TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 2
Previous part

Khanda: 2 
Sentence: 1    prāṅmukʰamudaṅmukʰam̐ sūtikālayaṃ kalpayitvā dʰruvaṃ prapadye śubʰaṃ prapadya āśāṃ prapadya iti kāle prapādayet \1\
Sentence: 2    
reto mūtramiti cyāvanībʰyāṃ dakṣiṇaṃ kukṣimabʰimr̥śet \ śrāvayedvā \2\
Sentence: 3    
putraṃ jātamanvakṣam̐ snātaṃ na mātopayanyādā mantraprayogāt \3\
Sentence: 4    
agnerabʰyāhitasya parisamūḍʰasya paristīrṇasya paścādahate vāsasi kumāraṃ prākśirasamuttānam̐ sam̐veśya palāśasya madʰyamaṃ parṇaṃ praveṣṭya tenāsya karṇāvājapet _ bʰūstvayi dadʰānīti dakṣiṇe \ bʰuvastvayi dadʰānīti savye \ svastvayi dadʰānīti dakṣiṇe \ bʰūrbʰuvaḥ svastvayi dadʰānīti savye \4\
Sentence: 5    
a tʰainamabʰimantrayete _ aśmā bʰava paraśurbʰava hiraṇyamastr̥taṃ bʰava \ aṅgādaṅgātsaṃbʰavasi hr̥dayādadʰi jāyase ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti \5\
Sentence: 6    
yatra śete tadabʰimr̥śet _ veda te bʰūmi hr̥dayaṃ divi candramasi śritam vedāmr̥tasya devā māhaṃ putryamagʰam̐ rudam iti \6\
Sentence: 7    
ājyam̐sam̐skr̥tya brahmāṇamāmantrya samidʰamādʰāyāgʰārāvāgʰāryājyabʰāgau hutvā vyāhr̥tibʰiścatasra ājyāhutīrjuhuyāt \ jayābʰyātānānām̐ rāṣṭrabʰr̥taścaike \7\
Sentence: 8    
kām̐sye camase ' 'hutisaṃpātānavanīya tasminsuvarṇam̐ saṃnigʰr̥ṣya vyāhr̥tibʰiḥ kumāraṃ catuḥ prāśayet \ atyantameke suvarṇaprāśanamudake nigʰr̥ṣyādvādaśavarṣatāyāḥ \8\
Sentence: 9    
iṣaṃ pinva \ ūrjaṃ pinveti stanau prakṣālya pradʰāpayet \ dakṣiṇaṃ pūrvam̐ savyaṃ paścāt \9\
Sentence: 10    
sviṣṭakr̥te hutvā prāyaścittāhutīśca samidʰamādʰāya paryukṣati \10\
Sentence: 11    
eṣa karmānto bahirdvāre 'gnirnityaḥ \ kaṇasarṣapayavānām̐ homaḥ \ vyāhr̥tibʰirjuhuyāt \11\
Sentence: 12    
apratiratʰaṃ japet \ indro bʰūtasyeti ṣaḍarcaṃ ca \12\
Sentence: 13    
sūtikālayam̐ yatʰākālam̐ samantādudakena pariṣiñcet \13\


Sentence: col. 
iti vārāhagr̥hye dvitīyaṃ kʰaṇḍam


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.