TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 5
Previous part

Paragraph: (5) 
dʰarma-adʰikaraṇam


Verse: 52 
Halfverse: a    dʰarma-śāstra-vicāreṇa mūla-sāra-vivecanam /
Halfverse: b    
yatra_\adʰikriyate stʰāne dʰarma-adʰikaraṇaṃ hi tat //
Verse: 53 
Halfverse: a    
prātar uttʰāya nr̥patiḥ śaucaṃ \kr̥tvā samāhitaḥ /
Halfverse: b    
guruṃ jyotirvidaṃ vaidyān devān viprān purohitān //
Verse: 54 
Halfverse: a    
yatʰā_arham etān \saṃpūjya supuṣpa-ābʰaraṇa-ambaraiḥ /
Halfverse: b    
\abʰivandya ca gurva-ādīn sumukʰāṃ \praviśet sabʰām //
Verse: 55 
Halfverse: a    
vinīta-veṣo nr̥patiḥ sabʰāṃ \gatvā samāhitaḥ /
Halfverse: b    
\āsīnaḥ prāṅmukʰaḥ \stʰitvā \paśyet kāryāṇi kāryiṇām /
Halfverse: c    
saha trai-vidya-vr̥ddʰaiś ca mantra-jñaiś ca_eva mantribʰiḥ //
Verse: 56 
Halfverse: a    
saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇa-purohitaḥ /
Halfverse: b    
sasabʰyaḥ prekṣako rājā svarge \tiṣṭʰati dʰarmataḥ //
Verse: 57 
Halfverse: a    
saha sabʰyaiḥ stʰirair yuktaiḥ prājñair maulair dvija-uttamaiḥ /
Halfverse: b    
dʰarmaśāstra-artʰa-kuśalair artʰaśāstra-viśāradaiḥ //
Verse: 58 
Halfverse: a    
kula-śīla-vayo-vr̥tta-vitta-vadbʰir amatsaraiḥ /
Halfverse: b    
vaṇigbʰiḥ \syāt katipayaiḥ kula-bʰūtair adʰiṣṭʰitam //
Verse: 59 
Halfverse: a    
śrotāro vaṇijas tatra kartavyā nyāya-darśinaḥ //{p.11}



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.