TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 3
Previous part

Paragraph: (3) 
vyavahāra-lakṣaṇa-ādi


Verse: 25 
Halfverse: a    prayatna-sādʰye viccʰinne dʰarma-ākʰye nyāya-vistare /
Halfverse: b    
sādʰya-mūlas tu yo vādo vyavahāraḥ sa \ucyate //
Verse: 26 
Halfverse: a    
vi nānā-artʰe_ava saṃdehe haraṇaṃ hāra \ucyate /
Halfverse: b    
nānā-saṃdeha-haraṇād vyavahāra iti smr̥taḥ //
Verse: 27 
Halfverse: a    
na rājā tu viśitvena dʰana-lobʰena punaḥ /
Halfverse: b    
svayaṃ kāryāṇi \kurvīta narāṇām avivādinām //
Verse: 28 
Halfverse: a    
\utpādayati yo hiṃsāṃ deyaṃ na \praccʰati /
Halfverse: b    
yācam \ānaya dauḥśīlyād ākr̥ṣyo_asau nr̥pa-ājñayā //
Verse: 29 
Halfverse: a    
dvipade sādʰya-bʰedāt tu pada-aṣṭādaśatāṃ gate /
Halfverse: b    
aṣṭādaśa kriyā-bʰedād bʰinnāni_aṣṭasahasraśaḥ //
Verse: 30 
Halfverse: a    
sādʰya-vādasya mūlaṃ \syād vādinā yan niveditam /
Halfverse: b    
deya-apradānaṃ hiṃsā ca_iti_uttʰāna-dvayam \ucyate //
Verse: 31 
Halfverse: a    
pūrva-pakṣaś ca_uttaraṃ ca pratyākalitam eva ca /
Halfverse: b    
kriyā-pādaś ca tena_ayaṃ catuṣpāt samudāhr̥taḥ //
Verse: 32 
Halfverse: a    
dʰarmaśāstra-artʰaśāstre tu skandʰa-dvayam udāhr̥tam /
Halfverse: b    
jayaś ca_eva_avasāyaś ca dve pʰale samudāhr̥te //
Verse: 33 
Halfverse: a    
śāstreṇa ninditaṃ tv artʰa-mukʰyo rājñā pracoditaḥ /{p.4}
Halfverse: b    
\āvedayati yaḥ pūrvaṃ stobʰakaḥ sa udāhr̥taḥ //
Verse: 34 
Halfverse: a    
nr̥peṇa_eva niyukto yaḥ pada-doṣam \avekṣitum /
Halfverse: b    
nr̥pasya \sūcayej \jñātvā sūcakaḥ sa udāhr̥taḥ //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.