TITUS
Black Yajur-Veda: Vaikhanasa-Grhya-Sutra
Part No. 2
Previous part

Khanda: 2 
Sentence: 1    atʰa śārīreṣu saṃskāreṣvr̥tusaṃgamanavarjaṃ nāndīmukʰaṃ kuryāt śvaḥ kartāsmīti garbʰādʰānādikriyāṃ yadahaḥ karoti tadaharnandī bʰavati tasyā mukʰaṃ sarvadevapitr̥daivatyaṃ nāndīmukʰamabʰyudayaśrāddʰaṃ daivikavatkaroti pūrvedyureva pūrvāhṇe yugmānbrāhmaṇānsuprakṣālitapāṇipādāñcʰrotriyānannena pariveṣyātʰeḍāmabʰyukṣyātʰāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbʰayavāni nidʰāya teṣvāmīnānpuṣpaḥdyairyatʰopapādamalaṃkaroti śuklabaliśvetasarṣapadadʰitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebʰyo devebʰya r̥ṣibʰyaḥ pitr̥bʰyo bʰūtebʰyaḥ sarvābʰyo devatābʰyo nama ityantena tannāmnā puṣpādibʰirabʰyarcya baliṃ dadāti \1\
Sentence: 2    
carumapūpādi ca nivedyodakumbʰaṃ dʰārāsvityadbʰirāpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābʰaraṇaṃ tasminnidadʰāti pratisarāṃ kutapasya dukūlasya trivr̥tāṃ puṣpādyapi saṃbʰr̥tyādāya juhuyādr̥co 'gne nayādyagnidevatyāḥ somo dʰenvādi saumadaivatyā brahmajajñānādi brahmadaivatye rudramanyamityādi rudradaivatye ato devādi viṣṇudaivatyā ānoviśvādi viśvedevadaivatyā yataḥ svamasītyādi saptarṣidaivatyā ye bʰūtā ityādi bʰūtadaivatyā vyāhr̥tīragnaye kavyavāhanāya somāya pitr̥mate yamāya cāṅgiraspataye ete ya iha pitara ugantastvā no dadātvityr̥caḥ pitr̥daivatyāḥ pr̥tʰivīgatebʰyaḥ pitr̥bʰyo 'ntarikṣagatebʰyaḥ pitāmahebʰyo divigatebʰyaḥ prapitāmahebʰyaḥ svadʰā namaḥ svāheti pitr̥bʰyaḥ paitr̥kamupavītī hutvā vyāhr̥tīḥ sāmānyato devatābʰyastābʰyo 'ṣṭābʰyo juhoti pātreṣvājyabʰāgaṃ sruveṇābʰigʰārya dvirdevaśeṣaṃ pitr̥bʰyaḥ prāgantaṃ kṣiptvā tadaṅguṣṭʰena taccaruṃ sparśayati tato namaskr̥tyā satyena rajaseti kṣīreṇa dadʰnā śvetamannaṃ brāhmaṇānbʰojayet anuttʰitebʰyaḥ samūhyoccʰiṣṭaṃ śodʰayitvācāntānanumānya puṇyāhaṃ vācayitvā svastisūktena tāmabʰimr̥śya svastidā viśaspatiriti pratisarāṃ badʰnāti nāndīmukʰebʰyaḥ pitr̥bʰyaḥ svadʰā namo nāndīmukʰebʰyaḥ pitāmahebʰyaḥ svadʰā namo nāndīmukʰebʰyaḥ prapitāmahebʰyaḥ svadʰā nama ityukte svadʰāstviti prativadato devāntaṃ visarjayati tenodakumbʰenāparedyuḥ snāyānnāndīmukʰamiti vijñāyate \2\
Sentence: 3    
atʰa garbʰādʰānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇamupanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyamā ṣoḍaśādbrāhmaṇamā dvāviṃśāt kṣatriyamā caturviṃśādvaiśyamiti vātīte sāvitrīpatitā bʰavanti teṣāmuddālakaprāyaścittaṃ dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdʰamāsamaṣṭarātraṃ gʰr̥tenāyācitaṃ ṣaḍrātraṃ trirātramudakenopavāsamahorātraṃ vartata ityetaduddālakamanena vāśvamedʰāvabʰr̥tʰasnānena vrātyastomena veṣṭvā punargarbʰādʰānādisaṃskārānkr̥tvā śuddʰā upaneyāḥ sāvitrīpatitā bʰavantīti vijñāyate \3\
Sentence: 4    
brāhmaṇasya pālāśo bailvo keśānto nirvraṇo 'numr̥ṣṭo 'nudvejano yūpavadavakro daṇḍaḥ kr̥ṣṇamr̥gasyājinaṃ mauñjī mekʰalā kṣatriyasya naiyagrodʰo lalāṭānto daṇḍo rauravamajinaṃ maurvī mekʰalā vaiśyasyaudumbaro nāsikānto daṇḍo bāstavamajinaṃ śāṇī mekʰalā oṃ bʰūrbʰuvaḥ suvastatsavituriti sāvitrī oṃ bʰūrbʰuvaḥ suvastatsaviturāpo jyotī rasa iti prāṇāyāma oṃ bʰūrbʰuvaḥ suvaḥ svāheti vyāhr̥tiḥ agnaye samidʰamiti dve agnaye samidʰāviti catvāryagnaye samidʰa iti samidādʰānametāni brāhmaṇasya oṃ bʰūrbʰuvastatsavituriti sāvitrī oṃ bʰūrbʰuvastatsavitustejo jyotī rasa iti prāṇāyāma oṃ bʰūrbʰuvaḥ svāheti vyāhr̥tiḥ agnaye samidʰamiti dve agnaye samidʰāviti samidādʰānametāni kṣatriyasya oṃ bʰūstatsavituriti sāvitrī oṃ bʰūstatsavituragnirjyotī rasa iti prāṇāyāma oṃ bʰūḥ svāheti vyāhr̥tiḥ agnaye samidʰamiti samidādʰānametāni vaiśyasya bʰavanti \4\
Sentence: 5    
proṣṭʰapadahastāvaśvinyanūrādʰāpūrvottarapunarvasū mr̥gaśiro yāvanti puṃnāmāni nakṣatrāṇi tatrāgnervāyavyāmupavītājinamekʰalāhatavastradaṇḍaśarāvāśmasamiddarbʰādisaṃbʰārāndarbʰeṣu saṃbʰr̥tya saṃ ca tve jagmuriti prokṣayatyatʰājyenāgʰāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāramāsayitvāgnernairr̥tyāṃ mastake darbʰau prāguttarāgrau vinyasya saromāṇaṃ darbʰamindra śastramiti caturbʰiḥ pradakṣiṇaṃ caturdiśaṃ cʰittvā yenāvapadyatkṣureṇeti sarvato vapati nādʰo jatrorgośakr̥dyukte śarāve keśāngr̥hṇīyāt yatra mauṇḍyaṃ śikʰābʰrūvarjamānakʰaṃ vapati snātvācāntaṃ puṇyāhaṃ vācayitvā bʰuktavantamāmayati dakṣiṇe kumāramatʰa paristīryāyurdā agna āyurdā deveti pradʰānaṃ pañca vāruṇaṃ vyāhr̥tiparyantaṃ juhotyātiṣṭʰeti vāyavyāmaśma pādāṅguṣṭʰena dakṣiṇena sparśayati akr̥ntanniti vastramiyam duruktāditi mekʰalāṃ parīdamityuttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kr̥ṣṇājinaṃ tasmai dadāti \5\
Sentence: 6    
tato vidʰivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabʰyottare prāṅmukʰaḥ prāṅmukʰamupanayītāyuṣṭe viśvata iti dakṣiṇapāṇiṃ gr̥hītvoddʰaratyagniṣṭe hastamagrabʰīditi visarjatyasāvapo 'śānetyācāraṃ mama hr̥daya iti tasya hr̥dayasparśanaṃ kr̥tvā bʰūrbʰuva suvaḥ suprajā iti praśaṃsati bʰūrr̥kṣu tveti bʰuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ityanalasya ta itīdaṃ vatsyāva iti ṣaḍbʰiḥ karṇe japitvā nāma śarmāntaṃ kuryādagnirāyuṣmānityādikaiḥ pañcabʰirdakṣiṇahaste kaniṣṭʰādyaṅgulyagrāṇi paryāyeṇa visr̥jedāyurdā iti dakṣiṇe karṇe pratiṣṭʰa vāyāviti vāme ca japati svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabʰr̥dasīti kūrcaṃ dattvā śaṃ no devīriti prokṣya mūlahomaṃ vyāhr̥tiparyantaṃ juhotyaditiste kakṣyāmiti hutaśeṣa bʰojayitvā yoge yoge tavastaramityācamanaṃ dadāti śataminnvityādityaṃ namaskr̥tyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvetyuttamāṅgamabʰimr̥śyādʰīhi bʰo iti tena prārtʰito gururatʰāha sāvitrīṃ bʰo iti śiṣyamanuśāsti gaṇānāṃ tveti gaṇamukʰyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yatʰoktaṃ sāvitrīṃ paccʰo 'rdʰarcaśo vyastāṃ samastāmadʰyāpayet \6\
Sentence: 7    
dʰātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatimā devo yātvabʰīvr̥taṃ sa gʰā no vi janāñcʰyāvā vi suparṇo bʰagaṃ dʰiyamiti sāvitravratasūktamagne vāyavindrāditya vratānāmiti sāvitravratabandʰaṃ pañcabʰirvyāhr̥tyantaṃ juhotyagnaye samidʰamiti dve agnaye samidʰāviti catvāryagnaye samidʰa iti sapta pālāśāṅkurāṇi gʰr̥tāktāni juhoti sūrya eṣa te putra ityādityaṃ darśayatyaṣṭābʰiḥ samidbʰirhomakarmaṇi śiṣyaṃ yojayedyatʰā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimr̥jya pūrvavatparistr̥ṇāti vyāhr̥tīreṣā te medʰāṃ ma indro dadātvapsarāsvā māṃ medʰetyaṣṭau juhoti yatʰā heti tatʰā parimr̥jya prāsāvīrityantaiścaturbʰiḥ pravāhaṇaṃ kr̥tvā bʰūtiḥ smeti bʰasmālipyāpohi ṣṭʰeti prokṣya yatte agne tejastenetyagnimudvayāmityādityaṃ copatiṣṭʰeta nityaṃ sāyaṃprātarevaṃ juhuyādyato brahmadattamidamijyamagnihotrametanmūlāstadagnaya iti brahmavādino vadanti \7\
Sentence: 8    
agniṣṭa āyuriti daṇḍamindro marudbʰiriti śarāvaṃ kaṭʰinaṃ bʰaikṣapātraṃ dadyāt bʰavati bʰikṣāṃ dehīti brāhmaṇo brūyātkṣatriyo bʰikṣāṃ bʰavati dehīti vaiśyo bʰikṣāṃ dehi bʰavatīti maunavratena brāhmaṇebʰyo bʰaikṣamāmamitarebʰyo gr̥hṇīyādyasya ta iti gururbʰaikṣamādāya suśrava iti prokṣayati haviṣāpūpalājasamāyutena mindāhutī hutvāntahomo hūyate maunavratenā sandʰyāgamāttiṣṭʰati tasmā āśramadʰarmāṇyācakṣīta coditātikrame daṇḍena na hanyādduṣṭavākyairna śapatyatikramānurūpaṃ kr̥ccʰramādiśati guruṇā śiṣyo rakṣitavyo yasmāccʰiṣyakr̥taṃ duritaṃ prāpnotyavaśyamakurvantaṃ śiṣyaṃ tyajatyanyatʰā tyāge patnīputraśiṣyāṇāṃ patati kāṣāyājinayoranyataravāsā jaṭī śikʰī mekʰalī daṇḍī sūtrājinadʰārī brahmacārī śucirakṣāralavaṇāśī yatʰokteṣu varṇeṣu brahmacāridʰarmāṇyanutiṣṭʰatīti vijñāyate \8\
Sentence: 9    
atʰa pārāyaṇavratāni caturtʰe pañcame saptame puṇye puṃnāmni nakṣatre śiṣyamācāntaṃ puṇyāhaṃ vācayitvāgniṃ paristīrya prāṅmukʰamupaveśayati tasyottare mātā brahmacārī vāsīta dʰātādipūrvaṃ sāvitravratasūktamagne vāyavindrāditya vratānāmityūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīnyapsu visr̥jya snātāya navānyupavītādīni pūrvavaddattvā tamadbʰirabʰyukṣya dakṣiṇe niveśya dʰātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvadrayīṇāṃ patiṃ prajāpate tvaṃ nidʰipāstaveme lokāḥ prajāpatiṃ pratʰamaṃ yo rāya ityagnyādiṣu pañcasu prājāpatyamityubʰayatrohitvā vārṣikaṃ prājāpatyavratabandʰaṃ hutvā śiṣyeṇa vrataṃ bandʰayati varṣe varṣe tatʰaiva vratavisargaṃ hutvā tattadvrataṃ visr̥jyānyadvrataṃ badʰnāti \9\
Sentence: 10    
somāya kāṇḍarṣaye sadasaspatiṃ somo dʰenumaṣāḍʰaṃ tvaṃ soma kratubʰiryā te dʰāmāni haviṣā tvamimā oṣadʰīryā te dʰāmāni divīti sūktaṃ saumyavratasyāgnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyāccʰā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya viśvebʰyo devebʰyaḥ kāṇḍarṣaye sadasaspatimā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitarviśve devāḥ śr̥ṇuteti sūktaṃ vaiśvadevavratasya brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahmandevāścatasra iti sūktaṃ brāhmavratasya r̥taṃ ca satyaṃ ca devakr̥tasya yanme gabʰa taratsa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādʰyāyasūktaṃ tattatkāṇḍaṃ cādʰīyīta \10\
Sentence: 11    
tatʰaiva dʰātādivratavisargaṃ hutvā brāhmavrataṃ visr̥jya navānyupavītādīni pūrvavaddattvā pravargyadevatābʰyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pr̥tʰivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitr̥bʰyaḥ kalpayāmi pitr̥bʰyo mantrapatibʰyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīretā hutvāgne vratapate śukriyavrataṃ bandʰayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ badʰnīyāccitaḥ stʰa paricitaḥ stʰetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyatʰainamahaḥ sūryo nābʰitapenmukʰamasya tasmādrepʰāyati strīśūdrābʰyāmanabʰibʰāṣya śukriyabrāhmaṇāruṇanārāyaṇādyāraṇyakāṇḍamadʰīyīta iti vratapārāyaṇaṃ vijñāyate \11\
Sentence: 12    
atʰāṣāḍʰopākarma kuryādāpūryamāṇapakṣe riktāparvaṇī varjayitvā budʰavāre titʰiṃ gr̥hṇāti tatrāgʰāraṃ hutvāgniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā prokṣaṇaiḥ prokṣyāgniṃ pradakṣiṇaṃ kārayitvā kūrcaṃ dadātyāsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradʰānāḥ pañcāśadāhutīrājyacarubʰyāmakṣatadʰānābʰyāṃ juhotyagnaye pr̥tʰivyai r̥gvedāya yajurvedāya sāmavedāyātʰarvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbʰyaścandramase 'dʰyāyāyānadʰyāyāyādʰyāyadevatāyā anadʰyāyadevatāyai śraddʰāyai medʰāyai dʰāraṇāyā ācāryāya cʰandasa r̥ṣibʰyaḥ saptarṣibʰyo munibʰyo gurubʰyo 'horātrebʰyo 'rdʰamāsebʰyo māsebʰya r̥tubʰyaḥ saṃvatsarebʰyaḥ parivatsarebʰya idāvatsarebʰya idvatsarebʰyo vatsarebʰyo brahmaṇe sāvitryai prajāpataya uśanase tryavanāya br̥haspataye somāyāṅgirase darbʰāya śaṅkʰāya likʰitāya stʰūlaśirase vainateyāya śikʰina īśvarāyādʰikr̥tādʰidevatābʰyaḥ sadasaspatimadbʰutaṃ priyamindrasya kāmyam saniṃ medʰāmayāsiṣaṃ svāheti pūrvavatprājāpatyavratabandʰaṃ dʰātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣamaditiste kakṣyāmiti bʰojayitvā yoge yoge tavastaramityācamanaṃ dadātyatʰa prāṅmukʰamudaṅmukʰaṃ brahmāñjaliṃ kārayitvā dakṣiṇamadʰyāsīnaṃ vedānvedau vedaṃ sūtrasahitamadʰyāpayatyantarāpyevamadʰyāpayitukāmo hutvādʰyāpayedardʰapañcamānardʰaṣaṣṭʰānvā māsānadʰyāyānupākurvītāta ūrdʰvaṃ śukleṣu kāmaṃ tu vedāṅgānīti vedopākaraṇamatʰa śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavadvratabandʰaṃ dʰātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhotyadʰyayanapārāyaṇāyeti śrāvaṇaṃ tatʰaiva naiṣṭʰiko yāvajjīvamāśramadʰarmāṇyanu tiṣṭʰetopākurvāṇo vedamadʰītya snāyāditi vijñāyate \12\
Sentence: 13    
atʰa samāvartanaṃ vyākʰyāsyāma udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākʰayorhastarohiṇyormr̥gaśirasi nakṣatre yatrāpastatrāgāre goṣṭʰe vāgʰāraṃ hutvāgniṃ paristīrya tatʰaiva dʰātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭʰanaṃ mocayitvā śukriyavrataṃ visr̥jatīmam̐ stomaṃ tryāyuṣaṃ jamadagneriti pradʰānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa udu tyamityetābʰyāmādityamupastʰāyoduttamamityuttarīyamatʰā vayamiti sūtradaṇḍādīnyapsu visr̥jya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatairādʰāvaiḥ śivā na iti śiro 'ñjayitvā godānamapa undantvoṣadʰe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakʰāntaṃ vapati śarāve sānaḍuhagośakr̥ti keśādīnyādāyedamahamamuṣyetyudumbaradarbʰayormūle goṣṭʰe gūhayedannādyāya vyūhadʰvamiti dantadʰāvanamaudumbareṇa kāṣṭʰena karoti śītoṣṇābʰiradbʰirāpo hi ṣṭʰetyādibʰirr̥gbʰistisr̥bʰiḥ snāpayitvā hiraṇyapavamānābʰyāṃ prokṣayatīti pūrvaṃ tatʰā pradʰānānhutvā purodayādādityasya brāhmavrataṃ visr̥jya śukriyavratasya grahaṇavisargāvityeke \13\
Sentence: 14    
divi śrayasvetyahate vāsasī gandʰābʰaraṇādīni ca prokṣya namo grahāyeti gandʰaṃ gr̥hītvā prācīnamañjaliṃ kr̥tvāpsarassviti gātrāṇyanulepayettejovatsava iti vastraṃ paridʰāya somasya tanūrasītyuttarīyaṃ gr̥hṇāti pūrvavanmekʰalādīnyādadītābʰaraṇakuṇḍalamaṇīnbadareṇa suvarṇena kr̥tānāccʰādya darbʰeṇa badʰnīyāt \14\
Sentence: 15    
tadagnāvupari dʰārayannāyuṣyaṃ varcamyamuccervādi śunamahaṃ priyaṃ meyamoṣadʰīti pañcabʰirjuhuyātsumrājaṃ ca virājaṃ cetyudakapātre pariplāvya r̥tubʰiriṣṭvārtavairiyamoṣadʰīti tābʰyāṃ kuṇḍalābʰyāṃ dakṣiṇādikarṇayoralaṃkaroti śubʰika iti maṇinā kaṇṭʰamāmucyedaṃ brahma punīmaha ityaṅgulīyakaṃ gr̥hītvā yadāñjanamiti dakṣiṇaṃ cakṣuryanme mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvetyādarśamavekṣeta tenaiva vaiṇavaṃ daṇḍamr̥juṃ gr̥hṇīyādindrasya vajro 'sīti vegavejamiti trirunmārṣṭyupānahāvityupānahāvāruhya prajāpateḥ śaraṇaṃ bʰuvaḥ punātviti dvābʰyāṃ cʰattraṃ gr̥hṇīyādyo me daṇḍa iti punardaṇḍaṃ pramāde satyāharettato vāhanaṃ pūjayitvā pratiṣṭʰe stʰo devatānāmityabʰimr̥śya ratʰaṃtaramasīti ratʰamaśvo 'si hayo 'sītyaśvamindrasya tvā vajreṇeti hastinamāruhyāvataredabʰyāgatamuttamaṃ kanyāpradaḥ sam̐sravantviti nirīkṣya yaśo 'sītyāvasatʰe viṣṭaraṃ kūrcaṃ pādyamargʰyamācamanīyaṃ madʰuparkaṃ ca saṃkalpayati \15\
Sentence: 16    
tatropaveśya rāṣṭrabʰr̥dasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati sa dʰautapādo virāja iti svahastena taddʰastaṃ parimr̥śya tenātmano hr̥dayamabʰimr̥śati tato mayi teja ityargʰyamācamanīyaṃ cādadītā ganyaśaseti madʰuparkaṃ dadyāddevasya tveti pratigr̥hya yanmadʰuno madʰavyamiti prāśnīyādyoge yoga ityācamyācamedamr̥tāpidʰānamasīti dʰenuṃ baddʰvā gaurdʰenuriti tr̥ṇamuṣṭiṃ pradāya gaurasyapahateti saṃspr̥śya tatsubʰūtamiti visarjayati virāja iti pādyadānamā ganyaśasetyācamanamamr̥topastaraṇamasīti madʰuparkadānaṃ pr̥tʰivīti tasyānnasaṃkalpanamamr̥tāpidʰānamasīti mukʰavāsadānamiti viśeṣa ityeke \16\
Sentence: 17    
dyaustvā dadātviti brāhmaṇānbʰojayitvā indrāgnī me varca ityeṣāṃ praṇāmaṃ kuryātpuṇyāhaṃ vācayitvājyena vyāhr̥tīrhutvā bāndʰavaiḥ saha dʰāma bʰuñjīta madʰudʰāmnoścodanāyāṃ toyapiṣṭau pratinidʰī gr̥hṇīyādyasmādāpo vai sarvā devatāḥ sarvārtʰasādʰakā iti vedyartʰaṃ saṃbʰārārtʰaṃ pr̥tʰivī vanaspatayaḥ paśvartʰamoṣadʰaya iti vedānuśāsanaṃ bʰavati \17\
Sentence: 18    
atʰa prāṇāgnihotravidʰānaṃ svayaṃjyotirātmā yajamāno buddʰiḥ patnī hr̥dayapuṇḍarīkaṃ vedī romāṇi darbʰāḥ prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabʰyaḥ samāna āvasatʰya iti pañcāgnayo bʰavanti jihvādīndriyāṇi yajñapātrāṇi rasādayo viṣayā havīṃṣyasya pʰalamomartʰāvāptistadevamekādʰvaryurātmayajñaṃ saṃkalpyāmr̥topastaraṇamasītyannaṃ prokṣyānnasūktenābʰimr̥śyorjaskaramityādʰāvaṃ pītvāṅguṣṭʰānāmikāmadʰyamairādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spr̥śanneva hutvorjaskaramiti punaścādʰāvaṃ pītvāśnīyādācamyāpo gr̥hītvādityābʰimukʰamoṃ prāṇānāpyāyasvetyudaramabʰimr̥śeddakṣiṇena karāṅguṣṭʰāgreṇāṇoraṇīyāniti dakṣiṇapādāṅguṣṭʰe saṃsrāvayedevaṃ sāyaṃprātaḥ prāṇāgnihotraṃ yajetātmayājināmidamijyamagnihotraṃ yāvajjīvakamiti brahmavādino vadanti tadevaṃ bʰuktvā gaccʰantamanr̥ṇo brahmapadamabʰyetīti sāmapūrvaṃ mātā pitā gururvā paitr̥kādikamr̥ṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate \18\


Sentence: col. 
dvitīyaḥ praśnaḥ samāptaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.