TITUS
Text collection: YVB 
Black Yajur-Veda
Text: VarGS 
Vārāha-Grhya-Sūtra


On the basis of the edition by
R. Vira,
Vārāha-Gr̥hyasūtra with short extracts from the paddhatis,
New Delhi: Meharchand Lachmandas 1982

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008



[This is a preliminary edition only. J.G.]




namo yajñavarāhāya


Khanda: 1 
Sentence: 1    
ataḥ paraṃ pariśiṣṭā maitrāyaṇīyasūtrasya \ gr̥hyapuruṣaḥ prāyaścittaṃ anugrahikahautr̥kaśulvikottareṣṭakavaiṣṇavādʰvaryavikacāturhotr̥kagonāmikākulapādarahasyapratigrahayamakavr̥ṣotsargapraśnadraviṇaṣaṭkāraṇapradʰānasāndehikapravarādʰyāyarudravidʰānacʰando 'nukramaṇī antarkyakalpapravāsavidʰiprātarupastʰānabʰūtotpattiriti dvāvim̐śatiḥ pariśiṣṭasaṃkʰyānām \1\
Sentence: 2    
gr̥hye 'gnau pākayajñānviharet \2\
Sentence: 3    
hasvatvātpākayajñaḥ \ hrasvam̐ hi pāka ityācakṣate \3\
Sentence: 4    
darśapūrṇamāsaprakr̥tiḥ pākayajñavidʰiraprayājo 'nanuyājo 'sāmidʰenīkaḥ \4\
Sentence: 5    
svāhākārāntaṃ nigadya homāḥ \5\
Sentence: 6    
paratantrotpattiḥ dakṣiṇāgnāvāhitāgniḥ kurvīta śālāgnāvanāhitāgniḥ \6\
Sentence: 7    
gomayena gocarmamātraṃ caturasram̐ stʰaṇḍilamupalipyeṣumātraṃ tasminlakṣaṇaṃ kurvīta _ satyasadasīti paścārdʰādudīcīṃ lekʰāṃ likʰati \ r̥tasadasīti dakṣiṇārdʰātprācīm \ dʰarmasadasītyuttarārdʰātprācīm \ madʰye dve tisro prācīḥ \ ūrjasvatīti dakṣiṇām \ payasvatītyuttarām \ indrāya tveti madʰyādvā \ sarvāḥ prādeśamātryo darbʰeṇāvalikʰet \7\
Sentence: 8    
adbʰiḥ prokṣyāgnim̐ sādayati \8\
Sentence: 9    
parisamuhya paristīrya paryukṣya tūṣṇīmidʰmābarhiḥ saṃnahya grāgagrairdakṣiṇārambʰairudaksam̐stʰairayugmairdʰātubʰiḥ str̥ṇāti \9\
Sentence: 10    
dakṣiṇato 'gnerbrahmāṇamupaveśyottarata udapātram \10\
Sentence: 11    
barhiṣaḥ pavitre kurute \11\
Sentence: 12    
samāvapraccʰinnaprāntau darbʰau prādeśamātrau pavitre stʰo vaiṣṇavye ityoṣadʰyā cʰittvaā viṣṇormanasā pūte stʰa ityadbʰistrirunmr̥jya prokṣaṇīrdʰarmaiḥ sam̐skr̥tya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasam̐vapanamiti yatʰādevataṃ carumadʰiśritya sruksruvaṃ pramr̥jyābʰyukṣyāgnau pratāpya _ aditirasi nāccʰinnapatretyājyamagnāvadʰiśrayati \12\
Sentence: 13    
pr̥śneḥ payo 'sītyājyaṃ nirvapati \13\
Sentence: 14    
pari vājapatirityājyam̐ haviśca triḥ paryagni karoti \14\
Sentence: 15    
devastvā savitotpunātvityājyam̐ śrapayati \15\
Sentence: 16    
tūṣṇīmidʰmābarhirviprokṣya yatʰāmnātamabʰiparistr̥ṇāti \16\
Sentence: 17    
paridʰīnparidadʰāti \17\
Sentence: 18    
tejo 'sītyājyamavekṣya paścādagnerdarbʰeṣvāsādayati \18\
Sentence: 19    
abʰigʰārya stʰālīpākamuttarata udvāsayati \19\
Sentence: 20    
sakr̥devedʰmamādʰāya vairūpākṣaḥ pratʰamo homānām \20\
Sentence: 21    
brahmāṇamāmantrya samidʰamādʰāyāgʰārāvāgʰāryājyabʰāgau hutvā yunajmi tveti ca yojayitvā \21\
Sentence: 22    
na hyayukto havyam̐ vahata iti ha vijñāyate \22\
Sentence: 23    
kāmaṃ purastāddʰuro juhoti _ yukto vaha jātavedaḥ purastādidam̐ viddʰi kriyamāṇam̐ yatʰeha tvaṃ bʰiṣagbʰeṣajasyāsi goptā tvayā prasūtā gāmaśvaṃ pūruṣam̐ sanema \ svāhā iti \ viśvā agne tvayā vayaṃ dʰārā udanyā iva \ atigāhemahi dviṣam \ iti \23\
Sentence: 24    
nakṣatramiṣṭvā devatām̐ yajeta \ ahorātramr̥tuṃ titʰiṃ ca \24\
Sentence: 25    
abʰigʰārya yaddevatam̐ haviḥ syāttacca juhuyādyatʰādevatam̐ yatʰādevatayā carcā \25\
Sentence: 26    
ākūtāya svāhā \ ākūtaye svāheti jayānjuhuyāt \26\
Sentence: 27    
prajāpatiḥ prāyaccʰat \ iḍāmagna iti sviṣṭakr̥tamuttarārdʰapūrvārdʰe juhuyāt \27\
Sentence: 28    
mekṣaṇamupayāmaṃ pavitre cānvādadʰyāt \28\
Sentence: 29    
anvadya no anumatiḥ \ anvidanumate tvamiti bʰūḥ svāheti prāyaścittāhutīśca \29\
Sentence: 30    
tvanno agne \ sa tvanno agne \ mano jyotiḥ \ trayastrim̐śattantavaḥ \ ayāścāgne 'sīti ca \30\
Sentence: 31    
imam̐ stanaṃ madʰumantaṃ dʰayāpāṃ prapīnamagne salilasya madʰye utsaṃ juṣasva madʰumantamūrmim̐ samudrayam̐ sadanamāviśasva \ svāhā iti paridʰivimokamabʰijuhoti \31\
Sentence: 32    
annapata ityannasya juhuyāt \32\
Sentence: 33    
edʰo 'syedʰiṣīmahi svāheti samidʰamādadʰāti \ samidasi samedʰiṣīmahīti dvitīyām \33\
Sentence: 34    
barhiṣi pūrṇapātraṃ ninayet \34\
Sentence: 35    
eṣo 'vabʰr̥tʰaḥ \35\
Sentence: 36    
pākayajñānāmetattantram \36\
Sentence: 37    
āpohiṣṭʰīyābʰirmārjayitvā paryukṣeta \37\
Sentence: 38    
varo dakṣiṇā \ aśvam̐ varam̐ vidyāt \ gāmityeke \38\


Sentence: col. 
iti vārāhagr̥hye pratʰamaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.