaknotyúdyantuṃ sáṃ hainaṃ śr̥ṇāti

Verse: 19 
Sentence: a    
sa yadgā́rhapatye sādayati
Sentence: b    
gr̥hā vai gārhapatyo gr̥hā vaí pratiṣṭʰā́yām pratitiṣṭʰati tátʰo hainameṣa vájro hinasti tásmādgā́rhapatye sādayati

Verse: 20 
Sentence: a    
úttareṇāhavanī́yam práṇayati
Sentence: b    
yóṣā ā́po vr̥kṣāgnìrmitʰunámevaìtatprajánanaṃ kriyata evámiva mitʰunáṃ kl̥ptámuttarato hi strī púmāṃsamupaśéte

Verse: 21 
Sentence: a    
nā́ntareṇa sáṃcareyuḥ
Sentence: b    
nénmitʰunáṃ caryámāṇamántareṇa saṃcárāníti nā̀tihŕ̥tya sādáyennò ánāptāḥ sādayetsa yádatihŕ̥tya sādáyedásti vā́ agnéścāpā́ṃ ca víbʰrātr̥vyamiva sa yátʰeva ha tádagnerbʰávati yátrāsyā́pa upaspr̥śántyagnau hā́dʰi bʰrā́tr̥vyaṃ vardʰayedyádatihr̥tya sādáyedyádya ánāptāḥ sādáyennò hābʰistaṃ kā́mamabʰyā̀payedyásmai kā́māya praṇīyánte tásmādu samprátyevóttareṇāhavanī́yam práṇayati

Verse: 22 
Sentence: a    
átʰa tŕ̥ṇaiḥ páristr̥ṇāti
Sentence: b    
dvandvam pā́trāṇyudā́harati śū́rpaṃ cāgnihotrahavaṇīṃ ca spʰyáṃ ca kapā́lānica śámyāṃ cakr̥ṣṇājináṃ colūkʰalamusalé dr̥ṣadupala taddáśa dáśākṣarā vaí virā́ḍvirāḍvaí yajñastádvirā́jamevaitádyajñámabʰisámpādayatyátʰa yáddvandváṃ dvandvaṃ vaí vīryáṃ yadā vai dvaú saṃ rábʰete átʰa tádvīryám bʰavati dvandvaṃ vaí mitʰunám prajánanam mitʰunámevaìtátprajánanaṃ kriyate

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa śū́rpaṃ cāgnihotrahávaṇīṃ cā́datte
Sentence: b    
kármaṇo vāṃ véṣāya vāmíti yajño vai kárma yajñā́ya hi tásmādāha kármaṇo vāmíti véṣāya vāmíti véveṣṭīva yajñam

Verse: 2 
Sentence: a    
átʰa vā́caṃ yacʰati
Sentence: b    
vāgvái yajñó 'vikṣubdʰo yajñáṃ tanavā ityátʰa prátapati prátyuṣṭaṃ rákṣaḥ prátyuṣṭā árātayo níṣṭaptaṃ rákṣo níṣṭaptā árātaya íti

Verse: 3 
Sentence: a    
devā́ ha vaí yajñáṃ tanvānāḥ
Sentence: b    
'surarakṣasébʰya āsaṅgā́dbibʰayā́ñcakrustádyajñamukʰā́devaìtánnāṣṭrā rákṣāṃsyató 'pahanti

Verse: 4 
Sentence: a    
átʰa praíti
Sentence: b    
urvántárikṣamánvemī́tyantárikṣaṃ ánu rákṣaścaratyamūlámubʰayátaḥ páricʰinnaṃ yátʰāyam púruṣo 'mūlá ubʰayátaḥ páricʰinno 'ntárikṣamanucárati tadbráhmaṇaívaitádantarikṣamabʰáyamanāṣṭráṃ kurute

Verse: 5 
Sentence: a    
sa ánasa evá gr̥hṇīyāt
Sentence: b    
áno ha ágre paścèva vā́ idaṃ yácʰālaṃ sa yadevā́gre tátkaravāṇíti tásmādánasa evá gr̥hṇīyāt

Verse: 6 
Sentence: a    
bʰūmā ánaḥ
Sentence: b    
bʰūmā hi ánastásmādyadā́ bahu bʰávatyanovāhyámabʰūdítyāhustádbʰūmā́namevaìtadúpaiti tásmādánasa evá gr̥hṇīyāt

Verse: 7 
Sentence: a    
yajño vasánti kauṣṭásya kumbʰyai bʰástrāyai ha smárṣayo gŕ̥hṇanti tadvŕ̥ṣīnprati bʰástrāyai yájūṃṣyāsustā́nyetárhi prā́kr̥tāni yajñādyajñaṃ nírmimā íti tásmādánasa evágr̥hṇīyāt

Verse: 8 
Sentence: a    
utò pātryaí gr̥ā́mu tárhyavástadupóhya gr̥hṇīyādyáto yunájāma táto vímuñccanti

Verse: 9 
Sentence: a    
tásya vā́ etasyā́nasaḥ
Sentence: b    
agníreva dʰū́ragnirhi vai dʰūrátʰa enadváhantyagnídagdʰamivaiṣāṃ váham bʰavatyátʰa yájjagʰánena kastambʰīm prá ugaṃ védirevā̀sya sā́ nīḍá evá havirdʰā́nam

Verse: 10 
Sentence: a    
sa dʰúramabʰímr̥śati
Sentence: b    
dʰū́rasi dʰū́rva dʰū́rvantaṃ dʰū́rva taṃ 'smāndʰū́rvati táṃ dʰūrvayáṃ vayaṃ dʰū́rvāma ítyagnirvā́ eṣa dʰúryastámetádatyeṣyánbʰavati havírgrahiṣyaṃstásmāevaìtānníhnute tátʰo haitameṣò 'tiyántamagnirdʰúryo hinasti

Verse: 11 
Sentence: a    
táddʰa smaitadā́ruṇirāha
Sentence: b    
adʰarmāsaśo vā́ aháṃ sapátnāndʰūrvāmī́tyetáddʰa sma sa tadábʰyāha

Verse: 12 
Sentence: a    
átʰa jagʰánena kastambʰī́mīṣā́mabʰimŕ̥śya japati
Sentence: b    
devā́nāmasi váhnitamaṃ sásnitamam pápritamaṃ júṣṭatamaṃ devahū́tamam / áhrutamasi havirdʰā́naṃ dŕ̥ṃhasva mā́ hvārityána evaìtadúpastautyúpastutādrātámanaso havírgr̥hṇānī́ti mā́ te yajñápatirhvārṣīdíti yájamāno vaí yajñápatistadyájamānāyaivaìtaduhvalāmā́śāste

Verse: 13 
Sentence: a    
atʰā́kramate
Sentence: b    
víṣṇustvā kramatāmíti yajño vai víṣṇuḥ devébʰya imāṃ víkrāntiṃ vícakrame yaìṣāmiyaṃ víkrāntiridámevá pratʰaména padéna paspārā́tʰedámantárikṣaṃ dvitī́yenadívamuttaménaitā́mvevaìṣá etásmai víṣṇuryajño víkrāntiṃ víkramate

Verse: 14 
Sentence: a    
átʰa prékṣate
Sentence: b    
uru vā́tāyéti prāṇo vai vā́tastadbráhmaṇaivaitátprāṇā́ya vā́tāyorugāyáṃ kurute

Verse: 15 
Sentence: a    
atʰā́pāsyati
Sentence: b    
ápahataṃ rákṣa íti yadyátra kíñcidāpannam bʰávati yádyu nā̀bʰyèvá mr̥śettánnāṣṭrā́ evaìtadrákṣāṃ syató 'pahanti

Verse: 16 
Sentence: a    
átʰābʰípadyate
Sentence: b    
yácʰantām pañcáti páñca vā́ imā́ aṅgúlayaḥ pā́ṅkto vaí yajñastádyajñámevaìtadátra dadʰāti

Verse: 17 
Sentence: a    
átʰa gr̥hṇāti
Sentence: b    
devásya tvā savitúḥ prasavè 'śvínorbāhúbʰyām pūṣṇo hástābʰyām agnáye júṣṭaṃ gr̥hṇāmī́ti savitā vaí devā́nām prasavitā tátsavitŕ̥prasūta evaìtádgr̥hṇātyaśvínorbāhúbʰyāmítyaśvínāvadʰvaryū́ pūṣṇo hástābʰyāmíti pūṣā́ bʰāgadugʰó 'śanam pāṇíbʰyāmupanidʰātā́ satyáṃ devā ántammanuṣyā̀státsatyénaivaìtádgr̥hṇāti

Verse: 18 
Sentence: a    
átʰa devátāyā ā́diśati
Sentence: b    
sárvā ha vaí devátā adʰvaryúṃ havírgr̥hīṣyántamúpatiṣṭʰante máma nā́ma grahīṣyati máma nā́ma grahīṣyatī́ti tā́bʰya evaìtátsahá satībʰyó 'samadaṃ karoti

Verse: 19 
Sentence: a    
yádvevá devátāyā ādiśáti
Sentence: b    
yā́vatībʰyo ha vaí devátābʰyo havī́ṃṣi gr̥hyánta r̥̄ṇámu {??} haiva tāsténa manyante yádasmai taṃkā́maṃ samardʰáyeyuryatkāmyā́ gr̥hṇā́ti tásmādvaí devátāy: ā́diśatyevámevá yatʰāpūrváṃ havī́ṃṣi gr̥hītvā

Verse: 20 
Sentence: a    
átʰābʰímr̥śati
Sentence: b    
bʰūtā́ya tvā nā́rātaya íti tadyáta evá gr̥hṇā́ti tádevaìtatpúnarā́pyāyayati

Verse: 21 
Sentence: a    
átʰa prāṅprékṣate
Sentence: b    
svárabʰivíkʰyeṣamíti párivr̥tamiva vā́ etadáno bʰavati tádasyaitaccákṣuḥ pāpmágr̥hītamiva bʰavati yajño vai sváráhardevāḥ sū́ryastatsvárevaìtadáto bʰivípaśyati

Verse: 22 
Sentence: a    
atʰā́varohati
Sentence: b    
dŕ̥ṃhantāṃ dúryāḥ pr̥tʰivyāmíti gr̥hā vai dúryāsté hetá īśvaró gr̥hā yájamānasya 'syaiṣò 'dʰvaryúryajñéna cárati tám prayántamánu prácyotostásyeśvaraḥ kúlaṃ víkṣobdʰostā́nevaìtádasyā́m pr̥tʰivyā́ṃ dr̥ṃhati tátʰā nā̀nuprácyavante tátʰā na víkṣobʰante tásmādāha dŕ̥ṃhantāṃ dúryāḥ pr̥tʰivyāmityátʰa praítyurvántárikṣamánvemī́ti 'sā́veva bándʰuḥ

Verse: 23 
Sentence: a    
sa yásya gā́rhapatye havī́ṃṣi śrapáyanti
Sentence: b    
gā́rhapatye tásya pā́trāṇi sáṃsādayanti jagʰáneno tárhi gā́rhapatyaṃ sādayedyásyāhavanī́ye havī́ṃṣi śrapáyantyāhavanī́ye tásya pā́trāṇi sáṃsādayanti jagʰáneno tárhyāhavanī́yaṃ sādayetpr̥tʰivyā́stvā nā́bʰau sādayāmī́ti mádʰyaṃ vai nā́bʰirmádʰyamábʰayaṃ tásmādāha pr̥tʰivyā́stvā nā́bʰau sādayāmītyádityā upástʰa ítyupástʰa ivainadabʰārṣuríti vā́ āhuryatsúguptaṃ gopāyánti tásmādāhā́dityā upástʰa ityágne havyáṃ rakṣéti tádagnáye caivaìtáddʰavíḥ paridádāti gúptyā asyaí ca pr̥tʰivyai tásmādāhā́gne havyáṃ rakṣéti

Paragraph: 3 
Verse: 1 
Sentence: a    
pavítre karoti
Sentence: b    
pavítre stʰo vaiṣṇavyā̀víti yajño vai víṣṇuryajñíye stʰa ítyevaìtádāha

Verse: 2 
Sentence: a    
te vai dvé bʰavataḥ
Sentence: b    
ayaṃ vaí pavítraṃ 'yam pávate 'yaméka ivaivá pavate 'yam púruṣe 'ntaḥ práviṣṭaḥ prā́ṅca pratyáṅca tā́vimaú prāṇodānau tádetásyaivā́nu mā́trāṃ tásmāddvé bʰavataḥ

Verse: 3 
Sentence: a    
átʰo ápi trī́ṇi syuḥ
Sentence: b    
vyāno tr̥tī́yo dve nvèvá bʰavatastā́bʰyāmetāḥ prókṣaṇīrutpū́ya tā́bʰiḥ prókṣati tadyádetā́bʰyāmutpunā́ti

Verse: 4 
Sentence: a    
vr̥tró ha vā́ idaṃ sárvaṃ vr̥tvā́ śiśye
Sentence: b    
yádidamántareṇa dyā́vāpr̥tʰivī sa yádedaṃ sárvaṃ vr̥tvā́ śiśye tásmādvr̥tro nā́ma

Verse: 5 
Sentence: a    
tamíndro jagʰāna
Sentence: b    
hataḥ pū́tiḥ sarváta evā̀pò 'bʰiprá susrāva sarvátaiva hyáyáṃ samudrastásmādu haíkā ā́po bībʰatsā́ñcakrire tā́ upáryuparyátipupruvire 'tá imé darbʰāstā́ haitā ánāpūyitā āpó 'sti ítarāsu sáṃ sr̥ṣṭamiva yádenā vr̥traḥ pū́tirabʰiprā́sravattádevā̀sāmetā́bʰyām pavítrābʰyāmápahantyátʰa médʰyābʰirevā̀dbʰiḥ prókṣati tásmādvā́ etā́bʰyāmútpunāti

Verse: 6 
Sentence: a    
sa útpunāti
Sentence: b    
savitúrvaḥ prasava útpunāmyácʰidreṇa pavítreṇa sū́ryasya raśmíbʰiríti savitā vaí devā́nām prasavitā tátsavitŕ̥prasūta evaìtadútpunātyácʰidreṇa pavítreṇéti yo vā́ ayam pávata eṣó 'cʰidram pavítrameténaitádāha sū́ryasya raśmíbʰirítyete vā́ utpavitā́ro yatsū́ryasya raśmáyastásmādāha sū́ryasya raśmíbʰiríti

Verse: 7 
Sentence: a    
tā́ḥ savyé pāṇaú kr̥tvā́
Sentence: b    
dakṣiṇenódiṅgayatyúpastautyevaìnā etánmaháyatyeva dévīrāpo agreguvo agrepuva íti devyò hyā́pastásmādāha dévīrāpa ítyagreguva íti yátsamudraṃ gácʰanti ténāgregúvo 'grepuva íti yátpratʰamāḥ sómasya rā́jño bʰakṣáyanti ténāgrepuvó 'gra imámadyá yajñaṃ nayatā́gre yajñápatiṃ sudʰā́tuṃ yajñápatiṃ devayúvamíti sādʰú yajñáṃ sādʰu yájamānamítyevaìtádāha

Verse: 8 
Sentence: a    
yuṣmā índro 'vr̥ṇīta vr̥tratū́rya íti
Sentence: b    
etā́ u hīndró 'vr̥ṇīta vr̥tréṇa spárdʰamāna etā́bʰirhyènamáhaṃstásmādāha yuṣmā índro 'vr̥ṇīta vr̥tratū́rya íti

Verse: 9 
Sentence: a    
yūyamíndramavr̥ṇīdʰvaṃ vr̥tratū́rya íti
Sentence: b    
etā́ u hīndramávr̥ṇata vr̥tréṇa spárdʰamānametā́bʰirhyènamáhaṃstásmādāha yūyamíndramavr̥ṇīdʰvaṃ vr̥tratū́rya 'íti

Verse: 10 
Sentence: a    
prókṣitā stʰeti
Sentence: b    
tádetā́bʰyo níhnuté 'tʰa haviḥ prókṣatyéko vai prókṣaṇasya bándʰurmédʰyamevaìtátkaroti

Verse: 11 
Sentence: a    
sa prókṣati agnáye tvā júṣṭam prókṣāmī́ti tadyásyai devátāyai havirbʰávati tásyai médʰyaṃ karotyevámevá yatʰāpūrváṃ havī́ṃṣi prokṣya

Verse: 12 
Sentence: a    
átʰa yajñapātrā́ṇi prókṣati
Sentence: b    
daívyāya kármaṇo śundʰadʰvaṃ devayajyā́yā íti daívyāya hi kármaṇo śúndʰati devayajyā́yai yadvó 'śuddʰaḥ parājagʰnúridáṃ vastácʰundʰāmī́ti tadyádevaìṣāmatrā́śuddʰastákṣā vānyó vāmedʰyaḥ káścitparāhánti tádevaìṣāmetádadbʰirmédʰyaṃ karoti tásmādāha yadvó 'śuddʰāḥ parājagʰnúridáṃ vastácʰundʰāmī́ti

Paragraph: 4 
Verse: 1 
Sentence: a    
átʰa kr̥ṣṇājinamā́datte
Sentence: b    
yájñasyaivá sarvatvā́ya yajñó ha devebʰyó 'pacakrāma sa kŕ̥ṣṇo bʰūtvā́ cacāra tásya devā́ anuvídya tvácamevā̀vacʰāyā́jahruḥ

Verse: 2 
Sentence: a    
tásya yā́ni śuklā́ni ca kr̥ṣṇā́ni ca lómāni
Sentence: b    
tā́nyr̥cā́ṃ ca sā́mnāṃ ca rūpaṃ yā́ni śuklā́ni tā́ni sā́mnāṃ rūpaṃ yā́ni kr̥ṣṇā́ni tā́nyr̥cāṃ yádi vétaratʰā yā́nyevá kr̥ṣṇā́ni tā́ni sāmnā́ṃ rūpaṃ yā́ni śuklā́ni tā́nyr̥cāṃ yā́nyevá babʰrū́ṇīva hárīṇi tā́ni yájuṣāṃ rūpam

Verse: 3 
Sentence: a    
saiṣā́ trayī́ vidyā́ yajñaḥ
Sentence: b    
tásyā etacʰílpameṣa várṇastadyátkr̥ṣṇājinam bʰávati yajñasyaivá sarvatvā́ya tásmātkr̥ṣṇājinamádʰi dīkṣante yajñásyaivá sarvatvā́ya tasmādadʰyavahánanamadʰipéṣaṇam bʰavatyáskannaṃ havírasadíti tadyádevā́tra taṇḍuló piṣṭáṃ skándāttádyajñé yajñaḥ prátitiṣṭʰādíti tasmādadʰyavahánanamadʰipéṣaṇam bʰavati

Verse: 4 
Sentence: a    
átʰa kr̥ṣṇājinamā́datte
Sentence: b    
śármāsī́ti cárma vā́ etatkŕ̥ṣṇasya tádasya tánmānuṣaṃ śarma devatrā tásmādāha śármāsī́ti tadávadʰūnotyávadʰūtaṃ rakṣó 'vadʰūtā árātaya íti tánnāṣṭrā́ evaìtadrákṣaṃsyató 'pahantyatinátyeva pā́trāṇyávadʰūnoti yadyásyāmedʰyamábʰūttadyásyaitádavadʰūnóti

Verse: 5 
Sentence: a    
tátpratīcī́nagrīvamúpastr̥ṇāti
Sentence: b    
ádityāstvágasi práti tvā́ditirvettvítīyaṃ vaí pr̥tʰivyáditistásyā asyai tvagyádidámasyāmádʰi kíñca tásmādāhā́dityāstvágasī́ti práti tvā́ditirvettvíti práti hi svaḥ sáṃ jānīte tátsaṃjñāmevaìtátkr̥ṣṇājinā́ya ca vadati nédanyò 'nyáṃ hinásāta ítyabʰiníhitamevá savyéna pāṇínā bʰavati

Verse: 6 
Sentence: a    
átʰa dakṣiṇénolū́kʰalamā́harati
Sentence: b    
nédihá purā́ nāṣṭrā rákṣāṃsyāviśāníti brāhmaṇo hi rákṣasāmapahantā tásmādabʰiníhitameva savyéna pāṇínā bʰávati

Verse: 7 
Sentence: a    
átʰolū́kʰalaṃ nídadʰāti
Sentence: b    
ádrirasi vānaspatyo grā́vāsi pr̥tʰúbuḍʰna íti tadyátʰaivā̀daḥ sómaṃ rā́jānaṃ grā́vabʰirabʰiṣuṇvántyevámevaìtádulūkʰalamusalā́bʰyāṃ dr̥ṣadupalā́bʰyāṃ haviryajñámabʰíṣuṇotyádraya íti vai téṣāmékaṃ nā́ma tásmādāhā́drirasī́ti vānaspatya íti vānaspatyo hyèṣa grā́vāsi pr̥tʰúbudʰna íti grā́vā hyèṣá pr̥tʰúbudʰno hyèṣa práti tvā́dityāstvágvettvíti tátsaṃjñā́mevaìtátkr̥ṣṇājinā́ya ca vadati nédanyò 'nyáṃ hinásāta iti

Verse: 8 
Sentence: a    
átʰa havirā́vapati
Sentence: b    
agnéstanū́rasi vācó visárjanamíti yajño hi ténāgnéstanū́rvācó visárjanamíti yāṃ vā́ amū́ṃ havírgrahīṣyanvā́caṃ yácʰatyátra vai taṃ vísr̥jate tadyádetāmátra vā́caṃ visr̥játa eṣa yajña ulū́kʰale pratyáṣṭʰādeṣa hi prā́sāri tásmādāha vācó visárjanamíti

Verse: 9 
Sentence: a    
sa yádidám purā́ mānuṣīṃ vā́caṃ vyāháret
Sentence: b    
tátro vaiṣṇāvīmŕ̥caṃ yájurvā japedyajño vai víṣṇustádyajñam púnarā́rabʰate tásyo haiṣā prā́yaścittirdevávītaye tvā gr̥hṇāmī́ti devā́navadítyu havírgr̥hyate

Verse: 10 
Sentence: a    
átʰa músalamā́datte
Sentence: b    
br̥hádgrāvāsi vānaspatya íti br̥hádgrāvā hyèṣá vānaspatyo hyèṣa tadávadadʰāti idáṃ devébʰyo havíḥ śamīṣva suśámi śamīṣvéti idáṃ devébʰyo haviḥ sáṃskuru sādʰusaṃskr̥taṃ sáṃskurvítyevaìtádāha

Verse: 11 
Sentence: a    
átʰa haviṣkŕ̥tamúdvādayati
Sentence: b    
háviṣkr̥déhi háviṣkr̥dehī́ti vāgvaí haviṣkr̥dvā́camevaìtadvísr̥jate vā́gu vaí yajñastádyajñámévaitatpúnarúpahvayate

Verse: 12 
Sentence: a    
tā́ni vā́ etā́ni
Sentence: b    
catvā́ri vāca ehī́ti brāhmaṇasyā́gahyā́dravéti vaíśyasya ca rājanyábandʰoścā́dʰāvéti śūdrásya sa yádevá brāhmaṇásya tádāhaitaddʰí yajñíyatamametádu ha vaí vācaḥ śāntátaṃ yadehī́ti tásmādehī́tyevá brūyāt

Verse: 13 
Sentence: a    
táddʰa smaitátpurā́
Sentence: b    
jāyaìvá haviṣkŕ̥dupóttiṣṭʰati tádidamápyetárhi eva káścopóttiṣṭʰati sa yátraiṣá haviṣkŕ̥tamudvādáyati tadéko dr̥ṣadupalé samā́hanti tadyádetāmátra vā́cam pratyudvādáyanti

Verse: 14 
Sentence: a    
mánorha vā́ r̥̄ṣabʰá {??} āsa
Sentence: b    
tásminnasuragʰnī́ sapatnagʰnī vākpráviṣṭāsa tásya ha sma śvasátʰādravátʰādasurarakṣasā́ni mr̥dyámānāni yanti te hā́surāḥ sámūdire pāpáṃ vata no 'yámr̥ṣabʰáḥ sacate katʰaṃ nvìmáṃ dabʰnuyāméti kilātākulī íti hāsurabrahmā́vāsatuḥ

Verse: 15 
Sentence: a    
taú hocatuḥ
Sentence: b    
śraddʰā́devī vai mánurāvaṃ vedāvéti taú hāgátyocaturmáno yājáyāva tvéti kenétyanénarṣabʰeṇéti tatʰéti tasyā́labdʰasya sa vāgápacakrāma

Verse: 16 
Sentence: a    
mánorevá jāyā́m manāvīm práviveśa
Sentence: b    
tásyai ha sma yátra vádantyai śr̥ṇvánti táto ha smaivā̀surarakṣasā́ni mr̥dyámānāni yanti te hā́surāḥ sámūdira ito vaí naḥ pā́pīyaḥ sacate bʰū́yo mānuṣī vāgvádatī́ti kilātākulī́ haivòcatuḥ śraddʰā́devo vai mánurāvaṃ nvèvá vedāvéti taú hāgátyocaturmáno yājáyāva tvéti kenétyanáyaivá jāyayéti tatʰéti tásyā ā́labdʰāyai vāgápacakrāma

Verse: 17 
Sentence: a    
sā́ yajna=ámevá yajñapā́trāṇi práviveśa
Sentence: b    
táto haināṃ śekaturnírhantuṃ saiṣā̀suragʰnī vāgúdvadati sa yásya haiváṃvidúṣa etāmátra vā́cam pratyudvādáyanti pā́pīyāṃso haivā̀sya sapátnā bʰavanti

Verse: 18 
Sentence: a    
samā́hanti
Sentence: b    
kukkúṭo 'si mádʰujihva íti mádʰujihvo vai devébʰya ā́sīdviṣájihvó 'surebʰyaḥ sa devébʰya ā́sīḥ sána edʰī́tye vaìtádāhéṣamū́rjamā́vada tváyā vayáṃ saṅgʰātáṃ saṅgʰātaṃ jeṣméti :tra tiróhitamivāsti

Verse: 19 
Sentence: a    
átʰa śū́rpamā́datte
Sentence: b    
varṣávr̥ddʰamasī́ti varṣávr̥ddʰaṃ hyètadyádi naḍā́nāṃ yádi veṇūnāṃ yádīṣī́kāṇāṃ varṣámuhyevaìtā́ vardʰayati

Verse: 20 
Sentence: a    
átʰa havirnírvapati
Sentence: b    
práti tvā varṣávr̥ddʰaṃ vettvíti varṣávr̥ddʰā ú hyevaìte yádi vrīháyo yádi yávā varṣámuhyèvaìtā́nvardʰáyati tátsaṃjñā́mevaìtacʰū́rpāya ca vadati nédanyò 'nyáṃ hinásāta íti

Verse: 21 
Sentence: a    
átʰa níṣpunāti
Sentence: b    
párāpūtaṃ rákṣaḥ párāpūtā árātaya ityátʰa túṣānpráhantyápahataṃ rákṣa íti tánnāṣṭrā́ evaìtadrákṣāṃsyató 'pahanti

Verse: 22 
Sentence: a    
atʰā́pavinakti
Sentence: b    
vāyúrvo vívinaktvítyayaṃ vaí vāyúryo 'yam pávata eṣa vā́ idaṃ sárvaṃ vívinakti yádidaṃ kíṃca vivicyáte tádenāneṣá evaìtad vívinaktisá yadaìtá etátprāpnuvánti yátrainān adʰyapavínakti

Verse: 23 
Sentence: a    
atʰā́numantrayate
Sentence: b    
devó vaḥ savitā híraṇyapāṇiḥ prátigr̥bʰṇātvā́cʰidreṇa pāṇínā súpratigr̥hītā asannityátʰa tríḥ pʰalīkaroti trivr̥ddʰí yajñaḥ

Verse: 24 
Sentence: a    
taddʰaíke devébʰyaḥ śundʰadʰvaṃ devébʰyaḥ śundʰadʰvamíti pʰalī́kurvanti tádu tátʰā kuryādā́diṣṭaṃ vā́ etáddevátāyai havírbʰavatyátʰaitádvaiśvadeváṃ karoti yadā́ha devébʰyaḥ śundʰadʰvamíti tátsamádaṃ karoti tásmādu tūṣṇī́mevá pʰalī́kuryāt

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.