TITUS
White Yajur-Veda: Paraskara-Grhya-Sutra
Part No. 3
Previous part

Khanda: 3 
Sentence: 1    ṣaḍargʰyā bʰavantyācārya r̥tvigvaivāhyo rājā priyaḥ snātaka iti \1\
Sentence: 2    
pratisaṃvatsarānarhayeyuḥ \2\
Sentence: 3    
yakṣyamāṇāstvr̥tvijaḥ \3\
Sentence: 4    
āsanamāhāryāha sādʰu bʰavānāstāmarcayiṣyāmo bʰavantamiti \4\
Sentence: 5    
āharanti viṣṭaraṃ padyaṃ pādārtʰamudakamargʰamācamanīyaṃ madʰuparkaṃ dadʰimadʰugʰr̥tamapihitaṃ kāṃsye kāṃsyena \5\
Sentence: 6    
anyastristriḥ prāha viṣṭarādīni \6\
Sentence: 7    
viṣṭaraṃ pratigr̥hṇāti \7\
Sentence: 8    
varṣmo 'smi samānānāmudyatāmiva sūryaḥ \ imaṃ tamabʰitiṣṭʰāmi yo kaścābʰidāsatītyenamabʰyupaviśati \8\
Sentence: 9    
pādayoranyaṃ viṣṭara āsīnāya \9\
Sentence: 10    
savyaṃ pādaṃ prakṣālya dakṣiṇaṃ prakṣālayati \10\
Sentence: 11    
brāhmaṇaśceddakṣiṇaṃ pratʰamam \11\
Sentence: 12    
virājo doho 'si virājo dohamaśīya mayi pādyāyai virājo doha iti \12\
Sentence: 13    
argʰaṃ pratigr̥hṇātyāpaḥ stʰa yuṣmābʰiḥ sarvānkāmānavāpnavānīti \13\
Sentence: 14    
ninayannabʰimantrayate samudraṃ vaḥ prahiṇomi svāṃ yonimabʰigaccʰata \ ariṣṭā asmākaṃ vīrā parāsecimatpaya iti \14\
Sentence: 15    
ācāmatyāmāganyaśasā saṃsr̥ja varcasā \ taṃ kuru priyaṃ prajānāmadʰipatiṃ paśūnāmariṣṭiṃ tanūnāmiti \15\
Sentence: 16    
mitrasya tveti madʰuparkaṃ pratīkṣate \16\
Sentence: 17    
devasya tveti pratigr̥hṇāti \17\
Sentence: 18    
savye pāṇau kr̥tvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yatta āviddʰaṃ tatte niṣkr̥ntāmīti \18\
Sentence: 19    
anāmikāṅguṣṭʰena ca trirnirukṣayati \19\
Sentence: 20    
tasya triḥ prāśnāti yanmadʰuno madʰavyaṃ paramaṃ rūpamannādyam \ tenāhaṃ madʰuno madʰavyena parameṇa rūpeṇānnādyena paramo madʰavyo 'nnādo 'sānīti \20\
Sentence: 21    
madʰumatībʰirvā pratyr̥cam \21\
Sentence: 22    
putrāyāntevāsine vottarata āsīnāyoccʰiṣṭaṃ dadyāt \22\
Sentence: 23    
sarvaṃ prāśnīyāt \23\
Sentence: 24    
prāgvā 'sañcare ninayet \24\
Sentence: 25    
ācamya prāṇāntsaṃmr̥śati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvorbalamūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti \25\
Sentence: 26    
ācāntodakāya śāsamādāya gauriti triḥ prāha \26\
Sentence: 27    
pratyāha \ mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamr̥tasya nābʰiḥ \ pranuvocañcikituṣe janāya māgāmanāgāmaditiṃ vadʰiṣṭa \ mama cāmuṣya ca pāpmānaṃ hanomīti yadyālabʰeta \27\
Sentence: 28    
atʰa yadyutsisr̥kṣenmama cāmuṣya ca pāpmā hata omutsr̥jata tr̥ṇānyattviti brūyāt \28\
Sentence: 29    
na tvevāmāṃso 'rgʰaḥ syāt \29\
Sentence: 30    
adʰiyajñamadʰivivāhaṃ kurutetyeva brūyāt \30\
Sentence: 31    
yadyapyasakr̥tsaṃvatsarasya somena yajeta kr̥tārgʰyā evainaṃ yājayeyurnākr̥tārgʰyā iti śruteḥ \31\ \\3\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Paraskara-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.