TITUS
Black Yajur-Veda: Svetasvatara-Upanisad
Part No. 3
Previous part

Adhyaya: 3 
Strophe: 1 


Verse: a    y'eko jālavān īśata īśanībʰiḥ   sarvāṃl lokān īśata īśanībʰiḥ /
Verse: c    
ya evaika udbʰave saṃbʰave ca   ya etad vidur amr̥tās te bʰavanti //1//

Strophe: 2 
Verse: a    
eko hi rudro na dvitīyāya tastʰur   ya imān lokān īśata īśanībʰiḥ /
Verse: c    
pratyaṅ janās saṃcukocāntakāle   saṃsr̥jya viśvā bʰuvanāni gopāḥ //2//

Strophe: 3 
Verse: a    
viśvataścakṣur uta viśvatomukʰo   viśvatobāhur uta viśvataspāt /
Verse: c    
saṃ bāhubʰyāṃ dʰamati saṃ patatrair   dyāvābʰūmī janayan deva ekaḥ //3//

Strophe: 4 
Verse: a    
yo devānāṃ prabʰavaś codbʰavaś ca   viśvādʰiko rudaro maharṣiḥ
Verse: c    
hiraṇyagarbʰaṃ janayāmāsa pūrvaṃ   sa no buddʰyā śubʰayā saṃyunaktu //4//

Strophe: 5 
Verse: a    
te rudra śivā tanūr   agʰorāpāpakāśinī /
Verse: c    
tayā nas tanvā śantamayā   giriśantābʰicākaśīhi //5//

Strophe: 6 
Verse: a    
yām iṣuṃ giriśanta   haste bibʰarṣi astave /
Verse: c    
śivāṃ giritra tāṃ kuru    hiṃsīḥ puruṣaṃ jagat //6//

Strophe: 7 
Verse: a    
tataḥ paraṃ brahma(-)paraṃ br̥hantaṃ   yatʰānikāyaṃ sarvabʰūteṣu gūḍʰaṃ /
Verse: c    
viśvasya ekaṃ pariveṣṭitāram   īśaṃ taṃ jñātvā amr̥tā bʰavanti //7//

Strophe: 8 
Verse: a    
vedāham etaṃ puruṣaṃ mahāntam   ādityavarṇaṃ tamasaḥ parastāt /
Verse: c    
tam eva viditvāti mr̥tyum eti   nānyaḥ pantʰā vidyate 'yanāya //8//

Strophe: 9 
Verse: a    
yasmāt paraṃ nāparam asti kiṃcit   yasmān nāṇīyo na jiyāyo 'sti kaścit /
Verse: c    
vr̥kṣeva stabdʰo divi tiṣṭʰat' ekas   tenedaṃ pūrṇaṃ puruṣeṇa sarvam //9//

Strophe: 10 
Verse: a    
tato yad uttarataraṃ   tad arūpam anāmayam /
Verse: c    
ya etad vidur amr̥tās te bʰavanti   atʰetare duḥkʰam evāpiyanti //10//

Strophe: 11 
Verse: a    
sarvānanaśirogrīvaḥ   sarvabʰūtaguhāśayaḥ /
Verse: c    
sarvavyāpī sa bʰagavāṃs   tasmāt sarvagataḥ śivaḥ //11//

Strophe: 12 
Verse: a    
mahān prabʰur vai puruṣaḥ   sattvasyaiṣa pravartakaḥ /
Verse: c    
sunirmalām imāṃ śāntim   īśāno jyotir avyayaḥ //12//

Strophe: 13 
Verse: a    
aṅguṣṭʰamātraḥ puruṣo 'ntarātmā   sadā janānāṃ hr̥daye saṃniviṣṭaḥ /
Verse: c    
hr̥dā manīṣā manasābʰikṣipto   ya etad vidur amr̥tās te bʰavanti //13//

Strophe: 14 
Verse: a    
sahasraśīrṣā puruṣaḥ   sahasrākṣaḥ sahasrapāt /
Verse: c    
sa bʰūmiṃ viśvato vr̥tvā   atyatiṣṭʰad daśāṅgulam //14//

Strophe: 15 
Verse: a    
puruṣa evedaṃ sarvaṃ   yad bʰūtaṃ yac ca bʰav(i)yam /
Verse: c    
utāmr̥tatvasyeśāno   yad annenātirohati //15//

Strophe: 16 
Verse: a    
sarvataḥpāṇipādaṃ tat   sarvato'kṣiśiromukʰaṃ /
Verse: c    
sarvataḥśrutimal loke   sarvam āvr̥tya tiṣṭʰati //16//

Strophe: 17 
Verse: a    
sarvendriyaguṇābʰāsaṃ   sarvendriyavivarjitaṃ /
Verse: c    
sarvasya prabʰu(-)m(-)īśānaṃ   sarvasya śaraṇaṃ br̥hat

Strophe: 18 
Verse: a    
navadvāre pure dehī   haṃso lelāyate bahiḥ
Verse: c    
vaśī sarvasya lokasya   stʰāvarasya carasya ca

Strophe: 19 
Verse: a    
apāṇipādo javano grahītā   paśyaty acakṣuḥ sa śr̥ṇoty akarṇaḥ
Verse: c    
sa vetti vedyaṃ na ca tasyāsti vettā   tam āhur agryaṃ puruṣaṃ mahāntam

Strophe: 20 
Verse: a    
aṇor aṇīyān mahato mahīyān   ātmā guhāyāṃ nihito 'sya jantoḥ
Verse: c    
tam akratuṃ paśyati vītaśoko   dʰātuḥ prasādān mahimānam īśam

Strophe: 21 
Verse: a    
vedāham etam ajaraṃ purāṇaṃ   sarvātmānaṃ sarvagataṃ vibʰutvāt
Verse: c    
janmanirodʰaṃ pravadanti yasya   brahmavādino hi pravadanti nityam


Scʰluß: SS, SVOS iti śvetāśvataropaniṣadi, NSP iti śvetāśvataropaniṣatsu (ALS om.)



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Svetasvatara-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.