TITUS
Black Yajur-Veda: Taittiriya-Upanisad
Part No. 3
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    āūṃ saha nāvavatu /
Sentence: b       
saha nau bʰunaktu /
Sentence: c       
saha vīryaṃ karavāvahai /
Sentence: d    
tejasvi nāvadʰītamastu vidviṣāvahai /
Sentence: e    
āūṃ śāntiḥ śāntiḥ śāntiḥ //
Sentence: f    
bʰr̥gurvai vāruṇiḥ /
Sentence: g       
varuṇaṃ pitaramupasasāra /
Sentence: h    
adʰīhi bʰagavo brahmeti /
Sentence: i       
tasmā etatprovāca /
Sentence: j    
annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācamiti /
Sentence: k    
tam̐ hovāca /
Sentence: l       
yato imāni bʰūtāni jāyante /
Sentence: m    
yena jātāni jīvanti /
Sentence: n    
yatprayanyabʰisam̐viśanti /
Sentence: o       
tadvijijñāsasva /
Sentence: p       
tadbrahmeti /
Sentence: q    
sa tapo 'tapyata /
Sentence: r       
sa tapastaptvā // 1//


Sentence: s 
iti pratʰamo 'nuvākaḥ //


Paragraph: 2 
Verse: 1 
Sentence: a    
annaṃ brahmeti vyajānāt /
Sentence: b       
annādadʰyeva kʰalvimāni
Sentence: c    
bʰutāni jāyante /
Sentence: d       
annena jātāni jīvanti /
Sentence: e    
annaṃ prayantyabʰisam̐viśantīti /
Sentence: f       
tadvijñāya /
Sentence: g    
punareva varuṇaṃ pitaramupasasāra /
Sentence: h       
adʰīhi bʰagavo brahmeti /
Sentence: i    
tam̐ hovāca /
Sentence: j       
tapasā brahma vijijñāsasva /
Sentence: k       
tapo brahmeti /
Sentence: l    
sa tapo 'tapyata /
Sentence: m       
sa tapastaptvā // 1//


Sentence: n 
iti dvitīyo 'nuvākaḥ //


Paragraph: 3 
Verse: 1 
Sentence: a    
prāṇo brahmeti vyajānāt /
Sentence: b    
prāṇādadʰyeva kʰalvimāni bʰūtāni jāyante /
Sentence: c    
prāṇena jātāni jīvanti /
Sentence: d       
prāṇaṃ prayantyabʰisam̐viśantīti /
Sentence: e    
tadvijñāya /
Sentence: f       
punareva varuṇaṃ pitaramupasasāra /
Sentence: g    
adʰīhi bʰagavo brahmeti /
Sentence: h       
tam̐ hovāca /
Sentence: i    
tapasā brahma vijijñāsasva /
Sentence: j       
tapo brahmeti /
Sentence: k    
sa tapo 'tapyata /
Sentence: l       
sa tapastaptvā // 1//


Sentence: m 
iti tr̥tīyo 'nuvākaḥ //


Paragraph: 4 
Verse: 1 
Sentence: a    
mano brahmeti vyajānāt /
Sentence: b       
manaso hyeva kʰalvimāni
Sentence: c    
bʰūtāni jāyante /
Sentence: d       
manasā jātāni jīvanti /
Sentence: e    
manaḥ prayantyabʰisam̐viśantīti /
Sentence: f       
tadvijñāya /
Sentence: g    
punareva varuṇaṃ pitaramupasasāra /
Sentence: h       
adʰīhi bʰagavo brahmeti /
Sentence: i    
tam̐ hovāca /
Sentence: j       
tapasā brahma vijijñāsasva /
Sentence: k       
tapo brahmeti /
Sentence: l    
sa tapo 'tapyata /
Sentence: m       
sa tapastaptvā // 1//


Sentence: n 
iti caturtʰo 'nuvākaḥ //


Paragraph: 5 
Verse: 1 
Sentence: a    
vijñānaṃ brahmeti vyajānāt /
Sentence: b    
vijñānādadʰyeva kʰalvimāni bʰūtāni jāyante /
Sentence: c    
vijñānena jātāni jīvanti /
Sentence: d    
vijñānaṃ prayantyabʰisam̐viśantīti /
Sentence: e       
tadvijñāya /
Sentence: f    
punareva varuṇaṃ pitaramupasasāra /
Sentence: g       
adʰīhi bʰagavo brahmeti /
Sentence: h    
tam̐ hovāca /
Sentence: i       
tapasā brahma vijijñāsasva /
Sentence: j       
tapo brahmeti /
Sentence: k    
sa tapo 'tapyata /
Sentence: l       
sa tapastaptvā // 1//


Sentence: m 
iti pañcamo 'nuvākaḥ //


Paragraph: 6 
Verse: 1 
Sentence: a    
ānando brahmeti vyajānāt /
Sentence: b    
ānandādʰyeva kʰalvimāni bʰūtāni jāyante /
Sentence: c    
ānandena jātāni jīvanti /
Sentence: d       
ānandaṃ prayantyabʰisam̐viśantīti /
Sentence: e    
saiṣā bʰārgavī vāruṇī vidyā /
Sentence: f       
parame vyomanpratiṣṭʰitā /
Sentence: g    
sa ya evaṃ veda pratitiṣṭʰati /
Sentence: h       
annavānannādo bʰavati /
Sentence: i    
mahānbʰavati prajayā paśubʰirbrahmavarcasena /
Sentence: j    
mahān kīrtyā // 1//


Sentence: k 
iti ṣaṣtʰo 'nuvākaḥ //


Paragraph: 7 
Verse: 1 
Sentence: a    
annaṃ na nindyāt /
Sentence: b       
tadavratam /
Sentence: c       
prāṇo annam /
Sentence: d    
śarīramannādam /
Sentence: e       
prāṇe śarīraṃ pratiṣṭʰitam /
Sentence: f    
śarīre prāṇaḥ pratiṣṭʰitaḥ /
Sentence: g       
tadetadannmanne pratiṣṭʰitam /
Sentence: h    
sa ya etadannamanne pratiṣṭʰitaṃ veda pratitiṣṭʰati /
Sentence: i    
annavānannādo bʰavati /
Sentence: j       
mahānbʰavati prajayā
Sentence: k    
paśubʰirbrahmavarcasena /
Sentence: l       
mahān kīrtyā // 1//


Sentence: m 
iti saptamo 'nuvākaḥ //


Paragraph: 8 
Verse: 1 
Sentence: a    
annaṃ na paricakṣīta /
Sentence: b       
tadavratam /
Sentence: c       
āpo annam /
Sentence: d    
jyotirannādam /
Sentence: e       
apsu jyotiḥ pratiṣṭʰitam /
Sentence: f    
jyotiṣyāpaḥ pratiṣṭʰitāḥ /
Sentence: g       
tadetadannamanne pratiṣṭʰitam /
Sentence: h    
sa ya etadannamanne pratiṣṭʰitaṃ veda pratitiṣṭʰati /
Sentence: i    
annavānannādo bʰavati /
Sentence: j       
mahānbʰavati prajayā
Sentence: k    
paśubʰirbrahmavarcasena /
Sentence: l       
mahān kīrtyā // 1//


Sentence: m 
ityaṣṭamo 'nuvākaḥ //


Paragraph: 9 
Verse: 1 
Sentence: a    
annaṃ bahu kurvīta /
Sentence: b       
tadavratam /
Sentence: c       
pr̥tʰivī annam /
Sentence: d    
ākāśo 'nnādaḥ /
Sentence: e       
pr̥tʰivyāmākāśaḥ pratiṣṭʰitaḥ /
Sentence: f    
ākāśe pr̥tʰivī pratiṣṭʰitā /
Sentence: g    
tadetadannamanne pratiṣṭʰitam /
Sentence: h    
sa ya etadannamanne pratiṣṭʰitaṃ veda pratitiṣṭʰati /
Sentence: i    
annavānannādo bʰavati /
Sentence: j       
mahānbʰavati prajayā
Sentence: k    
paśubʰirbrahmavarcasena /
Sentence: l       
mahānkīrtyā // 1//


Sentence: m 
iti navamo 'nuvākaḥ //


Paragraph: 10 
Verse: 1 
Sentence: a    
na kañcana vasatau pratyācakṣīta /
Sentence: b       
tadavratam /
Sentence: c    
tasmādyayā kayā ca vidʰayā bahvannaṃ prāpnuyāt /
Sentence: d    
arādʰyasmā annamityācakṣate /
Sentence: e    
etadvai mukʰato 'nam̐ rāddʰam /
Sentence: f    
mukʰato 'smā annam̐ rādʰyate /
Sentence: g    
etadvai madʰyato 'nam̐ rāddʰam /
Sentence: h    
madʰyato 'smā annam̐ rādʰyate /
Sentence: i    
edadvai antato 'nnam̐ rāddʰam /
Sentence: j    
antato 'smā annam̐ rādʰyate // 1//

Verse: 2 
Sentence: a    
ya evaṃ veda /
Sentence: b       
kṣema iti vāci /
Sentence: c       
yogakṣema iti prāṇāpānayoḥ /
Sentence: d    
karmeti hastayoḥ /
Sentence: e       
gatiriti pādayoḥ /
Sentence: f       
vimuktiriti pāyau /
Sentence: g    
iti mānuṣīḥ samājñāḥ /
Sentence: h       
atʰa daivīḥ /
Sentence: i       
tr̥ptiriti vr̥ṣṭau /
Sentence: j    
balamiti vidyuti // 2//

Verse: 3 
Sentence: a    
yaśa iti paśuṣu /
Sentence: b       
jyotiriti nakṣatreṣu /
Sentence: c    
prajātiramr̥tamānanda ityupastʰe /
Sentence: d       
sarvamityākāśe /
Sentence: e    
tatpratiṣṭʰetyupāsīta /
Sentence: f       
pratiṣṭʰāvān bʰavati /
Sentence: g    
tanmaha ityupāsīta /
Sentence: h       
mahānbʰavati /
Sentence: i       
tanmana ityupāsīta /
Sentence: j    
mānavānbʰavati // 3//

Verse: 4 
Sentence: a       
tannama ityupāsīta /
Sentence: b       
namyante 'smai kāmāḥ /
Sentence: c    
tadabrahmetyupāsīta /
Sentence: d       
brahmavānbʰavati /
Sentence: e    
tadabrahmaṇaḥ parimara ityupāsīta /
Sentence: f    
paryeṇaṃ mriyante dviṣantaḥ sapatnāḥ /
Sentence: g    
pari ye 'priyā bʰrātr̥vyāḥ /
Sentence: h    
sa yaścāyaṃ puruṣe /
Sentence: i       
yaścāsāvāditye /
Sentence: j       
sa ekaḥ // 4//

Verse: 5 
Sentence: a    
sa ya evam̐vit /
Sentence: b       
asmāllokātpretya /
Sentence: c    
etamannamayamātmānamupasaṅkramya /
Sentence: d    
etaṃ prāṇamayamātmānamupasaṅkramya /
Sentence: e    
etaṃ manomayamātmānamupasaṅkramya /
Sentence: f    
etaṃ vijñānamayamātmānamupasaṅkramya /
Sentence: g    
etamānandamayamātmānamupasaṅkramya /
Sentence: h    
imāṇllokankāmānnī kāmarūpyanusañcaran /
Sentence: i    
etat sāma gāyannāste /
Sentence: j       
hā3vu hā3vu hā3vu // 5//

Verse: 6 
Sentence: a    
ahamannamahamannamahamannam /
Sentence: b    
ahamannādo3 'hamannādo3 'hamannādaḥ /
Sentence: c    
aham̐ ślokakr̥daham̐ ślokakr̥daham̐ ślokakr̥t /
Sentence: d    
ahamasmi pratʰamajā r̥tā3sya /
Sentence: e    
pūrvaṃ devebʰyo 'mr̥tasya nā3bʰāyi /
Sentence: f    
yo dadāti sa ideva mā3 ' 'vāḥ /
Sentence: g    
ahamannamannamadantamā3dmi /
Sentence: h       
ahaṃ viśvaṃ bʰuvanamabʰyabʰavā3m /
Sentence: i    
suvarna jyotiḥ /
Sentence: j       
ya evaṃ veda /
Sentence: k       
ityupaniṣat // 6//


Sentence: l 
iti daśamo 'nuvākaḥ //
Sentence: m 
// iti bʰr̥guvallī samāptā //

Sentence: n 
āūṃ saha nāvavatu /
Sentence: o 
saha nau bʰunaktu /
Sentence: p 
saha vīryaṃ karavāvahai /
Sentence: q 
tejasvi nāvadʰītamastu vidviṣāvahai /

Sentence: r 
// āūṃ śāntiḥ śāntiḥ śāntiḥ //
Sentence: s 
// hariḥ āūṃ //



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.