TITUS
Black Yajur-Veda: Vaikhanasa-Grhya-Sutra
Part No. 3
Previous part

Khanda: 3 
Sentence: 1    atʰātaḥ pāṇigrahaṇamaṣṭau vivāhā bʰavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndʰarvo rākṣasaḥ paiśāca iti yadabʰirūpaṃ vr̥ttavayaḥsaṃpannamāhūyārhayitvā kanyālaṃkr̥tā dāsyate sa brāhma iti gīyate yadr̥tvijo yajñasyātmano 'laṃkr̥tya kanyāṃ pratipādayati sa daivo yugapaddʰarmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kr̥tvā yatkanyāmarhayitvā dadyātsa prājāpatyo bʰavati yadgomitʰunenaikena dvābʰyāṃ kanyāṃ dadāti tamārṣamācakṣate yatkanyāmābʰaraṇamāropya śaktyā bandʰubʰyo dʰanaṃ dattvāharate tamāsuramāmananti kāmayogo yadubʰayoḥ sa gāndʰarvaḥ prasahya yatkanyāharaṇaṃ sa rākṣasaḥ suptāṃ pramattāṃ rahasi yadgaccʰati sa paśāco bʰavatītyeteṣāṃ pratʰame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jagʰanyā yasmāttrīnpūrvāṃstrīnaparānārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍʰāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti \1\
Sentence: 2    
māturasapiṇḍāṃ piturasamānar̥ṣigotrajātāṃ lakṣaṇasaṃpannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddʰyai sapiṇḍaiḥ śrotriyaiḥ saha bʰūtaṃ bʰuñjīta yasmātsa pūto bʰavatīti vijñāyate kanikradādinā kanyāgr̥ha gatvā pra su gmanteti tāmīkṣitvābʰrātr̥gʰnīmiti tayekṣyamāṇo guruṇāgnimukʰe kr̥te kanyāprado varagotranāma śarmāntaṃ tatʰaitāmasya sahadʰarmacāriṇī bʰavatīti brāhme vivāhe dʰarmaprajāsaṃpattyartʰaṃ yajñāpattyartʰaṃ brahmadevarṣipitr̥tr̥ptyartʰaṃ prajāsahatvakarmabʰyo dadāmītyudakena tāṃ dadyāt tāṃ prajāpatiḥ striyāmityudakena harate vastragandʰābʰaraṇādīni saṃbʰr̥tya kanikradādinā kanyāgr̥haṃ saha bāndʰavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkr̥tya prajāpatiḥ somamiti tatʰābʰaraṇamāropyādadītetyeke \2\
Sentence: 3    
tataḥ saha snātāyā badʰvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gr̥hītvā sumaṅgalīriyaṃ vadʰūrityagniśālāmāgatya prāṅmukʰamāsayitvā tasyai śuddʰāmbaraveṣaḥ kūrcaṃ dadāti tataḥ paristīryāgniraitvimāmagnistrāyatāṃ te gr̥he dyauste pr̥ṣṭʰamaprajastāṃ devakr̥tamiti pañcavāruṇāntaṃ pradʰānāñjuhuyādagneraparasyāmāstīrṇeṣu darbʰeṣvaśmānamātiṣṭʰeti vadʰvāḥ pādāṅguṣṭʰena dakṣiṇena sparśayati pratyaṅmukʰa iti pāṇigrahaṇaṃ sarasvatīti visargamagʰoracakṣurityāsanaṃ ca kr̥tvemāṃllājānityabʰigʰāryeyaṃ nārīti tasyā lājāñjalinā juhotyudāyuṣetyuttiṣṭʰati pratyaṅmukʰa iti vadʰūmukʰekṣaṇaṃ sarasvatīti pāṇigrahaṇamagʰoracakṣuriti visargamimāṃllājāniti lājapūraṇamiyaṃ nārīti homamudāyuṣetyagnipraṇāmaṃ kuryādityeke \3\
Sentence: 4    
viśvā uta tvayetyagniṃ pradakṣiṇaṃ kr̥tvātigāhemahi dviṣa ityāsitvā tridʰaivaṃ lājahomaṃ juhuyāttato mūlahomānte 'gniṃ patigʰnyantaṃ vāyuḥ ninditāntamādityaṃ gʰorāntaṃ gandʰarvaṃ yaśogʰnyantaṃ candraṃ putragʰnyantaṃ hutvā vyāhr̥tiḥ prāsāvīrityantaiścaturbʰiḥ pravāhaṇaṃ kr̥tvā punaḥ paristīrya sviṣṭakr̥nmindāhutī viccʰinnamr̥ddʰisaptasamidvyāhr̥tīśca juhuyādagneraparasyāmāstīryodagagrānsapta barhiṣo vadʰvā saha dakṣiṇena pādenaikamiṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubʰya iti ṣaḍrāyaspoṣāyeti sapta saptabʰya iti tānparyāyeṇākramya gatvā sakʰeti nivarteta mama hr̥daya iti tasyā hr̥dayamabʰimr̥śati prokṣaṇaiḥ prokṣya puṇyāhaṃ svastigʰoṣeṇārundʰatīndrāṇyaditiḥ śrīriveti vadʰvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomānyāropayeyuriti pāṇigrahaṇaṃ dʰruvadarśanāntamityeke tataḥ prabʰr̥ti gārhastʰyaṃ dʰarmamanutiṣṭʰatīti vijñāyate \4\
Sentence: 5    
atʰa caturtʰīvāso vaivāhikamagniṃ vadʰvā sahādāya saṃpravāhārayanviti vadʰūṃ samaṃ vadʰvetyagniṃ saṃśāsti dakṣiṇaṃ pādamagre 'tihara dehaliṃ mādʰiṣṭʰā ityāvasatʰe praviśya prācyāmardʰe samādadʰītāgneraparasyāmānaḍuhaṃ carma lohitaṃ kr̥ṣṇājinaṃ prācīnagrīvamuttaralomāstr̥ṇāti tatra prāṅmukʰamudaṅmukʰaṃ vadʰūmupaveśya patiriha gāvaḥ prajāyadʰvamiti paścānniṣīdetā jyotiṣāṃ darśanādvācaṃyamāvanyatarānupetāvāsātāmudite nakṣatre prācīmudīcīṃ devīḥ ṣaḍurvīriti diśamupastʰāya hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīnkr̥ttikā nakṣatrāṇyarundʰatīṃ ca dʰruvakṣitiriti dʰruvaṃ ca dr̥ṣṭvopatiṣṭʰeyātāṃ manojñaṃ tayā saha saṃbʰāṣyātʰāgneyaḥ stʰālīpākaḥ prajā stʰālīmiti stʰālīmabʰimr̥śyāgnaye juṣṭaṃ nirvapāmīti stʰālyāṃ taṇḍulānnirvāpya vācaspataye pavasveti vadʰvā caruṃ śrapayatyabʰigʰāryodagudvāsya paristīryāgnimupasamādʰāya havyavāhamiti sviṣṭakr̥tā yajeta hutaśeṣeṇa śrotriyaṃ brāhmaṇaṃ tarpayitvā tasmā r̥ṣabʰaṃ dattvānr̥ṇo bʰavatīti vijñāyate \5\
Sentence: 6    
ata ūrdʰvaṃ parvaṇi stʰālīpākena yajeta nityaṃ yavairvrīhibʰirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyādagnyantarasaṃsarge 'nugate patnī kr̥ccʰraṃ carati śrotriyāgārānmatʰitvā vāgnimādāya punaraupāsanamādadʰīto dakyāśuṣyādisaṃsarge ca vidʰānaṃ yajñaprāyaścitte vakṣyāmo viyoge pakṣasyopāvaroheti samidʰaṃ yāvatkr̥ṣṇaṃ tāvattaptvā samāropya gaccʰedaharahastāṃ prajvālya hutvā tatʰānyāṃ samidʰaṃ nidadʰāti \6\
Sentence: 7    
pacane vāvasatʰye carumabʰigʰārya vaiśvadevaṃ yatʰā heti maṇḍalaṃ pradakṣiṇamupalipya parimr̥jyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadʰye vyāhr̥tīrviśvebʰyo devebʰyaḥ svāhā dʰanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpr̥tʰivībʰyām̐ svāhā vyāhr̥tīrimā me agna iti caruṃ sedʰmaṃ juhuyādagnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bʰūtayajñāya svāhā manuṣyayajñāya svāhā pitr̥yajñāya svadʰā namaḥ svāhā pañcamahāyajñāya svāhā vyāhr̥tīḥ sviṣṭakr̥dvyāhr̥tīratʰa gr̥hadevatābʰyo yatʰādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebʰyo namo vāstoṣpataye nama iti gr̥hamadʰye indrāya nama indrapuruṣebʰyo namo yamāya namo yamapuruṣebʰyo namo varuṇāya namo varuṇapuruṣebʰyo namaḥ somāya namaḥ somapuruṣebʰyo namo 'gnaye namo nirr̥taye namo vāyave nama īśānāya nama iti sarvaṃ dakṣiṇe pitr̥bʰyo jñātivargapatnyantebʰyaḥ kr̥topavītī yāvanto 'nnārtʰinastāvadbʰyo nirvapāmīti nirūpyākāśe viśvebʰyo devebʰyo namo divācarebʰyo namo bʰūtebʰyo namo naktaṃcarebʰyo nama ityuccʰīrṣake śriyā iti pādato bʰadrakālyā iti pratidvāraṃ pūrvāntamuttarāntaṃ bʰuvaṃgayormarudbʰya iti culyāḥ pakṣayoragnaya ityudadʰānyāmadbʰya iti peṣaṇyorubʰayordr̥ṣada ityulūkʰalamusalayorvanaspatibʰya iti śūrpa oṣadʰībʰya iti vāstupr̥ṣṭʰe śunāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām \ vayasāṃ ca krimīṇāṃ ca bʰūmāvannaṃ vapāmyahamiti baliśeṣaṃ nirvapati pūrvavatpravāhaṇaṃ kr̥tvā bʰūtiḥ smeti bʰasmaālipyāpo hi ṣṭʰeti prokṣya yatte agne tejastenetyagnimudvayamityādityaṃ copatiṣṭʰeta nityaṃ sāyaṃprātaḥ patnī puṣṭikāmā baliṃ haredvaiśvadevakāle prāptamatitʰiṃ śaktyā tarpayedvaiśvānaro hyeṣa bʰavati \7\
Sentence: 8    
tadevaṃ trirātram haviṣyāśinau brahmacāriṇau dʰautavalavratacāriṇau syātāṃ tato 'parasyāṃ rātrau caturtʰyāmalaṃkr̥tyāgnimupasamādʰāya nava prāyaścittāni juhuyādagne vāyavādityāditya vāyavagne 'gne vāyavāditya vyāhr̥tirbʰūrbʰanamiti caturbʰirvadʰūmūrdʰnyājyena juhuyādagniṃ pradakṣiṇaṃ kr̥tvā prācyāmudīcyāṃ tāmupaveśyābʰiṣṭvā pañcaśākʰeneti yonimabʰimr̥śya saṃ mana ityupagaccʰedimāmanuvratetyāliṅganaṃ madʰu he madʰvidamiti maitʰunaṃ kurvīta suprajāstvāyetyupagamanaṃ saṃ mana ityāliṅganamimāmanuvrateti vadʰūmukʰekṣaṇamityeke \8\
Sentence: 9    
atʰa trirātramr̥tau malavadvāsāḥ snānāñjanādīni varjayedekabʰaktā syādakʰarveṇāñjalināyasena pibenna śulbenāśnāti na grahānīkṣeta na divā svape dyatʰoktaṃ vrataṃ kuryāccaturtʰyāṃ dantadʰāvanaṃ gandʰāmalakādibʰiḥ snātvā śvetavastrānulepanā strīśūdrābʰyāmanabʰibʰāṣyāparamadr̥ṣṭvā bʰartāraṃ paśyedyasmādr̥tusnātā yādr̥śaṃ puruṣaṃ paśyettādr̥śī prajā bʰavati r̥turātrayo dvādaśa bʰavanti ṣoḍaśeti cācakṣate pratʰamāstisro na gamyāḥ pumānsamāsu viṣamāsu strī jāyate śālivrīhiyavānāmannaṃ payasā prāśnīyādyasmādāhāramūlā dʰātavo bʰavanti lakṣmīvaṭaśuṅgasahadevīnāmanyatamamabʰiṣūya prakṣipeddakṣiṇe nāsāpuṭe putrakāmāyā vāme strīkāmāyā na niṣṭʰīvanaṃ kuryāccʰokaroṣau varjayati tata enāṃ yanme garbʰādibʰiḥ prokṣaṇaiḥ prokṣya viṣṇuryoniṃ kalpayatviti tāmupagaccʰet pariṣicya vaiśvadevaṃ vaiṣṇavaṃ mūlahomāṅgahomau hutvā viṣṇuryoniṃ kalpayatvityupagamanamityeke \9\
Sentence: 10    
atʰa gr̥hītagarbʰāliṅgāni śarīrāṭopaḥ saktʰisīdanaṃ dveṣo bʰarturarucirāhāro lālāprakopaḥ kʰaratā vācaḥ spʰuraṇaṃ yoneriti garbʰasya daivānubandʰaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubʰe nakṣatra ājyenāgʰāraṃ hutvā tāṃ maṅgalayuktāmupaveśya pariṣicya dʰātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vr̥ṣo 'sīti yavāndadāti payo dadʰi gʰr̥taṃ samaṃ gr̥hītaṃ trivr̥dityāmananti bʰūstvayi dadāmītyenāṃ trivr̥tprāśayedācāntāyā nābʰerūrdʰvamābʰiṣṭvāhaṃ parāñceti darbʰeṇa trirunmārjya puṇyāhaṃ kuryādbrāhmaṇānannena tarpayati \10\
Sentence: 11    
atʰa garbʰādʰānādicaturtʰe māsi puṃsavanaṃ bʰavati śuklapakṣe śuddʰe 'hani pūrvāhne 'gnimupasamādʰāya pūrvavatsviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vr̥ṣo 'sīti sarṣapamiśritānyavānāṇḍau stʰa iti dadyādalābʰe māṣadʰānyau pratinidʰī syātāmoṃ bʰūrbʰuvaḥ suvo rākāmahaṃ yāste rāke soma eva viśvā uta tvayetyudaramabʰimr̥śetpūrvavattrivr̥tprāśanādīnīti vijñāyate \11\
Sentence: 12    
atʰa garbʰādʰānādyaṣṭame māsi sīmantonnayanaṃ kuryātpakṣo dinaṃ ca vyākʰyātaṃ pūrvavaddʰātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapatraṃ kuśāṅkuraṃ ca darbʰeṇa trirābadʰyoṃ bʰūrbʰuvaḥ suvariti gr̥hītvā tasyāstatʰāsīnāyāḥ sraggandʰavatyāḥ sīmante rākāmahaṃ yāste rāka iti stʰāpayitvonnayanaṃ kuryātsoma eveti purastādiva kuryātpūrvavattrivr̥tprāśanaṃ puṇyāhāntamityeke \12\
Sentence: 13    
atʰa viṣṇubalimuttarapraṇidʰāvagnyādīndevānoṃ bʰūḥ puruṣamoṃ bʰuvaḥ puruṣom̐ suvaḥ puruṣamoṃ bʰūrbʰuvaḥ suvaḥ puruṣaṃ cetyāvāhya tatʰaiva nirvāpādyāgʰāraṃ hutvāgneḥ pūrvasyāṃ darbʰāsaneṣu keśavaṃ nārāyaṇaṃ mādʰavaṃ govindaṃ viṣṇuṃ madʰusūdanaṃ trivikramaṃ vāmanaṃ śrīdʰaraṃ hr̥ṣīkeśaṃ padmanābʰaṃ dāmodaramiti nāmabʰirdevaṃ viṣṇumāvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayatyato devādyairviṣṇornu kaṃ tadasya priyaṃ pra tadviṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīrājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabʰirato devādyairviṣṇornukādyairājyamiśraṃ pāyasaṃ juhuyādr̥gyajuḥsāmātʰarvabʰirmantrairvaiṣṇavairdevaṃ saṃstūya namo 'ntairnāmabʰiḥ praṇametpāyasaśeṣaṃ patnīṃ prāśayati \13\
Sentence: 14    
atʰa jātakarma vyākʰyāsyāmo 'riṣṭāṃgāraṃ yatʰoktaṃ kr̥tvā vr̥ṣabʰoṣitaṃ tilasarṣapairdʰūpayitvā tāṃ praveśayettajjñāḥ striyastisraścatasro parigr̥hyaināṃ saṃvāhayeyuḥ kukṣau śitʰile hr̥dayabandʰaṃ muktvā saśūle jagʰane prajāyata ityavadʰārayet garbʰasaṅgeviśalyāṃ suvarcalāṃ yonau niṣpīḍya nidadʰyāddʰūpayetpiṇḍītakenāhikr̥ttyā yoniṃ hiraṇyapuṣpyā mūlaṃ hastapādayorādadʰāti yadā nāsāgraṃ dr̥śyate tadāsya grahastʰitiṃ jñātvā śubʰāśubʰaṃ parīkṣeta yasmāttadguṇānvitaṃ vardʰayejjāyamāne māturudakumbʰaṃ dakṣiṇataḥ śirobʰāge stʰāpayitvā tatastūryantīṃ pādato nidʰāya yatʰaiva somaḥ pavata ityudaramabʰimr̥śetkumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ stʰāpayitvāśmā bʰavetyadʰaramuttaraṃ karoti tasyoparyaṅgādaṅgāditi kumāramekayā striyā dʰārayettamadbʰirabʰyukṣya tilade 'vapadyasveti satilamakṣataṃ mūrdʰnyādʰāyaupāsanamaraṇyāṃ nirharati \14\
Sentence: 15    
cullyāṃ kapālamāropya vr̥ṣabʰaśakr̥tpiṇḍairjātakāgniṃ sādʰayettamenamuttapanīyamityudāharanti tenaiva dʰūpaṃ dadyāddvārasya dakṣiṇato nidʰāyāṅgāravarṇe paristīrya kaṇasarṣapairhastena śaṇḍe ratʰo 'yaḥ śaṇḍo marka ālikʰanvilikʰannaryamṇa āntrīmukʰaḥ keśinīretāngʰnataitānpūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśītʰacāriṇī tāsāṃ tvamayaṃ te yonirmama nāmeti vyāhr̥tīśca hutvā prakṣālya pāṇimavanīmālabʰya yatte susīma iti medʰāyai gʰr̥taṃ karoti vacā patʰyā hiraṇyaṃ madʰu sarpiriti medʰājananāni bʰavanti brāhmīgʰr̥taṃ payo vacādʰikaṃ cāmananti suvarṇaṃ darbʰeṇa baddʰvāntardʰāya gʰr̥taṃ bʰūrr̥ca iti prāṅmukʰaṃ prāśayati nityaṃ sāyaṃprātarevamaharaharhutvā medʰāyai pāyayeduṣṇaśītābʰiradbʰirenaṃ snāpayitvā kṣetriyai tveti nītvā daivīriti māturaṅke stʰāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayedāpo haviṣṣviti nyastamudakumbʰaṃ śodʰayitvā nityaṃ sāyaṃprātarādadʰāti tatʰaiva gʰr̥taprāśanāntaṃ karma kr̥tvā snātvaupāsananirharaṇādi karotītyeke tr̥tīye pañcame saptame navame cāhni śayanādikaṃ śodʰayatīti \15\
Sentence: 16    
atʰa vāstusavanaṃ vyākʰyāsyāmo nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mr̥nmayāni bʰāṇḍāni purāṇāni tyaktvā navāni parigr̥hyānyānpariccʰadānyatʰoktaṃ śodʰayitvā bʰūmiyajñeneṣṭvā nivasedyasmādvāstusavanena śuddʰivastūnāmāgʰāro vāstusavanasya vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābʰyāṃ yajeta bʰūmiyajñāya svāhā yajñadaivataṃ prasodaryai svāheti dvau bʰūmiyajñadaivatyau medinī devī devī hiraṇyagarbʰiṇī samudravatī sāvitrī śr̥ṅge śr̥ṅge vāyuparī jalaśayanīti pañca bʰūmidaivatyā vyāhr̥tīrhutvā puṇyāhamahamagne agniṃ gr̥hṇāmītyagniṣṭʰāddarbʰapūlenāgniṃ gr̥hītvā pratʰamādaindrādbʰuvaṃgādārabʰya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmastʰānātparyagniṃ kārayitvāparadvāreṇa visr̥jettatʰaivāṇoraṇīyāniti pātreṇānvapaḥ srāvayitvā śiṣṭābʰiḥ sarvatra prokṣayatyevaṃ vāruṇādbʰuvaṃgādvā yāmyātsaumyādārabʰya paryagnyādʰāvasrutī syātām \16\
Sentence: 17    
ye te śataṃ varuṇoduttamamayāścāgna āpaḥ sr̥jantu snigdʰānīti catvāro varuṇadaivatyā viśve devasya viśve adyeti dvau vaiśvadevāvato devā idaṃ viṣṇustrīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tadviprāsa iti ṣaḍvaiṣṇavā dvāvādyāvityeke rudramanyaṃ tryambakamiti dvau rudradaivatyau brahma jajñānaṃ hiraṇyagarbʰa iti dvau brahmadaivatyau miśravāsasa etāngʰnataitāniti dvau kauberau yuvametānyagnīṣomāvānyaṃ diva iti trayo 'gnīṣomīyā br̥haspatirdevānāṃ br̥haspatiḥ somaṃ br̥haspate ati yadupayāmagr̥hīta iti catvāro bārhaspatyāḥ trātāramindraṃ mahām̐ indro ya ojasā mahām̐ indro nr̥vadbʰuvastvamindrenda sānasiṃ pra sasāhiṣe 'smākamindro bʰūtasyendro dyaurindraṃ praṇavantamindro vr̥tramindro babʰūvendro 'smāniti trayodaśaindrāḥ yamo dādʰāra namaste nirr̥taya iti dvau yāmyau mitrasya carṣaṇīdʰr̥to mitro janānpra sa mitreti trayo maitrāḥ bʰūmiyajñadaivatyādayo vyāhr̥tyantā ijyante tasmād dvyuttaraṃ śatamāhutayo vāstusavanasyāntahomamiti vijñāyate \17\
Sentence: 18    
atʰa daśame dvādaśe vāhni bʰavatyuttʰānaṃ tatʰaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi matʰitvāsminneva kuryādvisr̥jya laukikāgnāvityeke snātvāgāraṃ yatʰoktaṃ śodʰayet kṣurakarmādinā śuddʰo bʰūmiyajñamasagotreṇa yājayedityeke tatʰā haraṇamaupāsanasya dʰātādi pañca vāruṇaṃ mūlahomo bʰojanaṃ brāhmaṇānām \18\
Sentence: 19    
atʰa nāmakaraṇamā catvāriṃśaddivasādā pañcāśaddinādvā pāke naināṃ niyuñjīta tatraiva śubʰe puṃnāmni nakṣatre paristīryāgniṃ tatʰāsīnasyākṣataṃ kumārasya mūrdʰni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavattrivr̥tprāśanaṃ dīrgʰāntamabʰiniṣṭʰāntaṃ gʰoṣavadādyantaraṃ dvipratiṣṭʰitāntastʰaṃ mr̥ṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ nāma śasyate yatʰoktaṃ mama nāma pratʰamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyamagnyādʰānātparamāhitāgnyādisvakarmāntaṃ prakāśaṃ nāma bʰavedakṣatodakapuṣpānnarasagandʰasamaiḥ pāṇibʰyāṃ dakṣiṇetarābʰyāṃ kumārasya śāṅkaririveti kanyāyā nandevānandadāyinīti vadanpādata ārabʰya krameṇa dehāṅgasandʰau śirasi ca nikṣipetpuṇyāham \19\
Sentence: 20    
atʰa varṣavardʰanaṃ dārakasya janmanakṣatraṃ yaddaivatyaṃ sāsya devatā pradʰānā bʰavati tasmādāgʰāraṃ hutvā tadadʰidevatā nakṣatrāṇi ca juhuyādagnaye kr̥ttikābʰyaḥ prajāpataye rohiṇyai somāya mr̥gaśīrṣāya rudrāyārdrāyā adityai punarvasūbʰyāṃ br̥haspataye tiṣyāya sarpebʰya āśreṣābʰyaḥ pitr̥bʰyo magʰābʰyo 'ryamṇe pʰalgunībʰyāṃ bʰagāya pʰalgunībʰyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibʰyāṃ viśākʰābʰyāṃ mitrāyānūrādʰebʰya indrāya jyeṣṭʰāyai prajāpataye mūlāyādbʰyo 'ṣāḍʰābʰyo viśvebʰyo devebʰyo 'ṣāḍʰābʰyo brahmaṇe 'bʰijite viṣṇave śroṇāyai vasubʰyaḥ śraviṣṭʰābʰyo varuṇāya śatabʰiṣaje 'jāyaikapade proṣṭʰapadebʰyo 'haye budʰniyāya proṣṭʰapadebʰyaḥ pūṣṇe revatyā aśvibʰyāmaśvayugbʰyāṃ yamāyāpabʰaraṇībʰyaḥ svāheti vyāhr̥tiḥ \20\
Sentence: 21    
r̥ṣabʰaṃ vairavaṇamagnīṣomīyaṃ vaiṣṇavaṃ dʰātādi mūlahomaṃ yaddevādi kūśmāṇḍahomamā sāvitravratabandʰājjuhotyupanītasya ca tattadvratasūktāni vedasnātakasya yadahni vivāho bʰavati māsike vārṣike cāhni tasminyatstriya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti tatʰāgniṣṭomādiyajñānāmādʰānanakṣatre varṣānte karoti tadevaṃ vartamānasya yadyaṣṭamāsādʰikāśītivarṣāṇi ravivarṣeṇādʰigānyadʰigaccʰeyuḥ sa dr̥ṣṭasahasracandro bʰavati tamenaṃ kriyāyuktaṃ puṇyakr̥ttamaṃ brahmaśarīramityācakṣate tasmānnāndīmukʰaṃ kr̥tvā śuklapakṣe śuddʰe 'hani pūrvāhṇe purvavaddʰutvā tatʰaiva kapila iveti vr̥ddʰasya vr̥ddʰāyā vadannakṣatodakādīnmūrdʰnyādadʰyātsarvadevatāḥ sahasraṃ ca brāhmaṇānāmarcanabalibʰyāmannena tarpayet grāmaṃ pradakṣiṇīkr̥tya sāyaṃ stʰaṇḍile sahasraṃ piṣṭena somarūpāṇi karoti rājatena pātreṇa kumudapatraiḥ somasyārcanaṃ tasya dakṣiṇe rohiṇīgaṇaṃ vāme cānāvr̥ṣṭigaṇamarcayati sahasraśaḥ suvarṇarajatamuktādīni śaktyā vastrataṇḍulāpūpāni ca dadyādaśvamedʰapʰalāvāptyai varṣavardʰanamiti vijñāyate \21\
Sentence: 22    
atʰa ṣaṣṭʰe māsyannaprāśanaṃ śuklapakṣe dine śuddʰe tatrājyenāgʰāro dʰātādi mūlahomaṃ pūrvavattrivr̥tprāśanaṃ prāṅmukʰaṃ maṅgalayuktaṃ kumāraṃ viṣṭaramāropya bʰūrapāmiti pāyasamannaṃ prāśayedyoge yoge tavastaramityācamanaṃ dadātyatʰa pravāsāgamanaṃ puṣpāpūpadakṣiṇādisaṃbʰārānkumāraṃ ca gr̥hītvā kanikradādimālayaṃ guhasya gaccʰetpradakṣiṇamarcanaṃ praṇāmo guhasya taccʰiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālamalaṃkr̥tya śāntiṃ vācayitvā nivartayetprokṣyāgataṃ somasya tvetyaṅgamāropyāyuṣe varcasa iti pitā mūrdʰni jigʰrati vr̥ṣabʰaṃ namaskr̥tya dakṣiṇapāṇeḥ sāṅguṣṭʰamaṅgulīrgr̥hītvā kaniṣṭʰādyagnirāyuṣmānityādikairvisarjanamāyuṣṭe viśvataḥ pratiṣṭʰa vāyāviti dakṣiṇādikarṇayorjapanamudaṅmukʰaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet pādodakaṃ dattvā pūrvavatsaguḍabʰakṣyasyānnasya sapiṇḍaiḥ śrotriyaiḥ saha bʰojanaṃ svastivācanaṃ piṇḍavardʰanamiti vijñāyate \22\
Sentence: 23    
atʰa varṣe pratʰame tr̥tīye cauḍakamuttarāyaṇe pakṣa āpūryamāṇe puṃnāmnyāgʰāro mūlahomānte maṅgalayuktamagneraparasyāṃ kumāramupaveśyottare sākṣataṃ gośakr̥ccʰarāve gr̥hītvā mātā brahmacārī dʰārayeccʰivo nāmāsīti grahaṇaṃ kṣurasya śivā no bʰavatʰeti śilāyāṃ tīkṣṇīkaraṇaṃ godānamunaktviti gavādidakṣiṇākaraṇamāpa undantvityapāṃ sekaṃ śirasyoṣadʰe trāyasvainamiti sākṣatāṅkuradarbʰau prāguttarāgrau mastake stʰāpayetsvadʰite mainam̐ hiṃsīriti kṣuraṃ nidʰāyordʰvāgramoṣadʰīriti yenāvapaditi yena pūṣetyasāvāyuṣeti pūrvādipradakṣiṇaṃ darbʰaṃ saromāṇaṃ cʰittvā jyok ca sūryaṃ dr̥śa iti cūḍāṃ vibʰajedr̥ṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāccūḍā vibʰajedanuditasyaikāmidamahamamuṣyetyudumbaradarbʰayormūle goṣṭʰe vāccʰādayetsnātaṃ vastrādinālaṃkr̥tyopaveśya dakṣiṇe pañca prāyaścittādi dʰātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kr̥tvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānāmannena karotītyaṣṭādaśa saṃskārāḥ śārīrāḥ \23\


Sentence: col. 
tr̥tīyaḥ praśnaḥ samāptaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.