TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 2
Previous part

Paragraph: (2) 
rāja-dʰarmāḥ


Verse: 4 
Halfverse: a    śaurya-vidyā-artʰa-bāhulyāt prabʰutvāc ca viśeṣataḥ /
Halfverse: b    
sadā cittaṃ narendrāṇāṃ moham \āyāti kāraṇāt //
Verse: 5 
Halfverse: a    
tasmāc cittaṃ praboddʰavyaṃ rāja-dʰarme sadā dvijaiḥ /
Halfverse: b    
pavitraṃ paramaṃ puṇyaṃ smr̥ti-vākyaṃ na \laṅgʰayet //
Verse: 6 
Halfverse: a    
veda-dʰvani-prabʰāveṇa devāḥ svarga-nivāsinaḥ /
Halfverse: b    
te_api tatra \pramodante tr̥ptās tu dvija-pūjanāt //
Verse: 7 
Halfverse: a    
tasmād yatnena kartavyā dvija-pūjā sadā nr̥paiḥ /
Halfverse: b    
tena bʰūyo_api śakratvaṃ narendratvaṃ punaḥ punaḥ //
Verse: 8 
Halfverse: a    
sura-adʰyakṣaś cyutaḥ svargān nr̥pa-rūpeṇa \tiṣṭʰati /
Halfverse: b    
kartavyaṃ tena tan nityaṃ yena tattvaṃ \samāpnuyāt //
Verse: 9 
Halfverse: a    
ātmīye saṃstʰitā dʰarme nr̥pāḥ śakratvam \āpnuyuḥ /
Halfverse: b    
avīci-vāsino ye tu vyapeta-ācāriṇaḥ sadā //
Verse: 10 
Halfverse: a    
\gaccʰet samyag-avijñāya vaśaṃ krodʰasya yo nr̥paḥ /
Halfverse: b    
\vaset sa narakaṃ gʰore kalpa-ardʰam tu na saṃśayaḥ //[narake?]
Verse: 11 
Halfverse: a    
etair eva guṇair yuktam amātyaṃ kārya-cintakam /{p.2}
Halfverse: b    
brāhmaṇaṃ tu \prakurvīta nr̥pa-bʰaktaṃ kula-udvaham //
Verse: 12 
Halfverse: a    
mantriṇo yatra sabʰyāś ca vaidyāś ca priya-vādinaḥ /
Halfverse: b    
rājyād dʰarmāt sukʰāt tatra kṣipraṃ \hīyeta pārtʰivaḥ //
Verse: 13 
Halfverse: a    
na tasya vacane kopam eteṣāṃ tu \pravartayet /
Halfverse: b    
yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭʰitam //
Verse: 14 
Halfverse: a    
yatra karmāṇi nr̥patiḥ svayaṃ \paśyati dʰarmataḥ /
Halfverse: b    
tatra sādʰu-samācārā \nivaseyuḥ sukʰaṃ prajāḥ //
Verse: 15 
Halfverse: a    
prajānāṃ rakṣaṇaṃ nityaṃ kaṇtakānāṃ ca śodʰanam /
Halfverse: b    
dvijānāṃ pūjanaṃ ca_eva etad artʰaṃ kr̥to nr̥paḥ //
Verse: 16 
Halfverse: a    
bʰū-svāmī tu smr̥to rājā na_anya-dravyasya sarvadā /
Halfverse: b    
tat-pʰalasya hi ṣaḍ-bʰāgaṃ \prāpnuyān na_anyatʰā_eva tu //
Verse: 17 
Halfverse: a    
bʰūtānāṃ tan-nivāsitvāt svāmitvaṃ tena kīrtitam /
Halfverse: b    
tat-kriyā bali-ṣaḍ-bʰāgaṃ śubʰa-aśubʰa-nimitta-jam //
Verse: 18 
Halfverse: a    
evaṃ \pravartate yas tu lobʰaṃ \tyaktvā nara-adʰipaḥ /
Halfverse: b    
tasya putrāḥ \prajāyante rāṣṭraṃ kośaś ca \vardʰate //
Verse: 19 
Halfverse: a    
anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārtʰivaḥ /
Halfverse: b    
sasya-bʰāgaṃ ca śulkaṃ ca_apy \ādadīta sa pāpa-bʰāk //
Verse: 20 
Halfverse: a    
artʰa-śāstra-uktam \utsr̥jya dʰarma-śāstra-uktam \āvrajet //[half verse only]
Verse: 21 
Halfverse: a    
duṣṭasya_api narendrasya tad-rāṣṭraṃ na \vināśayet /
Halfverse: b    
na prajā-anumato yasmād anyāyeṣu \pravartate //
Verse: 22 
Halfverse: a    
akleśena_artʰine yas tu rājā samyaṅ \nivedayet /
Halfverse: b    
tat \tārayati_anantaṃ \syād dʰarma-artʰaṃ dānam īdr̥śam //
Verse: 23 
Halfverse: a    
nyāyena_\akramya yal-labdʰaṃ ripuṃ \nirjitya pārtʰivaiḥ /
Halfverse: b    
tat_śuddʰaṃ tat-pradeyaṃ tan na_anyatʰā_upahr̥taṃ kvacit //
Verse: 24 
Halfverse: a    
rājā purohitaṃ \kuryād uditaṃ brāhmaṇaṃ hitam /{p.3}
Halfverse: b    
kr̥ta-adʰyayana-saṃpannam alubdʰaṃ satya-vādinam //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.