TITUS
Text collection: YVB 
Black Yajur-Veda
Text: TaittUp 
Taittirīya-Upaniṣad


edited (in ITRANS format) by Kartik Jayaraman:
kartik@eng.auburn.edu;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Chapter: 1 
Paragraph: 1 
Taittirīyopaniṣat //


Verse: 1 
Sentence: a    āūṃ śrī gurubʰyo namaḥ /
Sentence: b       
hariḥ āūṃ /
Sentence: c    
āūṃ śaṃ no mitraḥ śaṃ varuṇaḥ /
Sentence: d       
śaṃ no bʰavatvaryamā /
Sentence: e    
śaṃ na indro br̥haspatiḥ /
Sentence: f       
śaṃ no viṣṇururukramaḥ /
Sentence: g    
namo brahmaṇe /
Sentence: h       
namaste vāyo /
Sentence: i       
tvameva pratyakṣaṃ brahmāsi /
Sentence: j    
tvāmevapratyakṣaṃ brahma vadiṣyāmi /
Sentence: k       
r̥taṃ vadiṣyāmi /
Sentence: l    
satyaṃ vadiṣyāmi /
Sentence: m       
tanmāmavatu /
Sentence: n       
tadvaktāramavatu /
Sentence: o    
avatu mām /
Sentence: p       
avatu vaktāram /


Sentence: q 
āūṃ śāntiḥ śāntiḥ śāntiḥ // 1//
Sentence: r 
iti pratʰamo 'nuvākaḥ //


Paragraph: 2 
Verse: 1 
Sentence: a    
āūṃ śīkṣāṃ vyākʰyāsyāmaḥ /
Sentence: b       
varṇaḥ svaraḥ /
Sentence: c       
mātrā balam /
Sentence: d    
sāma santānaḥ /
Sentence: e       
ityuktaḥ śīkṣādʰyāyaḥ // 1//


Sentence: f 
iti dvitīyo 'nuvākaḥ //


Paragraph: 3 
Verse: 1 
Sentence: a    
saha nau yaśaḥ /
Sentence: b       
saha nau brahmavarcasam /
Sentence: c    
atʰātaḥ sam̐hitāyā upaniṣidam vyākʰyāsyāmaḥ /
Sentence: d    
pañcasvadʰikaraṇeṣu /
Sentence: e    
adʰilokamadʰijyautiṣamadʰividyamadʰiprajamadʰyātmam /
Sentence: f    
mahāsam̐hitāyā ityācakṣate /
Sentence: g       
atʰādʰilokam /
Sentence: h    
pr̥tʰivī pūrvarūpam /
Sentence: i       
dyauruttararūpam /
Sentence: j    
ākāśaḥ sandʰiḥ // 1//

Verse: 2 
Sentence: a    
vāyuḥ sandʰānam /
Sentence: b       
ityadʰilokam /
Sentence: c       
atʰādʰijautiṣam /
Sentence: d    
agniḥ pūrvarūpam /
Sentence: e       
āditya uttararūpam /
Sentence: f       
āpaḥ sandʰiḥ /
Sentence: g    
vaidyutaḥ sandʰānam /
Sentence: h       
ityadʰijyautiṣam /
Sentence: i       
atʰādʰividyam /
Sentence: j    
ācāryaḥ pūrvarūpam // 2//

Verse: 3 
Sentence: a    
antevāsyuttararūpam /
Sentence: b       
vidyā sandʰiḥ /
Sentence: c       
pravacanam̐ sandʰānam /
Sentence: d    
ityadʰividyam /
Sentence: e       
atʰādʰiprajam /
Sentence: f       
mātā pūrvarūpam /
Sentence: g    
pitottararūpam /
Sentence: h       
prajā sandʰiḥ /
Sentence: i       
prajananam̐ sandʰānam /
Sentence: j    
ityadʰiprajam // 3//

Verse: 4 
Sentence: a    
atʰādʰyātmam /
Sentence: b       
adʰarā hanuḥ pūrvarūpam /
Sentence: c    
uttarā hanuruttara rūpam /
Sentence: d       
vāksandʰiḥ /
Sentence: e       
jihvāsandʰānam /
Sentence: f    
ityadʰyātmam /
Sentence: g       
itīmā mahāsam̐hitāḥ /
Sentence: h    
ya evametā mahāsam̐hitā vyākʰyātā veda /
Sentence: i    
sandʰīyate prajayā paśubʰiḥ /
Sentence: j    
brahmavarcasenānnādyena suvargyeṇa lokena // 4//


Sentence: k 
iti tr̥tīyo 'nuvākaḥ //


Paragraph: 4 
Verse: 1 
Sentence: a    
yaścʰandasāmr̥ṣabʰo viśvarūpaḥ /
Sentence: b    
cʰandobʰyo 'dʰyamr̥tātsaṃbabʰūva /
Sentence: c    
sa mendro medʰayā spr̥ṇotu /
Sentence: d       
amr̥tasya deva dʰāraṇo bʰūyāsam /
Sentence: e    
śarīraṃ me vicarṣaṇam /
Sentence: f       
jihvā me madʰumattamā /
Sentence: g    
karṇābʰyāṃ bʰūri viśruvam /
Sentence: h       
brahmaṇaḥ kośo 'si medʰayā pihitaḥ /
Sentence: i    
śrutaṃ me gopāya /
Sentence: j       
āvahantī vitanvānā // 1//

Verse: 2 
Sentence: a    
kurvāṇā 'cīramātmanaḥ /
Sentence: b       
vāsām̐si mama gāvaśca /
Sentence: c    
annapāne ca sarvadā /
Sentence: d       
tato me śriyamāvaha /
Sentence: e    
lomaśāṃ paśubʰiḥ saha svāhā /
Sentence: f       
āmāyantu brahmacāriṇaḥ svāhā /
Sentence: g    
vimā ' 'yantu brahmacāriṇaḥ svāhā /
Sentence: h    
pramayantu brahmacāriṇaḥ svāhā /
Sentence: i    
damāyantu brahmacāriṇaḥ svāhā /
Sentence: j    
śamāyantu brahmacāriṇaḥ svāhā // 2//

Verse: 3 
Sentence: a    
yaśo jane 'sāni svāhā /
Sentence: b       
śreyān vasyaso 'sāni svāhā /
Sentence: c    
taṃ tvā bʰaga praviśāni svāhā /
Sentence: d       
sa bʰaga praviśa svāhā /
Sentence: e    
tasmin sahasraśākʰe nibʰagāhaṃ tvayi mr̥je svāhā /
Sentence: f    
yatʰā ' 'paḥ pravatā yanti yatʰā māsā aharjaram /
Sentence: g    
evaṃ māṃ brahmacāriṇaḥ /
Sentence: h       
dʰātarāyantu sarvataḥ svāhā /
Sentence: i    
prativeśo 'si pra bʰāhi pra padyasva // 3//


Sentence: j 
iti caturtʰo 'nuvākaḥ //


Paragraph: 5 
Verse: 1 
Sentence: a    
bʰūrbʰuvaḥ suvariti etāstisro vyāhr̥tayaḥ /
Sentence: b    
tāsāmu ha smaitāṃ caturtʰīm /
Sentence: c       
māhācamasyaḥ pravedayate /
Sentence: d    
maha iti /
Sentence: e       
tat brahma /
Sentence: f       
sa ātmā /
Sentence: g       
aṅgānyanyā devatāḥ /
Sentence: h    
bʰūriti ayaṃ lokaḥ /
Sentence: i       
bʰuva ityantarikṣam /
Sentence: j    
suvarityasau lokaḥ // 1//

Verse: 2 
Sentence: a    
maha ityādityaḥ /
Sentence: b       
ādityena vāva sarve loka mahīyante /
Sentence: c    
bʰūriti agniḥ /
Sentence: d       
bʰuva iti vāyuḥ /
Sentence: e       
suvarityādityaḥ /
Sentence: f    
maha iti candramāḥ /
Sentence: g       
candramasā vāva
Sentence: h    
sarvāṇi jyotim̐ṣi mahīyante /
Sentence: i       
bʰūriti r̥caḥ /
Sentence: j    
bʰuva iti sāmāni /
Sentence: k       
suvariti yajūm̐ṣi // 2//

Verse: 3 
Sentence: a    
maha iti brahma /
Sentence: b       
brahmaṇā vāva sarve vedā mahīyante /
Sentence: c    
bʰūriti vai prāṇaḥ /
Sentence: d       
bʰuva ityapānaḥ /
Sentence: e       
suvariti vyānaḥ /
Sentence: f    
maha ityannam /
Sentence: g       
annena vāva sarve prāṇa mahīyante /
Sentence: h    
etāścatasraścaturdʰa /
Sentence: i       
catasraścatasro vyāhr̥tayaḥ /
Sentence: j    
yo veda /
Sentence: k       
sa veda brahma /
Sentence: l       
sarve 'smai devā balimāvahanti // 3//


Sentence: m 
iti pañcamo 'nuvākaḥ //


Paragraph: 6 
Verse: 1 
Sentence: a    
sa ya eṣo 'ntarahr̥daya ākāśaḥ /
Sentence: b       
tasminnayaṃ puruṣo manomayaḥ /
Sentence: c    
amr̥to hiraṇmayaḥ /
Sentence: d       
antareṇa tāluke /
Sentence: e       
ya eṣa stana ivāvalaṃbate /
Sentence: f    
sendrayoniḥ /
Sentence: g       
yatrāsau keśānto vivartate /
Sentence: h       
vyapohya śīrṣakapāle /
Sentence: i    
bʰūrityagnau pratitiṣṭʰati /
Sentence: j       
bʰuva iti vāyau // 1//

Verse: 2 
Sentence: a    
suvarityāditye /
Sentence: b       
maha iti brahmaṇi /
Sentence: c       
āpnoti svārājyam /
Sentence: d    
āpnoti manasaspatim /
Sentence: e       
vākpatiścakṣuṣpatiḥ /
Sentence: f    
śrotraptirvijñānapatiḥ /
Sentence: g       
etattato bʰavati /
Sentence: h       
ākāśaśarīraṃ brahma /
Sentence: i    
satyātma prāṇārāmaṃ mana ānandam /
Sentence: j       
śānti samr̥ddʰamamr̥tam /
Sentence: k    
iti prācīnayogyopāssva // 2//


Sentence: l 
iti ṣaṣṭʰo 'nuvākaḥ //


Paragraph: 7 
Verse: 1 
Sentence: a    
pr̥tʰivyantarikṣaṃ dyaurdiśo 'vāntaradiśāḥ /
Sentence: b    
agnirvāyurādityaścandramā nakṣatrāṇi /
Sentence: c    
āpa oṣadʰayo vanaspataya ākāśa ātmā /
Sentence: d       
ityadʰibʰūtam /
Sentence: e    
atʰādʰyātmam /
Sentence: f       
prāṇo vyāno 'pāna udānaḥ samānaḥ /
Sentence: g    
cakṣuḥ śrotraṃ mano vāk tvak /
Sentence: h    
carma mām̐sam̐ snāvāstʰi majjā /
Sentence: i    
etadadʰividʰāya r̥ṣiravocat /
Sentence: j       
pāṅktaṃ idam̐ sarvam /
Sentence: k    
pāṅktenaiva pāṅktam̐ spr̥ṇotīti // 1//


Sentence: l 
iti saptamo 'nuvākaḥ //


Paragraph: 8 
Verse: 1 
Sentence: a    
omiti brahma /
Sentence: b       
omitīdam̐ sarvam /
Sentence: c    
omityetadanukr̥tirha sma apyo śrāvayetyāśrāvayanti /
Sentence: d    
omiti sāmāni gāyanti /
Sentence: e       
om̐śomiti śastrāṇi śam̐santi /
Sentence: f    
omityadʰvaryuḥ pratigaraṃ pratigr̥ṇāti /
Sentence: g       
omiti brahmā prasauti /
Sentence: h    
omityagnihotramanujānāti /
Sentence: i    
omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti /
Sentence: j    
brahmaivopāpnoti // 1//


Sentence: k 
ityaṣṭamo 'nuvākaḥ //


Paragraph: 9 
Verse: 1 
Sentence: a    
r̥taṃ ca svādʰyāyapravacane ca /
Sentence: b    
satyaṃ ca svādʰyāyapravacane ca /
Sentence: c    
tapaśca svādʰyāyapravacane ca /
Sentence: d    
damaśca svādʰyāyapravacane ca /
Sentence: e    
śamaśca svādʰyāyapravacane ca /
Sentence: f    
agnayaśca svādʰyāyapravacane ca /
Sentence: g    
agnihotraṃ ca svādʰyāyapravacane ca /
Sentence: h    
atitʰayaśca svādʰyāyapravacane ca /
Sentence: i    
mānuṣaṃ ca svādʰyāyapravacane ca /
Sentence: j    
prajā ca svādʰyāyapravacane ca /
Sentence: k    
prajanaśca svādʰyāyapravacane ca /
Sentence: l    
prajātiśca svādʰyāyapravacane ca /
Sentence: m    
satyamiti satyavacā rātʰītaraḥ /
Sentence: n    
tapa iti taponityaḥ pauruśiṣṭiḥ /
Sentence: o    
svādʰyāyapravacane eveti nāko maudagalyaḥ /
Sentence: p    
taddʰi tapastaddʰi tapaḥ // 1//


Sentence: q 
iti navamo 'nuvākaḥ //


Paragraph: 10 
Verse: 1 
Sentence: a    
ahaṃ vr̥kṣasya rerivā /
Sentence: b       
kīrtiḥ pr̥ṣṭʰaṃ gireriva /
Sentence: c    
ūrdʰvapavitro vājinīva svamr̥tamasmi /
Sentence: d       
draviṇam̐ savarcasam /
Sentence: e    
sumedʰa amr̥tokṣitaḥ /
Sentence: f       
iti triśaṅkorvedānuvacanam // 1//


Sentence: g 
iti daśamo 'nuvākaḥ //


Paragraph: 11 
Verse: 1 
Sentence: a    
vedamanūcyācāryontevāsinamanuśāsti /
Sentence: b    
satyaṃ vada /
Sentence: c       
dʰarmaṃ cara /
Sentence: d       
svādʰyāyānmā pramadaḥ /
Sentence: e    
ācāryāya priyaṃ dʰanamāhr̥tya prajātantuṃ vyavaccʰetsīḥ /
Sentence: f    
satyānna pramaditavyam /
Sentence: g       
dʰarmānna pramaditavyam /
Sentence: h    
kuśalānna pramaditavyam /
Sentence: i       
bʰūtyaina pramaditavyam /
Sentence: j    
svādʰyāyapravacanābʰyāṃ na pramaditavyam // 1//

Verse: 2 
Sentence: a    
devapitr̥kāryābʰyāṃ na pramaditavyam /
Sentence: b       
mātr̥devo bʰava /
Sentence: c    
pitr̥devo bʰava /
Sentence: d       
ācāryadevo bʰava /
Sentence: e       
atitʰidevo bʰava /
Sentence: f    
yānyanavadyāni karmāṇi /
Sentence: g       
tāni sevitavyāni /
Sentence: h       
no itarāṇi /
Sentence: i    
yānyasmākam̐ sucaritāni /
Sentence: j       
tāni tvayopāsyāni // 2//

Verse: 3 
Sentence: a    
no itarāṇi /
Sentence: b       
ye ke cārumaccʰreyām̐so brāhmaṇāḥ /
Sentence: c    
teṣāṃ tvayā ' 'sanena praśvasitavyam /
Sentence: d       
śraddʰayā deyam /
Sentence: e    
aśraddʰayā 'deyam /
Sentence: f       
śriyā deyam /
Sentence: g       
hriyā deyam /
Sentence: h       
bʰiyā deyam /
Sentence: i    
sam̐vidā deyam /
Sentence: j    
atʰa yadi te karmavicikitsā vr̥ttavicikitsā syāt // 3//

Verse: 4 
Sentence: a    
ye tatra brāhmaṇāḥ saṃmarśinaḥ /
Sentence: b       
yuktā āyuktāḥ /
Sentence: c    
alūkṣā dʰarmakāmāḥ syuḥ /
Sentence: d       
yatʰā te tatra varteran /
Sentence: e    
tatʰā tatra vartetʰāḥ /
Sentence: f       
atʰābʰyākʰyāteṣu /
Sentence: g    
ye tatra brāhmaṇāḥ saṃmarśinaḥ /
Sentence: h       
yuktā āyuktāḥ /
Sentence: i    
alūkṣā dʰarmakāmāḥ syuḥ /
Sentence: j       
yatʰā te teṣu varteran /
Sentence: k    
tatʰā teṣu vartetʰāḥ /
Sentence: l       
eṣa ādeśaḥ /
Sentence: m       
eṣa upadeśaḥ /
Sentence: n    
eṣā vedopaniṣat /
Sentence: o       
etadanuśāsanam /
Sentence: p       
evamupāsitavyam /
Sentence: q    
evamu caitadupāsyam // 4//


Sentence: r 
ityekādaśa 'nuvākaḥ //


Paragraph: 12 
Verse: 1 
Sentence: a    
śaṃ no mitraḥ śaṃ varuṇaḥ /
Sentence: b       
śaṃ no bʰavatvaryamā /
Sentence: c    
śaṃ na indro br̥haspatiḥ /
Sentence: d       
śaṃ no viṣṇururukramaḥ /
Sentence: e    
namo brahmaṇe /
Sentence: f       
namaste vāyo /
Sentence: g       
tvameva pratyakṣaṃ brahmāsi /
Sentence: h    
tvāmeva pratyakṣaṃ brahmāvādiṣam /
Sentence: i       
r̥tamavādiṣam /
Sentence: j    
satyamavādiṣam /
Sentence: k       
tanmāmāvīt /
Sentence: l       
tadvaktāramāvīt /
Sentence: m    
āvīnmām /
Sentence: n       
āvīt vaktāram /
Sentence: o    
āūṃ śāntiḥ śāntiḥ śāntiḥ // 1//


Sentence: p 
iti dvādaśo 'nuvākaḥ //
Sentence: q 
iti śīkṣāvallī samāptā //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.