TITUS
White Yajur-Veda: Katyayana-Sulba-Sutra
Part No. 3
Previous part

Paragraph: 3 
Sentence: 1    caturaśrāccaturaśraṃ nirjihīrṣanyāvannirjihīrṣettāvadubʰayato 'paccʰidya śaṅkū nikʰāya pārśvamānīṃ kr̥tvā pārśvamānīsammitāmakṣṇayāṃ tatropasaṃharati sa samāse 'paccʰedaḥ karaṇyeṣa nirhrāsaḥ \1\
Sentence: 2    
dīrgʰacaturaśraṃ samacaturaśraṃ cikīrṣan madʰye tiryagapaccʰidyānyataradvibʰajyetaratpurastāddakṣiṇataścopadadʰyāccʰeṣamāgantunā purayettasyokto nirhrāsaḥ \2\
Sentence: 3    
atidīrgʰaṃ cettiryaṅmānyāpaccʰidyāpaccʰidyaikasamāsena samasya śeṣaṃ yatʰāyogamupasaṃharedityekaḥ samāsaḥ \3\
Sentence: 4    
samacaturaśraṃ dīrgʰacaturaśraṃ cikīrṣanmadʰye 'kṣṇayā 'paccʰidya tacca vibʰajyānyataratpurastāduttarataścopadadʰyādviṣamaṃ cedyatʰāyogamupasaṃharediti vyāsaḥ \4\
Sentence: 5    
pramāṇaṃ caturaśramādeśādanyat \5\
Sentence: 6    
dvipramāṇā catuḥkaraṇī tripramāṇa navakaraṇī catuḥpramāṇā ṣoḍaśakaraṇī \6\
Sentence: 7    
yāvatpramāṇā rajjurbʰavati tāvantastāvanto vargā bʰavanti tānsamasyet \7\
Sentence: 8    
ardʰapramāṇena pādapramāṇaṃ vidʰīyate \ tr̥tīyena navamoṃ 'śaḥ \ caturtʰena ṣoḍaśī kalā \8\
Sentence: 9    
eṣa nirhrāsastasya purastāduktaṃ śāstram \9\
Sentence: 10    
yāvatpramāṇā rajjurbʰavatīti vivr̥ddʰe hrāso bʰavati \10\
Sentence: 11    
caturaśraṃ maṇḍalaṃ cikīrṣanmadʰyādaṃse nipātya pārśvataḥ parilikʰya tatra yadatiriktaṃ bʰavati tasya tr̥tīyena saha maṇḍalaṃ parilikʰet sa samādʰiḥ \11\
Sentence: 12    
maṇḍalaṃ caturaśraṃ cikīrṣan viṣkambʰaṃ pañcadaśabʰāgān kr̥tvā dvāvuddʰareccʰeṣaḥ karaṇī \12\ \\3\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.