TITUS
Text collection: YVW 
White Yajur-Veda
Text: KatyS 
Kātyāyana-Smr̥ti

Sāra-Uddhāra


On the basis of the edition by
P.V.Kane,
Kātyāyana-smr̥ti (Sāra-uddhāraḥ) on Vyavahāra,
Text (reconstructed), Translation, Notes and Introduction.
Reprint from The Hindu Law Quarterly,
Bombay 1933,

input by Akihiko Akamatsu
under the guidance of Yasuke Ikari,
at the Institute for Research in Humanities, Kyōtō University.
Version 1 (completed on June 30, 1991);
revised on Feb. 11, 1992

(yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp);
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012



Conventions:
Original text input system:
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   vowels:   a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:   k, kh, g, gh, G
   palatals:   c, ch, j, jh, J
   linguals:   T, Th, D, Dh, N
   dentals:   t, th, d, dh, n
   labials:   p, ph, b, bh, m
   semivowels:   y, r, l, v
   sibilants:   z, S, s
   aspiration:   h
   anusvāra:   M
   visarga:   H
Converted text input system:
   vowels:   a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
   gutturals:   k, , g, ,
   palatals:   c, , j, , ñ
   linguals:   , ṭʰ, , ḍʰ,
   dentals:   t, , d, , n
   labials:   p, , b, , m
   semivowels:   y, r, l, v
   sibilants:   ś, , s
   aspiration:   h
   anusvāra:   
   visarga:   

(2) Members of a compound are separated by ʽ-' (originally by periods).
(3) External (vowel) sandhi is decomposed with ʽ_' (originally by carets)-
(4) Verbs are marked by ʽ\' (originally by a left parenthesis).


The text has provisionally been divided into paragraphs.



Paragraph: (1) 
rāja-guṇāḥ{p.1}


Verse: 1 
Halfverse: a    
vinītaḥ śāstra-saṃpannaḥ kośa-śaurya-samanvitaḥ /
Halfverse: b    
brahmaṇyo dāna-śīlaḥ \syāt satya-dʰarma-paro nr̥paḥ //
Verse: 2 
Halfverse: a    
stambʰa-upatāpa-paiśunya-cāpala-krodʰa-varjitaḥ /
Halfverse: b    
pragalbʰaḥ sannata-udagraḥ saṃbʰāṣī priyadarśanaḥ //
Verse: 3 
Halfverse: a    
vaśya-indriyaṃ jita-ātmānaṃ dʰr̥ta-daṇḍam vikāriṣu /
Halfverse: b    
parīkṣya-kāriṇaṃ dʰīram atyantaṃ śrīr \niṣevate //



Paragraph: (2) 
rāja-dʰarmāḥ


Verse: 4 
Halfverse: a    
śaurya-vidyā-artʰa-bāhulyāt prabʰutvāc ca viśeṣataḥ /
Halfverse: b    
sadā cittaṃ narendrāṇāṃ moham \āyāti kāraṇāt //
Verse: 5 
Halfverse: a    
tasmāc cittaṃ praboddʰavyaṃ rāja-dʰarme sadā dvijaiḥ /
Halfverse: b    
pavitraṃ paramaṃ puṇyaṃ smr̥ti-vākyaṃ na \laṅgʰayet //
Verse: 6 
Halfverse: a    
veda-dʰvani-prabʰāveṇa devāḥ svarga-nivāsinaḥ /
Halfverse: b    
te_api tatra \pramodante tr̥ptās tu dvija-pūjanāt //
Verse: 7 
Halfverse: a    
tasmād yatnena kartavyā dvija-pūjā sadā nr̥paiḥ /
Halfverse: b    
tena bʰūyo_api śakratvaṃ narendratvaṃ punaḥ punaḥ //
Verse: 8 
Halfverse: a    
sura-adʰyakṣaś cyutaḥ svargān nr̥pa-rūpeṇa \tiṣṭʰati /
Halfverse: b    
kartavyaṃ tena tan nityaṃ yena tattvaṃ \samāpnuyāt //
Verse: 9 
Halfverse: a    
ātmīye saṃstʰitā dʰarme nr̥pāḥ śakratvam \āpnuyuḥ /
Halfverse: b    
avīci-vāsino ye tu vyapeta-ācāriṇaḥ sadā //
Verse: 10 
Halfverse: a    
\gaccʰet samyag-avijñāya vaśaṃ krodʰasya yo nr̥paḥ /
Halfverse: b    
\vaset sa narakaṃ gʰore kalpa-ardʰam tu na saṃśayaḥ //[narake?]
Verse: 11 
Halfverse: a    
etair eva guṇair yuktam amātyaṃ kārya-cintakam /{p.2}
Halfverse: b    
brāhmaṇaṃ tu \prakurvīta nr̥pa-bʰaktaṃ kula-udvaham //
Verse: 12 
Halfverse: a    
mantriṇo yatra sabʰyāś ca vaidyāś ca priya-vādinaḥ /
Halfverse: b    
rājyād dʰarmāt sukʰāt tatra kṣipraṃ \hīyeta pārtʰivaḥ //
Verse: 13 
Halfverse: a    
na tasya vacane kopam eteṣāṃ tu \pravartayet /
Halfverse: b    
yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭʰitam //
Verse: 14 
Halfverse: a    
yatra karmāṇi nr̥patiḥ svayaṃ \paśyati dʰarmataḥ /
Halfverse: b    
tatra sādʰu-samācārā \nivaseyuḥ sukʰaṃ prajāḥ //
Verse: 15 
Halfverse: a    
prajānāṃ rakṣaṇaṃ nityaṃ kaṇtakānāṃ ca śodʰanam /
Halfverse: b    
dvijānāṃ pūjanaṃ ca_eva etad artʰaṃ kr̥to nr̥paḥ //
Verse: 16 
Halfverse: a    
bʰū-svāmī tu smr̥to rājā na_anya-dravyasya sarvadā /
Halfverse: b    
tat-pʰalasya hi ṣaḍ-bʰāgaṃ \prāpnuyān na_anyatʰā_eva tu //
Verse: 17 
Halfverse: a    
bʰūtānāṃ tan-nivāsitvāt svāmitvaṃ tena kīrtitam /
Halfverse: b    
tat-kriyā bali-ṣaḍ-bʰāgaṃ śubʰa-aśubʰa-nimitta-jam //
Verse: 18 
Halfverse: a    
evaṃ \pravartate yas tu lobʰaṃ \tyaktvā nara-adʰipaḥ /
Halfverse: b    
tasya putrāḥ \prajāyante rāṣṭraṃ kośaś ca \vardʰate //
Verse: 19 
Halfverse: a    
anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārtʰivaḥ /
Halfverse: b    
sasya-bʰāgaṃ ca śulkaṃ ca_apy \ādadīta sa pāpa-bʰāk //
Verse: 20 
Halfverse: a    
artʰa-śāstra-uktam \utsr̥jya dʰarma-śāstra-uktam \āvrajet //[half verse only]
Verse: 21 
Halfverse: a    
duṣṭasya_api narendrasya tad-rāṣṭraṃ na \vināśayet /
Halfverse: b    
na prajā-anumato yasmād anyāyeṣu \pravartate //
Verse: 22 
Halfverse: a    
akleśena_artʰine yas tu rājā samyaṅ \nivedayet /
Halfverse: b    
tat \tārayati_anantaṃ \syād dʰarma-artʰaṃ dānam īdr̥śam //
Verse: 23 
Halfverse: a    
nyāyena_\akramya yal-labdʰaṃ ripuṃ \nirjitya pārtʰivaiḥ /
Halfverse: b    
tat_śuddʰaṃ tat-pradeyaṃ tan na_anyatʰā_upahr̥taṃ kvacit //
Verse: 24 
Halfverse: a    
rājā purohitaṃ \kuryād uditaṃ brāhmaṇaṃ hitam /{p.3}
Halfverse: b    
kr̥ta-adʰyayana-saṃpannam alubdʰaṃ satya-vādinam //



Paragraph: (3) 
vyavahāra-lakṣaṇa-ādi


Verse: 25 
Halfverse: a    
prayatna-sādʰye viccʰinne dʰarma-ākʰye nyāya-vistare /
Halfverse: b    
sādʰya-mūlas tu yo vādo vyavahāraḥ sa \ucyate //
Verse: 26 
Halfverse: a    
vi nānā-artʰe_ava saṃdehe haraṇaṃ hāra \ucyate /
Halfverse: b    
nānā-saṃdeha-haraṇād vyavahāra iti smr̥taḥ //
Verse: 27 
Halfverse: a    
na rājā tu viśitvena dʰana-lobʰena punaḥ /
Halfverse: b    
svayaṃ kāryāṇi \kurvīta narāṇām avivādinām //
Verse: 28 
Halfverse: a    
\utpādayati yo hiṃsāṃ deyaṃ na \praccʰati /
Halfverse: b    
yācam \ānaya dauḥśīlyād ākr̥ṣyo_asau nr̥pa-ājñayā //
Verse: 29 
Halfverse: a    
dvipade sādʰya-bʰedāt tu pada-aṣṭādaśatāṃ gate /
Halfverse: b    
aṣṭādaśa kriyā-bʰedād bʰinnāni_aṣṭasahasraśaḥ //
Verse: 30 
Halfverse: a    
sādʰya-vādasya mūlaṃ \syād vādinā yan niveditam /
Halfverse: b    
deya-apradānaṃ hiṃsā ca_iti_uttʰāna-dvayam \ucyate //
Verse: 31 
Halfverse: a    
pūrva-pakṣaś ca_uttaraṃ ca pratyākalitam eva ca /
Halfverse: b    
kriyā-pādaś ca tena_ayaṃ catuṣpāt samudāhr̥taḥ //
Verse: 32 
Halfverse: a    
dʰarmaśāstra-artʰaśāstre tu skandʰa-dvayam udāhr̥tam /
Halfverse: b    
jayaś ca_eva_avasāyaś ca dve pʰale samudāhr̥te //
Verse: 33 
Halfverse: a    
śāstreṇa ninditaṃ tv artʰa-mukʰyo rājñā pracoditaḥ /{p.4}
Halfverse: b    
\āvedayati yaḥ pūrvaṃ stobʰakaḥ sa udāhr̥taḥ //
Verse: 34 
Halfverse: a    
nr̥peṇa_eva niyukto yaḥ pada-doṣam \avekṣitum /
Halfverse: b    
nr̥pasya \sūcayej \jñātvā sūcakaḥ sa udāhr̥taḥ //



Paragraph: (4) 
dʰarma-vyavahāra-caritra-rājaśāsana-ādīṇāṃ bala-abala-vicāraḥ


Verse: 35 
Halfverse: a    
doṣa-kārī tu kartr̥tvaṃ dʰana-svāmī svakaṃ dʰanam /
Halfverse: b    
vivāde \prāpnuyād yatra dʰarmeṇa_eva sa nirṇayaḥ //
Verse: 36 
Halfverse: a    
smr̥ti-śāstraṃ tu yat kiṃcit pratʰitaṃ dʰarma-sādʰakaiḥ /
Halfverse: b    
kāryāṇāṃ nirṇaya-artʰe tu vyavahāraḥ smr̥to hi saḥ //
Verse: 37 
Halfverse: a    
yad yad \ācaryate yena dʰarmyaṃ _adʰarmyam eva /
Halfverse: b    
deśasya_ācaraṇān nityaṃ caritraṃ tat-prakīrtitam //
Verse: 38 
Halfverse: a    
nyāya-śāstra-avirodʰena deśa-dr̥ṣṭes tatʰā_eva ca /
Halfverse: b    
yaṃ dʰarmaṃ \stʰāpayed rājā nyāyyaṃ tad-rājaśāsanam //
Verse: 39 
Halfverse: a    
yukti-yuktaṃ tu kāryaṃ \syād divyaṃ yatra vivarjitam /
Halfverse: b    
dʰarmas tu vyavahāreṇa \bādʰyate tatra na_anyatʰā //
Verse: 40 
Halfverse: a    
pratiloma-prasūteṣu tatʰā durga-nivāsiṣu /
Halfverse: b    
viruddʰaṃ niyataṃ \prāhus taṃ dʰarmaṃ na \vicālayet //
Verse: 41 
Halfverse: a    
nirṇayaṃ tu yadā \kuryāt tena dʰarmeṇa pārtʰivaḥ /
Halfverse: b    
vyavahāraś caritreṇa tadā tena_eva \bādʰyate //
Verse: 42 
Halfverse: a    
viruddʰaṃ nyāyato yat tu caritraṃ \kalpyate nr̥paiḥ /{p.9}
Halfverse: b    
evaṃ tatra \nirasyeta caritraṃ tu nr̥pa-ājñayā //
Verse: 43 
Halfverse: a    
anena vidʰinā yuktaṃ bādʰakaṃ yad yad uttaram /
Halfverse: b    
anyatʰā-bādʰanaṃ yatra tatra dʰarmo \vihanyate //
Verse: 44 
Halfverse: a    
asvargyā loka-nāśāya para-anīka-bʰaya-āvahā /
Halfverse: b    
āyur-bīja-harī rājñāṃ sati vākye svayaṃ kr̥tiḥ //
Verse: 45 
Halfverse: a    
tasmāt_śāstra-anusāreṇa rājā kāryāṇi \sādʰayet /
Halfverse: b    
vākya-abʰāve tu sarveṣāṃ deśa-dr̥ṣṭena \sannayet //
Verse: 46 
Halfverse: a    
yasya deśasya yo dʰarmaḥ pravr̥ttaḥ sārvakālikaḥ /
Halfverse: b    
śruti-smr̥ti-avirodʰena deśa-dr̥ṣṭaḥ sa \ucyate //
Verse: 47 
Halfverse: a    
deśa-pattana-goṣṭʰeṣu pura-grāmeṣu vāsinām /
Halfverse: b    
teṣāṃ sva-samayair dʰarma-śāstrato_anyeṣu taiḥ saha //
Verse: 48 
Halfverse: a    
deśasya_anumatena_eva vyavastʰā nirūpitā /
Halfverse: b    
likʰitā tu sadā dʰāryā mudritā rājam udrayā //
Verse: 49 
Halfverse: a    
śāstravad yatnato rakṣyā tāṃ nirīkṣya \vinirṇayet /
Halfverse: b    
naigama-stʰais tu yat kāryaṃ likʰitaṃ yad vyavastʰitam //
Verse: 50 
Halfverse: a    
tasmāt tat \saṃpravarteta na_anyatʰā_eva \pravartayet /
Halfverse: b    
pramāṇa-deśa-dr̥ṣṭaṃ tu yad evam iti niścitam //
Verse: 51 
Halfverse: a    
aprvr̥ttaṃ kr̥taṃ yatra śruti-smr̥ti-anumoditam /{p.10}
Halfverse: b    
na_anyatʰā tat punaḥ kāryaṃ nyāya-apetaṃ \vivarjayet //



Paragraph: (5) 
dʰarma-adʰikaraṇam


Verse: 52 
Halfverse: a    
dʰarma-śāstra-vicāreṇa mūla-sāra-vivecanam /
Halfverse: b    
yatra_\adʰikriyate stʰāne dʰarma-adʰikaraṇaṃ hi tat //
Verse: 53 
Halfverse: a    
prātar uttʰāya nr̥patiḥ śaucaṃ \kr̥tvā samāhitaḥ /
Halfverse: b    
guruṃ jyotirvidaṃ vaidyān devān viprān purohitān //
Verse: 54 
Halfverse: a    
yatʰā_arham etān \saṃpūjya supuṣpa-ābʰaraṇa-ambaraiḥ /
Halfverse: b    
\abʰivandya ca gurva-ādīn sumukʰāṃ \praviśet sabʰām //
Verse: 55 
Halfverse: a    
vinīta-veṣo nr̥patiḥ sabʰāṃ \gatvā samāhitaḥ /
Halfverse: b    
\āsīnaḥ prāṅmukʰaḥ \stʰitvā \paśyet kāryāṇi kāryiṇām /
Halfverse: c    
saha trai-vidya-vr̥ddʰaiś ca mantra-jñaiś ca_eva mantribʰiḥ //
Verse: 56 
Halfverse: a    
saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇa-purohitaḥ /
Halfverse: b    
sasabʰyaḥ prekṣako rājā svarge \tiṣṭʰati dʰarmataḥ //
Verse: 57 
Halfverse: a    
saha sabʰyaiḥ stʰirair yuktaiḥ prājñair maulair dvija-uttamaiḥ /
Halfverse: b    
dʰarmaśāstra-artʰa-kuśalair artʰaśāstra-viśāradaiḥ //
Verse: 58 
Halfverse: a    
kula-śīla-vayo-vr̥tta-vitta-vadbʰir amatsaraiḥ /
Halfverse: b    
vaṇigbʰiḥ \syāt katipayaiḥ kula-bʰūtair adʰiṣṭʰitam //
Verse: 59 
Halfverse: a    
śrotāro vaṇijas tatra kartavyā nyāya-darśinaḥ //{p.11}



Paragraph: (6) 
kārya-darśana-kālaḥ


Verse: 60 
Halfverse: a    
sabʰā-stʰāneṣu pūrva-āhṇe kāryāṇāṃ nirṇayaṃ nr̥paḥ /
Halfverse: b    
\kuryāt_śāstra-praṇītena mārgeṇa_amitra-karṣaṇaḥ //
Verse: 61 
Halfverse: a    
divasasya_aṣṭamaṃ bʰāgaṃ \muktvā kālatrayaṃ tu yat /
Halfverse: b    
sa kālo vyavahārāṇāṃ śāstra-dr̥ṣṭaḥ paraḥ smr̥taḥ //
Verse: 62 
Halfverse: a    
ādyād ahno_aṣṭa-bʰāgād yad ūrdʰvaṃ bʰāga-trayam \bʰavet /
Halfverse: b    
sa kālo vyavahārasya śāstre dr̥ṣṭo manīṣibʰiḥ //



Paragraph: (7) 
prāḍvivākaḥ


Verse: 63 
Halfverse: a    
yadā \kuryān na nr̥patiḥ svayaṃ kārya-vinirṇayam /
Halfverse: b    
tadā tatra \niyuñjīta brāhmaṇaṃ śāstra-pāragam //
Verse: 64 
Halfverse: a    
dakṣaṃ kulīna-madʰya-stʰam anudvega-karaṃ stʰiram /
Halfverse: b    
paratra bʰīruṃ dʰarmi-ṣṭʰam udyuktaṃ krodʰa-varjitam //
Verse: 65 
Halfverse: a    
akrūro madʰuraḥ snigdʰaḥ kṣamāyāto vicakṣaṇaḥ /
Halfverse: b    
utsāhavān alubdʰaś ca vāde yojyo nr̥peṇa tu //
Verse: 66 
Halfverse: a    
eka-śāstram adʰīyāno na \vidyāt kārya-niścayam /
Halfverse: b    
tasmād bahv-āgamaḥ kāryo vivādeṣu_uttamo nr̥paiḥ //
Verse: 67 
Halfverse: a    
brāhmaṇo yatra na \syāt tu kṣatriyaṃ tatra \yojayet /{p.12}
Halfverse: b    
vaiśyaṃ dʰarmaśāstra-jñaṃ śūdraṃ yatnena \varjayet //
Verse: 68 
Halfverse: a    
ato_anyair yat kr̥taṃ kāryam anyāyena kr̥taṃ tu tat /
Halfverse: b    
niyuktair api vijñeyaṃ daivād yady api śāstrataḥ //
Verse: 69 
Halfverse: a    
vyavahāra-āśritaṃ praśnaṃ pr̥ccʰati prāṅ iti stʰitiḥ /
Halfverse: b    
\vivecayati yas tasmin prāḍvivākas tataḥ smr̥taḥ //
Verse: 70 
Halfverse: a    
anirṇīte tu yady artʰe \saṃbʰāṣeta raho_artʰinā /
Halfverse: b    
prāḍvivāko_atʰa daṇḍyaḥ \syāt sabʰyāś ca_eva viśeṣataḥ //



Paragraph: (8) 
sabʰyāḥ


Verse: 71 
Halfverse: a    
alubdʰā dʰanavantaś ca dʰarma-jñāḥ satyavādinaḥ /
Halfverse: b    
sarva-śāstra-pravīṇāś ca sabʰyāḥ kāryā dvijottamāḥ //
Verse: 72 
Halfverse: a    
nyāya-śāstram \atikramya sabʰyair yatra viniścitam /
Halfverse: b    
tatra dʰarmo hy adʰarmeṇa hato \hanti na saṃśayaḥ //
Verse: 73 
Halfverse: a    
yatra dʰarmo hy adʰarmeṇa satyaṃ yatra_anr̥tena ca /
Halfverse: b    
\hanyate prekṣamāṇānāṃ hatās tatra sabʰāsadaḥ //
Verse: 74 
Halfverse: a    
adʰarmataḥ pravr̥ttaṃ tu na_upekṣeran sabʰāsadaḥ /
Halfverse: b    
upekṣamāṇāḥ sanr̥pā narakam yānti_adʰo-mukʰāḥ //
Verse: 75 
Halfverse: a    
anyāyena_api taṃ yāntaṃ ye_anuyānti sabʰāsadaḥ /{p.13}
Halfverse: b    
te_api tad-bʰāginas tasmād bodʰanīyaḥ sa tair nr̥paḥ //
Verse: 76 
Halfverse: a    
nyāya-mārgād apetaṃ tu \jñātvā cittaṃ mahīpateḥ /
Halfverse: b    
vaktavyaṃ tat-priyaṃ tatra na sabʰyaḥ kilviṣī \bʰavet //
Verse: 77 
Halfverse: a    
sabʰyena_avaśya-vaktavyaṃ dʰarma-artʰa-sahitaṃ vacaḥ /
Halfverse: b    
\śr̥ṇoti yadi no rājā \syāt tu sabʰyas tato_anagʰaḥ //
Verse: 78 
Halfverse: a    
adʰarmāya yadā rājā \niyuñjīta vivādinām /
Halfverse: b    
\vijñāpya nr̥patiṃ sabʰyas tadā kāryaṃ \nivartayet //
Verse: 79 
Halfverse: a    
snehād ajñānato _api lobʰād mohato_api /
Halfverse: b    
tatra sabʰyo_anyatʰā-vādī daṇḍyo_asabʰyaḥ smr̥to hi saḥ //
Verse: 80 
Halfverse: a    
kāryasya nirṇayaṃ samyag \jñātvā sabʰyas tato \vadet /
Halfverse: b    
anyatʰā na_eva vaktavyaṃ vaktā dviguṇa-daṇḍa-bʰāk //
Verse: 81 
Halfverse: a    
sabʰya-doṣāt tu yan naṣṭaṃ deyaṃ sabʰyena tat tadā /
Halfverse: b    
kāryaṃ tu kāryiṇām eva niścitaṃ na \vicālayet //



Paragraph: (9) 
kārya-nirṇetr̥̄ṇāṃ guru-lāgʰavam


Verse: 82 
Halfverse: a    
kulāni śreṇayaś ca_eva gaṇas tv adʰikr̥to nr̥paḥ /
Halfverse: b    
pratiṣṭʰā vyavahārāṇāṃ gurvebʰyas tu_uttarottaram //
Verse: 83 
Halfverse: a    
tapasvināṃ tu kāryāṇi traividyair eva \kārayet /{p.14}
Halfverse: b    
māyā-yoga-vidāṃ ca_eva na svayaṃ kopa-kāraṇāt //
Verse: 84 
Halfverse: a    
samyag-vijñāna-saṃpanno na_upadeśaṃ \prakalpayet /
Halfverse: b    
utkr̥ṣṭa-jāti-śīlānāṃ gurv-ācārya-tapasvinām //
Verse: 85 
Halfverse: a    
gotra-stʰitis tu teṣāṃ kramād \āyāti dʰarmataḥ /
Halfverse: b    
kula-dʰarmaṃ tu taṃ \prāhuḥ \pālayet tam tatʰā_eva tu //



Paragraph: (10) 
praśna-prakāraḥ


Verse: 86 
Halfverse: a    
kāle kārya-artʰinaṃ \pr̥ccʰet praṇataṃ purataḥ stʰitam /
Halfverse: b    
kiṃ kāryaṃ ca te pīḍā bʰaiṣīr \brūhi mānava //
Verse: 87 
Halfverse: a    
kena kasmin kadā kasmāt \pr̥ccʰed evaṃ sabʰā-gataḥ /
Halfverse: b    
evaṃ pr̥ṣṭaḥ sa yad \brūyāt tat sabʰyair brāhmaṇaḥ sahaḥ //
Verse: 88 
Halfverse: a    
\vimr̥śya kāryaṃ nyāyyaṃ ced āhvāna-artʰam ataḥ param /
Halfverse: b    
mudrāṃ \nikṣipet tasmin puruṣaṃ \samādiśet //



Paragraph: (11) 
pratinidʰiḥ


Verse: 89 
Halfverse: a    
samarpito_artʰinā yo_anyaḥ paro dʰarma-adʰikāriṇi /
Halfverse: b    
prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam //
Verse: 90 
Halfverse: a    
adʰikāro_abʰiyuktasya na_itarasya_asti_asaṅgateḥ /{p.15}
Halfverse: b    
itaro_apy abʰiyuktena pratirodʰi-kr̥to mataḥ //
Verse: 91 
Halfverse: a    
artʰinā saṃniyukto pratyartʰi-prahito_api /
Halfverse: b    
yo yasya_artʰe \vivadate tayor jaya-parājayau //
Verse: 92 
Halfverse: a    
dāsāḥ karma-karāḥ śiṣyā niyuktā bāndʰavās tatʰā /
Halfverse: b    
vādino na ca daṇḍyāḥ \syuḥ yas tv ato_anyaḥ sa daṇḍa-bʰāk //
Verse: 93 
Halfverse: a    
brahmahatyā-surāpāna-steya-gurvaṅganāgame /
Halfverse: b    
anyeṣu ca_atipāpeṣu prativādī na \dīyate //
Verse: 94 
Halfverse: a    
manuṣya-māraṇe \steye para-dāra-abʰimarśane /
Halfverse: b    
abʰakṣya-bʰakṣaṇe ca_eva kanyā-haraṇa-dūṣaṇe //
Verse: 95 
Halfverse: a    
pāruṣye kūṭa-karaṇe nr̥pa-drohe tatʰā_eva ca /
Halfverse: b    
prativādī na dātavyaḥ kartā tu \vivadet svayam //



Paragraph: (12) 
āhvānaṃ


Verse: 96 
Halfverse: a    
dʰarma-utsukān abʰyudaye rogiṇo_atʰa jaḍān api /
Halfverse: b    
asvastʰa-matta-unmatta-arta-striyo na_\āhvānayen nr̥paḥ //
Verse: 97 
Halfverse: a    
na hīna-pakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /{p.16}
Halfverse: b    
sarva-varṇa-uttamāṃ kanyāṃ jñāti-prabʰukāḥ smr̥tāḥ //
Verse: 98 
Halfverse: a    
tad-adʰīna-kuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ /
Halfverse: b    
niṣkulā yāś ca patitās tāsām āhvānam \iṣyate //
Verse: 99 
Halfverse: a    
saśastro_anuttarīyo mukta-keśaḥ sahāsanaḥ /
Halfverse: b    
vāmahas tena vādaṃ vadan daṇḍam \avāpnuyāt //
Verse: 100 
Halfverse: a    
āhūtas tv \avamanyeta yaḥ śakto rāja-śāsanam /
Halfverse: b    
tasya \kuryān nr̥po daṇḍaṃ vidʰi-dr̥ṣṭena karmaṇā //
Verse: 101 
Halfverse: a    
hīne karmāṇi pañcāśat-madʰyame dviśata-avaraḥ /
Halfverse: b    
guru-kāryeṣu daṇḍaḥ \syān nityaṃ pañcaśata-avaraḥ //
Verse: 102 
Halfverse: a    
kalpito yasya yo daṇḍas tv aparādʰasya yatnataḥ /
Halfverse: b    
paṇānāṃ grahaṇaṃ tu \syāt tan-mūlyaṃ _atʰa rājani //



Paragraph: (13) 
āsedʰaḥ


Verse: 103 
Halfverse: a    
\utpādayati yo hiṃsāṃ deyaṃ na \prayaccʰati /
Halfverse: b    
yācam \ānāya dauḥśīlyād ākr̥ṣyo_asau nr̥pa-ājñayā //
Verse: 104 
Halfverse: a    
\āvedya tu nr̥pe kāryam asaṃdigdʰe pratiśrute /
Halfverse: b    
tad-āsedʰaṃ \prayuñjīta yāvad āhvāna-darśanam //
Verse: 105 
Halfverse: a    
āsedʰa-yogya āsiddʰa utkrāman daṇḍam \arhati //{p.17}



Paragraph: (14) 
anāsedʰyāḥ


Verse: 106 
Halfverse: a    
yas tv indriya-nirodʰena vyāhāra-uccʰvasana-ādibʰiḥ /
Halfverse: b    
\āsedʰayed anāsedʰyaṃ sa daṇḍyo na tv atikramī //
Verse: 107 
Halfverse: a    
vr̥kṣa-parvatam ārūḍʰā hasty-aśva-ratʰa-nau-stʰitāḥ /
Halfverse: b    
viṣama-stʰāś ca te sarve na_asedʰyāḥ kārya-sādʰakaiḥ //
Verse: 108 
Halfverse: a    
vyādʰyārtā vyasana-stʰāś ca yajamānās tatʰā_eva ca /
Halfverse: b    
anuttīrṇāś ca na_āsedʰyā matta-unmatta-jaḍās tatʰā //
Verse: 109 
Halfverse: a    
na karṣako bīja-kāle senā-kāle tu sainikaḥ /
Halfverse: b    
pratijñāya prayātaś ca kr̥ta-kālaś ca na_antarā //
Verse: 110 
Halfverse: a    
udyuktaḥ karṣakaḥ sasye toyasya_āgamane tatʰā /
Halfverse: b    
ārambʰāt saṃgrahaṃ yāvat tat-kālaṃ na \vivādayet /
Halfverse: c    
āsedʰayaṃs tv anāsedʰyaṃ rajñā śāsya iti stʰitiḥ //
Verse: 111 
Halfverse: a    
abʰiyuktaś ca ruddʰaś ca \tiṣṭʰeyuś ca nr̥pa-ājñayā /
Halfverse: b    
na tasya_anyena kartavyam abʰiyuktaṃ \vidur budʰāḥ //
Verse: 112 
Halfverse: a    
eka-āha-dvi-āha-ādi-apekṣaṃ deśa-kāla-ādi-apekṣayā /
Halfverse: b    
dūtāya sādʰite kārye tena bʰaktaṃ \pradāpayet //
Verse: 113 
Halfverse: a    
deśa-kāla-vayaḥ-śakti-ādi-apekṣaṃ bʰojanaṃ smr̥tam /{p.18}
Halfverse: b    
ākārakasya sarvatra iti tattva-vido \viduḥ //



Paragraph: (15) 
pratibʰūtvena_agrāhyāḥ


Verse: 114 
Halfverse: a    
na svāmī na ca vai śatruḥ svāminā_adʰikr̥tas tatʰā /
Halfverse: b    
niruddʰo daṇḍitaś ca_eva saṃśaya-stʰāś ca na kvacit //
Verse: 115 
Halfverse: a    
na_eva riktʰī na riktaś ca na ca_eva_atyanta-vāsinaḥ /
Halfverse: b    
rāja-kārya-niyuktaś ca ye ca pravrajitā narāḥ //
Verse: 116 
Halfverse: a    
na_aśakto dʰanine dātuṃ daṇḍaṃ rājñe ca tat-samam /
Halfverse: b    
jīvan _api pitā yasya tatʰā_eva_iccʰā-pravartakaḥ /
Halfverse: c    
na_avijñāto grahītavyaḥ pratibʰūtva-kriyāṃ prati //
Verse: 117 
Halfverse: a    
atʰa cet pratibʰūr na_asti vāda-yogyasya vādinaḥ /
Halfverse: b    
sa rakṣito dinasya_ante \dadyād dūtāya vetanam //
Verse: 118 
Halfverse: a    
dvijātiḥ pratibʰū-hīno rakṣyaḥ \syād bāhya-cāribʰiḥ /
Halfverse: b    
śūdra-ādīn pratibʰū-hīnān \bandʰayen nigaḍena tu //
Verse: 119 
Halfverse: a    
atikrame_apayāte ca \daṇḍayet taṃ paṇa-aṣṭakam /
Halfverse: b    
nitya-karma-aparodʰas tu kāryaḥ sarva-varṇinām //
Verse: 120 
Halfverse: a    
grahīta-grahaṇo nyāye na pravartyo mahībʰr̥tā /
Halfverse: b    
tasya tat-samarpyaṃ \syāt \stʰāpayed parasya tat //



Paragraph: (16) 
abʰiyoktra-ādīnām uktikramaḥ


Verse: 121 
Halfverse: a    
tatra_abʰiyoktā prāg brūyād abʰiyuktas tv anantaram /
Halfverse: b    
tayor ante sadasya_\astu prāḍvivākas tataḥ param //
Verse: 122 
Halfverse: a    
yasya \syād adʰikā pīḍā kāryaṃ _api_adʰikaṃ \bʰavet /
Halfverse: b    
pūrvapakṣo \bʰavet tasya na yaḥ pūrvaṃ \nivedayet //
Verse: 123 
Halfverse: a    
yasya _artʰa-gatā pīḍā śārīrī _adʰikā \bʰavet /
Halfverse: b    
tasya_artʰi-vādo dātavyo na yaḥ pūrvaṃ \nivedayet //



Paragraph: (17) 
pratijñā-svarūpam


Verse: 124 
Halfverse: a    
\niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tirtʰi tatʰā /
Halfverse: b    
velāṃ pradeśaṃ viṣayaṃ stʰānaṃ jāty-ākr̥tī vayaḥ //
Verse: 125 
Halfverse: a    
sādʰya-pramāṇaṃ dravyaṃ ca saṃkʰyāṃ nāma tatʰā_ātmanaḥ /
Halfverse: b    
rājñāṃ ca kramaśo nāma nivāsaṃ sādʰya-nāma ca //
Verse: 126 
Halfverse: a    
kramāt pitr̥̄ṇāṃ nāmāni pīḍāṃ ca_āhartr̥-dāyakau /
Halfverse: b    
kṣamā-liṅgāni ca_anyāni pakṣaṃ \saṃkīrtya \kalpayet //
Verse: 127 
Halfverse: a    
deśaś ca_eva tatʰā stʰānaṃ saṃniveśas tatʰā_eva ca /
Halfverse: b    
jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetra-nāma ca //
Verse: 128 
Halfverse: a    
pitr̥-paitāmahaṃ ca_eva pūrva-rāja-anukīrtanam /
Halfverse: b    
stʰāvareṣu vivādeṣu daśaitāni \niveśayet //
Verse: 129 
Halfverse: a    
rāga-ādīnāṃ yad ekena kopitaḥ karaṇe \vadet /
Halfverse: b    
tad om iti \likʰet sarvaṃ vādinaḥ pʰalaka-ādiṣu //
Verse: 130 
Halfverse: a    
adʰikān \śodʰayed artʰān nyūnāṃś ca \pratipūrayet /
Halfverse: b    
bʰūmau \niveśayet tāvad yāvat pakṣaḥ pratiṣṭʰitaḥ //
Verse: 131 
Halfverse: a    
pūrva-pakṣaṃ svabʰāva-uktaṃ prāḍvivāko_\abʰilekʰayet /
Halfverse: b    
pāṇḍu-lekʰena pʰalake tataḥ patre viśodʰitam //
Verse: 132 
Halfverse: a    
anyad uktaṃ \likʰed anyad yo_artʰi-pratyartʰināṃ vacaḥ /
Halfverse: b    
cauravat_\śāsayet taṃ tu dʰārmikaḥ pr̥tʰivī-patiḥ //
Verse: 133 
Halfverse: a    
sa-ullekʰanaṃ \labʰate try ahaṃ sapta_aham eva /
Halfverse: b    
matir \utpadyate yāvad vivāde \vaktum iccʰataḥ //
Verse: 134 
Halfverse: a    
yasmāt kārya-samārambʰāt_cirāt tena viniścayaḥ /{p.21}
Halfverse: b    
tasmāt na \labʰate kālam abʰiyuktas tu kāla-bʰāk //
Verse: 135 
Halfverse: a    
matir na_\utsahate yatra vivāde kāryam iccʰatoḥ /
Halfverse: b    
dātavyas tatra kālaḥ \syād artʰi-pratyartʰinor api //



Paragraph: (18) 
pratijñā-doṣāḥ (pūrva-pakṣa-doṣāḥ)


Verse: 136 
Halfverse: a    
yaś ca rāṣṭra-viruddʰaś ca yaś ca rājñā vivarjitaḥ /
Halfverse: b    
aneka-pada-saṃkīrṇaḥ pūrva-pakṣo na \siddʰyati //
Verse: 137 
Halfverse: a    
bahu-pratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /
Halfverse: b    
kāmaṃ tad api \gr̥hṇīyād rājā tattva-bubʰutsayāa //
Verse: 138 
Halfverse: a    
deśa-kāla-vihīnaś ca dravya-saṃkʰyā-vivarjitaḥ //
Halfverse: b    
sādʰya-pramāṇa-hīnaś ca pakṣo_anādeya \iṣyate //
Verse: 139 
Halfverse: a    
nyāya-stʰaṃ na_iccʰate \kartum anyāyaṃ \karoti_ayam /
Halfverse: b    
na \lekʰayati yat tv evaṃ tasya pakṣo na \sidʰyati //
Verse: 140 
Halfverse: a    
aprasiddʰaṃ nirābādʰaṃ nirartʰaṃ niṣprayojanam /
Halfverse: b    
asādʰyaṃ viruddʰaṃ pakṣa-ābʰāsaṃ \vivarjayet //
Verse: 141 
Halfverse: a    
pratijñā-doṣa-nirmuktaṃ sādʰyaṃ sat-kāraṇa-anvitam /{p.22}
Halfverse: b    
niścitaṃ loka-siddʰaṃ ca pakṣaṃ pakṣa-vido \viduḥ //
Verse: 142 
Halfverse: a    
svalpa-akṣaraḥ prabʰūta-artʰo niḥsaṃdigdʰo nirākulaḥ /
Halfverse: b    
virodʰi-kāraṇair mukto virodʰi-pratiṣedʰakaḥ //
Verse: 143 
Halfverse: a    
yadā tv evaṃ vidʰaḥ pakṣaḥ kalpitaḥ pūrva-vādinā /
Halfverse: b    
dadyāt tat-pakṣa-saṃbaddʰaṃ prativādī tadā_uttaram //
Verse: 144 
Halfverse: a    
śrāvyamāṇo_artʰinā yatra yo hi_artʰo na vigʰātitaḥ /
Halfverse: b    
dāna-kāle_atʰavā tūṣṇīṃ stʰitaḥ so_artʰo_anumoditaḥ //



Paragraph: (19) 
uttaraṃ sadyo dātavyaṃ kāla-antareṇa dātavyam


Verse: 145 
Halfverse: a    
śrutvā lekʰya-gataṃ tv artʰaṃ pratyartʰī kāraṇād yadi /
Halfverse: b    
kālaṃ vivāde \yāceta tasya deyo na saṃśayaḥ //
Verse: 146 
Halfverse: a    
sadyo _ekāha-pañcāha-tryahaṃ guru-lāgʰavāt /
Halfverse: b    
\labʰeta_asau tripakṣaṃ saptāhaṃ r̥ṇa-ādiṣu //
Verse: 147 
Halfverse: a    
kālaṃ śaktiṃ \viditvā tu kāryāṇāṃ ca bala-abalam /
Halfverse: b    
alpaṃ bahu kālaṃ \dadyāt pratyartʰine prabʰuḥ //
Verse: 148 
Halfverse: a    
dinaṃ māsa-ardʰamāsau r̥tuḥ saṃvatsaro_api /{p.23}
Halfverse: b    
kriyā-stʰiti-anurūpas tu deyaṃ kālaḥ pareṇa tu //
Verse: 149 
Halfverse: a    
\vyapaiti gauravaṃ yatra vināśas tyāga eva /
Halfverse: b    
kālaṃ tatra na \kurvīta kāryam ātyayikaṃ hi tat //
Verse: 150 
Halfverse: a    
dʰenāu_anaḍuhi kṣetre strīṣu prajanane tatʰā /
Halfverse: b    
nyāse yācitake datte tatʰā_eva kraya-vikraye //
Verse: 151 
Halfverse: a    
kanyāyā dūṣaṇe steye kalahe sāhase nidʰau /
Halfverse: b    
upadʰau kauṭa-sākṣye ca sadya eva \vivādayet //
Verse: 152 
Halfverse: a    
sāhasa-steya-pāruṣya-go-_abʰiśāpe tatʰā_atyaye /
Halfverse: b    
bʰūmau \vivādayet kṣipram akāle_api br̥haspatiḥ //
Verse: 153 
Halfverse: a    
sadyaḥ kr̥teṣu kāryeṣu sadya eva \vivādayet /
Halfverse: b    
kāla-atīteṣu kālaṃ \dadyāt pratyartʰine prabʰuḥ //
Verse: 154 
Halfverse: a    
sadyaḥ kr̥te sadya eva māsa-atīte dinaṃ \bʰavet /
Halfverse: b    
ṣaḍ-ābdike tri-rātraṃ \syāt sapta-ahaṃ dvādaśa-ābdike //
Verse: 155 
Halfverse: a    
viṃśati-abde daśa-ahaṃ tu māsa-ardʰaṃ \labʰeta saḥ /
Halfverse: b    
māsaṃ triṃśat-samātīte tri-pakṣaṃ parato \bʰavet //
Verse: 156 
Halfverse: a    
kālaṃ saṃvatsarād arvāk svayam eva yatʰā_īpsitam /
Halfverse: b    
saṃvatsaraṃ jaḍa-unmatta-manaske vyādʰi-pīḍite //
Verse: 157 
Halfverse: a    
dig-antara-prapanne ajñāta-artʰe ca vastuni /{p.24}
Halfverse: b    
mūlaṃ sākṣiṇo _atʰa paradeśe stʰitā yadā //
Verse: 158 
Halfverse: a    
tatra kālo \bʰavet puṃsāmā svadeśa-samāgamāt /
Halfverse: b    
datte_api kāle deyaṃ \syāt punaḥ kāryasya gauravāt //
Verse: 159 
Halfverse: a    
pūrva-pakṣa-śruta-artʰas tu pratyartʰī tad-anantaram /
Halfverse: b    
pūrva-pakṣa-artʰa-saṃbandʰaṃ pratipakṣaṃ \nivedayet //
Verse: 160 
Halfverse: a    
ācāra-dravya-dāna-iṣṭa-kr̥tya-upastʰāna-nirṇaye /
Halfverse: b    
na_upastʰito yadā kaścit_śalaṃ tatra na \kārayet //
Verse: 161 
Halfverse: a    
daiva-rāja-kr̥to doṣas tasmin kāle yadā \bʰavet /
Halfverse: b    
abādʰa-tyāga-mātreṇa na \bʰavet sa parājitaḥ //
Verse: 162 
Halfverse: a    
daiva-rāja-kr̥taṃ doṣaṃ sākṣibʰiḥ \pratipādayet /
Halfverse: b    
jaihmyena vartamānasya daṇḍo dāpyas tu tad-dʰanam //
Verse: 163 
Halfverse: a    
abʰiyukto_abʰiyoktāram abʰiyuñjīta karhicit /
Halfverse: b    
anyatra daṇḍa-pāruṣya-steya-saṃgrahaṇa-atyayāt //
Verse: 164 
Halfverse: a    
yāvan yasmin samācāraḥ pāraṃparya-krama-āgataḥ /
Halfverse: b    
taṃ \pratīkṣya yatʰā-nyāyam uttaraṃ \dāpayen nr̥paḥ //



Paragraph: (20) 
caturvidʰam uttaram


Verse: 165 
Halfverse: a    
satyaṃ mitʰyā-uttaraṃ ca_eva pratyavaskandanaṃ tatʰā /
Halfverse: b    
pūrva-nyāya-vidʰiś ca_evam uttaraṃ \syāc catur-vidʰam //
Verse: 166 
Halfverse: a    
\śrutvā bʰāṣa-artʰam anyas tu yadā taṃ \pratiṣedʰati /
Halfverse: b    
artʰataḥ śabdato _api mitʰyā taj-jñeyam uttaraṃ //
Verse: 167 
Halfverse: a    
abʰiyukto_abʰiyogasya yadi \kuryāt tu nihnavam /{p.25}
Halfverse: b    
mitʰyā tat tu \vijānīyād uttaraṃ vyavahārataḥ //
Verse: 168 
Halfverse: a    
sādʰyasya satya-vacanaṃ pratipattir udāhr̥tā //
Verse: 169 
Halfverse: a    
mitʰyā_etan na_\abʰijānāmi tadā tatra na saṃnidʰiḥ /
Halfverse: b    
ajātaś ca_\asmi tat-kāla iti mitʰyā catur-vidʰam //
Verse: 170 
Halfverse: a    
yo_artʰinā_artʰaḥ samuddiṣṭaḥ pratyartʰī yadi taṃ tatʰā /
Halfverse: b    
\prapadya kāraṇaṃ \brūyād ādʰaryaṃ gurur \abravīt //
Verse: 171 
Halfverse: a    
ācāreṇa_avasanno_api punar \lekʰayate yadi /
Halfverse: b    
so_abʰidʰeyo jitaḥ pūrvaṃ prāṅ-nyāyas tu sa \ucyate //
Verse: 172 
Halfverse: a    
\vibʰāvayāmi kulikaiḥ sākṣibʰir likʰitena /
Halfverse: b    
jitaś ca_eva mayā_ayaṃ prāk prāṅ-nyāya-stri-prakārakaḥ //



Paragraph: (21) 
uttara-ābʰāsā uttara-doṣā


Verse: 173 
Halfverse: a    
aprasiddʰaṃ viruddʰaṃ yad atyalpam atibʰūri ca /
Halfverse: b    
saṃdigdʰa-asaṃbʰava-avyaktam anya-artʰaṃ ca_ati-doṣavat //
Verse: 174 
Halfverse: a    
avyāpakaṃ vyasta-padaṃ nigūḍʰa-artʰaṃ tatʰā-kulam /
Halfverse: b    
vyākʰyā-gamyam asāraṃ ca na_uttaraṃ \śasyate budʰaiḥ //
Verse: 175 
Halfverse: a    
yad-vyasta-padam avyāpi nigūḍʰa-artʰaṃ tatʰā-kulam /
Halfverse: b    
vyākʰyā-gamyam asāraṃ ca na_uttaraṃ sva-artʰa-siddʰaye //
Verse: 176 
Halfverse: a    
cihna-ākāra-sahasraṃ tu samayaṃ ca_avijānatā /
Halfverse: b    
bʰāṣā-antareṇa proktam aprasiddʰaṃ tad utaram //
Verse: 177 
Halfverse: a    
pratidattaṃ mayā bālye pratidattaṃ mayā nahi /
Halfverse: b    
yad evam \āha vijñeyaṃ viruddʰaṃ tad iha_uttaraṃ //
Verse: 178 
Halfverse: a    
jitaḥ purā mayā_ayaṃ ca tv artʰe_asminn iti \bʰāṣitum /
Halfverse: b    
purā mayā_ayam iti yat tad ūnaṃ ca_uttaraṃ smr̥tam //
Verse: 179 
Halfverse: a    
gr̥hītam iti vācye tu kāryaṃ tena kr̥taṃ mayā /
Halfverse: b    
purā gr̥hītaṃ yad dravyam iti yac ca_atibʰūri tat //
Verse: 180 
Halfverse: a    
deyaṃ mayā_iti vaktavye mayā_ādeyam iti_īdr̥śam /
Halfverse: b    
saṃdigdʰam uttaraṃ jñeyaṃ vyavahāre budʰais tadā //
Verse: 181 
Halfverse: a    
bala-abalena ca_etena sāhasaṃ stʰāpitaṃ purā /
Halfverse: b    
anuktam etan \manyante tad anya-artʰam iti_īritam //
Verse: 182 
Halfverse: a    
asmai dattaṃ mayā sārdʰaṃ sahasram iti bʰāṣite /
Halfverse: b    
pratidattaṃ tad-ardʰaṃ yat tad iha_avyāpakaṃ smr̥tam //
Verse: 183 
Halfverse: a    
pūrva-vādī kriyāṃ yāvat samyaṅ na_eva \niveśayet /
Halfverse: b    
mayā gr̥hītaṃ pūrvaṃ no tad vyasta-padam \ucyate //
Verse: 184 
Halfverse: a    
tatkiṃ tāmarasaṃ kaścid agr̥hītaṃ \pradāsyati /
Halfverse: b    
nigūḍʰa-artʰaṃ tu tat proktam uttaraṃ vyavahārataḥ //
Verse: 185 
Halfverse: a    
kiṃ tena_eva sadā deyaṃ mayā deyaṃ \bʰaved iti /
Halfverse: b    
etad akulam iti_uktam uttaraṃ tadvido \viduḥ //
Verse: 186 
Halfverse: a    
kākasya dantā no \santi \santi_iti-ādi yad uttaram /
Halfverse: b    
asāram iti tattvena samyaṅ na_uttaram \iṣyate //
Verse: 187 
Halfverse: a    
prastutād alpam avyaktaṃ nyūna-adʰikam asaṅgatam /
Halfverse: b    
avyāpya-sāraṃ saṃdigdʰaṃ pratipakṣaṃ na \laṅgʰayet //
Verse: 188 
Halfverse: a    
saṃdigdʰam anyat-prakr̥tād aty-alpam ati-bʰūri ca /
Halfverse: b    
pakṣa-ekadeśa-vyāpya_iva tat tu na_eva_uttaraṃ \bʰavet //
Verse: 189 
Halfverse: a    
pakṣa-ekadeśe yat satyam ekadeśe ca kāraṇam /
Halfverse: b    
mitʰyā ca_eva_ekadeśe ca saṅkarāt tad anuttaram //
Verse: 190 
Halfverse: a    
na ca_ekasmin vivāde tu kriyā \syād vādinor dvayoḥ /
Halfverse: b    
na ca_artʰa-siddʰir ubʰayor na ca_ekatra kriyā-dvayam //



Paragraph: (22) 
vāda-hāni-karāṇi


Verse: 191 
Halfverse: a    
prapadya kāraṇaṃ pūrvam anyad-gurutaraṃ yadi /
Halfverse: b    
prativākya-gataṃ \brūyāt \sādʰyate tad dʰi na_itarat //
Verse: 192 
Halfverse: a    
yatʰā-artʰam uttaraṃ \dadyād ayaccʰantaṃ ca \dāpayet /
Halfverse: b    
sāma-bʰeda-ādibʰir mārgair yāvat so_artʰaḥ samuttʰitaḥ //
Verse: 193 
Halfverse: a    
mohād yadi śāṭʰyād yat_na_uktaṃ pūrva-vādinā /
Halfverse: b    
uttara-antargataṃ ca_api tad-grāhyam ubʰayor api //
Verse: 194 
Halfverse: a    
upāyaiś ca_udyamānas tu na \dadyād uttaraṃ tu yaḥ /
Halfverse: b    
atikrānte sapta-rātre jito_asau \dātum \arhati //
Verse: 195 
Halfverse: a    
\śrāvayitvā yatʰā-kāryaṃ \tyajed anyad vaded asau /
Halfverse: b    
anya-pakṣa-āśrayas tena kr̥to vādī sa \hīyate //
Verse: 196 
Halfverse: a    
na mayā_abʰihitaṃ kāryam \abʰiyujya paraṃ \vadet /
Halfverse: b    
vibruvaṃś ca \bʰaved evaṃ hīnaṃ tam api \nirdiśet //
Verse: 197 
Halfverse: a    
\lekʰayitvā tu yo vākyaṃṃ hīnaṃ _api_adʰikaṃ punaḥ /
Halfverse: b    
\vaded vādī sa \hīyeta na_abʰiyogaṃ tu so_\arhati //
Verse: 198 
Halfverse: a    
sabʰyāś ca sākṣiṇaś ca_eva kriyā jñeyā manīṣibʰiḥ /
Halfverse: b    
tāṃ kriyāṃ dveṣṭi yo mohāt kriyā-dveṣī sa \ucyate //
Verse: 199 
Halfverse: a    
āhvānād anupastʰānāt sadya eva \prahīyate //
Verse: 200 
Halfverse: a    
\brūhīt yukto_api na \brūyāt sadyo bandʰanam \arhati /
Halfverse: b    
dvitīye_ahani dur-buddʰer \vidyāt tasya parājayam //
Verse: 201 
Halfverse: a    
vyājena_eva tu yatra_asau dīrgʰa-kālam \abʰīpsati /
Halfverse: b    
sa-apadeśaṃ tu tad \vidyād vāda-hāni-karaṃ smr̥tam //
Verse: 202 
Halfverse: a    
anya-vādī paṇān pañca kriyā-dveṣī paṇān daśa /
Halfverse: b    
na_upastʰātā daśa dvau ca ṣoḍaśa_eva niruttaraḥ /
Halfverse: c    
āhūta-prapalāyī ca paṇān grāhyas tu viṃśatim //
Verse: 203 
Halfverse: a    
trir āhūtam anāyāntam āhūta-prapalāyinam /
Halfverse: b    
pañca-rātram atikrāntaṃ \vinayet taṃ mahīpatiḥ //
Verse: 204 
Halfverse: a    
śrāvita-vyavahārāṇām ekaṃ yatra \prabʰedayet /
Halfverse: b    
vādinaṃ \lobʰayec ca_eva hīnaṃ tam iti \nirdiśet //
Verse: 205 
Halfverse: a    
bʰayaṃ \karoti bʰedaṃ bʰīṣaṇaṃ nirodʰanam /
Halfverse: b    
etāni vādinor artʰasya vyavahāre sa \hīyate //
Verse: 206 
Halfverse: a    
doṣa-anurūpaṃ saṃgrāhyaḥ punar-vādo na \vidyate /
Halfverse: b    
ubʰayor likʰite vācye prārabdʰe kārya-niścaye /
Halfverse: c    
ayuktaṃ tatra yo \brūyāt tasmād artʰāt sa \hīyate //
Verse: 207 
Halfverse: a    
sākṣiṇo yas tu \nirdiśya kāmato na \vivādayet /
Halfverse: b    
sa vādī \hīyate tasmāt triṃśad-rātrāt pareṇa tu //
Verse: 208 
Halfverse: a    
palāyana-anuttaratvād anya-pakṣa-āśrayeṇa ca /
Halfverse: b    
hīnasya gr̥hyate vādo na sva-vākya-jitasya tu //
Verse: 209 
Halfverse: a    
yo hīna-vākyena jitas tasya_uddʰāraṃ \vidur budʰāḥ /
Halfverse: b    
sva-vākya-hīno yas tu \syāt tasya_uddʰāro na \vidyate //
Verse: 210 
Halfverse: a    
\āvedya pragr̥hīta-artʰāḥ praśamaṃ \yānti ye mitʰaḥ /
Halfverse: b    
sarve dvi-guṇa-daṇḍyāḥ \syuḥ vipralambʰān nr̥pasya te //



Paragraph: (23) 
kriyā-pādaḥ{p.30}


Verse: 211 
Halfverse: a    
kāraṇāt pūrva-pakṣo_api hy uttaratvaṃ \prapadyate /
Halfverse: b    
ataḥ kriyā tadā proktā pūrva-pakṣa-prasādʰinī //
Verse: 212 
Halfverse: a    
śodʰite likʰite samyag iti nirdoṣa uttare /
Halfverse: b    
pratyartʰino_artʰino _api kriyā-karaṇam \iṣyate //
Verse: 213 
Halfverse: a    
vādinā yad abʰipretaṃ svayaṃ \sādʰayitum spʰuṭam /
Halfverse: b    
tat sādʰyaṃ sādʰanaṃ yena tat sādʰyaṃ \sādʰyate_akʰilam //



Paragraph: (24) 
pramāṇāni, teṣāṃ ca bala-abala-ādi-vicāraḥ


Verse: 214 
Halfverse: a    
likʰitaṃ sākṣiṇo bʰuktiḥ pramāṇaṃ trividʰaṃ \viduḥ /
Halfverse: b    
leśa-uddeśas tu yuktiḥ \syād divyāni_iha viṣādayaḥ //
Verse: 215 
Halfverse: a    
pūrva-vāde_api likʰite yatʰā-akṣaram aśeṣataḥ /
Halfverse: b    
artʰī tr̥tīya-pāde tu kriyayā \pratipādayet //
Verse: 216 
Halfverse: a    
kāryaṃ hi sādʰyam iti_uktaṃ sādʰanaṃ tu kriyā_\ucyate /
Halfverse: b    
dvi-bʰedā punar-jñeyā daivikī mānuṣī tatʰā /
Halfverse: c    
mānuṣī likʰya-sākṣya-ādir vadʰa-ādir daivikī matā //
Verse: 217 
Halfverse: a    
saṃbʰave sākṣiṇāṃ prājño daivikīṃ \varjayet kriyāṃ /
Halfverse: b    
saṃbʰave tu prayuñjāno daivikīṃ \hīyate tataḥ //
Verse: 218 
Halfverse: a    
yady eko mānuṣīṃ \brūyād anyo \brūyāt tu daivikīm /
Halfverse: b    
mānuṣīṃ tatra \gr̥hṇīyān na tu daivīṃ kriyāṃ nr̥paḥ //
Verse: 219 
Halfverse: a    
yady eka-deśa-vyāptā_api kriyā \vidyeta mānuṣī /{p.31}
Halfverse: b    
grāhyā na tu pūrṇā_api daivikī vadatāṃ nr̥ṇām //
Verse: 220 
Halfverse: a    
pañca-prakāraṃ daivaṃ \syān mānuṣaṃ trividʰaṃ smr̥tam //
Verse: 221 
Halfverse: a    
kriyāṃ balavatīṃ \muktvā durbalāṃ yo_\avalambate /
Halfverse: b    
sa jaye_avadʰr̥te sabʰyaiḥ punas tāṃ na_\āpnuyāt kriyām //
Verse: 222 
Halfverse: a    
sāra-bʰūtaṃ padaṃ \muktvā asārāṇi bahūny api /
Halfverse: b    
\saṃsādʰayet kriyā tu tāṃ \jahyāt sāra-varjitām /
Halfverse: c    
pakṣa-dvayaṃ \sādʰayed tāṃ \jahyād dūrataḥ kriyām //
Verse: 223 
Halfverse: a    
kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /
Halfverse: b    
lekʰye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ //
Verse: 224 
Halfverse: a    
kālena \hīyate lekʰyaṃ dūṣitaṃ nyāyatas tatʰā /
Halfverse: b    
alekʰya-sākṣike daivīṃ vyavahāre \vinirdiśet /
Halfverse: c    
daiva-sādʰye pauruṣeyīṃ na lekʰyaṃ \prayojayet //
Verse: 225 
Halfverse: a    
pūga-śreṇi-gaṇa-ādīnāṃ stʰitiḥ parikīrtitā /
Halfverse: b    
tasyās tu sādʰanaṃ lekʰyaṃ na divyaṃ na ca sākṣiṇaḥ //
Verse: 226 
Halfverse: a    
dvāra-mārga-kriyā-bʰoga-jala-vāha-ādike tatʰā /
Halfverse: b    
bʰuktir eva hi gurvī \syān na lekʰyaṃ na ca sākṣiṇaḥ //
Verse: 227 
Halfverse: a    
datta-adatte_atʰa bʰr̥tyānāṃ svāminā nirṇaye sati /
Halfverse: b    
vikraya-ādāna-saṃbandʰe \krītvā dʰanam ayaccʰati //
Verse: 228 
Halfverse: a    
dyūte samāhvaye ca_eva vivāde samupastʰite /{p.32}
Halfverse: b    
sākṣiṇaḥ sādʰanaṃ proktaṃ na divyaṃ na ca lekʰyakam //
Verse: 229 
Halfverse: a    
prakrānte sāhase vāde pāruṣye daṇḍa-vācike /
Halfverse: b    
bala-udbʰūteṣu kāryeṣu sākṣiṇo divyam eva //
Verse: 230 
Halfverse: a    
gūḍʰa-sāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam /
Halfverse: b    
yukti-cihna-iṅgita-ākāra-vāk-cakṣuś-ceṣṭitair nr̥ṇām //
Verse: 231 
Halfverse: a    
uttameṣu ca sarveṣu sāhaseṣu \vicārayet /
Halfverse: b    
sadbʰāvaṃ divya-dr̥ṣṭena satsu sākṣiṣu vai bʰr̥guḥ //
Verse: 232 
Halfverse: a    
samatvaṃ sākṣiṇāṃ yatra divyais tatra_api \śodʰayet /
Halfverse: b    
prāṇa-antika-vivādeṣu vidyāmāneṣu sākṣiṣu /
Halfverse: c    
divyam \ālambate vādī na \pr̥ccʰet tatra sākṣiṇaḥ //
Verse: 233 
Halfverse: a    
r̥ṇe lekʰyaṃ sākṣiṇo yukti-leśa-ādayo_api /
Halfverse: b    
daivikī kriyā proktā prajānāṃ hita-kāmyayā //
Verse: 234 
Halfverse: a    
codanā pratikālaṃ ca yukti-leśas tatʰā_eva ca /
Halfverse: b    
tr̥tīyaḥ śapatʰaḥ proktaḥ tair r̥ṇaṃ \sādʰayet kramāt //
Verse: 235 
Halfverse: a    
abʰīkṣṇaṃ codyamāno_api pratihanyān na tad-vacaḥ /
Halfverse: b    
triḥ catuḥ pañca-kr̥tvo parato_artʰaṃ \samācaret //
Verse: 236 
Halfverse: a    
codanā-pratigʰāte tu yukti-leśaiḥ \samanviyāt /
Halfverse: b    
deśa-kāla-artʰa-saṃbandʰa-parimāṇa-kriyā-ādibʰiḥ //
Verse: 237 
Halfverse: a    
yuktiṣu_api_asamartʰāsu śapatʰair eva \niṇayet /
Halfverse: b    
artʰa-kāla-bala-apekṣair agni-ambu-sukr̥ta-ādibʰiḥ //
Verse: 238 
Halfverse: a    
yatra \syāt sopadʰaṃ lekʰyaṃ tad-rājñaḥ śrāvitaṃ yadi /
Halfverse: b    
divyena \śodʰayet tatra rājā dʰarma-āsana-stʰitaḥ //
Verse: 239 
Halfverse: a    
vāk-pāruṣye ca bʰūmau ca divyaṃ na \parikalpayet //
Verse: 240 
Halfverse: a    
stʰāvareṣu vivādeṣu divyāni \paridʰārayet /
Halfverse: b    
sākṣibʰir likʰitena_artʰe bʰuktyā ca_eva \prasādʰayet //[artʰaṃ]
Verse: 241 
Halfverse: a    
pramāṇair hetunā _api divyena_eva tu niścayam /
Halfverse: b    
sarveṣu_eva vivādeṣu sadā \kuryān nara-adʰipaḥ //
Verse: 242 
Halfverse: a    
likʰitaṃ sākṣiṇo bʰuktiḥ pramāṇaṃ trividʰaṃ smr̥tam /
Halfverse: b    
anumānaṃ \vidur hetuṃ tarkaṃ ca_eva manīṣiṇaḥ //
Verse: 243 
Halfverse: a    
pūrva-abʰāve pareṇa_eva na_anyatʰā_eva kadācana /
Halfverse: b    
pramāṇair vādi-nirdiṣṭair bʰuktyā likʰita-sākṣibʰiḥ //
Verse: 244 
Halfverse: a    
na kaścid abʰiyoktāraṃ divyeṣu \viniyojayet /
Halfverse: b    
abʰiyuktāya dātavyaṃ divyaṃ divya-viśāradaiḥ //
Verse: 245 
Halfverse: a    
mitʰyā-uktau sa catuṣ-pāt \syāt pratyavaskandane tatʰā /
Halfverse: b    
prāṅ-nyāye sa ca vijñeyo dvi-pāt saṃpratipattiṣu //
Verse: 246 
Halfverse: a    
parājayaś ca dvividʰaḥ paroktaḥ svokta eva ca /
Halfverse: b    
paroktaḥ \syād daśavidʰaḥ svokta ekavidʰaḥ smr̥taḥ //
Verse: 247 
Halfverse: a    
vivāda-antara-saṃkrāntiḥ pūrva-uttara-viruddʰatā /
Halfverse: b    
dūṣaṇaṃ sva-kriya-utpatteḥ para-vākya-upapādanam //
Verse: 248 
Halfverse: a    
anirdeśaś ca deśasya nirdeśo_adeśa-kālayoḥ /
Halfverse: b    
sākṣiṇām upajāpaś ca vidveṣo vacanasya ca //



Paragraph: (25) 
lekʰyam


Verse: 249 
Halfverse: a    
lekʰyaṃ tu dvividʰaṃ proktaṃ sva-hasta-anya-kr̥taṃ tatʰā /
Halfverse: b    
asākṣimat-sākṣimac ca siddʰir deśa-stʰites tayoḥ //
Verse: 250 
Halfverse: a    
grāhakeṇa svahastena likʰitaṃ sākṣi-varajitam /
Halfverse: b    
svahasta-lekʰyaṃ vijñeyaṃ pramāṇaṃ tat-smr̥taṃ budʰaiḥ /
Verse: 251 
Halfverse: a    
utpatti-jāti-saṃjñāṃ ca dʰana-saṃkʰyāṃ ca \lekʰayet/
Halfverse: b    
\smaraty evaṃ prayuktasya \naśyed artʰas tv alekʰitaḥ //
Verse: 252 
Halfverse: a    
lekʰyaṃ tu sākṣimat-kāryam avilupta-akṣara-kramam /
Halfverse: b    
deśa-ācāra-stʰiti-yutaṃ samagraṃ sarva-vastuṣu //
Verse: 253 
Halfverse: a    
varṇa-vākya-kriyā-yuktam asaṃdigdʰaṃ spʰuṭa-akṣaram /
Halfverse: b    
ahīna-krama-cihnaṃ ca lekʰyaṃ tat siddʰim \āpnuyāt //
Verse: 254 
Halfverse: a    
cātruvidya-pura-śreṇī-gaṇa-paura-ādika-stʰitiḥ /
Halfverse: b    
tat-sidʰi-artʰaṃ tu yat_lekʰyaṃ tad bʰavot stʰiti-patrakam //
Verse: 255 
Halfverse: a    
abʰiśāpe samuttīrṇe prāyaścitte kr̥te janaiḥ /
Halfverse: b    
viśuddʰi-patrakaṃ jñeyaṃ tebʰyaḥ sākṣi-samanvitam //
Verse: 256 
Halfverse: a    
uttameṣu samasteṣu abʰiśāpe samāgate /
Halfverse: b    
vr̥tta-anuvāda-lekʰyaṃ yat taj jñeyaṃ sandʰi-patrakam //
Verse: 257 
Halfverse: a    
sīmā-vivāde nirṇīte sīmā-patraṃ \vidʰīyate //
Verse: 258 
Halfverse: a    
rājñaḥ sva-hasta-saṃyuktaṃ samudrā-cihnitaṃ tatʰā /
Halfverse: b    
rājakīyaṃ smr̥taṃ lekʰyaṃ sarveṣu_artʰeṣu sākṣimat //
Verse: 259 
Halfverse: a    
artʰi-pratyartʰi-vākyāni pratijñā sākṣi-vāk tatʰā /
Halfverse: b    
nirṇayaś ca yatʰā tasya yatʰā ca_avadʰr̥taṃ svayam //
Verse: 260 
Halfverse: a    
etad yatʰā-akṣaraṃ lekʰye yatʰā-pūrvaṃ \niveśayet /
Halfverse: b    
abʰiyoktr̥-abʰiyuktānāṃ vacanaṃ prāṅ \niveśayet //
Verse: 261 
Halfverse: a    
sabʰyānāṃ prāḍvivākasya kulānāṃ tataḥ param /
Halfverse: b    
niścayaṃ smr̥ti-śāstrasya mataṃ tatra_eva \lekʰayet //
Verse: 262 
Halfverse: a    
siddʰena_artʰena saṃyojyo vādī satkāra-pūrvakam /
Halfverse: b    
lekʰyaṃ sva-hasta-saṃyuktaṃ tasmai \dadyāt tu pārtʰivaḥ //
Verse: 263 
Halfverse: a    
sabʰā-sadaś ca ye tatra smr̥ti-śāstra-vidaḥ stʰitāḥ /
Halfverse: b    
yatʰā-lekʰya-vidʰhau tadvat sva-hastaṃ tatra \dāpayet //
Verse: 264 
Halfverse: a    
anena vidʰinā lekʰyaṃ paścāt-kāraṃ \vidur budʰāḥ /
Halfverse: b    
nirastā tu kriyā yatra pramāṇena_eva vādinā /
Halfverse: c    
paścāt-kāro \bʰavet tatra na sarvāsu \vidʰīyate //
Verse: 265 
Halfverse: a    
anya-vādī-ādi-hīnebʰya itareṣāṃ \pradīyate /
Halfverse: b    
vr̥tta-anuvāda-saṃsiddʰaṃ tac ca \syāj jaya-patrakam //{p.265}



Paragraph: (26) 
lekʰya-parīkṣā


Verse: 266 
Halfverse: a    
rāja-ājñayā \samāhūya yatʰā-nyāyaṃ \vicārayet /
Halfverse: b    
lekʰya-ācāreṇa likʰitaṃ sākṣya-ācāreṇa sākṣiṇaḥ //
Verse: 267 
Halfverse: a    
varṇa-vākya-kriyā-yuktam asaṃdigdʰaṃ spʰuṭa-akṣaram /
Halfverse: b    
ahīna-krama-cihnaṃ ca lekʰyaṃ tat-siddʰim \āpnuyāt //
Verse: 268 
Halfverse: a    
deśa-ācāra-yutaṃ varṣam āsapakṣa-ādi-vr̥ddʰimat /
Halfverse: b    
r̥ṇi-sākṣi-lekʰakānām hasta-aṅgam lekʰyam \ucyate //
Verse: 269 
Halfverse: a    
stʰāna-bʰraṣṭās tv apaṅkti-stʰāḥ saṃdigdʰā lakṣaṇa-cyutāḥ /
Halfverse: b    
yadā tu saṃstʰitā varṇāaḥ kūṭa-lekʰyaṃ tadā \bʰavet //
Verse: 270 
Halfverse: a    
deśa-ācāra-viruddʰaṃ yat saṃdigdʰaṃ krama-varjitam /
Halfverse: b    
kr̥tam asvāminā yac ca sādʰya-hīnaṃ ca \duṣyati //
Verse: 271 
Halfverse: a    
mattena_upādʰi-bʰītena tatʰā_unmattena pīḍitaiḥ /
Halfverse: b    
strībʰir bāla-asvatantraiś ca kr̥taṃ lekʰyaṃ na \sidʰyati //
Verse: 272 
Halfverse: a    
kʰyāpitaṃ ced dvitīye_ahni na kaścid \vinivartayet /
Halfverse: b    
tatʰā tat \syāt pramāṇaṃ tu matta-unmatta-kr̥tād r̥te //
Verse: 273 
Halfverse: a    
sākṣi-doṣād \bʰaved duṣṭaṃ patraṃ vai lekʰakasya /
Halfverse: b    
dʰanikasya_upadʰā-doṣāt tatʰā dʰāraṇikasya //{p.37}
Verse: 274 
Halfverse: a    
duṣṭair duṣṭaṃ bʰavet_lekʰyaṃ śuddʰaṃ śuddʰair \vinirdiśet /
Halfverse: b    
tat patram upadʰā-duṣṭaiḥ sākṣi-lekʰaka-kārakaiḥ //
Verse: 275 
Halfverse: a    
pramāṇasya hi ye doṣā vaktavyās te vivādinā /
Halfverse: b    
gūḍʰās tu prakaṭāḥ sabʰyaiḥ kāle śāstra-pradarśanāt //
Verse: 276 
Halfverse: a    
sākṣi-lekʰaka-kartāraḥ kūṭatāṃ \yānti te yatʰā /
Halfverse: b    
tatʰā doṣāḥ prayoktavyā duṣṭair lekʰyaṃ \praduṣyāta //
Verse: 277 
Halfverse: a    
na lekʰakena likʰitaṃ na dr̥ṣṭaṃ sākṣibʰis tatʰā /
Halfverse: b    
evaṃ pratyartʰinā_ukte tu kūṭa-lekʰyaṃ prakīrtitam //
Verse: 278 
Halfverse: a    
na_atatʰyena pramāṇaṃ tu doṣeṇa_eva tu \dūṣayet /
Halfverse: b    
mitʰyā-abʰiyoge daṇḍyaḥ \syāt sādʰya-artʰāc ca_api \hīyate //
Verse: 279 
Halfverse: a    
evaṃ duṣṭaṃ nr̥pa-stʰāne yasmiṃs tad_hi \vicāryate /
Halfverse: b    
\vimr̥śya brāhmaṇaiḥ sārdʰaṃ patra-doṣān \nirūpayet //
Verse: 280 
Halfverse: a    
yena te kūṭatāṃ \yānti sākṣi-lekʰaka-kārakāḥ /
Halfverse: b    
tena duṣṭaṃ bʰavet_lekʰyaṃ śuddʰaiḥ śuddʰiṃ \vinirdiśet //
Verse: 281 
Halfverse: a    
dʰanikena svahastena likʰitaṃ sākṣi-varjitam /{p.38}
Halfverse: b    
\bʰavet kūṭaṃ na cet kartā kr̥taṃ hi_iti \vibʰāvayet //
Verse: 282 
Halfverse: a    
dattaṃ lekʰye svahastaṃ tu r̥ṇiko yadi nihnate /
Halfverse: b    
patra-stʰaiḥ sākṣibʰir vācyo lekʰakasya matena //
Verse: 283 
Halfverse: a    
kr̥ta-akr̥ta-vivādeṣu sākṣibʰiḥ patra-nirṇayaḥ /
Halfverse: b    
dūṣite patrake vādī tad-ārūḍʰāṃs tu \nirdiśet //
Verse: 284 
Halfverse: a    
trividʰasya_api lekʰyasya bʰrāntiḥ \sañjāyate nr̥ṇām /
Halfverse: b    
r̥ṇi-sākṣi-lekʰakānāṃ hasta-uktyā \sādʰayet tataḥ //
Verse: 285 
Halfverse: a    
atʰa pañcatvam āpanno lekʰakaḥ saha sākṣibʰiḥ /
Halfverse: b    
tat-svahasta-ādibʰis teṣāṃ \viśudʰyet tu na saṃśayaḥ //
Verse: 286 
Halfverse: a    
r̥ṇi-svahasta-saṃdehe jīvato mr̥tasya /
Halfverse: b    
tat-svahasta-kr̥tair anyaiḥ patrais tal-lekʰya-nirṇayaḥ //
Verse: 287 
Halfverse: a    
samudre_api lekʰye mr̥tāḥ sarve_api te stʰitāḥ /
Halfverse: b    
likʰitaṃ tat-pramāṇaṃ tu mr̥teṣu_api hi teṣu ca //
Verse: 288 
Halfverse: a    
pratyakṣam anumānena na kadācit \prabādʰyate /
Halfverse: b    
tasmāt_lekʰyasya duṣṭasya vacobʰiḥ sākṣiṇāṃ bʰavet //
Verse: 289 
Halfverse: a    
nirṇayaḥ svadʰana-artʰaṃ hi patraṃ \dūṣayati svayam /{p.39}
Halfverse: b    
likʰitaṃ likʰitena_eva sākṣimat-sākṣibʰir \haret //
Verse: 290 
Halfverse: a    
kūṭa-uktau sākṣiṇāṃ vākyāt_lekʰakasya ca patrakam /
Halfverse: b    
\nayet_śuddʰiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //
Verse: 291 
Halfverse: a    
āḍʰyasya nikaṭa-stʰasya yat_śaktena na yācitam /
Halfverse: b    
śuddʰa-r̥ṇa-śaṅkayā tat tu lekʰyaṃ durbalatām \iyāt //
Verse: 292 
Halfverse: a    
lekʰyaṃ triṃśat-samā-atītam adr̥ṣṭa-aśrāvitaṃ ca yat /
Halfverse: b    
na tat siddʰim \avāpnoti tiṣṭʰatsu_api hi sākṣiṣu //
Verse: 293 
Halfverse: a    
prayukte śānta-lābʰe tu likʰitaṃ yo na \darśayet /
Halfverse: b    
na_eva \yāceta r̥ṇikaṃ na tat siddʰim \avāpnuyāt //
Verse: 294 
Halfverse: a    
paścāt kāra-nibaddʰaṃ yat tad yatnena \vicārayet /
Halfverse: b    
yadi \syād yukti-yuktaṃ tu pramāṇaṃ likʰitaṃ tadā //
Verse: 295 
Halfverse: a    
anyatʰā dūrataḥ kāryaṃ punar eva \vinirṇayet /
Halfverse: b    
atatʰyaṃ tatʰya-bʰāvena stʰāpitaṃ jñāna-vibʰramāt //
Halfverse: c    
nivartyaṃ tat-pramāṇaṃ \syād yatnena_api kr̥taṃ nr̥paiḥ //
Verse: 296 
Halfverse: a    
mudrā-śuddʰaṃ kriyā-śuddʰaṃ bʰukti-śuddʰaṃ sacihnakam /
Halfverse: b    
rājñaḥ sva-hasta-saṃśuddʰaṃ śuddʰim \āyāti śāsanam //
Verse: 297 
Halfverse: a    
nirdoṣaṃ pratʰitaṃ yat tu lekʰyaṃ tat siddʰim \āpnuyāt //
Verse: 298 
Halfverse: a    
dr̥ṣṭe patre spʰuṭān doṣān na_uktau_ānr̥ṇiko yadi /
Halfverse: b    
tato viṃśati-varṣāṇi stʰitaṃ patraṃ stʰiraṃ \bʰavet //{p.40}
Verse: 299 
Halfverse: a    
śaktasya saṃnidʰāu_artʰe yena lekʰyena \bʰujyate /
Halfverse: b    
varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣa-varjitam //
Verse: 300 
Halfverse: a    
atʰa viṃśati-varṣāṇi ādʰir bʰuktaḥ suniścitam /
Halfverse: b    
tena lekʰyena tat siddʰir lekʰya-doṣa-vivarjitā //
Verse: 301 
Halfverse: a    
sīmā-vivāde nirṇīte sīmā-patraṃ \vidʰīyate /
Halfverse: b    
tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ //
Verse: 302 
Halfverse: a    
ādʰāna-sahitaṃ yatra r̥ṇaṃ lekʰye niveśitam /
Halfverse: b    
mr̥ta-sākṣi pramāṇaṃ tu svalpa-bʰogeṣu tad-viduḥ //
Verse: 303 
Halfverse: a    
prāptaṃ _anena cet kiñcid dānaṃ ca_api_anirūpitam /
Halfverse: b    
vinā_api mudrayā lekʰyaṃ pramāṇaṃ mr̥ta-sākṣikam //
Verse: 304 
Halfverse: a    
yadi labdʰaṃ \bʰavet kiñcit prajñaptir kr̥tā \bʰavet /
Halfverse: b    
pramāṇam eva likʰitaṃ mr̥tā yadi_api sākṣiṇaḥ //
Verse: 305 
Halfverse: a    
darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tatʰā /{p.41}
Halfverse: b    
lekʰyaṃ \sidʰyati sarvatra mr̥teṣu_api ca sākṣiṣu //
Verse: 306 
Halfverse: a    
na divyaiḥ sākṣibʰir _api \hīyate likʰitaṃ kvacit /
Halfverse: b    
lekʰya-dʰarmaḥ sadā śreṣṭʰo hi_ato na_anyena \hīyate //
Verse: 307 
Halfverse: a    
tad-yukta-pratilekʰyena tad-viśiṣṭena sadā /
Halfverse: b    
lekʰya-kriyā \nirasyeta \nirasya_anyena na kvacit //
Verse: 308 
Halfverse: a    
darpaṇa-stʰaṃ yatʰā bimbam asat-sad iva \dr̥śyate /
Halfverse: b    
tatʰā lekʰyasya bimbāni \kurvanti kuśalā janāḥ //
Verse: 309 
Halfverse: a    
dravyaṃ \gr̥hītvā yat_lekʰyaṃ parasmai \saṃpradīyate /
Halfverse: b    
cʰannam anyena ca_ārūḍʰaṃ saṃyataṃ ca_anya-veśmani //
Verse: 310 
Halfverse: a    
datte vr̥tte_atʰa dravye kvacil_likʰita-pūrvake /
Halfverse: b    
eṣa eva vidʰir jñeyo lekʰya-śuddʰi-vinirṇaye //
Verse: 311 
Halfverse: a    
stʰāvare vikraya-ādʰāne lekʰyaṃ kūṭaṃ karoti yaḥ /
Halfverse: b    
sa samyag-bʰāvitaḥ kāryo jihvvā-pāṇi-aṅgʰri-varjitaḥ //
Verse: 312 
Halfverse: a    
malair yad bʰeditaṃ dagdʰaṃ cʰidritaṃ vītam eva /
Halfverse: b    
tad anyat \kārayel lekʰyaṃ svedena_ullikʰitaṃ tatʰā //



Paragraph: (27) 
bʰuktiḥ


Verse: 313 
Halfverse: a    
likʰitaṃ sākṣiṇo bʰuktiḥ pramāṇa-trayam \iṣyate /
Halfverse: b    
pramāṇeṣu smr̥tā bʰukteḥ sal lekʰa-samatā nr̥ṇām //
Verse: 314 
Halfverse: a    
ratʰyā-nirgamana-dvāra-jala-vāha-ādi-saṃśaye /
Halfverse: b    
bʰuktir eva tu gurvī \syāt pramāṇeṣu_iti niścayaḥ //
Verse: 315 
Halfverse: a    
anumānād guruḥ sakṣī sākṣibʰyo likʰitaṃ guru /
Halfverse: b    
avyāhatā tri-puruṣī bʰuktir ebʰyo garīyasī //
Verse: 316 
Halfverse: a    
na_upabʰoge balaṃ kāryam āhartrā tat-sutena /
Halfverse: b    
paśu-strī-puruṣādīnām iti dʰarmo vyavastʰitaḥ //
Verse: 317 
Halfverse: a    
bʰuktis tu dvividʰā proktā sāgama-anāgamā tatʰā /
Halfverse: b    
tri-puruṣī svatantrā ced alpā tu sāgamā //
Verse: 318 
Halfverse: a    
mukʰyā paitāmahī bʰuktiḥ paitr̥kī ca_api saṃmatā /
Halfverse: b    
tribʰir etair aviccʰinnā stʰirā ṣaṣṭi-ābdikī matā //
Verse: 319 
Halfverse: a    
sāgamena tu bʰuktena samyag-bʰuktaṃ yadā tu yat /
Halfverse: b    
āhartā \labʰate tat tu na_apahāryaṃ tu tat kvacit //
Verse: 320 
Halfverse: a    
pranaṣṭa-āgama-lekʰyena bʰoga-ārūḍʰena vādinā /
Halfverse: b    
kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi //
Verse: 321 
Halfverse: a    
smārta-kāle kriyā bʰūmeḥ sāgamā bʰuktir \iṣyate /
Halfverse: b    
asmārte_anugama-abʰāvāt kramāt tri-puruṣa-āgatā //
Verse: 322 
Halfverse: a    
ādau tu kāraṇaṃ madʰye bʰuktis tu sāgamā /{p.43}
Halfverse: b    
kāraṇaṃ bʰuktir eva_ekā saṃtatā tripauruṣī //
Verse: 323 
Halfverse: a    
āhartā bʰukti-yukto_api lekʰya-doṣān \viśodʰayet /
Halfverse: b    
tat-suto bʰukti-doṣāṃs tu lekʰya-doṣāṃs tu na_\āpnuyāt //
Verse: 324 
Halfverse: a    
yena_upāttaṃ hi yad dravyaṃ so_abʰiyuktas tad \uddʰaret /
Halfverse: b    
cira-kāla-upabʰoge_api bʰuktis tasya_eva na_\iṣyate //
Verse: 325 
Halfverse: b    
cirantanam avijñātaṃ bʰogaṃ lobʰān na \cālayet //
Verse: 326 
Halfverse: a    
pitrā bʰuktaṃ tu yad dravyaṃ bʰukti-ācāreṇa dʰarmataḥ /
Halfverse: b    
tasmin prete na vācyo_asau bʰuktyā prāptaṃ hi tasya tat //
Verse: 327 
Halfverse: a    
tribʰir eva tu bʰuktā puruṣair bʰū yatʰā-vidʰi /
Halfverse: b    
lekʰya-abʰāve_api tāṃ tatra caturtʰaḥ \samavāpnuyāt //
Verse: 328 
Halfverse: a    
yatʰā kṣīraṃ \janayati dadʰi kālād rasa-anvitam /
Halfverse: b    
dāna-hetus tatʰā kālād bʰogas tri-puruṣa-āgataḥ //
Verse: 329 
Halfverse: a    
bʰuktir balavatī śāstre santatā cirantanī /
Halfverse: b    
viccʰinnā_api jñeyā tu pūrva-prasādʰitā //
Verse: 330 
Halfverse: a    
na bʰogaṃ \kalpayet strīṣu deva-rāja-dʰaneṣu ca /
Halfverse: b    
bāla-śrotriyavit te ca mātr̥taḥ pitr̥taḥ kramāt //
Verse: 331 
Halfverse: a    
brahmacarī \caret kaścid avrataṃ ṣaṭtriṃśad-ābdikam /{p.44}
Halfverse: b    
artʰa-artʰī ca_anya-viṣaye dīrgʰa-kālaṃ \vasen naraḥ //
Verse: 332 
Halfverse: a    
samāvr̥tto_avratī \kuryāt svadʰana-anveṣaṇaṃ tataḥ /
Halfverse: b    
pañcāśad-ābdiko bʰogas tad dʰanasya_apahārakaḥ //
Verse: 333 
Halfverse: a    
pravivedaṃ dvādaśa-ābdaḥ kālo vidyā-artʰināṃ smr̥taḥ /
Halfverse: b    
śilpa-vidyā-artʰināṃ ca_eva grahaṇa-antaḥ prakīrtitaḥ //
Verse: 334 
Halfverse: a    
suhr̥dbʰir bandʰubʰiś ca_eṣāṃ yat svaṃ bʰuktam \apaśyatām /
Halfverse: b    
nr̥pa-apara-adʰināṃ ca_eva na tat kālena \hīyate //
Verse: 335 
Halfverse: a    
sanābʰibʰir bāndʰavaiś ca yad bʰuktaṃ sva-janais tatʰā /
Halfverse: b    
bʰogāt tatra na siddʰiḥ \syād bʰogam anyatra \kalpayet //



Paragraph: (28) 
yuktiḥ


Verse: 336 
Halfverse: a    
artʰinā_abʰyartʰito yas tu vigʰātaṃ na \prayojayet /
Halfverse: b    
tricatuḥpañca-kr̥tvo paras tad r̥ṇī \bʰavet //
Verse: 337 
Halfverse: a    
dānaṃ prajñāpanā bʰedaḥ saṃpralobʰa-kriyā ca /
Halfverse: b    
citta-apanayanaṃ ca_eva hetavo hi vibʰāvakāḥ //
Verse: 338 
Halfverse: a    
eṣām anyatamo yatra vādinā bʰāvito \bʰavet /
Halfverse: b    
mūla-kriyā tu tatra \syād bʰāvite vādi-nihnave //



Paragraph: (29) 
sākṣiṇaḥ


Verse: 339 
Halfverse: a    
na kāla-haraṇaṃ kāryaṃ rājñā sākṣi-prabʰāṣaṇe /
Halfverse: b    
mahān doṣo bʰavet kālād dʰarma-vyāvr̥tti-lakṣaṇaḥ //
Verse: 340 
Halfverse: a    
upastʰitān parīkṣeta sākṣiṇo nr̥patiḥ svayam /{p.45}
Halfverse: b    
sākṣibʰir bʰāṣitaṃ vākyaṃ sabʰyaiḥ saha \parīkṣayet //
Verse: 341 
Halfverse: a    
samyak-kriyā-parijñāne deyaḥ kālas tu sākṣiṇām /
Halfverse: b    
saṃdigdʰaṃ yatra sākṣyaṃ \syāt sadyaḥ spaṣṭaṃ \vivādayet //
Verse: 342 
Halfverse: a    
sabʰāntaḥ sākṣiṇaḥ sarvān artʰi-pratyartʰi-saṃnidʰau /
Halfverse: b    
prāṅ-vivāko \niyuñjīta vidʰinā_anena sāntvayan //
Verse: 343 
Halfverse: a    
yad dvayor anayor vettʰa kārye_asmiṃś ceṣṭitaṃ mitʰaḥ /
Halfverse: b    
tad brūta sarvaṃ satyena yuṣmākaṃ hi_atra sākṣitā //
Verse: 344 
Halfverse: a    
deva-brāhmana-sānnidʰye sākṣyaṃ \pr̥ccʰed r̥taṃ dvijān /
Halfverse: b    
udaṅ-mukʰān prāṅ-mukʰān pūrva-āhṇe vai śuciḥ śucīn //
Verse: 345 
Halfverse: a    
āhūya sākṣiṇaḥ \pr̥ccʰen niyamya śapatʰair bʰr̥śam /
Halfverse: b    
samastān vidita-ācārān vijñāta-artʰān pr̥tʰak-pr̥tʰak //
Verse: 346 
Halfverse: a    
artʰi-pratyartʰi-sāṃnidʰyād anubʰūtaṃ tu yad \bʰavet /
Halfverse: b    
tad grāhyaṃ sākṣiṇo vākyam anyatʰā na br̥haspatiḥ //
Verse: 347 
Halfverse: a    
prakʰyāta-kula-śīlāś ca lobʰa-moha-vivarjitāḥ /
Halfverse: b    
āptāḥ śuddʰā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam //
Verse: 348 
Halfverse: a    
vibʰāvyo vādinā yādr̥k sadr̥śair eva \bʰāvayet /
Halfverse: b    
na_utkr̥ṣṭaś ca_avakr̥ṣṭas tu sākṣibʰir \bʰāvayet sadā //
Verse: 349 
Halfverse: a    
liṅginaḥ śreṇi-pūgāś ca vaṇig-vrātās tatʰā_apare /
Halfverse: b    
samūha-stʰāś ca ye ca_anye vargās tān \abravīd bʰr̥guḥ //
Verse: 350 
Halfverse: a    
dāsa-cāraṇa-mallānāṃ hasty-aśva-āyudʰa-jīvinām /
Halfverse: b    
pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tatʰā /
Halfverse: c    
teṣāṃ vādaḥ sva-vargeṣu vargiṇas teṣu sākṣiṇaḥ //
Verse: 351 
Halfverse: a    
strīṇāṃ sākṣyaṃ striyaḥ \kuryur dvijānāṃ sadr̥śā dvijāḥ /
Halfverse: b    
śūdrāś ca santaḥ śūdrāṇām antyānām antya-yonayaḥ //
Verse: 352 
Halfverse: a    
aśakya āgamo yatra videśa-prativāsinām /
Halfverse: b    
traividya-prahitaṃ tatra lekʰya-sākṣyaṃ \pravādayet //
Verse: 353 
Halfverse: a    
abʰyantaras tu nikṣepe sākṣyam eko_api \vācyate /
Halfverse: b    
artʰinā prahitaḥ sākṣī \bʰavaty eko_api dūtakaḥ //
Verse: 354 
Halfverse: a    
saṃskr̥taṃ yena yat paṇyaṃ tat tena_eva \vibʰāvayet /
Halfverse: b    
eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ //
Verse: 355 
Halfverse: a    
lekʰakaḥ prāṅ-vivākaś ca sabʰyāś ca_eva_anupūrvaśaḥ /
Halfverse: b    
nr̥pe \paśyati yat kāryaṃ sākṣiṇaḥ samudāhr̥tāḥ //
Verse: 356 
Halfverse: a    
anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhr̥tāḥ /
Halfverse: b    
grāmaś ca prāṅ-vivākaś ca rājā ca vyavahāriṇām //
Verse: 357 
Halfverse: a    
kāryeṣv abʰyantaro yaś ca_artʰinā prahitaś ca yaḥ /
Halfverse: b    
kulyāḥ kula-vivādeṣu \bʰaveyus te_api sākṣiṇaḥ //
Verse: 358 
Halfverse: a    
riktʰa-bʰāga-vivāde tu saṃdehe samupastʰite /
Halfverse: b    
kulyānāṃ vacanaṃ tatra pramāṇaṃ tad-viparyaye //
Verse: 359 
Halfverse: a    
sākṣiṇāṃ likʰitānāṃ tu nirdiṣṭānāṃ ca vādinā /
Halfverse: b    
teṣām eko_anyatʰā-vādī bʰeedāt sarve na sākṣiṇaḥ //
Verse: 360 
Halfverse: a    
anyena hi kr̥taḥ sākṣī na_eva_anyastaṃ \vivādayet /
Halfverse: b    
tad-abʰāve niyukto bāndʰavo \vivādayet //
Verse: 361 
Halfverse: a    
tad-vr̥tti-jīvino ye ca tat-sevāhita-kāriṇaḥ /
Halfverse: b    
tad-bandʰu-suhr̥do bʰr̥tyā āptās te tu na sākṣiṇaḥ //
Verse: 362 
Halfverse: a    
mātr̥ṣvasr̥-sutāś ca_eva sodaryā-suta-mātulāḥ /
Halfverse: b    
ete sanābʰayas tu_uktāḥ sākṣyaṃ teṣu na \yojayet //
Verse: 363 
Halfverse: a    
kulyāḥ saṃbandʰinaś ca_eva vivāhyo bʰaginī-patiḥ /
Halfverse: b    
pitā bandʰuḥ pitr̥vyaś ca śvaśuro guravas tatʰā //
Verse: 364 
Halfverse: a    
nagara-grāma-deśeṣu niyuktā ye padeṣu ca /
Halfverse: b    
vallabʰāś ca na \pr̥ccʰeyur bʰaktās te rāja-pūruṣāḥ //
Verse: 365 
Halfverse: a    
r̥ṇa-ādiṣu \parīkṣeta sākṣiṇaḥ stʰira-karmasu /
Halfverse: b    
sāhasa-atyayike ca_eva parīkṣā kutracit smr̥tā //
Verse: 366 
Halfverse: a    
vyāgʰāteṣu nr̥pa-ājñāyāḥ saṃgrahe sāhaseṣu ca /
Halfverse: b    
steya-pāruṣyayoś ca_eva na \parīkṣeta sākṣiṇaḥ //
Verse: 367 
Halfverse: a    
antarveśmani rātrau ca bahirgrāmāc ca yad \bʰavet /
Halfverse: b    
eteṣv eva_abʰiyogaś cen na \parīkṣeta sākṣiṇaḥ //
Verse: 368 
Halfverse: a    
na sākṣyaṃ sākṣibʰir vācyam apr̥ṣṭair artʰinā sadā /
Halfverse: b    
na sākṣyaṃ teṣu \vidyeta svayam ātmani \yojayet //
Verse: 369 
Halfverse: a    
lekʰya-ārūḍʰaś ca_uttaraś ca sākṣī mārga-dvaya-anvitaḥ //
Verse: 370 
Halfverse: a    
atʰa svahastena_ārūḍʰas tiṣṭʰaṃś ca_ekaḥ sa eva tu /
Halfverse: b    
na cet \pratyabʰijānīyāt tat-svahastaiḥ \prasādʰayet //
Verse: 371 
Halfverse: a    
artʰinā svayam ānīto yo lekʰye \saṃniveśyate /
Halfverse: b    
sa sākṣī likʰito nāma smāritaḥ patrakād r̥te //
Verse: 372 
Halfverse: a    
yas tu kārya-prasiddʰy-artʰaṃ dr̥ṣṭvā kāryaṃ punaḥ punaḥ /
Halfverse: b    
\smāryate hy artʰinā sākṣī sa smārita iha_ucyate //
Verse: 373 
Halfverse: a    
prayojana-artʰam ānītaḥ prasaṅgād āgataś ca yaḥ /
Halfverse: b    
dvau sākṣiṇau tv alikʰitau pūrva-pakṣasya sādʰakau //
Verse: 374 
Halfverse: a    
artʰinā sva-artʰa-siddy-artʰaṃ pratyartʰi-vacanaṃ spʰuṭam /
Halfverse: b    
yaḥ śrāvitaḥ stʰito gūḍʰo gūḍʰa-sākṣī sa \ucyate //
Verse: 375 
Halfverse: a    
sākṣiṇām api yaḥ sākṣyam uparyupari \bʰāṣate /
Halfverse: b    
śravaṇāc cʰrāvaṇād _api sa sākṣi-uttara-saṃjñitaḥ //
Verse: 376 
Halfverse: a    
ullapyaṃ yasya viśrambʰāt kāryaṃ viniveditam /{p.49}
Halfverse: b    
gūḍʰa-cārī sa vijñeyaḥ kāryam adʰyagatas tatʰā //
Verse: 377 
Halfverse: a    
artʰī yatra vipannaḥ \syāt tatra sākṣī mr̥ta-antaraḥ /
Halfverse: b    
pratyartʰī ca mr̥to yatra tatra_apy evaṃ \prakalpyate //



Paragraph: (30) 
sākṣi-doṣa-udbʰāvanam


Verse: 378 
Halfverse: a    
lekʰya-doṣās tu ye kecit sākṣiṇāṃ ca_eva ye smr̥tāḥ /
Halfverse: b    
vāda-kāle tu vaktavyāḥ paścād uktān na \dūṣayet //
Verse: 379 
Halfverse: a    
ukter artʰe sākṣiṇo yas tu \dūṣayet prāg-dūṣitān /
Halfverse: b    
na ca tat-kāraṇaṃ \brūyāt \prāpnuyāt pūrva-sāhasam //
Verse: 380 
Halfverse: a    
nātatʰyena pramāṇaṃ tu doṣeṇa_eva tu \dūṣayet /
Halfverse: b    
mitʰyā-abʰiyoge daṇḍyaḥ \syāt sādʰya-artʰāc ca_api \hīyate //
Verse: 381 
Halfverse: a    
pratyartʰinā_artʰinā _api sākṣi-dūṣaṇa-sādʰane /
Halfverse: b    
prastuta-artʰa-upayogitvād vyavahāra-antaraṃ na ca //
Verse: 382 
Halfverse: a    
sākṣi-dooṣāḥ pravaktavyāḥ saṃsadi prativādinā /
Halfverse: b    
patre vilikʰya tān sarvān vācyaḥ pratyuttaraṃ tataḥ //
Verse: 383 
Halfverse: a    
pratipattau tu sākṣitvam \arhanti na kadācana /
Halfverse: b    
ato_anyatʰā bʰāvanīyāḥ kriyayā prativādinā //
Verse: 384 
Halfverse: a    
abʰāvayan dʰanam dāpyaḥ pratyartʰī sākṣiṇaḥ spʰuṭam /
Halfverse: b    
bʰāvitāḥ sākṣiṇaḥ sarve sākṣi-dʰarma-nirākr̥tāḥ //
Verse: 385 
Halfverse: a    
ākāro_aṅgita-ceṣṭābʰis tasya bʰāvaṃ \vibʰāvayet /
Halfverse: b    
prativādī \bʰaved dʰīnaḥ so_anumānena \lakṣyate //
Verse: 386 
Halfverse: a    
kampaḥ svedo_atʰa vaikalyam oṣṭʰa-śoṣa-abʰimarśane /
Halfverse: b    
bʰūlekʰanaṃ stʰāna-hānis tiryag-ūrdʰva-nirīkṣaṇam /
Halfverse: c    
svara-bʰedaś ca duṣṭasya cihnāny \āhur manīṣiṇaḥ //
Verse: 387 
Halfverse: a    
sabʰāntaḥstʰais tu vaktavyaṃ sākṣyaṃ na_anyatra sākṣibʰiḥ /
Halfverse: b    
sarva-sākṣyeṣv ayaṃ dʰarmo hy anyatra stʰāvareṣu tu //
Verse: 388 
Halfverse: a    
artʰi-pratyartʰi-sāṃnidʰye sādʰya-artʰasya ca saṃnidʰau /
Halfverse: b    
pratyakṣaṃ \deśayet sakṣyaṃ parokṣaṃ na katʰaṃcana //
Verse: 389 
Halfverse: a    
artʰasya_upari vaktavyaṃ tayor api vinā kvacit /
Halfverse: b    
catuṣ-padeṣv ayaṃ dʰarmo dvi-pada-stʰāvareṣu ca //
Verse: 390 
Halfverse: a    
taulya-gaṇima-meyānām abʰāve_api \vivādayet /
Halfverse: b    
kriyā-kāreṣu sarveṣu sākṣitvaṃ na tato_anyatʰā //
Verse: 391 
Halfverse: a    
vadʰe cet prāṇināṃ sākṣyaṃ \vādayec cʰiva-saṃnidʰau /
Halfverse: b    
tad-abʰāve tu cihnasya na_anyatʰā_eva \pravādayet //
Verse: 392 
Halfverse: a    
svabʰāva-uktaṃ vacas teṣāṃ grāhyaṃ yad doṣa-varjitam /
Halfverse: b    
ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //
Verse: 393 
Halfverse: a    
svabʰāvena_eva yad \brūyus tad grāhyaṃ vyāvahārikam /
Halfverse: b    
ato yad anyad \vibrūyur dʰarma-artʰaṃ tad apārtʰakam //
Verse: 394 
Halfverse: a    
samavetais tu yad dr̥ṣṭaṃ vaktavyaṃ tat tatʰā_eva tu /
Halfverse: b    
vibʰinna-ekaika-kāryaṃ yad vaktavyaṃ tat pr̥tʰak pr̥tʰak //
Verse: 395 
Halfverse: a    
bʰinna-kāle tu yat kāryaṃ vijñātaṃ tatra sākṣibʰiḥ /
Halfverse: b    
ekaikaṃ \vādayet tatra bʰinna-kālaṃ tu tad bʰr̥guḥ //
Verse: 396 
Halfverse: a    
r̥ṇa-ādiṣu vivādeṣu stʰira-prāyeṣu niścitam /
Halfverse: b    
ūne _apy adʰike _artʰe prokte sādʰyaṃ na \sidʰyati //
Verse: 397 
Halfverse: a    
sādʰya-artʰa-aṃśe_api gadite sākṣibʰiḥ sakalaṃ \bʰavet /
Halfverse: b    
strī-saṅge sāhase caurye yat sādʰyaṃ parikalpitam //
Verse: 398 
Halfverse: a    
ūna-adʰikaṃ tu yatra \syāt tat sākṣyaṃ tatra \varjayet /
Halfverse: b    
sākṣī tatra na daṇḍyaḥ \syād abruvan daṇḍam \arhati //
Verse: 399 
Halfverse: a    
deśaṃ kālaṃ dʰanaṃ saṃkʰyāṃ rūpaṃ jāty-ākr̥tī vayaḥ /
Halfverse: b    
\visaṃvaded yatra sākṣye tad anuktaṃ vidur budʰāḥ //
Verse: 400 
Halfverse: a    
nirdiṣṭeṣv artʰa-jāteṣu sākṣī cet sākṣya āgate /
Halfverse: b    
na brūyād akṣara-samaṃ na tan nigaditaṃ \bʰavet //
Verse: 401 
Halfverse: a    
ūnam abʰyadʰikaṃ _artʰaṃ \vibrūyur yatra sākṣiṇaḥ /
Halfverse: b    
tad apy ayuktaṃ vijñeyam eṣa sākṣi-viniścayaḥ //



Paragraph: (31) 
sākṣiṇāṃ doṣā daṇḍāś ca


Verse: 402 
Halfverse: a    
apr̥ṣṭaḥ sarva-vacane pr̥ṣṭasya_akatʰane tatʰā /
Halfverse: b    
sākṣiṇaḥ saṃniroddʰavyā garhyā daṇḍyāś ca dʰarmataḥ //
Verse: 403 
Halfverse: a    
vāk-pāruṣye cʰale vāde dapyāḥ \syur tri-śataṃ damam /{p.52}
Halfverse: b    
r̥ṇa-ādi-vādeṣu dʰanaṃ te \syur dāpyā r̥ṇaṃ tatʰā //
Verse: 404 
Halfverse: a    
yaḥ sākṣī na_eva nirdiṣṭā na_āhūto na_api darśitaḥ /
Halfverse: b    
\brūyān mitʰyā_iti tatʰyaṃ daṇḍyaḥ so_api narādʰamaḥ //
Verse: 405 
Halfverse: a    
sākṣī sākṣyaṃ na ced \brūyāt samadaṇḍaṃ \vahed r̥ṇam /
Halfverse: b    
ato_anyeṣu vivādeṣu tri-śataṃ daṇḍam \arhati //
Verse: 406 
Halfverse: a    
uktvā_anyatʰā bruvāṇāś ca daṇḍyāḥ \syur vāk-cʰala-anvitāḥ //
Verse: 407 
Halfverse: a    
yena kāryasya lobʰena nirdiṣṭāḥ kūṭa-sākṣiṇaḥ /
Halfverse: b    
gr̥hītvā tasya sarvasvaṃ \kuryān nirviṣayaṃ tataḥ //
Verse: 408 
Halfverse: a    
yatra vai bʰāvitaṃ kāryaṃ sākṣibʰir vādinā \bʰavet /
Halfverse: b    
prativādī yadā tatra \bʰāvayet kāryam anyatʰā /
Halfverse: c    
bahubʰiś ca kulīnair pūrvāḥ \syuḥ kūṭa-sākṣiṇaḥ //
Verse: 409 
Halfverse: a    
yadā śuddʰā kriyā nyāyāt tadā tad-vākya-śodʰanam /
Halfverse: b    
śuddʰāc ca vākyād yaḥ śuddʰaḥ sa śuddʰo_artʰa iti stʰitiḥ //
Verse: 410 
Halfverse: a    
saptāhāt tu \pratīyeta yatra sākṣi anr̥taṃ \vadet /
Halfverse: b    
rogo_agnir jñāti-maraṇaṃ dvi-saptāhāt tri-sapta /
Halfverse: c    
ṣaṭ-catvāriṃśake _api dravya-jāti-ādi-bʰedataḥ //



Paragraph: (32) 
divyāni teṣāṃ ca vivāda-pada-viṣayiṇī vyavastʰā


Verse: 411 
Halfverse: a    
na kaścid abʰiyoktāraṃ divyeṣu \viniyojayet /
Halfverse: b    
abʰiyuktāya dātavyaṃ divyaṃ divya-viśāradaiḥ //
Verse: 412 
Halfverse: a    
pārtʰivaiḥ śaṅkitānāṃ tu tula-ādīni \niyojayet /
Halfverse: b    
ātma-śuddʰi-vidʰāne ca na śiras tatra \kalpayet //
Verse: 413 
Halfverse: a    
loka-apavāda-duṣṭānāṃ śaṅkitānāṃ ca dasyubʰiḥ /
Halfverse: b    
tula-ādīni niyojyāni na śiras tatra vai bʰr̥guḥ //
Verse: 414 
Halfverse: a    
na śaṅkāsu śiraḥ kośe \kalpayet tu kadācana /
Halfverse: b    
aśirāṃsi ca divyāni rāja-bʰr̥tyeṣu \dāpayet //
Verse: 415 
Halfverse: a    
śaṅkā-viśvāsa-saṃdʰāne vibʰāge riktʰināṃ sadā /
Halfverse: b    
kriyā-samūha-kartr̥tve kośam eva \pradāpayet //
Verse: 416 
Halfverse: a    
dattasya_apahnavo yatra pramāṇaṃ tatra \kalpayet /
Halfverse: b    
steya-sāhasayor divyaṃ svalpe_apy artʰe \pradāpayet //
Verse: 417 
Halfverse: a    
sarva-dravya-pramāṇaṃ tu jñātvā hema \prakalpayet /
Halfverse: b    
hema-pramāṇa-yuktaṃ tu tadā divyaṃ \niyojayet //
Verse: 418 
Halfverse: a    
jñātvā saṃkʰyāṃ suvarṇānāṃ śata-nāśe viṣaṃ smr̥tam /
Halfverse: b    
aśītes tu vināśe vai dadyāc ca_eva hutāśanam //
Verse: 419 
Halfverse: a    
ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai gʰaṭam /
Halfverse: b    
viṃśad-daśa-vināśe vai kośa-pānaṃ \vidʰīyate //
Verse: 420 
Halfverse: a    
pañca-adʰikasya nāśe tad-ardʰārdʰasya tandulāḥ /
Halfverse: b    
tad-ardʰārdʰasya nāśe tu \spr̥śet putra-ādim astakam //
Verse: 421 
Halfverse: a    
tad-ardʰārdʰasya nāśe tu laukikāś ca kriyāḥ smr̥tāḥ /
Halfverse: b    
evaṃ \vicārayan rājā dʰarma-artʰābʰyāṃ na \hīyate //



Paragraph: (33) 
divyānām artʰi-pratyartʰi-jāti-śilpa-anusāriṇyo vyavastʰāḥ


Verse: 422 
Halfverse: a    
rājanye_agniṃ gʰaṭaṃ vipre vaiśye toyaṃ \niyojayet /
Halfverse: b    
sarveṣu sarva-divyaṃ viṣaṃ varṃjya dviya-uttame //
Verse: 423 
Halfverse: a    
gorakṣakān vāṇijakāṃs tatʰā kāru-kśīlavān /
Halfverse: b    
preṣyān vārdʰuṣikāṃś ca_eva \grāhayec śūdravad dvijān //
Verse: 424 
Halfverse: a    
na loha-śilpinām agniṃ salilaṃ na_ambu-sevinām /
Halfverse: b    
mantra-yoga-vidāṃ ca_eva viṣaṃ dadyāc ca na kvacit //
Halfverse: c    
taṇḍulair na \niyuñjīta vratinaṃ mukʰa-rogiṇam //
Verse: 425 
Halfverse: a    
kuṣṭʰināṃ \varjayed agniṃ salilaṃ śvāsa-kāsinām /
Halfverse: b    
pitta-śleṣmavatāṃ nityaṃ viṣaṃ tu \parivarjayet //
Verse: 426 
Halfverse: a    
madya-pastrī-vyasanināṃ kitavānāṃ tatʰā_eva ca /
Halfverse: b    
kośaḥ prājñair na dātavyo ye ca nāstika-vr̥ttayaḥ //
Verse: 427 
Halfverse: a    
mātā-pitr̥-dvija-guru-bāla-strī-rāja-gʰātinām /
Halfverse: b    
mahāpātaka-yuktānāṃ nāstikānāṃ viśeṣataḥ //
Verse: 428 
Halfverse: a    
liṅgināṃ praśaṭʰānāṃ tu mantra-yoga-kriyā-vidām /
Halfverse: b    
varṇa-saṃkara-jātānāṃ pāpa-abʰyāsa-pravartinām //
Verse: 429 
Halfverse: a    
eteṣv eva_abʰiyogeṣu nindyeṣv eva ca yatnataḥ /
Halfverse: b    
divyaṃ \prakalpyen na_eva rājā dʰarma-parāyaṇaḥ //
Verse: 430 
Halfverse: a    
etair eva niyuktānāṃ sādʰūnāṃ divyam \arhati /
Halfverse: b    
na_\iccʰanti sādʰavo yatra tatra śodʰyāḥ svakair naraiḥ //
Verse: 431 
Halfverse: a    
mahāpātaka-yukteṣu nāstikeṣu viśeṣataḥ /
Halfverse: b    
na deyaṃ teṣu divyaṃ tu pāpa-abʰyāsa-rateṣu ca //
Verse: 432 
Halfverse: a    
eṣu vādeṣu divyāni pratiṣiddʰāni yatnataḥ /
Halfverse: b    
\kārayet sajjanais tāni na_abʰiśastaṃ \tyajen manuḥ //
Verse: 433 
Halfverse: a    
aspr̥śya_adʰama-dāsānāṃ mleccʰānāṃ pāpa-kāriṇām /
Halfverse: b    
prātilomya-pasūtānāṃ niścayo na tu rājani //
Halfverse: c    
tat-prasiddʰāni divyāni saṃśaye teṣu \nirdiśet //



Paragraph: (34) 
divyadeśāḥ


Verse: 434 
Halfverse: a    
indra-stʰāne_abʰiśastānāṃ mahāpātakināṃ nr̥ṇām /
Halfverse: b    
nr̥pa-drohe pravr̥ttānāṃ rāja-dvāre \prayojayet //
Verse: 435 
Halfverse: a    
prātilomya-prasūtānāṃ divyaṃ deyaṃ catuṣ-patʰe /
Halfverse: b    
ato_anyeṣu sabʰā-madʰye divyaṃ deyaṃ vidur budʰāḥ //
Verse: 436 
Halfverse: a    
kāla-deśa-virodʰe tu yatʰā-yuktaṃ \prakalpayet /
Halfverse: b    
anyena \hārayed divyaṃ vidʰir eṣa viparyaye //
Verse: 437 
Halfverse: a    
a-deśa-kāla-dattāni bahir-vāsa-kr̥tāni ca /
Halfverse: b    
vyabʰicāraṃ sadā_artʰeṣu \kurvanti_iha na saṃśayaḥ //
Verse: 438 
Halfverse: a    
\sādʰayet tat punaḥ sādʰyaṃ vyāgʰāte sādʰanasya hi /
Halfverse: b    
dattāny api yatʰā-uktāni rājā divyāni \varjayet //
Halfverse: c    
mūrkʰair lubdʰaiś ca duṣṭaiś ca punar deyāni tāni vai //
Verse: 439 
Halfverse: a    
tasmād yatʰā-ukta-vidʰinā divyaṃ deyaṃ viśāradaiḥ /
Halfverse: b    
ayatʰā-ukta-prayuktaṃ tu na śaktaṃ tasya sādʰane //
Verse: 440 
Halfverse: a    
śikyac cʰede tulā-bʰaṅge tatʰā _api guṇasya /
Halfverse: b    
śuddʰes tu saṃśaye ca_eva parīkṣeta punar naram //



Paragraph: (35) 
agnidivyavidʰiḥ


Verse: 441 
Halfverse: a    
\praskʰalati abʰiyuktaś cet stʰānād anyatra \dahyate /
Halfverse: b    
na dagdʰaṃ tu vidur devās tasya bʰūyo_api \dāpayet //



Paragraph: (36) 
udakadivyavidʰiḥ


Verse: 442 
Halfverse: a    
śarāṃs tv anāyasair agraiḥ \prakurvīta viśuddʰaye /
Halfverse: b    
veṇa-kāṇḍamayāṃś ca_eva kṣeptā ca sudr̥ḍʰaṃ \kṣipet //
Verse: 443 
Halfverse: a    
kṣipte tu majjanaṃ kāryaṃ gamanaṃ sama-kālikam /
Halfverse: b    
gamane tv āgamaḥ kāryaḥ pumān anyo jale \viśet //
Verse: 444 
Halfverse: a    
śiromānaṃ tu \dr̥śyeta na karṇau na_api nāsikā /
Halfverse: b    
apsu praveśane yasya śuddʰaṃ tam api \nirdiśet //
Verse: 445 
Halfverse: a    
nimajjya_utplavate yas tu dr̥ṣṭaś cet prāṇibʰir naraḥ /
Halfverse: b    
punas tatra \nimajjet sa deśa-cihna-vibʰāvite //



Paragraph: (37) 
viṣadivyavidʰiḥ


Verse: 446 
Halfverse: a    
ajā-śr̥ṅga-nibʰaṃ śyāmaṃ supīnaṃ śr̥ṅga-saṃbʰavam /
Halfverse: b    
bʰaṅge ca śr̥ṅga-verābʰaṃ kʰyātaṃ tac-śr̥ṅgiṇāṃ viṣam //
Verse: 447 
Halfverse: a    
raktaṃ tad-asitaṃ \kuryāt kaṭinaṃ ca_eva tat-lakṣaṇāt /
Halfverse: b    
anena vidʰinā jñeyaṃ divyaṃ divya-viśāradaiḥ //
Verse: 448 
Halfverse: a    
vatsanābʰa-nibʰaṃ pītaṃ varṇa-jñānena niścayaḥ /
Halfverse: b    
śukti-śaṅkʰa-ākr̥tir bʰaṅge \vidyāt tad-vatsanābʰakam //
Verse: 449 
Halfverse: a    
madʰu-kṣīra-samāyuktaṃ svaccʰaṃ \kurvīta tat-kṣaṇāt /
Halfverse: b    
bāhyam evaṃ samākʰyātaṃ lakṣaṇaṃ dʰarma-sādʰakaiḥ //
Verse: 450 
Halfverse: a    
pūrva-āhṇe śītale deśe viṣaṃ \dadyāt tu dehinām /
Halfverse: b    
gʰr̥tena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśad-guṇena tu //
Verse: 451 
Halfverse: a    
viṣasya palaṣaḍ-bʰāgād bʰāgo viṃśatim \astu yaḥ /
Halfverse: b    
tam aṣṭa-bʰāga-hīnaṃ śodʰye deyaṃ gʰr̥ta-āplutam //



Paragraph: (38) 
kośadivyavidʰiḥ


Verse: 452 
Halfverse: a    
svalpe_aparādʰe devānāṃ snāpayitvā_āyudʰodakam /
Halfverse: b    
pāyyo vikāre ca_aśuddʰo niyamyaḥ śucir anyatʰā //



Paragraph: (39) 
taṇḍulavidʰiḥ


Verse: 453 
Halfverse: a    
devatā-snāna-pānīya-divye taṇḍula-bʰakṣaṇe /
Halfverse: b    
śuddʰa-niṣṭʰī-vanāc śuddʰo niyamyo_aśucir anyatʰā //
Verse: 454 
Halfverse: a    
avaṣṭambʰa-abʰiyuktasya viśuddʰasya_api kośataḥ /
Halfverse: b    
sadaṇḍam abʰiyogaṃ ca \dāpayed abʰiyojakam //
Halfverse: c    
divyena śuddʰaṃ puruṣaṃ sat \kuryād dʰārmiko nr̥paḥ //
Verse: 455 
Halfverse: a    
śoṇitaṃ \dr̥śyate yatra hanuvālaṃ ca \sīdati /
Halfverse: b    
gātraṃ ca \kampate yasya tam aśuddʰaṃ \vinirdiśet //
Verse: 456 
Halfverse: a    
atʰa daiva-visaṃvādāt tri-sapta-āhāt tu \dāpayet /
Halfverse: b    
abʰiyuktaṃ tu yatnena tam artʰaṃ daṇḍam eva ca //
Verse: 457 
Halfverse: a    
tasya_ekasya na sarvasya janasya yadi tad \bʰavet /
Halfverse: b    
rogo_agnir jñāti-maraṇam r̥ṇaṃ dāpyo damaṃ ca saḥ //
Verse: 458 
Halfverse: a    
Kṣaya-atisāra-vispʰoṭās tālu-astʰi-paripīḍanam /
Halfverse: b    
netra-rug-gala-rogaś ca tatʰā_unmādaḥ \prajāyate /
Halfverse: c    
śiro-rug-bʰuja-bʰaṅgaś ca daivikā vyādʰayo nr̥ṇām //
Verse: 459 
Halfverse: a    
śata-ardʰaṃ \dāpayec śuddʰam aśuddʰo daṇḍa-bʰāg bʰavet //
Verse: 460 
Halfverse: a    
viṣe toye hutāśe ca tulā-kośe ca taṇḍule /
Halfverse: b    
tapta-māṣaka-divye ca kramād daṇḍaṃ \prakalpayet //
Verse: 461 
Halfverse: a    
sahasraṃ ṣaṭ-śataṃ ca_eva tatʰā pañca śatāni ca /
Halfverse: b    
catus-tri-dvi-ekam evaṃ ca hīnaṃ hīneṣu \kalpayet //



Paragraph: (40) 
śapatʰavidʰiḥ


Verse: 462 
Halfverse: a    
yatra_\upadiśyate karma kartur aṅgaṃ na \tūcyate /
Halfverse: b    
dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ //
Verse: 463 
Halfverse: a    
ā-catur-daśakād ahno yasya no rāja-daivikam /
Halfverse: b    
vyasanaṃ \jāyate gʰoraṃ sa jñeyaḥ śapatʰe śuciḥ //



Paragraph: (41) 
unmatta-asvatantra-ādi-kr̥tānāṃ vicāraḥ


Verse: 464 
Halfverse: a    
unmattena_eva mattena tatʰā bʰāva-antareṇa /
Halfverse: b    
yad dattaṃ yat kr̥taṃ _atʰa pramāṇaṃ na_eva tad \bʰavet //
Verse: 465 
Halfverse: a    
asvatantra-kr̥taṃ kāryaṃ tasya svāmī \nivartayet /
Halfverse: b    
na bʰartrā \vivadeta_anyo bʰīta-unmatta-kr̥tād r̥te //
Verse: 466 
Halfverse: a    
pitā_asvatantraḥ pitr̥mān bʰrātā bʰātr̥vya eva /
Halfverse: b    
kaniṣṭʰo _avibʰaktasvo dāsaḥ karma-karas tatʰā //
Verse: 467 
Halfverse: a    
na kṣetra-gr̥ha-dāsānāṃ dānā-dʰamana-vikrayāḥ /
Halfverse: b    
asvatantra-kr̥tāḥ siddʰiṃ \prāpnuyur na_anuvarṇitāḥ //
Verse: 468 
Halfverse: a    
pramāṇaṃ sarva eva_ete paṇyānāṃ kraya-vikraye /
Halfverse: b    
yadi saṃvyavahāraṃ te kurvanto_apy anumoditāḥ //
Verse: 469 
Halfverse: a    
kṣetra-ādīṇāṃ tatʰā_eva \syur bʰrātā bʰrātr̥-sutaḥ sutaḥ /
Halfverse: b    
nisr̥ṣṭāḥ kr̥tya-karaṇe guruṇā yadi gaccʰatā //
Verse: 470 
Halfverse: a    
nisr̥ṣṭa-artʰas tu yo yasmin tasminn artʰe prabʰus tu saḥ /
Halfverse: b    
tad-bʰartā tat-kr̥taṃ kāryaṃ na_anyatʰā kartum \arhati //
Verse: 471 
Halfverse: a    
sutasya suta-dārāṇāṃ vaśitvaṃ tv anuśāsane /
Halfverse: b    
vikraye ca_eva dāne ca vaśitvaṃ na sute pituḥ //



Paragraph: (42) 
nirṇaya-kr̥tyam


Verse: 472 
Halfverse: a    
śuddʰis tu śāstra-tattva-jñaiś cikitsā samudāhr̥tā /
Halfverse: b    
prāyaścittaṃ ca daṇḍaṃ ca tābʰyāṃ dvividʰā smr̥tā //
Verse: 473 
Halfverse: a    
aneka-artʰa-abʰiyoge_api yāvat \saṃsādʰayed dʰanī /
Halfverse: b    
sākṣibʰis tāvad eva_asau \labʰate sādʰitaṃ dʰanam //
Verse: 474 
Halfverse: a    
sarva-apalāpaṃ yaḥ kr̥tvā mitʰo_alpam api \saṃvadet /
Halfverse: b    
sarvam eva tu dāpyaḥ \syād abʰiyukto br̥haspatiḥ //
Verse: 475 
Halfverse: a    
evaṃ dʰarma-āsana-stʰena samena_eva vivādinā /
Halfverse: b    
kāryāṇāṃ nirṇayo dr̥śyo brāhmaṇaiḥ saha na_anyatʰā //
Verse: 476 
Halfverse: a    
vyavahārān svayaṃ dr̥ṣṭvā śrutvā prāṅ-vivākataḥ /
Halfverse: b    
jaya-patraṃ tato \dadyāt parijñānāya pārtʰivaḥ //



Paragraph: (43) 
daṇḍavidʰiḥ


Verse: 477 
Halfverse: a    
rājā tu svāmine vipraṃ sāntvena_eva \pradāpayet /
Halfverse: b    
deśa-ācāreṇa ca_anyāṃs tu duṣṭān saṃpīḍya \dāpayet //
Verse: 478 
Halfverse: a    
riktʰinaṃ suhr̥daṃ _api ccʰalena_eva \pradāpayet /
Halfverse: b    
vaṇijaḥ karṣakāṃś ca_api śilpinaś ca_abravīd bʰr̥guḥ //
Verse: 479 
Halfverse: a    
dʰana-dāna-asahaṃ buddʰvā svādʰīnaṃ karma \kārayet /
Halfverse: b    
aśaktau bandʰanāgāraṃ praveśyo brāhmaṇād r̥te //
Verse: 480 
Halfverse: a    
karṣakān kṣatra-viś-śūdrān samīhānāṃs tu \dāpayet //
Verse: 481 
Halfverse: a    
ācāryasya pitur mātur bāndʰavānāṃ tatʰā_eva ca /
Halfverse: b    
eteṣām aparādʰeṣu daṇḍo na_eva \vidʰīyate //
Verse: 482 
Halfverse: a    
prāṇa-atyaye tu yatra \syād akārya-karaṇaṃ kr̥tam /
Halfverse: b    
daṇḍas tatra tu na_eva \syād eṣa dʰarmo bʰr̥gu-smr̥taḥ //
Verse: 483 
Halfverse: a    
na jātu brāhmaṇaṃ \hanyāt sarva-pāpeṣv avastʰitam /
Halfverse: b    
rāṣṭrāc ca_enaṃ bahiḥ \kuryāt samagra-dʰanam akṣatam //
Verse: 484 
Halfverse: a    
caturṇām api varṇānāṃ prāyaścittam \akurvatām /
Halfverse: b    
śarīra-dʰana-saṃyuktaṃ daṇḍaṃ dʰarmyaṃ \prakalpayet //
Verse: 485 
Halfverse: a    
yena doṣeṇa śūdrasya daṇḍo \bʰavati dʰarmataḥ /
Halfverse: b    
tena cet kṣatra-viprāṇāṃ dvi-guṇo dvi-guṇo \bʰavet //
Verse: 486 
Halfverse: a    
pravrajya_avasitaṃ śūdraṃ japa-homa-parāyaṇam /
Halfverse: b    
vadʰena \śāsayet pāpaṃ daṇḍyo dviguṇaṃ damam //
Verse: 487 
Halfverse: a    
sarveṣu ca_aparādʰeṣu puṃso yo_artʰa-damaḥ smr̥taḥ /
Halfverse: b    
tad-ardʰaṃ yoṣito dadyur vadʰe puṃso_aṅga kartanam //
Verse: 488 
Halfverse: a    
na_asvatantrāḥ striyo grāhyāḥ pumāṃs tatra_\aparādʰyati /
Halfverse: b    
prabʰuṇā śāsanīyās rājā tu puruṣaṃ \nayet //
Verse: 489 
Halfverse: a    
proṣita-svāmikā nārī prāpitā yady api grahe /
Halfverse: b    
tāvat bandʰane stʰāpyā yāvat pratyāgataḥ prabʰuḥ //
Verse: 490 
Halfverse: a    
kalpito yasya yo daṇḍas tv aparādʰasya yatnataḥ /
Halfverse: b    
paṇānāṃ grahaṇaṃ tu \syāt tan-mūlyaṃ _atʰa rājani //
Verse: 491 
Halfverse: a    
māṣa-pādo dvi-pādo daṇḍo yatra pravartitaḥ /
Halfverse: b    
anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu \prakalpayet //
Verse: 492 
Halfverse: a    
yatra_ukto māṣakair daṇḍo rājataṃ tatra \nirdiśeta /
Halfverse: b    
kr̥ṣṇalaiś ca_uktam eva \syād ukta-daṇḍa-viniścayaḥ //
Verse: 493 
Halfverse: a    
māṣo viṃśati-bʰāgas tu jñeyaḥ kārṣāpaṇasya tu /
Halfverse: b    
kākaṇī tu catur-bʰāgā māṣakasya paṇasya ca //
Verse: 494 
Halfverse: a    
pañca-nadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī /
Halfverse: b    
kārṣāpaṇa-uṇḍikā jñeyās tāś catasras tu dʰānakaḥ /
Halfverse: c    
te dvādaśa suvarṇās tu[rṇastu?] dīnāraś citrakaḥ smr̥taḥ //



Paragraph: (44) 
punarnyāyaḥ


Verse: 495 
Halfverse: a    
asat sad iti yaḥ pakṣaḥ sabʰyair eva_\avadʰāryate /
Halfverse: b    
tīritaḥ so_anuśiṣṭas tu sākṣi-vākyāt prakīrtitaḥ //
Verse: 496 
Halfverse: a    
kula-ādibʰir niścite_api santoṣaṃ na gatas tu yaḥ /
Halfverse: b    
vicārya tat kr̥taṃ rājā kukr̥taṃ punar uddʰaret //



Paragraph: (45) 
r̥ṇādāne vr̥ddʰivicāraḥ


Verse: 497 
Halfverse: a    
na strībʰyo dāsa-bālebʰyaḥ \prayaccʰet kvacid uddʰr̥tam /
Halfverse: b    
dātā na \labʰate tat tu tebʰyo \dadyāt tu yad vasu //
Verse: 498 
Halfverse: a    
r̥ṇikena tu vr̥ddʰir adʰikā saṃprakalpitā /
Halfverse: b    
āpat-kāla-kr̥tā nityaṃ dātavyā kāritā tu //
Halfverse: c    
anyatʰā kāritā vr̥ddʰir na dātavyā katʰaṃcana //
Verse: 499 
Halfverse: a    
ekāntena_eva vr̥ddʰiṃ tu \śodʰayed yatra carṇikam /
Halfverse: b    
pratikālaṃ \dadāti eva śikʰā-vr̥ddʰis tu smr̥tā //
Verse: 500 
Halfverse: a    
gr̥hāt toṣaḥ pʰalaṃ kṣetrād bʰoga-lābʰaḥ prakīrtitaḥ //
Verse: 501 
Halfverse: a    
ādʰibʰogas tv aśeṣo yo vr̥ddʰis tu parikalpitaḥ /
Halfverse: b    
prayogo yatra ca_evaṃ \syād ādʰibʰogaḥ sa \ucyate //



Paragraph: (46) 
ākr̥tavr̥ddʰiḥ


Verse: 502 
Halfverse: a    
yo yācitakam ādāya tam adattvā diśaṃ \vrajet /
Halfverse: b    
ūrdʰvaṃ saṃvatsarāt tasya tad-dʰanaṃ vr̥ddʰim \āpnuyāt //
Verse: 503 
Halfverse: a    
kr̥tvā_uddʰāram adattvā yo yācitas tu diśaṃ \vrajet /
Halfverse: b    
ūrdʰvaṃ māsa-trayāt tasya tad-dʰanaṃ vr̥ddʰim \āpnuyāt //
Verse: 504 
Halfverse: a    
svadeśe_api stʰito yas tu na \dadyād yācitaḥ kvacit /
Halfverse: b    
taṃ tato_akāritāṃ vr̥ddʰim aniccʰantaṃ ca \dāpayet //
Verse: 505 
Halfverse: a    
prīti-dattaṃ na \vardʰeta yāvan na pratiyācitam /
Halfverse: b    
yācyamānam adattaṃ ced \vardʰate pañcakaṃ śatam //
Verse: 506 
Halfverse: a    
nikṣiptaṃ vr̥ddʰi-śeṣaṃ ca kraya-vikrayam eva ca /
Halfverse: b    
yācyamānam adattaṃ ced \vardʰate pañcakaṃ śatam //
Verse: 507 
Halfverse: a    
paṇyaṃ gr̥hītvā yo mūlyam adattvā_eva diśaṃ \vrajet /
Halfverse: b    
r̥tu-trayasya_apariṣṭāt tad-dʰanaṃ vr̥ddʰim \āpnuyāt //
Verse: 508 
Halfverse: a    
carmasasya_āsava-dyūte paṇya-mūlye ca sarvadā /
Halfverse: b    
strī-śulkeṣu na vr̥ddʰiḥ \syāt prātibʰāvya-āgateṣu ca //



Paragraph: (47) 
vr̥ddʰeḥ parimāṇaṃ


Verse: 509 
Halfverse: a    
grāhyaṃ \syād dvi-guṇaṃ dravyaṃ prayuktaṃ dʰanināṃ sadā /
Halfverse: b    
labʰate cen na dvi-guṇaṃ punar vr̥ddʰiṃ \prakalpayet //
Verse: 510 
Halfverse: a    
maṇi-muktā-pravālānāṃ suvarṇa-rajatasya ca /
Halfverse: b    
tiṣṭʰati dvi-guṇā vr̥ddʰiḥ pʰāla-kaiṭa-āvikasya ca /
Verse: 511 
Halfverse: a    
tailānāṃ ca_eva sarveṣāṃ madyānām atʰa sarpiṣām /
Halfverse: b    
vr̥ddʰir aṣṭa-guṇā jñeyā guḍasya lavaṇasya ca //
Verse: 512 
Halfverse: a    
kupyaṃ pañca-guṇaṃ bʰūmis tatʰā_eva_aṣṭa-guṇā matā /
Halfverse: b    
sadya eva_iti vacanāt sadya eva \pradīyate //



Paragraph: (48) 
r̥ṇoddʰaraṇaṃ

anekarṇasamavāye vidʰiḥ


Verse: 513 
Halfverse: a    
ekāhe likʰitaṃ yat tu tat tu \kuryād r̥ṇaṃ samam /
Halfverse: b    
grahaṇaṃ rakṣaṇaṃ lābʰam anyatʰā tu yatʰā-kramam //
Verse: 514 
Halfverse: a    
nānā-r̥ṇa-samavāye tu yad yat pūrva-kr̥taṃ \bʰavet /
Halfverse: b    
tat tad eva_agrato deyaṃ rājñaḥ \syāc śrotriyād anu //
Verse: 515 
Halfverse: a    
yasya dravyeṇa yat paṇyaṃ sādʰitaṃ yo \vibʰāvayet /
Halfverse: b    
tad dravyam r̥ṇikena_eva dātavyaṃ tasya na_anyatʰā //



Paragraph: (49) 
ādʰiḥ


Verse: 516 
Halfverse: a    
dravyaṃ gr̥hītvā vr̥ddʰi-artʰaṃ bʰoga-yogyaṃ \dadāti cet /
Halfverse: b    
jaṅgamaṃ stʰāvaraṃ _api bʰogya-adʰiḥ sa tu \katʰyate //
Halfverse: c    
mūlyaṃ tad-ādʰikaṃ dattvā sva-kṣetra-ādikam \āpnuyāt //
Verse: 517 
Halfverse: a    
ādʰim ekaṃ dvayor yas tu \kuryāt pratipad \bʰavet /
Halfverse: b    
tayoḥ pūrva-kr̥taṃ grāhyaṃ tat-kartā cora-daṇḍa-bʰāk //
Verse: 518 
Halfverse: a    
ādʰānaṃ vikrayo dānaṃ lekʰya-sākṣya-kr̥taṃ yadā /
Halfverse: b    
eka-kriyā-viruddʰaṃ tu lekʰyaṃ tatra_apahārakam //
Verse: 519 
Halfverse: a    
anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekʰitam /
Halfverse: b    
viśeṣa-likʰitaṃ jyāya iti kātyāyano_abravīt //
Verse: 520 
Halfverse: a    
yo_avidyamānaṃ pratʰamam anirdiṣṭa-svarūpakam /
Halfverse: b    
ākāśa-bʰūtam ādadʰyād anirdiṣṭaṃ ca tad bʰavet //
Halfverse: c    
yad yat tadā_asya vidyeta tad ādiṣṭaṃ vinirdiśet //
Verse: 521 
Halfverse: a    
yas tu sarva-svam ādiśya prāk paścān nāma-cihnitam /
Halfverse: b    
ādadʰyāt tat katʰaṃ na \syāc cihnitaṃ balavattaram //
Verse: 522 
Halfverse: a    
maryādā-cihnitaṃ kṣetraṃ grāmaṃ _api yadā bʰavet /
Halfverse: b    
grāma-ādayaś ca \likʰyante tadā siddʰim \avāpnuyāt //
Verse: 523 
Halfverse: a    
ādʰīkr̥taṃ tu yat kiṃcid vinaṣṭaṃ daiva-rājataḥ /
Halfverse: b    
tatra r̥ṇaṃ sodayaṃ dāpyo dʰaninām adʰamarṇakaḥ //
Verse: 524 
Halfverse: a    
na ced dʰanika-doṣeṇa \nipated \mriyeta /
Halfverse: b    
ādʰim anyaṃ sa dāpyaḥ \syād r̥ṇān \mucyeta narṇikaḥ //
Verse: 525 
Halfverse: a    
akāmam ananujñātam adʰiṃ yaḥ karma \kārayet /
Halfverse: b    
bʰoktā karma-pʰalaṃ dāpyo vr̥ddʰiṃ \labʰate na saḥ //
Verse: 526 
Halfverse: a    
yas tv ādʰiṃ karma \kurvāṇaṃ vācā daṇḍena karmabʰiḥ /
Halfverse: b    
\pīḍayed \bʰatsayec ca_eva \prāpnuyāt pūrva-sāhasam //
Verse: 527 
Halfverse: a    
balāda-kāmaṃ yatra_adʰim anisr̥ṣṭaṃ \praveśayet /
Halfverse: b    
prāpnuyāt sāhasaṃ pūrvam ādʰātā ca_adʰim \āpnuyāt //
Verse: 528 
Halfverse: a    
ādʰiṃ duṣṭena lekʰyena bʰuṅkte yam r̥ṇikād dʰanī /
Halfverse: b    
nr̥po damaṃ dāpayitvā ādʰikekʰyaṃ \vināśayet //
Verse: 529 
Halfverse: a    
ādʰātā yatra na \syāt tu dʰanī bandʰaṃ \nivedayet /
Halfverse: b    
rājñas tataḥ sa vikʰyāto vikreya iti dʰāraṇā //
Halfverse: c    
savr̥ddʰikaṃ gr̥hītvā tu śeṣaṃ rājan yatʰā_\arpayet //



Paragraph: (50) 
pratibʰūvidʰānam


Verse: 530 
Halfverse: a    
dāna-upastʰāna-vādeṣu viśvāsa-śapatʰāya ca /
Halfverse: b    
lagnakaṃ \kārayed evaṃ yatʰā_ayogaṃ viparyaye //
Verse: 531 
Halfverse: a    
darśana-pratibʰūryas taṃ deśe kāle na \darśayet /
Halfverse: b    
nibandʰam \āvahet tatra daiva-rāja-kr̥tād r̥te //
Verse: 532 
Halfverse: a    
naṣṭasya_anveṣaṇa-artʰaṃ tu deyaṃ pakṣa-trayaṃ param /
Halfverse: b    
yady asau \darśayet tatra moktavyaḥ pratibʰūr \bʰavet //
Verse: 533 
Halfverse: a    
kāle vyatīte pratibʰūr yadi taṃ na_eva \darśayet /
Halfverse: b    
sa tam artʰaṃ pradāpyaḥ \syāt prete ca_evaṃ \vidʰīyate //
Verse: 534 
Halfverse: a    
gr̥hītvā bandʰakaṃ yatra darśane_asya stʰito \bʰavet /
Halfverse: b    
vinā pitrā dʰanaṃ tasmād dāpyaḥ \syāt tad r̥ṇaṃ sutaḥ //
Verse: 535 
Halfverse: a    
yo yasya pratibʰūs \tiṣṭʰed darśanāya_iha mānavaḥ /
Halfverse: b    
adarśayan sa taṃ tasmai \prayaccʰet sva-dʰanād r̥ṇam //
Verse: 536 
Halfverse: a    
ādyau tu vitatʰe dāpyau tat-kālā-veditaṃ dʰanam /
Halfverse: b    
uttarau tu visaṃvāde tau vinā tat-sutau tatʰā //
Verse: 537 
Halfverse: a    
ekaccʰāyāśrite sarvaṃ \dadyāt tu proṣite sutaḥ /
Halfverse: b    
mr̥te pitari pitr̥-aṃśaṃ pararṇaṃ na br̥haspatiḥ //
Verse: 538 
Halfverse: a    
ekaccʰāyā-praviṣṭānāṃ dāpyo tas tatra \dr̥śyate /
Halfverse: b    
proṣite tat-sutaḥ sarvaṃ pitr̥-aṃśaṃ tu mr̥te sutaḥ //
Verse: 539 
Halfverse: a    
prātibʰāvyaṃ tu yo \dadyāt pīḍitaḥ pratibʰāvitaḥ /
Halfverse: b    
tri-pakṣāt parataḥ so_artʰaṃ dvi-guṇaṃ labdʰum \arhati //
Verse: 540 
Halfverse: a    
yasya_artʰe yena yad dattaṃ vidʰinā_abʰyartʰitena tu /
Halfverse: b    
sākṣibʰir bʰāvitena_eva pratibʰūs tat \samāpnuyāt //
Verse: 541 
Halfverse: a    
satyaṃ-kāra-visaṃvāde dviguṇaṃ \pratidāpayet /
Halfverse: b    
akurvatas tu tad dʰāni satyaṃ-kāra-prayojanam //



Paragraph: (51) 
pitrādibʰiḥ kr̥tam r̥ṇaṃ kena pratideyam


Verse: 542 
Halfverse: a    
kuṭumba-artʰam aśaktena gr̥hītaṃ vyādʰitena /
Halfverse: b    
upaplava-nimitte ca \vidyād āpatkr̥te tu tat //
Verse: 543 
Halfverse: a    
kanyā-vaivāhikaṃ ca_eva preta-kārye ca yat-kr̥tam /
Halfverse: b    
etat sarvaṃ pradātavyaṃ kuṭumbena kr̥taṃ prabʰoḥ //
Verse: 544 
Halfverse: a    
r̥ṇaṃ putra-kr̥taṃ pitrā na deyam iti dʰarmataḥ /
Halfverse: b    
deyaṃ pratiśrutaṃ yat \syāt yac ca \syād anumoditam //
Verse: 545 
Halfverse: a    
proṣitasya_amatena_api kuṭumba-artʰam r̥ṇaṃ kr̥tam /
Halfverse: b    
dāsa-strī-mātr̥-śiṣyair \dadyāt putreṇa bʰr̥guḥ //
Verse: 546 
Halfverse: a    
bʰartrā putreṇa sārdʰaṃ kevalena_ātmanā kr̥tam /
Halfverse: b    
r̥ṇam evaṃvidʰaṃ deyaṃ na_anyatʰā tat-kr̥taṃ striyā //
Verse: 547 
Halfverse: a    
martu-kāmena bʰartrā proktā deyam r̥ṇaṃ tvayā /
Halfverse: b    
aprapannā_api dāpyā dʰanaṃ yady āśritaṃ striyām //
Verse: 548 
Halfverse: a    
vidyamāne_api rogārte sva-deśāt proṣite_api /
Halfverse: b    
viṃśāt saṃvatsarād deyaṃ r̥ṇaṃ pitr̥-kr̥taṃ sutaiḥ //
Verse: 549 
Halfverse: a    
vyādʰita-unmatta-vr̥ddʰānāṃ tatʰā dīrgʰa-pravāsinām /
Halfverse: b    
r̥ṇam evaṃvidʰaṃ putrāñ jīvatām api \dāpayet //
Verse: 550 
Halfverse: a    
sāṃnidʰye_api pituḥ putrair r̥ṇaṃ deyaṃ vibʰāvitam /
Halfverse: b    
jāti-andʰa-patita-unmatta-kṣaya-śvitra-ādi-rogiṇaḥ //
Verse: 551 
Halfverse: a    
pitr̥̄ṇāṃ sūnubʰir jātair dānena_eva_adʰamād r̥ṇāt /
Halfverse: b    
vimokṣas tu yatas tasmād \iccʰanti pitaraḥ sutān //
Verse: 552 
Halfverse: a    
na_aprāpta-vyavahāreṇa pitary uparate kvacit /
Halfverse: b    
kāle tu vidʰinā deyaṃ \vaseyur narake_anyatʰā //
Verse: 553 
Halfverse: a    
aprāpta-vyavahāraś cet svatantro_api_iha narṇabʰāk /
Halfverse: b    
svātantryaṃ hi smr̥taṃ jyeṣṭʰe jyaiṣṭʰe[ṣṭʰyaṃ?] guṇa-vayaḥkr̥tam //
Verse: 554 
Halfverse: a    
yad dr̥ṣṭaṃ datta-śeṣaṃ deyaṃ paitāmahaṃ tu tat /
Halfverse: b    
sadoṣaṃ vyāhataṃ pitrā na_eva deyam r̥ṇaṃ kvacit //
Verse: 555 
Halfverse: a    
pitrā dr̥ṣṭam r̥ṇaṃ yat tu krama-āyātaṃ pitāmahāt /
Halfverse: b    
nirdoṣaṃ na_uddʰr̥taṃ putrair deyaṃ pautrais tu tad-bʰr̥guḥ //
Verse: 556 
Halfverse: a    
paitāmahaṃ tu yat putrair na dattaṃ rogibʰiḥ stʰitaiḥ /
Halfverse: b    
tasmād evaṃvidʰaṃ pautrair deyaṃ paitāmahaṃ samam //
Verse: 557 
Halfverse: a    
r̥ṇaṃ tu \dāpayet putraṃ yadi \syān nirupadravaḥ /
Halfverse: b    
draviṇa-arhaś ca dʰuryaś ca na_anyatʰā \dāpayet sutam //
Verse: 558 
Halfverse: a    
yad deyaṃ pitr̥bʰir nityaṃ tad-abʰāve tu tad-dʰanāt /
Halfverse: b    
tad dʰanaṃ putra-putrair deyaṃ tat-svāmine tadā //
Verse: 559 
Halfverse: a    
pitra-r̥ṇe vidyamāne tu na ca putro dʰanaṃ \haret /
Halfverse: b    
deyaṃ tad-dʰanike dravyaṃ mr̥te gr̥hṇaṃs tu \dāpyate //
Verse: 560 
Halfverse: a    
putra-abʰāve tu dātavyam r̥ṇaṃ pautreṇa yatnataḥ /
Halfverse: b    
caturtʰena na dātavyaṃ tasmāt tad \vinirvartate //
Verse: 561 
Halfverse: a    
prātibʰāvya-āgataṃ pautrair dātavyaṃ na tu tatkvacit /
Halfverse: b    
putreṇa_api samaṃ deyam r̥ṇaṃ sarvatra paitr̥kam //
Verse: 562 
Halfverse: a    
riktʰahartrā r̥ṇaṃ deyaṃ tad-bʰāve ca yoṣitaḥ /
Halfverse: b    
putraiś ca tad-bʰāve_anyai riktʰa-bʰāgbʰir yatʰā-kramam //
Verse: 563 
Halfverse: a    
yāvan na paitr̥kaṃ dravyaṃ vidyamānaṃ \labʰet sutaḥ /
Halfverse: b    
susamr̥ddo_api dāpyaḥ \syāt tāvan na_eva_adʰamarṇikaḥ //
Verse: 564 
Halfverse: a    
likʰitaṃ muktakaṃ _api deyaṃ yat tu pratiśrutam /
Halfverse: b    
para-pūrva-striyai yat tu \vidyāt kāma-kr̥taṃ nr̥ṇām //
Verse: 565 
Halfverse: a    
yatra hiṃsāṃ samutpādya krodʰād dravyaṃ vināśya /
Halfverse: b    
uktaṃ tuṣṭikaraṃ yat tu \vidyād krodʰa-kr̥taṃ tu tat //
Verse: 566 
Halfverse: a    
svastʰena_artena deyaṃ bʰāvitaṃ dʰarma-kāraṇāt /
Halfverse: b    
adattvā tu mr̥te dāpyas tat-suto na_atra saṃśayaḥ //
Verse: 567 
Halfverse: a    
nirdʰanair anapatyais tu yat kr̥taṃ śauṇḍikādibʰiḥ /
Halfverse: b    
tat-strīṇām upabʰoktā tu \dadyāt tad-r̥ṇam eva hi //
Verse: 568 
Halfverse: a    
śauṇḍika-vyādʰa-janaka-gopa-nāvika-yoṣitām /
Halfverse: b    
adʰiṣṭʰātā r̥ṇaṃ dāpyas tāsāṃ bʰartr̥-kriyāsu tat //
Verse: 569 
Halfverse: a    
na ca bʰāryā-kr̥tam r̥ṇaṃ katʰaṃcit patyur \ābʰavet /
Halfverse: b    
āpatkr̥tād r̥te puṃsāṃ kuṭumba-artʰe hi vistaraḥ //
Verse: 570 
Halfverse: a    
anyatra rajaka-vyādʰa-gopa-śauṇḍika-yoṣitām /
Halfverse: b    
teṣāṃ tu tat-parā vr̥ttiḥ kuṭumbaṃ ca tad-āśrayam //
Verse: 571 
Halfverse: a    
amatena_eva putrasya pradʰanā _anyam \āśrayet /
Halfverse: b    
putreṇa_eva_apahāryaṃ tad-dʰanaṃ duhitr̥bʰir vinā //
Verse: 572 
Halfverse: a    
r̥ṇa-artʰam \āharet tantuṃ na sukʰa-artʰaṃ kadācana /
Halfverse: b    
ayukte kāraṇe yasmāt pitarau tu na \dāpayet //
Verse: 573 
Halfverse: a    
sva-putraṃ tu \jahyāt strī samartʰam api putriṇī /
Halfverse: b    
āhr̥tya strī-dʰanaṃ tatra pitrya-r̥ṇaṃ \śodʰayen manuḥ //
Verse: 574 
Halfverse: a    
bāla-putra-adʰika-artʰā ca bʰartāraṃ _anyam āśritā /
Halfverse: b    
āśritas tad-r̥ṇaṃ \dadyād bāla-putrā-vidʰiḥ smr̥taḥ //
Verse: 575 
Halfverse: a    
dīrgʰa-pravāsi-nirbandʰu-jaḍa-unmatta-ārta-liṅginām /
Halfverse: b    
jīvatām api dātavyaṃ tat-strī-dravya-samāśritaiḥ //
Verse: 576 
Halfverse: a    
vyasana-abʰiplute putre bālo yatna \dr̥śyate /
Halfverse: b    
dravya-hr̥d \dāpyate tatra tasya_abʰāve purandʰrihr̥t //
Verse: 577 
Halfverse: a    
pūrvaṃ \dadyād dʰana-grāhaḥ putras tasmād anantaram /
Halfverse: b    
yoṣid-grāhaḥ sutā-bʰāve putro _atyanta-nirdʰanaḥ //
Verse: 578 
Halfverse: a    
deyaṃ bʰāryā-kr̥tam r̥ṇaṃ bʰartrā putreṇa mātr̥kam /
Halfverse: b    
bʰartur artʰe kr̥taṃ yat \syād abʰidʰāya gate diśam //
Verse: 579 
Halfverse: a    
deyaṃ putra-kr̥taṃ tat \syād yac ca \syād anuvarṇitam /
Halfverse: b    
kr̥ta-asaṃvāditaṃ yac ca śrutvā ca_eva_anucoditam //



Paragraph: (52) 
adʰarmaṇikasya_avarodʰādinā dʰana-uddʰāra-vicāra


Verse: 580 
Halfverse: a    
dʰāryo_avaruddʰas tv r̥ṇikaḥ prakāśaṃ jana-saṃsadi /
Halfverse: b    
yāvan na dadyād deyaṃ ca deśa-ācāra-stʰitir yatʰā //
Verse: 581 
Halfverse: a    
viṇmūtra-śaṅkā yasya \syād dʰāryamāṇasya dehinaḥ /
Halfverse: b    
pr̥ṣṭʰato _anugantavyo nibaddʰaṃ \samutsr̥jet //
Verse: 582 
Halfverse: a    
sa kr̥ta-pratibʰūś ca_eva moktavyaḥ \syād dine dine /
Halfverse: b    
āhāra-kāle rātrau ca nibandʰe pratibʰūḥ stʰitaḥ //
Verse: 583 
Halfverse: a    
yo darśana-pratibʰuvaṃ na_\adʰigaccʰen na ca_\āśrayet /
Halfverse: b    
sa cārake niroddʰavyaḥ stʰāpyo _avedya rakṣiṇaḥ //
Verse: 584 
Halfverse: a    
na cārake niroddʰavya āryaḥ prātyayikaḥ śuciḥ /
Halfverse: b    
so_anibaddʰaḥ pramoktavyo nibaddʰaḥ śapatʰena //
Verse: 585 
Halfverse: a    
pīḍanena_uparodʰena \sādʰayed r̥ṇikaṃ dʰanī /
Halfverse: b    
karmaṇā vyavahāreṇa sāntvena_ādau vibʰāvitaḥ //
Verse: 586 
Halfverse: a    
ādadīta-artʰam evaṃ tu vyājena_ācaritena ca /
Halfverse: b    
karmaṇā kṣatra-viś-śūdrān samahīnāṃś ca \dāpayet //
Verse: 587 
Halfverse: a    
rājānaṃ svāminaṃ vipraṃ sāntvena_eva \pradāpayet /
Halfverse: b    
riktʰinaṃ suhr̥daṃ _api ccʰalena_eva \prasādʰayet //
Verse: 588 
Halfverse: a    
vaṇijaḥ karṣakāś ca_eva śilpinaś ca_abravīd bʰr̥guḥ /
Halfverse: b    
deśa-ācāreṇa dāpyāḥ \syur duṣṭān saṃpīḍya \dāpayet //
Verse: 589 
Halfverse: a    
pīḍayet tu dʰanī yatra r̥ṇikaṃ nyāya-vādinam /
Halfverse: b    
tasmād artʰāt sa \hīyeta tat-samaṃ ca_āpnuyād damam //
Verse: 590 
Halfverse: a    
yadi hy ādau anādi-ṣṭam aśubʰaṃ karma \kārayet /
Halfverse: b    
prāpnuyāt sāhasaṃ pūrvam r̥ṇān \mucyeta carṇikaḥ //
Verse: 591 
Halfverse: a    
uddʰāra-ādikam ādāya svāmine na \dadāti yaḥ /
Halfverse: b    
sa tasya dāso bʰr̥tyaḥ strī paśur \jāyate gr̥he //



Paragraph: (53) 
upanidʰiḥ


Verse: 592 
Halfverse: a    
traya-proṣita-nikṣipta-bandʰānvāhita-yācitam /
Halfverse: b    
vaiśya-vr̥tti-arpitaṃ ca_eva so_artʰas tu_upanidʰiḥ smr̥taḥ //
Verse: 593 
Halfverse: a    
nikṣiptaṃ yasya yat kiṃcit tat-prayatnena \pālayet /
Halfverse: b    
daiva-rāja-kr̥tād anyo vināśas tasya \kīrtyate //
Verse: 594 
Halfverse: a    
yasya doṣeṇa yat kiṃcid \vināśyeta \hriyeta /
Halfverse: b    
tad dravyaṃ sodayaṃ dāpyo daiva-rāja-kr̥tād vinā //
Verse: 595 
Halfverse: a    
yācita-anantaraṃ nāśe daiva-rāja-kr̥te_api saḥ /
Halfverse: b    
grahītā pratidāpyaḥ \syān mūlyamātraṃ na saṃśayaḥ //
Verse: 596 
Halfverse: a    
nyāsa-ādikaṃ para-dravyaṃ prabʰakṣitam upekṣitam /
Halfverse: b    
ajñāna-nāśitaṃ ca_eva yena dāpyaḥ sa eva tat //
Verse: 597 
Halfverse: a    
bʰakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam /
Halfverse: b    
kiṃcin nyūnaṃ pradāpyaḥ \syād dravyam ajñāna-nāśitam //
Verse: 598 
Halfverse: a    
arāja-daivikena_api nikṣiptaṃ yatra nāśitam /
Halfverse: b    
grahītuḥ saha bʰāṇḍena dātur naṣṭaṃ tad \ucyate //
Verse: 599 
Halfverse: a    
jñātvā dravya-viyogaṃ tu dātā yatra \vinikṣipet /
Halfverse: b    
sarva-upāya-vināśe_api grahītā na_eva \dāpyate //
Verse: 600 
Halfverse: a    
grāhakasya hi yad doṣān naṣṭaṃ tu grāhaksya tat /
Halfverse: b    
tasmin naṣṭe hr̥te _api grahītā mūlyam \āharet //
Verse: 601 
Halfverse: a    
grāhyas tu_upanidʰiḥ kāle kāla-hīnaṃ tu \varjayet /
Halfverse: b    
kāla-hīnaṃ dadad-daṇḍaṃ dviguṇaṃ ca \pradāpyate //
Verse: 602 
Halfverse: a    
sarveṣu_upanidʰiṣv ete vidʰayaḥ parikīrtitāḥ //
Verse: 603 
Halfverse: a    
yaiś ca \saṃskriyate nyāso divasaiḥ pariniścitaiḥ /
Halfverse: b    
tad-ūrdʰvaṃ \stʰāpayec śilpī dāpyo daivahate_api tat //
Verse: 604 
Halfverse: a    
nyāsa-doṣād vināśaḥ \syāc śilpinaṃ tan na \dāpayet /
Halfverse: b    
dāpayec śilpi-doṣāt tat saṃskāra-artʰaṃ yad arpitam //
Verse: 605 
Halfverse: a    
svalpena_api ca yat karma naṣṭaṃ ced bʰr̥takasya tat /
Halfverse: b    
paryāptaṃ ditsatas tasya \vinaśyet tad agr̥hṇataḥ //
Verse: 606 
Halfverse: a    
yadi tat kāryam uddiśya kālaṃ pariniyamya /
Halfverse: b    
yācito_ardʰakr̥te tasminn aprāpte na tu \dāpyate //
Verse: 607 
Halfverse: a    
prāpta-kāle kr̥te kārye na \dadyād yācito_api san /
Halfverse: b    
tasmin naṣṭe _api grahītā mūlyam \āharet //
Verse: 608 
Halfverse: a    
yācyamāno na \dadyād dāpyas tat sodayaṃ \bʰavet //
Verse: 609 
Halfverse: a    
atʰa kārya-vipattis tu tasya_eva svāmino \bʰavet /
Halfverse: b    
aprāpte vai sa kāle tu dāpyas tv ardʰakr̥te_api tat //
Verse: 610 
Halfverse: a    
yo yācitakam ādāya na \dadyāt pratiyācitaḥ /
Halfverse: b    
sa nigr̥hya balād dāpyo daṇḍyaś ca na \dadāti yaḥ //
Verse: 611 
Halfverse: a    
anumārgeṇa kāryeṣu anyasmin vacanān mama /
Halfverse: b    
\dadyās tvam iti yo dattaḥ sa iha_anvādʰir \ucyate //



Paragraph: (54) 
asvāmivikrayaḥ


Verse: 612 
Halfverse: a    
asvāmi-vikrayaṃ dānam ādʰiṃ ca \vinivartayet //
Verse: 613 
Halfverse: a    
abʰiyoktā dʰanaṃ \kuryāt pratʰamaṃ jñātibʰiḥ svakam /
Halfverse: b    
paścād ātma-viśudʰi-artʰaṃ krayaṃ ketā svabandʰubʰiḥ //
Verse: 614 
Halfverse: a    
nāṣṭikas tu \prakurvīta tad dʰanaṃ jñātr̥bʰiḥ svakam /
Halfverse: b    
adatta-tyakta-vikrītaṃ kr̥tvā svaṃ \labʰate dʰanam //
Verse: 615 
Halfverse: a    
prakāśaṃ krayaṃ \kuryān mūlaṃ _api \samarpayet /
Halfverse: b    
mūla-ānayana-kālas tu deyo yojana-saṃkʰyayā //
Verse: 616 
Halfverse: a    
prakāśaṃ ca krayaṃ \kuryāt sādʰubʰir jñātibʰiḥ svakaiḥ /
Halfverse: b    
na tatra_anyā kriyā proktā daivikī na ca mānuṣī //
Verse: 617 
Halfverse: a    
yadā mūlam upanyasya punar vādī krayaṃ \vadet /
Halfverse: b    
\āharen mūlam eva_asau na krayeṇa prayojanam //
Verse: 618 
Halfverse: a    
asamāhārya-mūlas tu krayam eva \viśodʰayet /
Halfverse: b    
viśodʰite kraye rājñā na vaktavyaḥ sa kiṃcana //
Verse: 619 
Halfverse: a    
anupastʰāpayan mūlaṃ krayaṃ _api aviśodʰayan /
Halfverse: b    
yatʰā_abʰiyogaṃ dʰanine dʰanaṃ dāpyo damaṃ ca saḥ //
Verse: 620 
Halfverse: a    
yadi svaṃ na_eva \kurute jñātibʰir nāṣṭiko dʰanam /
Halfverse: b    
prasaṅga-vinivr̥tti-artʰaṃ coravad-daṇḍam \arhati //
Verse: 621 
Halfverse: a    
vaniṅ-vītʰī-parigataṃ vijñātaṃ rāja-puruṣaiḥ /
Halfverse: b    
avijñāta-āśrayāt krītaṃ vikretā yatra mr̥taḥ //
Verse: 622 
Halfverse: a    
svāmī datvā_ardʰa-mūlyaṃ tu \pragr̥hṇīta svaka dʰanam /
Halfverse: b    
ardʰaṃ dvayor apahr̥taṃ tatra \syād vyavahārataḥ //
Verse: 623 
Halfverse: a    
avijñāta-krayo doṣas tatʰā ca_aparipālanam /
Halfverse: b    
etad dvayaṃ samākʰyātaṃ dravya-hāni-karaṃ buddʰaiḥ //



Paragraph: (55) 
sambʰūyasamuttʰānam


Verse: 624 
Halfverse: a    
samavetās tu ye kecic śalpino vaṇijo_api /
Halfverse: b    
avibʰajya pr̥tʰag-bʰūtaiḥ prāptaṃ tatra pʰalaṃ samam //
Verse: 625 
Halfverse: a    
bʰāṇḍa-piṇḍa-vyaya-uddʰāra-bʰāra-sāra-artʰa-vīkṣaṇam /
Halfverse: b    
\kuryus te_avyabʰicāreṇa samayena vyavastʰitāḥ //
Verse: 626 
Halfverse: a    
prayogaṃ \kurvate ye tu hemadʰānya-rasa-ādinā /
Halfverse: b    
sama-nyūna-adʰikair aṃśair lābʰas teṣāṃ tatʰā_vidʰaḥ //
Verse: 627 
Halfverse: a    
bahūnāṃ saṃmato yas tu \dadyād eko dʰanaṃ naraḥ /
Halfverse: b    
r̥ṇaṃ ca \kārayed _api sarvair eva kr̥taṃ \bʰavet //
Verse: 628 
Halfverse: a    
jñāti-saṃbandʰi-suhr̥dām r̥ṇaṃ deyaṃ sabandʰakam /
Halfverse: b    
anyeṣāṃ lagna-kopetaṃ lekʰya-sākṣiyutaṃ tatʰā //
Verse: 629 
Halfverse: a    
sveccʰādeyaṃ hiraṇyaṃ tu rasā dʰānyaṃ ca sāvidʰi /
Halfverse: b    
deśa-stʰityā pradātavyaṃ grahītavyaṃ tatʰā_eva ca //
Verse: 630 
Halfverse: a    
samavetais tu yad dattaṃ prārtʰa-nīyaṃ tatʰā_eva tat /
Halfverse: b    
na ca yāceta yaḥ kaścil lābʰāt sa \parihīyate //
Verse: 631 
Halfverse: a    
corataḥ salilād agner dravyaṃ yas tu \samāharet /
Halfverse: b    
tasya_aṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidʰiḥ //
Verse: 632 
Halfverse: a    
śikṣaka-abʰijña-kuśalā ācāryaś ca_iti śilpinaḥ /
Halfverse: b    
eka-dvi-tri-catur-bʰāgān \hareyus te yatʰā_uttaram //
Verse: 633 
Halfverse: a    
para-rāṣṭrād dʰanaṃ yat \syāc cauraiḥ svāmy-ājñayā_āhr̥tam /
Halfverse: b    
rājño daśa-aṃśam uddʰr̥tya vibʰajeran yatʰā-vidʰi //
Verse: 634 
Halfverse: a    
corāṇāṃ mukʰya-bʰūtas tu caturo_aṃśāṃs tato \haret /
Halfverse: b    
śūro_aṃśāṃs trīn samartʰo dvau śoṣās tv ekaikam eva ca //
Verse: 635 
Halfverse: a    
teṣāṃ cet prasr̥tānāṃ yo grahaṇaṃ \samavāpnuyāt /
Halfverse: b    
tan-mokṣaṇa-artʰaṃ yad dattaṃ \vaheyus te yatʰā-aṃśataḥ //
Verse: 636 
Halfverse: a    
nartakānām eṣa eva dʰarmaḥ sadbʰir udāhr̥taḥ /
Halfverse: b    
tālajño \labʰate hy ardʰaṃ gāyanās tu samāṃśinaḥ /
Halfverse: c    
pramukʰā dvy-aṃśam \arhanti so_ayaṃ saṃbʰūya \kurvatām //
Verse: 637 
Halfverse: a    
vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tatʰā /
Halfverse: b    
aniyamya-aṃśa-kartr̥̄ṇāṃ sarveṣām eṣa nirṇayaḥ //



Paragraph: (56) 
dattānapākarma dattāpradānikaṃ


Verse: 638 
Halfverse: a    
vikrayaṃ ca_eva dānaṃ ca na neyāḥ \syur aniccʰavaḥ /
Halfverse: b    
dārāḥ putrāś ca sarvasvam ātmanā_eva tu \yojayet //
Verse: 639 
Halfverse: a    
āpat-kāle tu kartavyaṃ dānaṃ vikraya eva /
Halfverse: b    
anyatʰā na \pravarteta iti śāstra-viniścayaḥ //
Verse: 640 
Halfverse: a    
sarvasva-gr̥ha-varjaṃ tu kuṭumba-bʰaraṇa-adʰikam /
Halfverse: b    
yad dravyaṃ tat svakaṃ deyam adeyaṃ \syād ato_anyatʰā //
Verse: 641 
Halfverse: a    
ataś ca suta-dārāṇāṃ vaśitvaṃ tv anuśāsane /
Halfverse: b    
vikraye ca_eva dāne ca vaśitvaṃ na sute pituḥ //
Verse: 642 
Halfverse: a    
sveccʰayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
Halfverse: b    
na \dadyād r̥ṇava dāpyaḥ \prāpnuyāt pūrva-sāhasam //
Verse: 643 
Halfverse: a    
pratiśrutasya_ādānena dattasya_āccʰādanena ca /
Halfverse: b    
kalpa-koṭi-śataṃ martyas tiryag-yonau ca \jāyate //
Verse: 644 
Halfverse: a    
avijñāta-upalabdʰi-artʰaṃ dānaṃ yatra nirūpitam /
Halfverse: b    
upalabdʰi-kriyā-labdʰaṃ bʰr̥tiḥ parikīrtitā //
Verse: 645 
Halfverse: a    
bʰaya-trāṇāya rakṣa-artʰaṃ tatʰā kārya-prasādʰanāt /
Halfverse: b    
anena vidʰinā labdʰaṃ \vidyāt pratyupakārataḥ //
Verse: 646 
Halfverse: a    
prāṇa-saṃśayam āpannaṃ yo mām \uttārayed itaḥ /
Halfverse: b    
sarvasvaṃ tasya \dāsyāmi_ity ukte_api na tatʰā \bʰavet //
Verse: 647 
Halfverse: a    
kāma-krodʰa-asvatantra-arta-klība-unmatta-pramohitaiḥ /
Halfverse: b    
vyatyāsa-parihāsāc ca yad dattaṃ tat punar \haret //
Verse: 648 
Halfverse: a    
tu kāryasya siddʰi-artʰam utkocā \syāt pratiśrutā /
Halfverse: b    
tasminn api pasiddʰe_artʰe na deyā \syāt katʰaṃcana //
Verse: 649 
Halfverse: a    
atʰa prāg eva dattā \syāt pratidāpyas tatʰā balāt /
Halfverse: b    
daṇḍaṃ ca_ekādaśa-guṇam āhur gārgīya-mānavāḥ //
Verse: 650 
Halfverse: a    
stena-sāhasika-udvr̥tta-pārajāyika-śaṃsanāt /
Halfverse: b    
darśanād vr̥tta-naṣṭasya tatʰā-satya-pravartanāt //
Verse: 651 
Halfverse: a    
prāptam etais tu yat kiṃcit tad utkoca-ākʰyam \ucyate /
Halfverse: b    
na dātā tatra daṇḍyaḥ \syān madʰya-stʰaś ca_eva doṣabʰāk //
Verse: 652 
Halfverse: a    
niyukto yas tu kāryeṣu sa ced utkocam \āpnuyāt /
Halfverse: b    
sa dāpyas tad-dʰanaṃ kr̥tsnaṃ damaś ca_ekādaśa-adʰikam //
Verse: 653 
Halfverse: a    
aniyuktas tu kārya-artʰam utkocaṃ yam \avāpnuyāt /
Halfverse: b    
kr̥ta-pratyupakāra-artʰas tasya doṣo na \vidyate //
Verse: 654 
Halfverse: a    
svastʰena_artena dattaṃ śrāvritaṃ dʰarma-kāraṇāt /
Halfverse: b    
adattvā tu mr̥te dāpyas tat-suto na_atra saṃśayaḥ //
Verse: 655 
Halfverse: a    
yoga-ādʰamana-vikrītaṃ yoga-dāna-patigraham /
Halfverse: b    
yasya _api upadʰiṃ \paśyet tat sarvaṃ \vinivartayet //
Verse: 656 
Halfverse: a    
bʰr̥ta-avaniścitāyāṃ tu daśa-bʰāagam \avāpnuyāt /
Halfverse: b    
lābʰa-govīrya-sasyānāṃ vaṇig-gopa-kr̥ṣī-valāḥ //



Paragraph: (57) 
vetanasyānapākarma


Verse: 657 
Halfverse: a    
karma-ārambʰaṃ tu yaḥ kr̥tvā siddʰaṃ na_eva tu \kārayet /
Halfverse: b    
balāt kārayitavyo_asau akurvan daṇḍam \arhati //
Verse: 658 
Halfverse: a    
vigʰnayan vāhako dāpyaḥ prastʰāne dviguṇāṃ bʰr̥tim //
Verse: 659 
Halfverse: a    
na tu dāpyo hr̥taṃ corair dagdʰa-mūḍʰaṃ jalena //
Verse: 660 
Halfverse: a    
\tyajet patʰi sahāyaṃ yaḥ śrāntaṃ roga-artam eva /
Halfverse: b    
\prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan //
Verse: 661 
Halfverse: a    
yadā tu patʰi tad-bʰāṇḍam \āsidʰyeta \hriyeta /
Halfverse: b    
yāvān adʰvā gatas tena \prāpnuyāt tāvatīṃ bʰr̥tim //
Verse: 662 
Halfverse: a    
hasti-aśva-go-kʰara-uṣṭra-ādīn gr̥hītvā bʰāṭakena yaḥ /
Halfverse: b    
na_\arpayet kr̥ta-kr̥tya-artʰaḥ sa tu dāpyaḥ sabʰāṭakam //
Verse: 663 
Halfverse: a    
gr̥ha-vārya-āpaṇa-ādīṇi gr̥hītvā bʰāṭakena yaḥ /
Halfverse: b    
svāmine na_\arpayed yāvat tāvad dāpyaḥ sabʰāṭakam //



Paragraph: (58) 
svāmipālavivādaḥ


Verse: 664 
Halfverse: a    
kṣetra-ārāma-vivīteṣu gr̥heṣu paśuvāṭiṣu /
Halfverse: b    
grahaṇaṃ tat-praviṣṭānāṃ tāḍanaṃ br̥haspatiḥ //
Verse: 665 
Halfverse: a    
adʰama-uttama-madʰyānāṃ paśūnāṃ ca_eva tāḍane /
Halfverse: b    
svāmī tu \vivaded yatra daṇḍaṃ tatra \prakalpayet //
Verse: 666 
Halfverse: a    
ajāteṣv eva sasyeṣu \kuryād āvaraṇaṃ mahat /
Halfverse: b    
duḥkʰena_iha \nivāryante labdʰa-svādu-rasā mr̥gāḥ //
Verse: 667 
Halfverse: a    
\dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tatʰā /
Halfverse: b    
tatʰā_ajā-avika-vatsānāṃ pādo daṇḍaḥ prakīrtitaḥ //



Paragraph: (59) 
samayasyānapākarma saṃvidvyatikramo


Verse: 668 
Halfverse: a    
samūhināṃ tu yo dʰarmas tena dʰarmeṇa te sadā /
Halfverse: b    
\prakuryuḥ sarva-karmāṇi svadʰarmeṣu vyavastʰitāḥ //
Verse: 669 
Halfverse: a    
avirodʰena dʰarmasya nirgataṃ rāja-śāsanam /
Halfverse: b    
tasya_eva_ācaraṇaṃ pūrvaṃ kartavyaṃ tu nr̥pa-ājñayā //
Verse: 670 
Halfverse: a    
rāja-pravartitān dʰarmān yo naro na_\anupālayet /
Halfverse: b    
garhyaḥ sa pāpo daṇḍyaś ca lopayan rāja-śāsanam //
Verse: 671 
Halfverse: a    
yukti-yuktaṃ ca yo hanyād vaktur yo_anavakāśadaḥ /
Halfverse: b    
ayuktaṃ ca_eva yo \brūte sa dāpyaḥ pūrva-sāhasam //
Verse: 672 
Halfverse: a    
sāhasī bʰeda-kārī ca gaṇa-dravya-vināśakaḥ /
Halfverse: b    
uccʰedyāḥ sarva eva_ete vikʰyāpya_evaṃ nr̥pe bʰr̥guḥ //
Verse: 673 
Halfverse: a    
eka-pātre ca paṅktyāṃ saṃbʰoktā yasya yo \bʰavet /
Halfverse: b    
akurvaṃs tat tatʰā daṇḍyas tasya doṣam \adarśayan //
Verse: 674 
Halfverse: a    
gaṇam uddiśya yat kiṃcit kr̥tvarṇaṃ bʰakṣitaṃ \bʰavet /
Halfverse: b    
ātma-artʰaṃ viniyuktaṃ deyaṃ tair eva tad \bʰavet //
Verse: 675 
Halfverse: a    
gaṇānāṃ śreṇi-vargāṇāṃ gatāḥ \syur ye tu madʰyatām /
Halfverse: b    
prāktanasya dʰana-r̥ṇasya samāṃśāḥ sarva eva te //
Verse: 676 
Halfverse: a    
tatʰā_eva bʰojya-vaibʰājya-dāna-dʰarma-kriyāsu ca /
Halfverse: b    
samūha-stʰo_aṃśa-bʰāgī \syāt pragatas tv aṃśa-bʰāṅna tu //
Verse: 677 
Halfverse: a    
yat taiḥ prāptaṃ rakṣitaṃ gaṇa-artʰe r̥ṇaṃ kr̥tam /
Halfverse: b    
rāja-prasāda-labdʰaṃ ca sarveṣām eva tat-samam //



Paragraph: (60) 
naigamādisaṃjñālakṣaṇam


Verse: 678 
Halfverse: a    
nānāpaura-samūhas tu naigamaḥ parikīrtitaḥ /
Halfverse: b    
nānāyudʰadʰarā vrātāḥ samavetāḥ prakīrtitāḥ //
Verse: 679 
Halfverse: a    
samūho vaṇijādīnāṃ pūgaḥ saṃparikīrtitaḥ /
Halfverse: b    
pravrajyā-avasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ //
Verse: 680 
Halfverse: a    
brāhmaṇānāṃ samūhas tu gaṇaḥ saṃparikīrtitaḥ /
Halfverse: b    
śilpa-upajīvino ye tu śilpinaḥ parikīrtitāḥ //
Verse: 681 
Halfverse: a    
ārhata-saugatānāṃ tu samūhaḥ saṅgʰa \ucyate /
Halfverse: b    
cāṇḍāla-śvapacādīnāṃ samūho gulma \ucyate //
Verse: 682 
Halfverse: a    
gaṇa-pāṣaṇḍa-pūgāś ca vrātāś ca śreṇayas tatʰā /
Halfverse: b    
samūha-stʰāś ca ye ca_anye varga-ākʰyās te br̥haspatiḥ //



Paragraph: (61) 
krayakikrayānuśayaḥ krīsvānuśayo vikrīye saṃpradānaṃ


Verse: 683 
Halfverse: a    
krītvā prāptaṃ na \gr̥hṇīyād yo na \dadyād adūṣitam /
Halfverse: b    
sa mūlyād daśamaṃ bʰāgaṃ dattvā sva-dravyam \āpnuyāt //
Verse: 684 
Halfverse: a    
aprāpte_artʰa-kriyā-kāle kr̥te na_eva \pradāpayet /
Halfverse: b    
evaṃ dʰarmo daśāhāt tu parato_anuśayo na tu //
Verse: 685 
Halfverse: a    
bʰūmer daśāhe vikretur āyas tat-kretur eva ca /
Halfverse: b    
dvādaśāhaḥ sapiṇḍānām api ca_alpam ataḥ param //
Verse: 686 
Halfverse: a    
krītvā_anuśayavān paṇyaṃ \tyajed dohyādi yo naraḥ /
Halfverse: b    
aduṣṭam eva kāle tu sa mūlyād daśamaṃ \vahet //
Verse: 687 
Halfverse: a    
krītvā gaccʰann anuśayaṃ krayī hastam upāgate /
Halfverse: b    
ṣaḍbʰāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budʰaḥ //
Verse: 688 
Halfverse: a    
avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibʰāvitam /
Halfverse: b    
krītaṃ tat svāmine deyaṃ kāle ced anyatʰā na tu //
Verse: 689 
Halfverse: a    
nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ \prayaccʰati /
Halfverse: b    
mūlyaṃ tad dviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
Verse: 690 
Halfverse: a    
\upahanyeta paṇyaṃ \dahyeta_apahriyeta /
Halfverse: b    
vikretur eva so_anartʰo vikrīya-asaṃprayaccʰataḥ //
Verse: 691 
Halfverse: a    
dīyamānaṃ na \gr̥hṇāti krīta paṇyaṃ ca yaḥ krayī /
Halfverse: b    
vikrītaṃ ca tad anyatra vikretā na_\aparādʰruyāt //
Verse: 692 
Halfverse: a    
matta-unmattena vikrītaṃ hīna-mūlyaṃ bʰayena /
Halfverse: b    
asvatantreṇa mugdʰena tyājyaṃ tasya punar \bʰavet //
Verse: 693 
Halfverse: a    
tryahaṃ dohyaṃ parīkṣeta patrcāhad vāhyam eva tu //
Halfverse: b    
mukta-avajra-pravālānāṃ saptāhaṃ \syāt pravīkṣaṇam //
Verse: 694 
Halfverse: a    
dvipadām ardʰamāsaṃ tu puṃsāṃ tad dviguṇaṃ striyāḥ /
Halfverse: b    
daśāhaṃ sarva-bījānām ekāhaṃ loha-vāsasām //
Verse: 695 
Halfverse: a    
ato_arvāk-paṇya-doṣas tu yadi \saṃjāyate kvacit /
Halfverse: b    
vikretuḥ pratideyaṃ tat kretā mūlyam \avāpnuyāt //
Verse: 696 
Halfverse: a    
paribʰuktaṃ tu yad vāsaḥ kliṣṭa-rūpaṃ malīmasam /
Halfverse: b    
sadoṣam api tat krītaṃ viketur na \bʰavet punaḥ //
Verse: 697 
Halfverse: a    
sādʰāraṇaṃ tu yat krītaṃ na_eko dadyān narādʰamaḥ /
Halfverse: b    
na_\ādadyān na ca \gr̥hṇīyād \vikrīyāc ca na ca_eva hi //
Verse: 698 
Halfverse: a    
krītvā mūlyena yat paṇyaṃ duṣkrītaṃ \manyate krayī /
Halfverse: b    
vikretuḥ pratideyaṃ tat tasminn eva_āhnya-vīkṣitam //
Verse: 699 
Halfverse: a    
dvitīye_ahni \dadat kretā mūlyāt tryaṃśāṃśam \āharet /
Halfverse: b    
dviguṇaṃ tr̥tīye_ahni parataḥ kretur eva tat //
Verse: 700 
Halfverse: a    
dravyasvaṃ pañcadʰā kr̥tvā tribʰāgo mūlyam \ucyate /
Halfverse: b    
lābʰaś caturtʰo bʰāgaḥ \syāt pañcamaḥ satyam \ucyate //
Verse: 701 
Halfverse: a    
sandʰiś ca parivr̥ttiś ca viṣamā tribʰogataḥ /
Halfverse: b    
ājñayā_api krayaś ca_api daśābdaṃ \vinivartayet //
Verse: 702 
Halfverse: a    
jñāti-ādīn ananujñāpya samīpa-stʰāna-ninditān /
Halfverse: b    
kraya-vikraya-dʰarmo_api bʰūmer na_asti_iti nirṇayaḥ //
Verse: 703 
Halfverse: a    
svagrāme daśarātraṃ \syād anya-grāme tripakṣakam /
Halfverse: b    
rāṣṭra-antareṣu ṣaṇmāsaṃ bʰāṣā-bʰede tu vatsaram //
Verse: 704 
Halfverse: a    
palāyite tu karade kara-pratibʰuvā saha /
Halfverse: b    
kara-artʰaṃ karadakṣetraṃ vikrīṇīyuḥ sabʰāsadaḥ //
Verse: 705 
Halfverse: a    
samavetais tu sāmantair abʰijñaiḥ pāpabʰīrubʰiḥ /
Halfverse: b    
kṣetra-ārāma-gr̥ha-ādīnāṃ dvipadāṃ ca catuṣpadām //
Verse: 706 
Halfverse: a    
kalpitaṃ mūlyam ity āhur bʰāgaṃ kr̥tvā tad aṣṭadʰā /
Halfverse: b    
ekabʰāga-atiriktaṃ hīnaṃ _anucitaṃ smr̥tam //
Verse: 707 
Halfverse: a    
samāḥ śatam atīte_api sarvaṃ tad vinivartate /
Halfverse: b    
kraya-vikrayaṇe krayyaṃ yan mūlyaṃ dʰarmato_\arhati //
Verse: 708 
Halfverse: a    
tat turye pañcame ṣaṣṭe saptame_aṃśe_aṣṭame_api /
Halfverse: b    
hīno[ne] yadi vinirvr̥tte kraya-vikrāyaṇe sati //
Verse: 709 
Halfverse: a    
hīna-mūlyaṃ tu tat sarvaṃ kr̥tam apy akr̥taṃ \bʰavet /
Halfverse: b    
uktād alpatare hīne kraye[yo?] na_eva \praduṣyati //
Verse: 710 
Halfverse: a    
tena_api aṃśena \hīyeta mūlyataḥ kraya-vikraye /
Halfverse: b    
katam api akr̥taṃ \prāhur anye dʰarmavido janāḥ //
Verse: 711 
Halfverse: a    
ardʰādʰike krayaḥ \sidʰyed ukta-lābʰo daśādʰikaḥ[dvikaḥ] /
Halfverse: b    
avakrayas tribʰāgena [bʰogena] sadya eva rucikrayaḥ //
Verse: 712 
Halfverse: a    
mūlyāt svalpa-pradāne_api kraya-siddʰiḥ kr̥tā \bʰavet /
Halfverse: b    
cakravr̥ddyāṃ pradātavyaṃ deyaṃ tat samayād r̥te //



Paragraph: (62) 
abʰyupetyāśuśrūṣā


Verse: 713 
Halfverse: a    
yas tu na \grāhayec śilpaṃ karmāṇi anyāni \kārayet /
Halfverse: b    
\prāpnuyāt sāhasaṃ pūrvaṃ tasmāc śiṣyo \nivartate //
Verse: 714 
Halfverse: a    
śikṣito_api śritaṃ kāmam antevāsī \samācaret /
Halfverse: b    
tatra karma ca yat \kuryād ācāryasya_eva tat pʰalam //
Verse: 715 
Halfverse: a    
svatantrasya_ātmano dānād dāsatvaṃ dāravad bʰr̥guḥ /
Halfverse: b    
triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //
Verse: 716 
Halfverse: a    
varṇānām anulāmyena dāsyaṃ na pratilomataḥ /
Halfverse: b    
rājanya-vaiśya-śūdrāṇāṃ tyajatāṃ hi svatantratām //
Verse: 717 
Halfverse: a    
samavarṇo_api vipraṃ tu dāsatvaṃ na_eva \kārayet /
Halfverse: b    
brāhmaṇasya hi dāsatvān nr̥pa-tejo \vihanyate //
Verse: 718 
Halfverse: a    
kṣatra-viś-śūdra-dʰarmas tu samavarṇe kadācana /
Halfverse: b    
\kārayed dāsa-karmāṇi brāhmaṇaṃ na br̥haspatiḥ //
Verse: 719 
Halfverse: a    
śīla-adʰyayana-saṃpanne tadūnaṃ karma kāmataḥ /
Halfverse: b    
tatra_api nāśubʰaṃ kiṃcit \prakurvīta dvijottamaḥ //
Verse: 720 
Halfverse: a    
viṣ-mūtra-unmārjanaṃ ca_eva nagnatva-parimardanam /
Halfverse: b    
prāyo dāsī-sutāḥ \kuryur gava-ādi-grahaṇaṃ ca yat //
Verse: 721 
Halfverse: a    
pravrajyā-vasitā yatra trayo varṇā dvija-ādayaḥ /
Halfverse: b    
nirvāsaṃ \kārayed vipraṃ dāsatvaṃ kṣatraviḍ nr̥paḥ //
Verse: 722 
Halfverse: a    
śūdraṃ tu \kārayed dāsaṃ krītam akrītam eva /
Halfverse: b    
dāsyāya_eva hi sr̥ṣṭaḥ sa svayam eva svayam bʰuvā //
Verse: 723 
Halfverse: a    
svadāsīṃ yas tu \saṃgaccʰet prasūtā ca \bʰavet tataḥ /
Halfverse: b    
avekṣya bījaṃ kāryā \syān na dāsī sānvayā tu //
Verse: 724 
Halfverse: a    
dāsasya tu dʰanaṃ yat \syāt svāmī tasya prabʰuḥ smr̥taḥ /
Halfverse: b    
prakāśaṃ vikrayād yat tu na svāmī dʰanam \arhati //
Verse: 725 
Halfverse: a    
dāsena_ūḍʰā svadāsī _api dāsītvam \āpnuyāt /
Halfverse: b    
yasmād bʰartā prabʰus tasyāḥ svāmi-adʰīnaḥ prabʰur yataḥ //
Verse: 726 
Halfverse: a    
\ādadyād brāhmaṇīṃ yas tu \cikrīṇīta tatʰā_eva ca /
Halfverse: b    
rājñā tad akr̥taṃ kāryaṃ daṇḍyā \syuḥ sarva eva te //
Verse: 727 
Halfverse: a    
kāmāt tu saṃśritāṃ yas tu dāsīṃ \kuryāt kula-striyam /
Halfverse: b    
\saṃkrāmayeta _anyatra daṇḍyas tac ca_akr̥taṃ \bʰavet //
Verse: 728 
Halfverse: a    
bāla-dʰātrīm adāsīṃ ca dāsīm iva bʰunakti yaḥ /
Halfverse: b    
paricāraka-patnīṃ \prāpnuyāt pūrva-sāhasam //
Verse: 729 
Halfverse: a    
vikrośamānāṃ yo bʰaktāṃ dāsīṃ vikretum \iccʰati /
Halfverse: b    
anāpadistʰaḥ śaktaḥ san \prāpnuyād dviśataṃ damam //
Verse: 730 
Halfverse: a    
tava_aham iti ca_ātmānaṃ yo_asvatantraḥ \prayaccʰati /
Halfverse: b    
na sa taṃ \prāpnuyāt kāmaṃ pūrva-svāmī \labʰeta tam //
Verse: 731 
Halfverse: a    
pravrajyā-vasito dāso moktavyaś ca na kenacit /
Halfverse: b    
anākāla-bʰr̥to dāsyān \mucyate goyugaṃ \dadat //



Paragraph: (63) 
sīmāvivādaḥ


Verse: 732 
Halfverse: a    
ādʰikyaṃ nyūnatā ca_aṃśe asti-nāstitvam eva ca /
Halfverse: b    
abʰoga-bʰuktiḥ sīmā ca ṣaṭ bʰūvād asya hetavaḥ //
Verse: 733 
Halfverse: a    
tasmin bʰogaḥ prayoktavyaḥ sarva-sākṣiṣu \tiṣṭʰati /
Halfverse: b    
lekʰya-ārūḍʰaś ca_itaraś ca sākṣī mārga-dvaya-anvitaḥ //
Verse: 734 
Halfverse: a    
kṣetra-vāstu-taḍāgeṣu kūpa-upavana-setuṣu /
Halfverse: b    
dvayor vivāde sāmantaḥ pratyayaḥ sarva-vastuṣu //
Verse: 735 
Halfverse: a    
sāmanta-bʰāve_asāmantaiḥ \kuryāt kṣetra-ādi-nirṇayam /
Halfverse: b    
grāma-sīmāsu ca tatʰā tadvan nagara-deśayoḥ //
Verse: 736 
Halfverse: a    
grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /
Halfverse: b    
gr̥haṃ gr̥hasya nirdiṣṭa samantāt parirabʰya hi //
Verse: 737 
Halfverse: a    
teṣām abʰāve sāmanta-maula-vr̥ddʰa-uddʰr̥ta-ādayaḥ /
Halfverse: b    
stʰāvare ṣaṭ-prakāre_api na_atra kāryā vicāraṇā //
Verse: 738 
Halfverse: a    
saṃsaktās tv atʰa sāmantās tat saṃsaktās tatʰā_uttarāḥ /
Halfverse: b    
saṃsakta-sakta-saṃsaktāḥ padma-ākārāḥ prakīrtitāḥ //
Verse: 739 
Halfverse: a    
sva-artʰa-siddʰau praduṣṭeṣu sāmanteṣv artʰa-gauravāt /
Halfverse: b    
tat-saṃsaktais tu kartavya uddʰāro na_atra saṃśayaḥ //
Verse: 740 
Halfverse: a    
saṃsakta-sakta-doṣe tu tat-saṃsaktāḥ prakīrtitāḥ /
Halfverse: b    
kartavyā na praduṣṭās tu rājñā dʰarmaṃ vijānatā //
Verse: 741 
Halfverse: a    
na_ajñānena hi \mucyante sāmantā nirṇayaṃ prati /
Halfverse: b    
ajñāna-uktau daṇḍayitvā punaḥ sīmāṃ \vicārayet /
Halfverse: c    
kīrtite yadi bʰedaḥ \syād daṇḍyās tu_uttama-sāhasam //
Verse: 742 
Halfverse: a    
tyaktvā duṣṭāṃs tu sāmantān anyān maulādibʰiḥ saha /
Halfverse: b    
saṃmiśraya \kārayet sīmām evaṃ dʰarmavido viduḥ //
Verse: 743 
Halfverse: a    
ye tatra pūrvaṃ sāmantāḥ paścād deśa-antaraṃ gatāḥ /
Halfverse: b    
tan-mūlatvāt tu te maulā r̥ṣibʰiḥ saṃprakīrtitāḥ //
Verse: 744 
Halfverse: a    
niṣpādyamānaṃ yair dr̥ṣṭaṃ tat kāryaṃ nr̥guṇa-anvitaiḥ /
Halfverse: b    
vr̥ddʰā yadi _avr̥ddʰās te vr̥ddʰāḥ parikīrtitāḥ //
Verse: 745 
Halfverse: a    
upaśravaṇa-saṃbʰoga-kārya-ākʰyāna-upacihnitāḥ /
Halfverse: b    
\uddʰaranti tato yasmād uddʰr̥tās te tataḥ smr̥taḥ //
Verse: 746 
Halfverse: a    
sāmantāḥ sādʰanaṃ pūrvam aniṣṭa-uktau guṇa-anvitāḥ /
Halfverse: b    
dviguṇās tu_uttarā jñeyā tato_anye triguṇā matāḥ //
Verse: 747 
Halfverse: a    
eko yadvan \nayet sīmām ubʰayor īpsitaḥ kvacit /
Halfverse: b    
mastake kṣitim āropya rakta-vāsāḥ samāhitāḥ //
Verse: 748 
Halfverse: a    
bʰaya-varjita-bʰūpena sarva-abʰāve svayaṃkr̥tā //
Verse: 749 
Halfverse: a    
kṣetra-kūpa-taḍāgānāṃ kedāra-arāmayor api /
Halfverse: b    
gr̥ha-prāsāda-avasatʰa-nr̥pa-devagr̥heṣu ca //
Verse: 750 
Halfverse: a    
bahūnāṃ tu gr̥hītānāṃ na sarve nirṇayaṃ yadi /
Halfverse: b    
\kuryur bʰayād lobʰād dāpyās tu_uttama-sāhasam //
Verse: 751 
Halfverse: a    
sīmācaṅ-kramaṇe kośe pāda-sparśe tatʰā_eva ca /
Halfverse: b    
tri-pakṣa-pakṣa-saptāhaṃ daiva-rājikam \iṣyate //
Verse: 752 
Halfverse: a    
mekʰalā-bʰrama-niṣkāsa-gavākṣān na_uparodʰayet /
Halfverse: b    
praṇālīṃ gr̥havāstuṃ ca pīḍayan daṇḍa-bʰāg \bʰavet //
Verse: 753 
Halfverse: a    
niveśa-samayād ūrdʰvaṃ na_ete yojyāḥ kadācana /
Halfverse: b    
dr̥ṣṭi-pātaṃ praṇālīṃ ca na \kuryāt paraveśmamu //
Verse: 754 
Halfverse: a    
viṣ-mūtra-udaka-vapraṃ ca vahni-śvabʰra-niveśanam /
Halfverse: b    
aratni-dvayam utsr̥jya para-kuḍyān \niveśayet //
Verse: 755 
Halfverse: a    
sarve janāḥ sadā yena prayānti sa catuṣ-patʰaḥ /
Halfverse: b    
aniruddʰo yatʰā-kālaṃ rāja-mārgaḥ sa \ucyate //
Verse: 756 
Halfverse: a    
na tatra \ropayet kiṃcin na_upahanyāt tu kenacit /
Halfverse: b    
guru-ācārya-nr̥pa-ādīnāṃ mārga-ādānāt tu daṇḍa-bʰāk //
Verse: 757 
Halfverse: a    
yas tatra saṃkara-śvabʰrān vr̥kṣa-āropaṇam eva ca /
Halfverse: b    
kāmāt purīṣaṃ \kuryāc ca tasya daṇḍas tu māṣakaḥ //
Verse: 758 
Halfverse: a    
taṭāka-udyāna-tīrtʰāni yo_amedʰyena \vināśayet /
Halfverse: b    
amedʰyaṃ śodʰayitvā tu \daṇḍayet pūrva-sāhasam //
Verse: 759 
Halfverse: a    
\dūṣayet siddʰa-tīrtʰāni stʰāpitāni mahātmabʰiḥ /
Halfverse: b    
puṇyāni pāvanīyāni \prāpnuyāt pūrva-sāhasam //
Verse: 760 
Halfverse: a    
sīmā-madʰye tu jātānāṃ vr̥kṣāṇāṃ kṣetrayor dvayoḥ /
Halfverse: b    
pʰalaṃ puṣpaṃ ca sāmānyaṃ kṣetra-svāmiṣu \nirdiśet //
Verse: 761 
Halfverse: a    
anya-kṣetre tu jātānāṃ śākʰā yatra_anya-saṃśritāḥ /
Halfverse: b    
svāminaṃ taṃ \vijānīyād yasya kṣetreṣu saṃśritāḥ //
Verse: 762 
Halfverse: a    
asvāmi-anumatena_eva saṃskāraṃ \kurute tu yaḥ /
Halfverse: b    
gr̥ha-udyāna-taṭākānāṃ saṃskartā \labʰate na tu //
Verse: 763 
Halfverse: a    
vyayaṃ svāmini cāyāte na nivedya nr̥pe yadi /
Halfverse: b    
atʰa_avedya prayuktas tu tad-gataṃ \labʰate vyayam //
Verse: 764 
Halfverse: a    
aśaktito na \dadyāc cet kʰila-artʰo yat kr̥to vyayaḥ /
Halfverse: b    
tad-aṣṭa-bʰāga-hīnaṃ tu karṣakaḥ pʰalam \āpnuyāt //
Halfverse: c    
varṣāṇi aṣṭau sa bʰoktā \syāt parataḥ svāmine tu tat //
Verse: 765 
Halfverse: a    
aśakta-preta-naṣṭeṣu kṣetrikeṣu anivāritaḥ /
Halfverse: b    
kṣetraṃ ced vikr̥ṣet kaścid \aśnuvīta sa tat-pʰalam //
Verse: 766 
Halfverse: a    
vikr̥ṣyamāṇe kṣetre ca kṣetrikaḥ punar \āvrajet /
Halfverse: b    
śīla-upacāraṃ [kʰila-upacāraṃ?] tat sarvaṃ dattvā kṣetram \avāpnuyāt //
Verse: 767 
Halfverse: a    
tad-aṣṭa-bʰāga-apacayād yāvat sapta gatāḥ samāḥ /
Halfverse: b    
samāpte_aṣṭame varṣe bʰukta-kṣetraṃ \labʰeta saḥ //



Paragraph: (64) 
vākpāruṣyam


Verse: 768 
Halfverse: a    
huṅ-kāraḥ kāsanaṃ ca_eva loke yac ca vigarhitam /
Halfverse: b    
\anukuryād \anubrūyād vāk-pāruṣyaṃ tad \ucyate //
Verse: 769 
Halfverse: a    
niṣṭʰura-aślīla-tīvratvāt tad api trividʰaṃ smr̥tam /
Halfverse: b    
ākṣepo niṣṭʰuraṃ jñeyam aślīlaṃ nyaṅga-saṃjñitam /
Halfverse: b    
patanīyair upākrośais tīvram \āhur manīṣiṇaḥ //
Verse: 770 
Halfverse: a    
yat tu asat-saṃjñitair aṅgaiḥ paramākṣipati kvacit /
Halfverse: b    
abʰūtair _atʰa bʰūtair niṣṭʰurā vāk-smr̥tā budʰaiḥ //
Verse: 771 
Halfverse: a    
nyag-bʰāva-karaṇaṃ vācā krodʰāt tu \kurute yadā /
Halfverse: b    
vr̥tta-deśa-kula-ādīnām aślīlā budʰaiḥ smr̥tā //
Verse: 772 
Halfverse: a    
mahāpātaka-yoktrī ca rāga-dveṣa-karī ca /
Halfverse: b    
jāti-bʰraṃśa-kārī _atʰa tīvrā pratʰitā tu vāk //
Verse: 773 
Halfverse: a    
yo_aguṇān \kīrtayet krodʰān niguṇo guṇa-jñatām /
Halfverse: b    
anya-saṃjñā-anuyogī vāg-duṣṭaṃ taṃ naraṃ viduḥ //
Verse: 774 
Halfverse: a    
aduṣṭasya_eva yo doṣān kīrtayed doṣa-kāraṇāt /
Halfverse: b    
anya-apadeśa-vādī ca vāg-duṣṭaṃ taṃ naraṃ viduḥ //
Verse: 775 
Halfverse: a    
mohāt pramādāt saṅgʰarṣāt prītyā ca_uktaṃ mayā_iti yat /
Halfverse: b    
na_aham evaṃ punar vakṣye daṇḍa-ardʰaṃ tasya \kalpayet //
Verse: 776 
Halfverse: a    
yatra \syāt parihāra-artʰaṃ patitas tena [patitatvena] kīrtanam /
Halfverse: b    
vacanāt tatra na \syāt tu doṣo yatra \vibʰāvayet //
Verse: 777 
Halfverse: a    
anyatʰā tulya-doṣaḥ \syān mitʰyā_uktau tu_uttamaḥ smr̥taḥ //
Verse: 778 
Halfverse: a    
mahatā praṇidʰānena vāg-duṣṭaṃ \sādʰayen naram /
Halfverse: b    
atatʰyaṃ śrāvitaṃ rājā prayatnena \vicārayet //
Halfverse: c    
anr̥ta-ākʰyāna-śīlānāṃ jihvā-ccʰedo viśodʰanam //



Paragraph: (65) 
daṇḍapāruṣyam


Verse: 779 
Halfverse: a    
hetu-ādibʰir na \paśyec ced daṇḍa-pāruṣya-kāraṇam /
Halfverse: b    
tatra sākṣikr̥taṃ ca_eva divyaṃ \viniyojayet //
Verse: 780 
Halfverse: a    
ābʰīṣaṇena daṇḍena \prahared yas tu mānavaḥ /
Halfverse: b    
pūrvaṃ ca_apīḍito _atʰa sa daṇḍyaḥ parikīrtitaḥ //
Verse: 781 
Halfverse: a    
karṇa-oṣṭʰa-gʰrāṇa-pāda-akṣi-jihvā-śiśna-karasya ca /
Halfverse: b    
cʰedane ca_uttamo daṇḍo bʰedane madʰyamo bʰr̥guḥ //
Verse: 782 
Halfverse: a    
manuṣyāṇāṃ paśūnāṃ ca duḥkʰāya prahate sati /
Halfverse: b    
yatʰā yatʰā \bʰaved duḥkʰaṃ daṇḍaṃ \kuryāt tatʰā tatʰā //
Verse: 783 
Halfverse: a    
aspr̥śya-dʰūrta-dāsānāṃ mleccʰānāṃ pāpa-kāriṇām /
Halfverse: b    
pratiloma-prasūtānāṃ tāḍanaṃ na_artʰato damaḥ //
Verse: 784 
Halfverse: a    
cʰardi-mūtra-purīṣa-ādyair āpādyaḥ sa caturguṇaḥ /
Halfverse: b    
ṣaḍguṇaḥ kāya-madʰye \syān mūrdʰni tv aṣṭaguṇaḥ smr̥taḥ //
Verse: 785 
Halfverse: a    
udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
Halfverse: b    
sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu //
Verse: 786 
Halfverse: a    
vāk-pāruṣye yatʰā_eva_uktāḥ prātilomya-anulomataḥ /
Halfverse: b    
tatʰā_eva daṇḍa-pāruṣye pātyā daṇḍā yatʰā-kramam //
Verse: 787 
Halfverse: a    
deha-indriya-vināśe tu yatʰā daṇḍaṃ \prakalpayet /
Halfverse: b    
tatʰā tuṣṭi-karaṃ deyaṃ samuttʰānaṃ ca paṇḍitaiḥ //
Halfverse: c    
samuttʰāna-vyayaṃ ca_asau \dadyād āvraṇaropaṇāt //
Verse: 788 
Halfverse: a    
vāg-daṇḍas tāḍanaṃ ca_eva yeṣu_uktam aparādʰiṣu /
Halfverse: b    
hr̥taṃ bʰagnaṃ pradāpyās te śodʰyaṃ niḥsvais tu karmaṇā //
Verse: 789 
Halfverse: a    
śrāntāṃs tr̥ṣārtān kṣudʰitān akāle \vāhayen naraḥ /
Halfverse: b    
kʰara-go-mahiṣa-uṣṭra-ādīn \prāpnuyāt pūrva-sāhasam //
Verse: 790 
Halfverse: a    
dvipaṇo dvādaśapaṇo vadʰe tu mr̥ga-pakṣiṇām /
Halfverse: b    
sarpa-mārjāra-nakula-śva-sūkara-vadʰe nr̥ṇām //
Verse: 791 
Halfverse: a    
go-kumārī-deva-paśu-mukṣāṇaṃ vr̥ṣabʰaṃ tatʰā /
Halfverse: b    
vāhayan sāhasaṃ pūrvaṃ \prāpnuyād uttamaṃ vadʰaḥ //
Verse: 792 
Halfverse: a    
pramāpaṇe prāṇa-bʰr̥tāṃ \dadyāt tat-pratirūpakam /
Halfverse: b    
tasya_anurūpaṃ mūlyaṃ \dadyād iti \abravīn manuḥ //
Verse: 793 
Halfverse: a    
vanaspatīnāṃ sarveṣām upabʰogo yatʰā yatʰā /
Halfverse: b    
tatʰā tatʰā damaḥ kāryo hiṃsāyām iti dʰāraṇā //
Verse: 794 
Halfverse: a    
śiṣyaṃ krodʰena \hanyāc ced ācāryo latayā vinā /
Halfverse: b    
yena_atyartʰaṃ \bʰavet pīḍā vādaḥ \syāc śiṣyataḥ pituḥ //



Paragraph: (66) 
sāhasam


Verse: 795 
Halfverse: a    
sahasā yat kr̥taṃ karma tat sāhasam udāhr̥tam //
Verse: 796 
Halfverse: a    
sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
Halfverse: b    
sāhasaṃ ca \bʰaved evaṃ steyam uktaṃ vinihnavaḥ //
Verse: 797 
Halfverse: a    
vinā cihnais tu yat kāryaṃ sāhasā_ākʰyaṃ \pravartate /
Halfverse: b    
śapatʰaiḥ sa viśodʰyaḥ \syāt sarvavādeṣv ayaṃ vidʰiḥ //
Verse: 798 
Halfverse: a    
ekaṃ ced vahavo hanyuḥ saṃrabdʰāḥ puruṣaṃ narāḥ /
Halfverse: b    
marma-gʰāto tu yas teṣāṃ sa gʰātaka iti smr̥taḥ //
Verse: 799 
Halfverse: a    
vyāpādanena tat-kārī vadʰaṃ citram \avāpnuyāt /
Halfverse: b    
vināśa-hetum āyāntaṃ hanyād eva_\avicārayan //
Verse: 800 
Halfverse: a    
udyatānāṃ tu pāpānāṃ hantur doṣo na \vidyate /
Halfverse: b    
nivr̥ttās tu yad ārambʰād grahaṇaṃ na vadʰaḥ smr̥taḥ //
Verse: 801 
Halfverse: a    
ātatāyini ca_utkr̥ṣṭe tapaḥsvādʰyāya-janmataḥ /
Halfverse: b    
vadʰas tatra tu na_eva \syāt pāpe hīne vadʰo bʰr̥guḥ //
Verse: 802 
Halfverse: a    
udyata-asi-viṣa-agniś ca cāpa-udyata-karas tatʰā /
Halfverse: b    
ātʰarvaṇena hantā ca piśunaś ca_eva rājani //
Verse: 803 
Halfverse: a    
bʰārya-atikrama-kārī ca randʰra-anveṣaṇa-tat-paraḥ /
Halfverse: b    
evam ādyān vijānīyāt sarvān eva_ātatāyinaḥ //
Verse: 804 
Halfverse: a    
yaśo-vr̥tta-harān pāpān \āhur dʰarma-artʰa-hārakān /
Halfverse: b    
anākṣārita-pūrvo yas tv aparādʰe \pravartate //
Halfverse: c    
prāṇa-dravya-apahāre ca taṃ \vidyād ātatāyinam //
Verse: 805 
Halfverse: a    
nakʰināṃ śr̥ṇgiṇāṃ ca_eva daṃṣṭriṇāṃ ca_ātatāyinām /
Halfverse: b    
hasti-aśvānāṃ tatʰā_anyeṣāṃ vadʰe hantā na doṣa-bʰāk //
Verse: 806 
Halfverse: a    
garbʰasya pātane steno brāhmaṇyāṃ śastra-pātena /
Halfverse: b    
aduṣṭāṃ yoṣitaṃ hatvā hantvyo brāhmaṇo_api hi //
Verse: 807 
Halfverse: a    
kṣataṃ bʰaṅga-upamardau ca \kuryād dravyeṣu yo naraḥ /
Halfverse: b    
\prāpnuyāt sāhasaṃ pūrvaṃ dravya-bʰāk-svāmi-udāhr̥taḥ //
Verse: 808 
Halfverse: a    
\hared bʰindyād \dahed _api devānāṃ pratimāṃ yadi /
Halfverse: b    
tag-gr̥haṃ ca_eva yo bʰindyāt \prāpnuyāt pūrva-sāhasam //
Verse: 809 
Halfverse: a    
prākāraṃ \bʰedayed yas tu \pātayec \cʰātayet tatʰā /
Halfverse: b    
badʰnīyād ambʰaso mārgaṃ \prāpnuyāt pūrva-sāhasam //



Paragraph: (67) 
steyam


Verse: 810 
Halfverse: a    
praccʰannaṃ prakāśaṃ niśāyām atʰa divā /
Halfverse: b    
yat para-dravya-haraṇaṃ steyaṃ tat parikīrtitam //
Verse: 811 
Halfverse: a    
anya-hastāt paribʰraṣṭam akāmād uddʰr̥taṃ bʰuvi /
Halfverse: b    
caureṇa parikṣiptaṃ loptraṃ yatnāt \parīkṣayet //
Verse: 812 
Halfverse: a    
tulāmāna-pratimāna-pratirūpaka-lakṣitaiḥ /
Halfverse: b    
carann alakṣitair _api \prāpnuyāt pūrva-sāhasam //
Verse: 813 
Halfverse: a    
gr̥he tu muṣitaṃ rājā caura-grāhāṃs tu \dāpayet /
Halfverse: b    
ārakṣakāṃś ca dik-pālān yadi cauro na \labʰyate //
Verse: 814 
Halfverse: a    
grāma-antare hr̥taṃ dravyaṃ grāma-adʰyakṣaṃ \pradāpayet /
Halfverse: b    
vivīte svāminā deyaṃ caura-uddʰartā vivītake //
Verse: 815 
Halfverse: a    
svadeśe yasya yat kiṃcid dʰr̥taṃ deyaṃ nr̥peṇa tu /
Halfverse: b    
\gr̥hṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārtʰivaḥ //
Verse: 816 
Halfverse: a    
caurair hr̥taṃ prayatnena svarūpaṃ \pratipādayet /
Halfverse: b    
tad-abʰāve tu mūlyaṃ \syād anyatʰā kilviṣī nr̥paḥ //
Verse: 817 
Halfverse: a    
labdʰe_api caure yadi tu moṣas tasmān na \labʰyate /
Halfverse: b    
\dadyāt tam atʰa cauraṃ \dāpayet tu yatʰā_iṣṭataḥ //
Verse: 818 
Halfverse: a    
tasmiṃś ced dāpyamānānāṃ \bʰaved doṣe tu saṃśayaḥ /
Halfverse: b    
muṣitaḥ śapatʰaṃ dāpyo bandʰubʰir \viśodʰayet //
Verse: 819 
Halfverse: a    
yasmād apahr̥tāl labdʰaṃ dravyāt svalpaṃ tu svāminā /
Halfverse: b    
tac śeṣam \āpnuyāt tasmāt pratyaye svāminā kr̥te //
Verse: 820 
Halfverse: a    
svadeśa-gʰātino ye \syus tatʰā mārga-nirodʰakāḥ /
Halfverse: b    
teṣāṃ sarvasvam ādāya rājā śūle \niveśayet //
Verse: 821 
Halfverse: a    
acorād dāpitaṃ dravyaṃ caura-anveṣaṇa-tat-paraiḥ /
Halfverse: b    
upalabdʰe \labʰeraṃs te dviguṇaṃ tatra \dāpayet //
Verse: 822 
Halfverse: a    
yena yena paradrohaṃ \karoti aṅgena taskaraḥ /
Halfverse: b    
\cʰindyād aṅgaṃ nr̥pas tasya na \karoti yatʰā punaḥ //
Halfverse: c    
trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
Halfverse: d    
kʰarjūra-badara-ādīnāṃ muṣṭiṃ gr̥hṇan na \duṣyati //
Verse: 823 
Halfverse: a    
mānavāḥ sadya eva_āhuḥ sahoḍʰānāṃ pravāsanam /
Halfverse: b    
gautamānām aniṣṭaṃ yat prāṇi-uccʰedad vigarhitam //
Verse: 824 
Halfverse: a    
sahoḍʰam asahoḍʰaṃ tattva-āgamita-sāhasam /
Halfverse: b    
pragr̥hyāc cʰinnam āvedya sarvasvair \viprayojayet //
Verse: 825 
Halfverse: a    
ayaḥsandāna-guptās tu manda-bʰaktā bala-anvitāḥ /
Halfverse: b    
\kuryuḥ karmāṇi nr̥pater āmr̥tyor iti kauśikaḥ //
Verse: 826 
Halfverse: a    
para-deśād dʰr̥taṃ dravyaṃ vaideśyena yadā \bʰavet /
Halfverse: b    
gr̥hītvā tasya tad-dravyam adaṇḍaṃ taṃ \visarjayet //
Verse: 827 
Halfverse: a    
corāṇāṃ bʰaktadā ye \syus tatʰā-agni-udaka-dāyakāḥ /
Halfverse: b    
kretāraś ca_eva bʰāṇḍānāṃ pratigrāhiṇa eva ca //
Halfverse: c    
sama-daṇḍāḥ smr̥tā hi ete ye ca \praccʰādayanti tān //
Verse: 828 
Halfverse: a    
avidvān yājako \syāt pravaktā ca_anavastʰitaḥ /
Halfverse: b    
tau ubʰau cora-daṇḍena vinīya \stʰāpayet patʰi //



Paragraph: (68) 
strīsaṃgrahaṇam


Verse: 829 
Halfverse: a    
dūta-upacāra-yuktaś ced avelā-astʰāna-saṃstʰitiḥ /
Halfverse: b    
kṇṭʰa-keśāṇ cala-grāhaḥ karṇa-nāsā-kara-ādiṣu /
Halfverse: c    
eka-stʰāna-āsana-āhārāḥ saṃgraho navadʰā smr̥taḥ //
Verse: 830 
Halfverse: a    
strīṣu vr̥tta-upabʰogaḥ \syāt prasahya puruṣo yadā /
Halfverse: b    
vadʰe tatra pravarteta kārya-atikramaṇaṃ hi tat //
Verse: 831 
Halfverse: a    
kāma-ārtā svairiṇī tu svayam eva \prakāmayet /
Halfverse: b    
rāja-ādeśena moktavyā vikʰyāpya jana-saṃnidʰau //
Verse: 832 
Halfverse: a    
ārambʰa-kr̥t-sahāyaś ca tatʰā mārga-anudeśakaḥ /
Halfverse: b    
āśrayaḥ śastra-dātā ca bʰakta-dātā vikarmiṇām //
Verse: 833 
Halfverse: a    
yuddʰa-upadeśakaś ca_eva tad-vināśa-pradarśakaḥ /
Halfverse: b    
upekṣā-kārya-yuktaś ca doṣa-vaktr̥-anumokakaḥ //
Verse: 834 
Halfverse: a    
aniṣeddʰā-kṣamo yaḥ \syāt sarve tat-kārya-kāriṇaḥ /
Halfverse: b    
yatʰā-śakti-anurūpaṃ tu daṇḍam eṣāṃ \prakalpayet //



Paragraph: (69) 
strīpuṃdʰarmaḥ


Verse: 835 
Halfverse: a    
patyā ca_api aviyoginyā śuśrūṣyo_agnir vinītayā /
Halfverse: b    
saubʰāgyavad avvaidʰavya-kāmyayā bʰartr̥-bʰaktayā //
Verse: 836 
Halfverse: a    
mati-śuśrūṣayā_eva strī sarvān kāmān \samaśnute /
Halfverse: b    
divaḥ punar iha_āyātā sukʰānāṃ śevadʰir \bʰavet //
Verse: 837 
Halfverse: a    
mr̥te bʰartari sādʰvī brahmacarye vyavastʰitā /
Halfverse: b    
sārundʰatī-samācārā brahmaloke \mahīyate //



Paragraph: (70) 
dāyavibʰāgaḥ


Verse: 838 
Halfverse: a    
sakalaṃ dravya-jātaṃ yad bʰāgair gr̥hṇanti tat samaiḥ /
Halfverse: b    
pitaro bʰrātaraś ca_eva vibʰāgo dʰarmya ucyate //
Verse: 839 
Halfverse: a    
paitāmahaṃ samānaṃ \syāt pituḥ putrasya ca_ubʰayoḥ /
Halfverse: b    
svayaṃ ca_upārjite pitrā na putraḥ svāmyam \arhati //
Verse: 840 
Halfverse: a    
paitāmahaṃ ca pitryaṃ ca yac ca_anyat svayam arjitam /
Halfverse: b    
dāyādānāṃ vibʰāge tu sarvam etad \vibʰajyate //
Verse: 841 
Halfverse: a    
dr̥śyamānaṃ \vibʰajyeta gr̥haṃ kṣetraṃ catuṣpadam /
Halfverse: b    
gūḍʰa-dravya-abʰiśaṅkāyāṃ pratyayas tatra kīrtitaḥ //
Verse: 842 
Halfverse: a    
gr̥ha-upaskara-vāhyāś ca dohya-ābʰaraṇa-karmiṇaḥ /
Halfverse: b    
dr̥śyamānā \vibʰajyante kośaṃ gūḍʰe_\abravīd bʰr̥guḥ //
Verse: 843 
Halfverse: a    
jīva-dvibʰāge tu pitā na_ekaṃ putraṃ viśeṣayet /
Halfverse: b    
\nirbʰājayen na ca_eva_ekam akasmāt kāraṇaṃ vinā //
Verse: 844 
Halfverse: a    
saṃprāpta-vyavahārāṇāṃ vibʰāgaś ca \vidʰīyate /
Halfverse: b    
puṃsāṃ ca ṣoḍaśe varṣe \jāyate vyavahāritā //
Verse: 845 
Halfverse: a    
aprāpta-vyavahārāṇāṃ ca dʰanaṃ vyaya-vivarjitam /
Halfverse: b    
\nyaseyur bandʰu-mitreṣu proṣitānāṃ tatʰā_eva ca //
Halfverse: c    
proṣitasya tu yo bʰāgo \rakṣeyuḥ sarva eva tam /
Halfverse: d    
bāla-putre mr̥te riktʰaṃ rakṣyaṃ tat tantubandʰubʰiḥ [rakṣitavyaṃ tu bandʰubʰiḥ?] /
Halfverse: e    
paugaṇḍāḥ paratas taṃ tu \vibʰajeran yatʰā-aṃśataḥ //
Verse: 846 
Halfverse: a    
bʰrātrā pitr̥vya-mātr̥bʰyāṃ kuṭumba-artʰam r̥ṇaṃ kr̥tam /
Halfverse: b    
vibʰāga-kāle deyaṃ tad-riktʰibʰiḥ sarvam eva tu //
Verse: 847 
Halfverse: a    
tad r̥ṇaṃ dʰanine deyaṃ na_anyatʰā_eva \pradāpayet /
Halfverse: b    
bʰāvitaṃ cet pramāṇena virodʰāt parato yadā //
Verse: 848 
Halfverse: a    
dʰarma-artʰaṃ prīti-dattaṃ ca yad r̥ṇaṃ \syān niyojitam /
Halfverse: b    
tad dr̥śyamānaṃ vibʰajen na dānaṃ paitr̥kād dʰanāt //
Verse: 849 
Halfverse: a    
pitryaṃ pitrya-r̥ṇa-saṃśuddʰam ātmīyaṃ ca_ātmanā kr̥tam /
Halfverse: b    
r̥ṇam evaṃvidʰaṃ śodʰyaṃ vibʰāge bandʰubʰiḥ saha //
Verse: 850 
Halfverse: a    
r̥ṇaṃ prīti-pradānaṃ ca dattvā śeṣaṃ \vibʰājayet //
Verse: 851 
Halfverse: a    
dvyaṃśa-haro_ardʰaharo putra-vitta-arjanāt pitā /
Halfverse: b    
mātā_api pitari prete putra-tulya-aṃśa-bʰāginī //
Verse: 852 
Halfverse: a    
yatʰā yatʰā vibʰāga-āptaṃ dʰanaṃ yāga-artʰatām \iyāt /
Halfverse: b    
tatʰā tatʰā vidʰātavyaṃ vidvadbʰir bʰāga-gauravam //
Verse: 853 
Halfverse: a    
loke riktʰa-vibʰāge_api na kaścit prabʰutām \iyāt /
Halfverse: b    
bʰoga eva tu kartavyo na dānaṃ na ca vikrayaḥ //
Verse: 854 
Halfverse: a    
vibʰaktā avibʰaktā dāyādāḥ stʰāvare samāḥ /
Halfverse: b    
eko hy anīśaḥ sarvatra dāna-ādʰamana-vikraye //
Verse: 855 
Halfverse: a    
avibʰakte_anuje prete tat sutaṃ riktʰa-bʰāginam /
Halfverse: b    
\kurvīta jīvanaṃ yena labdʰaṃ na_eva pitāmahāt //
Verse: 856 
Halfverse: a    
\labʰeta_aṃśaṃ sa pitryaṃ tu pitr̥vyāt tasya sutāt /
Halfverse: b    
sa eva_aṃśas tu sarveṣā bʰrātr̥̄ṇāṃ nyāyato \bʰavet //
Halfverse: c    
\labʰeta tat suto _api nivr̥ttiḥ parato \bʰavet //
Verse: 857 
Halfverse: a    
utpanne caurase putre caturtʰa-aṃśa-harāḥ sutāḥ /
Halfverse: b    
savarṇā asavarṇās tu grāsa-āccʰādana-bʰājanāḥ //
Verse: 858 
Halfverse: a    
kanyakānāṃ tv adattānāṃ caturto bʰāga \iṣyate /
Halfverse: b    
putrāṇāṃ tu trayo bʰāgāḥ sāmyaṃ tv alpa-dʰane smr̥tam //
Verse: 859 
Halfverse: a    
kṣetrikasya matena_api pʰalam \utpādayet tu yaḥ /
Halfverse: b    
tasya_iha bʰāginau tau tu na pʰalaṃ hi vinā_ekataḥ //
Verse: 860 
Halfverse: a    
klībaṃ vihāya patitaṃ punar \labʰate patim /
Halfverse: b    
tasyāṃ paunarbʰavo jāto vyaktam utpādakasya saḥ //
Verse: 861 
Halfverse: a    
na mūtraṃ pʰenilaṃ yasya viṣṭʰā ca_apsu nimajjati /
Halfverse: b    
meḍʰraś ca_unmāda-śukrābʰyāṃ hīnaḥ klībaḥ sa \ucyate //
Verse: 862 
Halfverse: a    
akrama-ūḍʰā-sutaś ca_eva sagotra-ādyas tu \jāyate /
Halfverse: b    
pravrajya-avasitaś ca_eva na riktʰaṃ teṣu ca_arhati //
Verse: 863 
Halfverse: a    
akrama-ūḍʰā-sutas tv r̥ktʰī savarṇaś ca yadā pituḥ /
Halfverse: b    
asavarṇa-prasūtaś ca krama-ūḍʰāyāṃ ca yo \bʰavet //
Verse: 864 
Halfverse: a    
pratiloma-prasūtā tasyāḥ putro na riktʰabʰāk /
Halfverse: b    
grāsa-āccʰādanam atyantaṃ deyaṃ tad-bandʰubʰir matam //
Verse: 865 
Halfverse: a    
bandʰūnām apy abʰāve tu pitr̥-dravyaṃ tad \āpnuyāt /
Halfverse: b    
apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndʰavāḥ //



Paragraph: (71) 
avibʰājyāni


Verse: 866 
Halfverse: a    
svaśakti-apahr̥taṃ naṣṭaṃ svayam āptaṃ ca yad \bʰavet /
Halfverse: b    
etat sarvaṃ pitā putrair vibʰāge na_eva \dāpyate //
Verse: 867 
Halfverse: a    
para-bʰakta-upayogena vidyā prāptān yatas tu /
Halfverse: b    
tayā prāptaṃ dʰanaṃ yat tu vidyā-prāptaṃ tad \ucyate //
Verse: 868 
Halfverse: a    
upanyaste tu yal labdʰaṃ vidyayā paṇa-pūrvakam /
Halfverse: b    
vidyā-dʰanaṃ tu tad \vidyād vibʰāge na \vibʰajyate //
Verse: 869 
Halfverse: a    
śiṣyād ārtvijyataḥ praśnāt saṃdigdʰa-praśna-nirṇayāt /
Halfverse: b    
svajñāna-śaṃsanād vādāl labdʰaṃ prādʰyayanāc ca yat /
Halfverse: c    
vidyā-dʰanaṃ tu tat \prāhur vibʰāge na \vibʰajyate //
Verse: 870 
Halfverse: a    
śilpiṣv api hi dʰarmo_ayaṃ mūlyāc yac ca_adʰikaṃ \bʰavet //
Verse: 871 
Halfverse: a    
paraṃ nirasya yal labdʰaṃ vidyāto dyūta-pūrvakam /
Halfverse: b    
vidyā-dʰanaṃ tu tad \vidyān na vibʰājyaṃ br̥haspatiḥ //
Verse: 872 
Halfverse: a    
vidyā-pratijñayā labdʰaṃ śiṣyād āptaṃ ca yad \bʰavet /
Halfverse: b    
r̥tviṅ-nyāyena yal labdʰam etad vidyā-dʰanaṃ bʰr̥guḥ //
Verse: 873 
Halfverse: a    
vidyā-bala-kr̥taṃ ca_eva yājyataḥ śiṣyatas tatʰā /
Halfverse: b    
etad vidyā-dʰanaṃ \prāhuḥ sāmānyaṃ yad ato_anyatʰā //
Verse: 874 
Halfverse: a    
kule vinīta-vidyānāṃ bʰrātr̥̄ṇāṃ pitr̥to_api /
Halfverse: b    
śaurya-prāptaṃ tu yad vittaṃ vibʰājyaṃ tad br̥haspatiḥ //
Verse: 875 
Halfverse: a    
na_avidyānāṃ tu vaidyena deyaṃ vidyā-dʰanāt kvacit /
Halfverse: b    
samavidyā-adʰikānāṃ tu deyaṃ vaidyena tad dʰanam //
Verse: 876 
Halfverse: a    
āruhya saṃśayaṃ yatra prasabʰaṃ karma \kurvate /
Halfverse: b    
tasmin karmaṇi tuṣṭena prasādaḥ svāminā kr̥taḥ //
Halfverse: c    
tatra labdʰaṃ tu yat kiñcit dʰanaṃ śauryeṇa tad \bʰavet //
Verse: 877 
Halfverse: a    
śaurya-prāptaṃ vidyayā ca strī-dʰanaṃ ca_eva yat smr̥tam /
Halfverse: b    
etat sarvaṃ vibʰāge tu vibʰājyaṃ na_eva riktʰibʰiḥ //
Verse: 878 
Halfverse: a    
dʰvaja-āhr̥taṃ \bʰaved yat tu vibʰājyaṃ na_eva tat smr̥tam /
Halfverse: b    
saṃgrāmād āhr̥taṃ yat tu vidrāvya dviṣatāṃ valam /
Halfverse: c    
svāmi-artʰe jīvitaṃ tyaktvā tad dʰvaja-āhr̥tam \ucyate //
Verse: 879 
Halfverse: a    
yal labdʰaṃ dāna-kāle tu sva-jātyā kanyayā saha /
Halfverse: b    
kanyā-gataṃ tu tad vittaṃ śuddʰaṃ vr̥ddʰi-karaṃ smr̥tam //
Verse: 880 
Halfverse: a    
vaivāhikaṃ tu tad \vidyād bʰāryayā yat sahāgatam /
Halfverse: b    
dʰanam evaṃvidʰaṃ sarvaṃ vijñeyaṃ dʰarma-sādʰakam //
Verse: 881 
Halfverse: a    
vivāha-kāle yat kiṃcid varāya_uddiśya \dīyate /
Halfverse: b    
kanyāyās tad dʰanaṃ sarvam avibʰājyaṃ ca bandʰubʰiḥ //
Verse: 882 
Halfverse: a    
dʰanaṃ patra-niviṣṭaṃ tu dʰarma-artʰaṃ ca nirūpitam /
Halfverse: b    
udakaṃ ca_eva dāsaś ca nibandʰo yaḥ krama-āgataḥ //
Verse: 883 
Halfverse: a    
dʰr̥taṃ vastram alaṃkāro na_anurūpaṃ tu yad \bʰavet /
Halfverse: b    
yatʰā kāla-upayogyāni tatʰā yojyāni bandʰubʰiḥ //
Verse: 884 
Halfverse: a    
go-pracāraś ca rakṣā ca vastraṃ yac ca_aṅga-yojitam /
Halfverse: b    
prayojyaṃ na \vibʰajyeta dʰarma-artʰaṃ ca br̥haspatiḥ //
Halfverse: c    
deśasya jāteḥ saṅgʰasya dʰarmo grāmasya yo bʰr̥guḥ /
Halfverse: d    
uditaḥ \syāt sa tena_eva dāya-bʰāgaṃ \prakalpayet //



Paragraph: (72) 
praccʰāditariktʰasya punarvibʰāgaḥ


Verse: 885 
Halfverse: a    
praccʰāditaṃ yadi dʰanaṃ punar āsādya tat samam /
Halfverse: b    
\bʰajeran bʰrātr̥bʰiḥ sārdʰam abʰāve hi pituḥ sutāḥ //
Verse: 886 
Halfverse: a    
anyonya-apahr̥taṃ dravyaṃ durvibʰaktaṃ ca yad \bʰavet /
Halfverse: b    
paścāt prāptaṃ \vibʰajyeta samabʰāena tad bʰr̥guḥ //
Verse: 887 
Halfverse: a    
vibʰaktena_eva yat prāptaṃ dʰanaṃ tasya_eva tad \bʰavet /
Halfverse: b    
hr̥taṃ naṣṭaṃ ca yal labdʰaṃ prāg uktaṃ ca punar \bʰajet //
Verse: 888 
Halfverse: a    
bandʰunā_apahr̥taṃ dravyaṃ balān na_eva \pradāpayet /
Halfverse: b    
bandʰūnām avibʰaktānāṃ bʰogaṃ na_eva \pradāpayet //
Verse: 889 
Halfverse: a    
kṣetraṃ sādʰāraṇaṃ tyaktvā yo_anya-deśaṃ samāśritaḥ /
Halfverse: b    
tad vaṃśyasya_āgatasya_aṃśaḥ pradātavyo na saṃśayaḥ //
Verse: 890 
Halfverse: a    
tr̥tīyaḥ pañcamo _api saptamaś ca_api yo \bʰavet /
Halfverse: b    
janmanām aparijñāne \labʰeta_aṃśaṃ krama-āgatam //
Verse: 891 
Halfverse: a    
yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ /
Halfverse: b    
tad anvayasya_āgatasya dātavyā gotajair mahī //
Verse: 892 
Halfverse: a    
vibʰaktāḥ pitr̥-vittāc ced akatra[?] prativāsinaḥ /
Halfverse: b    
\vibʰajeyuḥ punar dvyaṃśaṃ sa \labʰeta_udayo yataḥ //



Paragraph: (73) 
vibʰaktacihnādi


Verse: 893 
Halfverse: a    
\vaseyur daśa varṣāṇi pr̥tʰag-dʰarmāḥ pr̥tʰak-kriyāḥ /
Halfverse: b    
bʰrātaras te_api vijñeyā vibʰaktāḥ paitr̥kād dʰanāt //



Paragraph: (74) 
strīdʰanalakṣaṇaṃ strīdʰanaprakārāś ca


Verse: 894 
Halfverse: a    
adʰyagni-adʰyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ /
Halfverse: b    
bʰrātr̥-mātr̥-pitr̥-prāptaṃ ṣaḍvidʰaṃ strī-dʰanaṃ smr̥tam //
Verse: 895 
Halfverse: a    
vivāha-kāle yat strībʰyo \dīyate hy agni-saṃnidʰau /
Halfverse: b    
tad adʰyagni-kr̥taṃ sadbʰiḥ strī-dʰanaṃ parikīrtitam //
Verse: 896 
Halfverse: a    
yat punar labʰate nārī nīyamānā pitur gr̥hāt /
Halfverse: b    
adʰyāvahanikaṃ ca_eva strī-dʰanaṃ tad udāhr̥tam //
Verse: 897 
Halfverse: a    
prītyā dattaṃ tu yat kiṃcit śvaśrvā śvaśureṇa /
Halfverse: b    
pāda-vandanikaṃ ca_eva prīti-dattaṃ tad \ucyate //
Verse: 898 
Halfverse: a    
gr̥ha-upaskara-vāhyānāṃ dohya-ābʰaraṇa-karmiṇām /
Halfverse: b    
mūlyaṃ labdʰaṃ tu yat kiṃcic śulkaṃ tat parikīrtitam //
Verse: 899 
Halfverse: a    
vivāhāt parato yat tu labdʰaṃ bʰartr̥-kulāt striyā /
Halfverse: b    
anvādʰeyaṃ tad uktaṃ tu labʰdaṃ bandʰu-kulāt tatʰā //
Verse: 900 
Halfverse: a    
ūrdʰvaṃ labdʰaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
Halfverse: b    
bʰartuḥ pitroḥ sakāśād anvādʰeyaṃ tu tad bʰr̥guḥ //
Verse: 901 
Halfverse: a    
ūḍʰayā kanyayā _api bʰartuḥ pitr̥-gr̥he_api /
Halfverse: b    
bʰrātuḥ sakāśāt pitror labdʰaṃ saudāyikaṃ smr̥tam //



Paragraph: (75) 
strīdʰane svāmyādivicāraḥ


Verse: 902 
Halfverse: a    
pitr̥-mātr̥-pati-bʰrātr̥-jñātibʰiḥ strī-dʰanaṃ striyai /
Halfverse: b    
yatʰā_aśaktyā dvi-sāhasrād dātavyaṃ stʰāvarād r̥te //
Verse: 903 
Halfverse: a    
yat tu sopa-adʰikaṃ dattaṃ yac ca yoga-vaśena /
Halfverse: b    
pitrā bʰrātrā_atʰa patyā na tat strī-dʰanam \iṣyate //
Verse: 904 
Halfverse: a    
prāptaṃ śilpais tu yad vittaṃ prītyā ca_eva yad anyataḥ /
Halfverse: b    
bʰartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strī-dʰanaṃ smr̥tam //
Verse: 905 
Halfverse: a    
saudāyikaṃ dʰanaṃ prāpya strīṇāṃ svātantryam \iṣyate /
Halfverse: b    
yasmāt tadā_anr̥śasya_artʰaṃ tair dattam upajīvanam //
Verse: 906 
Halfverse: a    
saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam /
Halfverse: b    
vikraye ca_eva dāne ca yatʰā_iṣṭaṃ stʰāvareṣu api //
Verse: 907 
Halfverse: a    
bʰartr̥-dāyaṃ mr̥te patyau \vinyaset strī yatʰā_iṣṭataḥ /
Halfverse: b    
vidyamāne tu \saṃrakṣet \kṣapayet tat kule_anyatʰā //
Verse: 908 
Halfverse: a    
atʰa cet sa dvi-bʰāryaḥ \syān na ca tāṃ \bʰajate punaḥ /
Halfverse: b    
prītyā nisr̥ṣṭam api cet pratidāpyaḥ sa tad-balāt //
Verse: 909 
Halfverse: a    
grāsa-āccʰādana-vāsānām āccʰedo yatra yoṣitaḥ /
Halfverse: b    
tatra svam \ādadīta strī vibʰāgaṃ riktʰināṃ tatʰā //
Verse: 910 
Halfverse: a    
likʰitasya_iti dʰarmo_ayaṃ prāpte bʰartr̥-kule \vaset /
Halfverse: b    
vyādʰitā preta-kāle tu \gaccʰed vandʰu-janaṃ tataḥ //
Verse: 911 
Halfverse: a    
na bʰartā na_eva ca suto na pitā bʰrātaro na ca /
Halfverse: b    
ādāne visarge strī-dʰane prabʰaviṣṇavaḥ //
Verse: 912 
Halfverse: a    
yadi hy ekataro_api eṣāṃ strī-dʰanaṃ \bʰakṣayed balāt /
Halfverse: b    
savr̥ddʰikaṃ pradāpyaḥ \syād daṇḍaṃ ca_eva \samāpnuyāt //
Verse: 913 
Halfverse: a    
tad eva yadi anujñāpya \bʰakṣayet prīti-pūrvakam /
Halfverse: b    
mūlyam eva pradāpyaḥ \syād yadi asau dʰanavān \bʰavet //
Verse: 914 
Halfverse: a    
vyādʰitaṃ vyasanastʰaṃ ca dʰanikair _upapīḍitam /
Halfverse: b    
jñātvā nisr̥ṣṭaṃ yat prītyā \dadyād ātma-iccʰayā tu saḥ //
Verse: 915 
Halfverse: a    
jīvantyāḥ pati-putrās tu devarāḥ pitr̥-bāndʰavāḥ /
Halfverse: b    
anīśāḥ strī-dʰanasya_uktā daṇḍyās tv \apaharanti ye //
Verse: 916 
Halfverse: a    
bʰartrā pratiśrutaṃ deyam r̥ṇavat strī-dʰanaṃ sutaiḥ /
Halfverse: b    
\tiṣṭʰed bʰartr̥-kule tu na pitr̥-kule \vaset //



Paragraph: (76) 
mr̥tāyāḥ striyā dʰanādʰikāriṇaḥ


Verse: 917 
Halfverse: a    
bʰaginyo bāndʰavaiḥ sārdʰaṃ \vibʰajeran sabʰartr̥kāḥ /
Halfverse: b    
strī-dʰanasya_iti dʰarmo_ayaṃ vibʰāgas tu prakalpitaḥ //
Verse: 918 
Halfverse: a    
duhitr̥̄ṇām abʰāve tu riktʰaṃ putreṣu tad \bʰavet /
Halfverse: b    
bandʰu-dattaṃ tu bandʰūnām abʰāve bʰrtr̥-gāmi tat //
Verse: 919 
Halfverse: a    
pitr̥bʰyāṃ ca_eva yad dattaṃ duhituḥ stʰāvaraṃ dʰanam /
Halfverse: b    
aprajāyām atātāyāṃ bʰrātr̥-gāmi tu sarvadā //
Verse: 920 
Halfverse: a    
āsura-ādiṣu yal labdʰaṃ strī-dʰanaṃ paitr̥kaṃ striyā /
Halfverse: b    
abʰāve tad apatyānāṃ mātā-pitros tad \iṣyate //



Paragraph: (77) 
aputradʰane patnyādayo dʰanādʰikāriṇaḥ


Verse: 921 
Halfverse: a    
aputrā śayanaṃ bʰartuḥ pālayantī gurau stʰitā /
Halfverse: b    
bʰuñjīta_āmaraṇāt kṣāntā \dāyādā ūrdʰvam \āpnuyuḥ //
Verse: 922 
Halfverse: a    
svaryāte svāmini strī tu grāsa-āccʰādana-bʰāginī /
Halfverse: b    
avibʰakte dʰana-aṃśe tu \prāpnoti āmaraṇā-antikam //
Verse: 923 
Halfverse: a    
bʰoktum \arhati klr̥pta-aṃśaṃ guru-śuśrūṣaṇe ratā /
Halfverse: b    
na \kuryād yadi śuśrūṣāṃ caila-piṇḍe \niyojyet //
Verse: 924 
Halfverse: a    
mr̥te bʰartari bʰartr̥-aṃśaṃ \labʰeta kula-pālikā /
Halfverse: b    
yāvaj jīvaṃ na hi svāmyaṃ dāna-ādʰamana-vikraye //
Verse: 925 
Halfverse: a    
vrata-upavāsa-niratā brahmacarye vyavastʰitā /
Halfverse: b    
dama-dāna-ratā nityam aputrā_api divaṃ \vrajet //
Verse: 926 
Halfverse: a    
patnī bʰartur dʰana-harī \syād avyabʰicāriṇī /
Halfverse: b    
tad-abʰāve tu duhitā yadi anūḍʰā \bʰavet tadā //
Verse: 927 
Halfverse: a    
aputrasya_atʰa kulajā patnī duhitaro_api /
Halfverse: b    
tad-abʰāve pitā mātā bʰrātā putrāś ca kīrtitāḥ //
Verse: 928 
Halfverse: a    
vibʰakte saṃstʰite dravyaṃ putra-abʰāve pitā haret /
Halfverse: b    
bʰrātā jananī _atʰa mātā tat pituḥ kramāt //
Halfverse: c    
apacāra-kriyya-yuktā nirlajjā _artʰa-nāśikā //
Verse: 929 
Halfverse: a    
vyabʰicāraratā ca strī dʰanaṃ na ca_\arhati //
Verse: 930 
Halfverse: a    
nārī kʰalu ananujñātā pitrā bʰartrā sutena /
Halfverse: b    
vipʰalaṃ tad \bʰavet tasyā yat \karoti aurdʰvadehikam //
Verse: 931 
Halfverse: a    
adāyikaṃ rāja-gāmi yoṣid-bʰr̥tyā_aurdʰvadehikam /
Halfverse: b    
apāsya śrotriya-dravyaṃ śrotriyebʰyas tad \arpayet //
Verse: 932 
Halfverse: a    
saṃsr̥ṣṭānāṃ tu saṃsr̥ṣṭāḥ pr̥tʰak-stʰānāṃ pr̥tʰak-stʰitāḥ /
Halfverse: b    
abʰāve_artʰa-harā jñeyā nirbījā_anyonya-bʰāginaḥ //



Paragraph: (78) 
dyūtasamāhvayau


Verse: 933 
Halfverse: a    
dyūtaṃ na_eva tu \seveta krodʰa-lobʰa-vivardʰakam /
Halfverse: b    
asādʰu-jananaṃ krūraṃ narāṇāṃ dravya-nāśanam //
Verse: 934 
Halfverse: a    
dʰruvaṃ dyūtāt kalir yasmād viṣaṃ sarpa-mukʰād iva /
Halfverse: b    
tasmād rājā \nivarteta viṣaye vyasanaṃ hi tat //
Verse: 935 
Halfverse: a    
\varteta cet prakāśaṃ tu dvāra-avastʰita-toraṇam /
Halfverse: b    
asaṃmoha-artʰam āryāṇāṃ kārayet tat kara-padam //
Verse: 936 
Halfverse: a    
sabʰikaḥ \kārayed dyūtaṃ deyaṃ \dadyāt svayaṃ nr̥pe /
Halfverse: b    
daśakaṃ tu śate vr̥ddʰiṃ \gr̥hṇīyāc ca \parājayāt //
Verse: 937 
Halfverse: a    
jetur \dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tri-pakṣakam /
Halfverse: b    
sadyo sabʰikena_eva kitāvāt tu na saṃśayaḥ //
Verse: 938 
Halfverse: a    
eka-rūpā dvi-rūpā dyūte yasya_akṣadevinaḥ /
Halfverse: b    
\dr̥śyate ca jayas tasya yasmin rakṣā vyavastʰitā //
Verse: 939 
Halfverse: a    
atʰa kitavo rājñe dattvā bʰāgaṃ yatʰā_uditam /
Halfverse: b    
prakāśaṃ devanaṃ \kuryād evaṃ doṣo na \vidyate //
Verse: 940 
Halfverse: a    
prasahya \dāpayed deyaṃ tasmin stʰāne na ca_anyatʰā /
Halfverse: b    
jitaṃ vai sabʰikas tatra sabʰika-pratyayā kriyā //
Verse: 941 
Halfverse: a    
anabʰijño jito mocyo_amocyo_abʰijño jito rahaḥ /
Halfverse: b    
sarvasve vijite_abʰijñe na sarvasvaṃ \pradāpayet //
Verse: 942 
Halfverse: a    
vigrahe_atʰa jaye lābʰe karaṇe kūṭa-devinām /
Halfverse: b    
pramāṇaṃ sabʰikas tatra śuciś ca sabʰiko yadi //
Verse: 943 
Halfverse: a    
mleccʰa-śvapāka-dʰūrtānāṃ kitavānāṃ tapasminām /
Halfverse: b    
tat-kr̥ta-ācāram etr̥̄ṇāṃ niścayo na tu rājani //



Paragraph: (79) 
prakīrṇakam


Verse: 944 
Halfverse: a    
pūrva-uktād ukta-śeṣaṃ \syād adʰikāra-cyutaṃ ca yat /
Halfverse: b    
āhr̥tya paratantra-arhta-nibaddʰam asamañjasam //
Verse: 945 
Halfverse: a    
dr̥ṣṭāntatvena śāstra-ante punar ukta-kriyā-stʰitam /
Halfverse: b    
anena vidʰinā yac ca vākyaṃ tat \syāt prakīrṇakam //
Verse: 946 
Halfverse: a    
rāja-dʰarmān svadʰarmāṃś ca saṃdigdʰānāṃ ca bʰāṣaṇam /
Halfverse: b    
pūrva-uktād ukta-śeṣaṃ ca sarvaṃ tat \syāt prakīrṇakam //
Verse: 947 
Halfverse: a    
sad-bʰāga-kara-śulkaṃ ca garte deyaṃ tatʰā_eva ca /
Halfverse: b    
saṃgrāma-caura-bʰedī ca[daśca?] para-dāra-abʰimardanam //
Verse: 948 
Halfverse: a    
go-brāhmaṇa-jigʰāṃsā ca śasya-vyāgʰāta-kr̥t tatʰā /
Halfverse: b    
etān daśa-aparādʰāṃs tu nr̥patiḥ svayam \anviṣet //
Verse: 949 
Halfverse: a    
niṣkr̥tīnām akaraṇam ājñā-āsedʰa-vyatikramaḥ /
Halfverse: b    
varṇa-āśrama-vilopaś ca prarṇa-saṅkara-lopanam //
Verse: 950 
Halfverse: a    
nidʰir niṣpʰala-vittaṃ ca daridrasya dʰana-āgamaḥ /
Halfverse: b    
etāṃś cāraiḥ suviditān svayaṃ rājā \nivārayet //
Verse: 951 
Halfverse: a    
anāmnā tāni kāryāṇi kriyā-vādāṃś ca vādinām /
Halfverse: b    
prakr̥tīnāṃ prakopaś ca saṅketaś ca parasparam //
Verse: 952 
Halfverse: a    
aśāstra-vihitaṃ yac ca prajāyāṃ \saṃpravartate /
Halfverse: b    
upāyaiḥ sāma-bʰedād yair etāni śamaye nr̥paḥ //
Verse: 953 
Halfverse: a    
mitra-ādiṣu \prayuñjīta vāg-daṇḍaṃ dʰik tapasvini /
Halfverse: b    
yatʰā_uktaṃ tasya tat \kuryād anuktaṃ sādʰu kalpitam //
Verse: 954 
Halfverse: a    
pramāṇena tu kūṭena mudrayā _api kūṭayā /
Halfverse: b    
kāryaṃ tu \sādʰayed yo vai sa dāpyo damam uttamam //
Verse: 955 
Halfverse: a    
rāja-krīḍāsu ye saktā rāja-vr̥tti-upajīvinaḥ /
Halfverse: b    
apriyasya ca yo vaktā vadʰaṃ teṣāṃ \pravartayet //
Verse: 956 
Halfverse: a    
pratirūpasya kartāraḥ prekṣakāḥ prakarāś ca ye /
Halfverse: b    
rāja-artʰa-moṣakāś ca_eva \prāpnuyur vividʰaṃ vadʰam //
Verse: 957 
Halfverse: a    
pravrajya-avasitaṃ śūdraṃ japa-homa-paraṃ tatʰā /
Halfverse: b    
vadʰena \śāsayet pāpaṃ daṇḍyo dviguṇaṃ damam //
Verse: 958 
Halfverse: a    
sacihnam api pāpaṃ tu \pr̥ccʰet pāpasya kāraṇam /
Halfverse: b    
tadā daṇḍaṃ \prakalpeta doṣam āropya yatnataḥ //
Verse: 959 
Halfverse: a    
sad-vr̥ttānām tu sarveṣām aparādʰo yadā \bʰavet /
Halfverse: b    
avaśena_eva daivāt tu tatra daṇḍaṃ na \kalpayet //
Verse: 960 
Halfverse: a    
samyag-daṇḍa-praṇetāro nr̥pāḥ pūjyāḥ surair api /
Halfverse: b    
ārambʰe pradʰamaṃ \dadyāt pravr̥ttau madʰyamaḥ smr̥taḥ //
Halfverse: c    
yasya yo vihito daṇḍaḥ paryāptasya sa vai \bʰavet //
Verse: 961 
Halfverse: a    
rājāno mantriṇaś ca_eva viśeṣād evam \āpnuyuḥ /
Halfverse: b    
aśāsanāt tu pāpānāṃ natānāṃ daṇḍa-dʰāraṇāt //
Verse: 962 
Halfverse: a    
paratantrāś ca ye kecid dāsatvaṃ ye ca saṃstʰitāḥ /
Halfverse: b    
anātʰās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam //
Verse: 963 
Halfverse: a    
tāḍanaṃ vandʰanaṃ ca_eva tatʰā_eva ca viḍambanam /
Halfverse: b    
eṣa daṇḍo hi dāsasya na_artʰa-daṇḍo \vidʰīyate //
Verse: 964 
Halfverse: a    
suvarṇa-śatam ekaṃ tu vadʰārho daṇḍam \arhati /
Halfverse: b    
aṅgaccʰede tad ardʰaṃ tu vivāse pañcaviṃśatim //
Verse: 965 
Halfverse: a    
kulīna-ārya-viśiṣṭteṣu nikr̥ṣṭeṣv anusārataḥ /
Halfverse: b    
sarvasvaṃ nigr̥hya_etān purāt śīgʰraṃ \pravāsayet //
Verse: 966 
Halfverse: a    
nirdʰanā bandʰane stʰāpyā vadʰaṃ na_eva \pravartayet /
Halfverse: b    
sarveṣāṃ pāpa-yuktānāṃ viśeṣa-artʰaś ca śāstrataḥ //
Verse: 967 
Halfverse: a    
vadʰa-aṅgaccʰeda-arha-vipro niḥsaṅge bandʰane \viśet /
Halfverse: b    
tad akarma-viyuto_asau vr̥ttas tasya damo hi saḥ //
Verse: 968 
Halfverse: a    
kūṭa-sākṣi api nirvāsyo vikʰyāpyo_asat-pratigrahī /
Halfverse: b    
aṅgaccʰedī viyojyaḥ \syāt svadʰarme bandʰanena tu //
Verse: 969 
Halfverse: a    
etaiḥ samāparādʰānāṃ tatra_api evaṃ \prakalpayet /
Halfverse: b    
bāla-vr̥ddʰa-ātura-strīṇāṃ na daṇḍas tāḍanaṃ damaḥ //
Verse: 970 
Halfverse: a    
strī-dʰanaṃ \dāpayed daṇḍaṃ dʰārmikaḥ pr̥tʰivī-patiḥ /
Halfverse: b    
nirdʰanā prāpta-doṣā strī tāḍanaṃ daṇḍam \arhati //
Verse: 971 
Halfverse: a    
a-nyāya-upārjitaṃ nyastaṃ koṣe koṣaṃ \niveśayet /
Halfverse: b    
kārya-artʰe kārya-nāśaḥ \syād buddʰimān na_\upapātayet //
Verse: 972 
Halfverse: a    
dattvā dʰanaṃ tad viprebʰyaḥ sarvaṃ daṇḍa-samuttʰitam /
Halfverse: b    
putre rājyaṃ samāsajya \kurvīta prāyaṇaṃ vane //
Verse: 973 
Halfverse: a    
evaṃ \caret sadā yukto rājā dʰarmeṣu pārtʰivaḥ /
Halfverse: b    
hiteṣu ca_eva lokasya sarvān bʰr̥tyān \niyojayet //



End of the Kātyāyana-smr̥ti-sāroddʰāraḥ

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.