TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 2
Previous part

Paragraph: 2 
2. brahma-cāri-prakaraṇam (p.5)


Verse: 10 
Halfverse: a    brahma-kṣatriya-viṭ-śūdrā varṇās tv ādyās trayo dvijāḥ /
Halfverse: c    
niṣeka-ādyāḥ śmaśāna-antās teṣām vai mantrataḥ kriyāḥ //

Verse: 11 
Halfverse: a    
garbʰa-ādʰānam r̥tau pumsaḥ savanam spandanāt purā /
Halfverse: c    
ṣaṣṭʰe_aṣṭame sīmanto māsy ete jāta-karma ca //

Verse: 12 
Halfverse: a    
ahany ekādaśe nāma caturtʰe māsi niṣkramaḥ /
Halfverse: c    
ṣaṣṭʰe_anna-prāśanam māsi cūḍā \kāryā yatʰā-kulam //

Verse: 13 
Halfverse: a    
evam enaḥ śamam \yāti bīja-garbʰa-samudbʰavam / (p.6)
Halfverse: c    
tūṣṇīm etāḥ kriyāḥ strīṇām vivāhas tu sa-mantrakaḥ //

Verse: 14 
Halfverse: a    
garbʰa-aṣṭame_aṣṭame _abde brāhmaṇasya_upanāyanam /
Halfverse: c    
rājñām ekādaśe _eke viśām eke yatʰā-kulam //

Verse: 15 
Halfverse: a    
\upanīya guruḥ śiṣyam mahā-vyāhr̥ti-pūrvakam /
Halfverse: c    
vedam \adʰyāpayed enam śauca-ācārāmś ca \śikṣayet //

Verse: 16 
Halfverse: a    
divā-samdʰyāsu karṇastʰa-brahma-sūtra-udaṅ-mukʰaḥ / (p.7)
Halfverse: c    
\kuryān mūtra-purīṣe ca rātrau ced dakṣiṇā-mukʰaḥ //

Verse: 17 
Halfverse: a    
gr̥hīta-śiśnaś ca_\uttʰāya mr̥dbʰir abʰyuddʰr̥tair jalaiḥ /
Halfverse: c    
gandʰa-lepa-kṣaya-karam śaucam \kuryād atandritaḥ //

Verse: 18 
Halfverse: a    
antar-jānu śucau deśa upaviṣṭa udaṅ-mukʰaḥ /
Halfverse: c    
prāg brāhmeṇa tīrtʰena dvijo nityam \upaspr̥śet //

Verse: 19 
Halfverse: a    
kaniṣṭʰā-deśiny-aṅguṣṭʰa-mūlāny agram karasya ca /
Halfverse: c    
prajāpati-pitr̥-brahma-deva-tīrtʰāny anukramāt //

Verse: 20 
Halfverse: a    
triḥ \prāśya_apo dvir \unmr̥jya kʰāny adbʰiḥ \samupaspr̥śet / (p.8)
Halfverse: c    
adbʰis tu prakr̥tistʰābʰir hīnābʰiḥ pʰena-budbudaiḥ //

Verse: 21 
Halfverse: a    
hr̥t-kaṇṭʰa-tālugābʰis tu yatʰā-samkʰyam dvijātayaḥ /
Halfverse: c    
\śudʰyeran strī ca śūdraś ca sakr̥t spr̥ṣṭābʰir antataḥ //

Verse: 22 
Halfverse: a    
snānam ab-daivatair mantrair mārjanam prāṇa-samyamaḥ /
Halfverse: c    
sūryasya ca_apy upastʰānam gāyatryāḥ pratyaham japaḥ //

Verse: 23 
Halfverse: a    
gāyatrīm śirasā sārdʰam \japed vyāhr̥ti-pūrvikām /
Halfverse: c    
pratipraṇava-samyuktām trir ayam prāṇa-samyamaḥ //

Verse: 24 
Halfverse: a    
prāṇān \āyamya \samprokṣya tr̥cena ab-daivatena tu /
Halfverse: c    
\japann \āsīta sāvitrīm pratyag ā-tāraka-udayāt //

Verse: 25 
Halfverse: a    
samdʰyām prāk prātar evam hi \tiṣṭʰed ā-sūrya-darśanāt / (p.9)
Halfverse: a    
agni-kāryam tataḥ \kuryāt samdʰyayor ubʰayor api //

Verse: 26 
Halfverse: a    
tato_\abʰivādayed vr̥ddʰān asāv aham iti \bruvan /
Halfverse: c    
gurum caiva apy \upāsīta svādʰyāya-artʰam samāhitaḥ //

Verse: 27 
Halfverse: a    
āhūtaś ca_apy \adʰīyīta labdʰam ca_asmai \nivedayet /
Halfverse: c    
hitam tasya_\ācaren nityam mano-vāk-kāya-karmabʰiḥ //

Verse: 28 
Halfverse: a    
kr̥tajña-adrohi-medʰāvi-śuci-kalyāna-sūyakāḥ /
Halfverse: c    
\adʰyāpyā dʰarmataḥ sādʰu śakta-āpta-jñāna-vittadāḥ //

Verse: 29 
Halfverse: a    
daṇḍa-ajina-upavītāni mekʰalām caiva \dʰārayet / (p.10)
Halfverse: c    
brāhmaṇeṣu \cared bʰaikṣam anindyeṣv ātma-vr̥ttaye //

Verse: 30 
Halfverse: a    
ādi-madʰya-avasāneṣu bʰavat-śabda-upalakṣitā /
Halfverse: c    
brāhmaṇa-kṣatriya-viśām bʰaikṣa-caryā yatʰā-kramam //

Verse: 31 
Halfverse: a    
kr̥ta-agni-kāryo \bʰuñjīta vāg-yato guru-anujñayā /
Halfverse: c    
āpośāna-kriyā-pūrvam \sat-kr̥tya_annam \akutsayan //

Verse: 32 
Halfverse: a    
brahma-carye stʰito na_ekam annam \adyād anāpadi /
Halfverse: c    
brāhmaṇaḥ kāmam \aśnīyāt_śrāddʰe vratam \apīḍayan //

Verse: 33 
Halfverse: a    
madʰu-māmsa-añjana-uccʰiṣṭa-śukta-strī-prāṇi-himsanam / (p.11)
Halfverse: c    
bʰāskara-ālokana-aślīla-parivāda-ādi \varjayet //

Verse: 34 
Halfverse: a    
sa gurur yaḥ kriyāḥ \kr̥tvā vedam asmai \prayaccʰati /
Halfverse: c    
\upanīya \dadad vedam ācāryaḥ sa udāhr̥taḥ //

Verse: 35 
Halfverse: a    
ekadeśam upādʰyāya r̥tvig yajña-kr̥d \ucyate /
Halfverse: c    
ete \mānyā yatʰā-pūrvam ebʰyo mātā garīyasī //

Verse: 36 
Halfverse: a    
prativedam brahma-caryam dvādaśa-abdāni pañca /
Halfverse: c    
grahaṇa-antikam ity eke keśa-antaś caiva ṣoḍaśe //

Verse: 37 
Halfverse: a    
ā-ṣoḍaśād ā-dvāvimśāc catur-vimśāc ca vatsarāt / (p.12)
Halfverse: c    
brahma-kṣatra-viśām kāla aupanāyanikaḥ paraḥ //

Verse: 38 
Halfverse: a    
ata ūrdʰvam \patanty ete sarva-dʰarma-bahiṣ-kr̥tāḥ /
Halfverse: c    
sāvitrī-patitā vrātyā vrātya-stomād r̥te kratoḥ //

Verse: 39 
Halfverse: a    
mātur yad agre \jāyante dvitīyam mauñji-bandʰanāt /
Halfverse: c    
brāhmaṇa-kṣatriya-viśas tasmād ete dvijāḥ smr̥tāḥ //

Verse: 40 
Halfverse: a    
yajñānām tapasām caiva śubʰānām caiva karmaṇām /
Halfverse: c    
veda eva dvijātīnām nihśreyasa-karaḥ paraḥ //

Verse: 41 
Halfverse: a    
madʰunā payasā caiva sa devāṃs \tarpayed dvijaḥ / (p.13)
Halfverse: c    
pitr̥̄n madʰu-gʰr̥tābʰyām ca r̥co_\adʰīte ca yo_anvaham //

Verse: 42 
Halfverse: a    
yajūmṣi śaktito_\adʰīte yo_anvaham sa gʰr̥ta-amr̥taiḥ /
Halfverse: c    
\prīṇāti devān ājyena madʰunā ca pitr̥̄ṃs tatʰā //

Verse: 43 
Halfverse: a    
sa tu soma-gʰr̥tair devāṃs \tarpayed yo_anvaham \paṭʰet /
Halfverse: c    
sāmāni tr̥ptim \kuryāc ca pitr̥̄ṇām madʰu-sarpiṣā //

Verse: 44 
Halfverse: a    
medasā \tarpayed devān atʰarva-aṅgirasaḥ \paṭʰan /
Halfverse: c    
pitr̥̄mś ca madʰu-sarpirbʰyām anvaham śaktito dvijaḥ //

Verse: 45 
Halfverse: a    
vākovākyam purāṇam ca nārāśamsīś ca gātʰikāḥ /
Halfverse: c    
itihāsāṃs tatʰā vidyāḥ śaktyā_\adʰīte hi yo_anvaham //

Verse: 46 
Halfverse: a    
māmsa-kṣīra-odana-madʰu-tarpaṇam sa diva-okasām /
Halfverse: c    
\karoti tr̥ptim \kuryāc ca pitr̥̄ṇām madʰu-sarpiṣā //

Verse: 47 
Halfverse: a    
te tr̥ptās \tarpayanty enam sarva-kāma-pʰalaiḥ śubʰaiḥ / (p.14)
Halfverse: c    
yam yam kratum \adʰīte ca tasya tasya_\āpnuyāt pʰalam //

Verse: 48 
Halfverse: a    
trir vitta-pūrṇa-pr̥tʰivī-dānasya pʰalam \aśnute /
Halfverse: c    
tapasaś ca parasya_iha nityam svādʰyāyavān dvijaḥ //

Verse: 49 
Halfverse: a    
naiṣṭʰiko brahma-cārī tu \vased ācārya-samnidʰau /
Halfverse: c    
tad-abʰāve_asya tanaye patnyām vaiśvānare_api //

Verse: 50 
Halfverse: c    
anena vidʰinā deham \sādayan vijita-indriyaḥ /
Halfverse: c    
brahma-lokam \avāpnoti na ca_iha_\ājāyate punaḥ // E



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.