TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 5
Previous part

Paragraph: 5 
5. gr̥hastʰa-dʰarma-prakaraṇam (p.33)


Verse: 97 
Halfverse: a    karma smārtam vivāha-agnau \kurvīta pratyaham gr̥hī /
Halfverse: c    
dāya-kāla-āhr̥te _api śrautam vaitānika-agniṣu //

Verse: 98 
Halfverse: a    
śarīra-cintām \nirvartya kr̥ta-śauca-vidʰir dvijaḥ / (p.34)
Halfverse: c    
prātaḥ-samdʰyām \upāsīta danta-dʰāvana-pūrvakam //

Verse: 99 
Halfverse: a    
\hutvā_agnīn sūrya-daivatyān \japen mantrān samāhitaḥ /
Halfverse: c    
veda-artʰān \adʰigaccʰec ca śāstrāṇi vividʰāni ca //

Verse: 100 
Halfverse: a    
\upeyād īśvaram caiva yoga-kṣema-artʰa-siddʰaye / (p.35)
Halfverse: c    
\snātvā devān pitr̥̄mś caiva \tarpayed \arcayet tatʰā //

Verse: 101 
Halfverse: a    
veda-atʰarva-purāṇāni sa-itihāsāni śaktitaḥ /
Halfverse: c    
japa-yajña-prasiddʰy-artʰam vidyām ca_ādʰyātmikīm \japet //

Verse: 102 
Halfverse: a    
bali-karma-svadʰā-homa-svādʰyāya-atitʰi-satkriyāḥ /
Halfverse: c    
bʰūta-pitr̥-amara-brahma-manuṣyāṇām mahā-makʰāḥ //

Verse: 103 
Halfverse: a    
devebʰyaś ca hutād annāt_śeṣād bʰūta-balim \haret /
Halfverse: c    
annam bʰūmau śva-cāṇḍāla-vāyasebʰyaś ca \nikṣipet //

Verse: 104 
Halfverse: a    
annam pitr̥-manuṣyebʰyo \deyam apy anvaham jalam / (p.36)
Halfverse: c    
svādʰyāyam satatam \kuryān na \paced annam ātmane //

Verse: 105 
Halfverse: a    
bāla-sva-vāsinī-vr̥ddʰa-garbʰiṇy-ātura-kanyakāḥ /
Halfverse: c    
\sambʰojya_atitʰi-bʰr̥tyāmś ca dampatyoḥ śeṣa-bʰojanam //

Verse: 106 
Halfverse: a    
āpośanena_upariṣṭād adʰastād \aśnatā tatʰā /
Halfverse: c    
anagnam amr̥tam caiva \kāryam annam dvijanmanā //

Verse: 107 
Halfverse: a    
atitʰitvena varṇānām \deyam śaktyā_anupūrvaśaḥ /
Halfverse: c    
\apraṇodyo_atitʰiḥ sāyam api vāg-bʰū-tr̥ṇa-udakaiḥ //

Verse: 108 
Halfverse: a    
\sat-kr̥tya bʰikṣave bʰikṣā \dātavyā sa-vratāya ca /
Halfverse: c    
\bʰojayec ca_āgatān kāle sakʰi-sambandʰi-bāndʰavān //

Verse: 109 
Halfverse: a    
mahā-ukṣam mahājam śrotriyāya_\upakalpayet / (p.37)
Halfverse: c    
satkriyā_anvāsanam svādu bʰojanam sūnr̥tam vacaḥ //

Verse: 110 
Halfverse: a    
pratisamvatsaram tv argʰyāḥ snātaka-ācārya-pārtʰivāḥ /
Halfverse: c    
priyo vivāhyaś ca tatʰā yajñam praty r̥tvijaḥ punaḥ //

Verse: 111 
Halfverse: a    
adʰvanīno atitʰir \jñeyaḥ śrotriyo veda-pāragaḥ /
Halfverse: c    
\mānyāv etau gr̥hastʰasya brahma-lokam \abʰīpsataḥ //

Verse: 112 
Halfverse: a    
para-pāka-rucir na \syād anindya-āmantraṇād r̥te / (p.38)
Halfverse: c    
vāk-pāṇi-pāda-cāpalyam \varjayec ca_ati-bʰojanam //

Verse: 113 
Halfverse: a    
atitʰim śrotriyam tr̥ptam ā-sīmantam \anuvrajet /
Halfverse: c    
ahaḥ-śeṣam saha_\āsīta śiṣṭair iṣṭaiś ca bandʰubʰiḥ //

Verse: 114 
Halfverse: a    
\upāsya paścimām samdʰyām \hutvā_agnīṃs tān \upāsya ca /
Halfverse: c    
bʰr̥tyaiḥ parivr̥to \bʰuktvā na_atitr̥ptyā_atʰa \samviśet //

Verse: 115 
Halfverse: a    
brāhme muhūrte ca_\uttʰāya \cintayed ātmano hitam /
Halfverse: c    
dʰarma-artʰa-kāmān sve kāle yatʰā-śakti na \hāpayet //

Verse: 116 
Halfverse: a    
vidyā-karma-vayo-bandʰu-vittair \mānyā yatʰā-kramam / (p.39)
Halfverse: c    
etaiḥ prabʰūtaiḥ śūdro_api vārdʰake mānam \arhati //

Verse: 117 
Halfverse: a    
vr̥ddʰa-bʰāri-nr̥pa-snāta-strī-rogi-vara-cakriṇām /
Halfverse: c    
pantʰā \deyo nr̥pas teṣām \mānyaḥ snātaś ca bʰūpateḥ //

Verse: 118 
Halfverse: a    
ijyā-adʰyayana-dānāni vaiśyasya kṣatriyasya ca /
Halfverse: c    
pratigraho_adʰiko vipre yājana-adʰyāpane tatʰā //

Verse: 119 
Halfverse: a    
pradʰānam kṣatriye karma prajānām paripālanam / (p.40)
Halfverse: c    
kusīda-kr̥ṣi-vāṇijya-pāśupālyam viśaḥ smr̥tam //

Verse: 120 
Halfverse: a    
śūdrasya dvija-śuśrūṣā tayā_\ajīvan vaṇig \bʰavet /
Halfverse: c    
śilpair vividʰair \jīved dvijāti-hitam \ācaran //

Verse: 121 
Halfverse: a    
bʰāryā-ratiḥ śucir bʰr̥tya-bʰartā śrāddʰa-kriyā-rataḥ /
Halfverse: c    
namas-kāreṇa mantreṇa pañca-yajñān na \hāpayet //

Verse: 122 
Halfverse: a    
ahimsā satyam asteyam śaucam indriya-nigrahaḥ / (p.41)
Halfverse: c    
dānam damo dayā kṣāntiḥ sarveṣām dʰarma-sādʰanam //

Verse: 123 
Halfverse: a    
vayo-buddʰy-artʰa-vāg-veṣa-śruta-abʰijana-karmaṇām /
Halfverse: c    
\ācaret sadr̥śīm vr̥ttim ajihmām aśaṭʰām tatʰā //

Verse: 124 
Halfverse: a    
traivārṣika-adʰika-anno yaḥ sa hi somam \pibed dvijaḥ /
Halfverse: c    
prāk-saumikīḥ kriyāḥ \kuryād yasya_annam vārṣikam \bʰavet //

Verse: 125 
Halfverse: a    
pratisamvatsaram somaḥ paśuḥ pratyayanam tatʰā / (p.42)
Halfverse: c    
\kartavyā_āgrayaṇa-iṣṭiś ca cāturmāsyāni caiva hi //

Verse: 126 
Halfverse: a    
eṣām asambʰave \kuryād iṣṭim vaiśvānarīm dvijaḥ /
Halfverse: c    
hīna-kalpam na \kurvīta sati dravye pʰala-pradam //

Verse: 127 
Halfverse: a    
cāṇḍālo \jāyate yajña-karaṇāt_śūdra-bʰikṣitāt /
Halfverse: c    
yajña-artʰam labdʰam \adadad bʰāsaḥ kāko_api \bʰavet //

Verse: 128 
Halfverse: a    
kuśūla-kumbʰī-dʰānyo tryāhiko_aśvastano_api / (p.43)
Halfverse: c    
\jīved _api śila-uñcʰena śreyān eṣām paraḥ paraḥ // E



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.