TITUS
Black Yajur-Veda: Svetasvatara-Upanisad
Part No. 2
Previous part

Adhyaya: 2 
Strophe: 1 


Verse: a    yuñjānaḥ pratʰamaṃ manas   tat(t)vāya savitā dʰiyaḥ /
Verse: c    
agner jyotir nicāyiya   pr̥tʰivyā adʰy ābʰarat //1//

Strophe: 2 
Verse: a    
yuktena manasā vayaṃ   devasya savituḥ save /
Verse: c    
suvargeyāya śakti //2//

Strophe: 3 
Verse: a    
yuktvāya manasā devān   suvar yato dʰiyā divaṃ /
Verse: c    
br̥haj jyotiḥ kariṣyataḥ   savitā prasuvāti tān //3//

Strophe: 4 
Verse: a    
yuñjate mana uta yuñjate dʰiyo   viprā viprasya br̥hato vipaścitaḥ /
Verse: c    
vi hotrā dadʰe vayunāvid eka in   mahī devasya savituḥ pariṣṭutiḥ //4//

Strophe: 5 
Verse: a    
yuje vāṃ brahma pūrviyaṃ namobʰir   vi śloka etu patʰiyeva sūreḥ /
Verse: c    
śr̥ṇvantu viśve amr̥tasya putrā   ā ye dʰāmāni diviyāni tastʰuḥ //5//

Strophe: 6 
Verse: a    
agnir yatrābʰimatʰyate   vāyur yatrādʰirudʰyate /
Verse: c    
somo yatrātiricyate   tatra saṃjāyate manaḥ //6//

Strophe: 7 
Verse: a    
savitrā prasavena   juṣeta brahma pūrviyam /
Verse: c    
tatra yoniṃ kr̥ṇavase   nahi te pūrtam akṣipat //7//

Strophe: 8 
Verse: a    
trirunnataṃ stʰāpya samaṃ śarīraṃ   hr̥dīndriyāṇi manasā saṃniveśya /
Verse: c    
brahmoḍupena pratareta vidvān   srotāṃsi sarvāṇi bʰayāvahāni //8//

Strophe: 9 
Verse: a    
prāṇān prapīḍya iha sa yuktaceṣṭaḥ   kṣīne prāṇe nāsikayoccʰvasīta /
Verse: c    
duṣṭāśvayuktam iva vāham enaṃ   vidvān mano dʰārayetāpramattaḥ //9//

Strophe: 10 
Verse: a    
same śucau śarkarāvahnivālukā-vivarjite 'śabdajalāśrayādibʰiḥ /
Verse: c    
mano'nukūle na tu cakṣupīḍane   guhānivātāśrayaṇe prayojayet //10//

Strophe: 11 
Verse: a    
nīhāradʰūmārkānilānalānāṃ   kʰadyotavidyutspʰaṭikāśaśīnām /
Verse: c    
etāni rūpāṇi puraḥsarāṇi   brahmaṇy abʰivyaktikarāṇi yoge //11//

Strophe: 12 
Verse: a    
pr̥tʰvyāpyatejo'nilakʰe samuttʰite   pañcātmake yogaguṇe pravr̥tte /
Verse: c    
na tasya rogo na jarā na mr̥tyuḥ   prāptasya yogāgnimayaṃ śarīram //12//

Strophe: 13 
Verse: a    
lagʰutvam ārogyam alolupatvaṃ   varṇaprasādaṃ svarasauṣṭʰavaṃ ca /
Verse: c    
gandʰaḥ śubʰo mūtrapurīṣam alpaṃ   yogapravr̥ttiṃ pratʰamāṃ vadanti //13//

Strophe: 14 
Verse: a    
yatʰaiva bimbaṃ mr̥dayopaliptaṃ   tejomayaṃ bʰrājate tat sudʰāntam /
Verse: c    
tad vātmatattvaṃ prasamīkṣya dehī   ekaḥ kr̥tārtʰo bʰavate vītaśokaḥ //14//

Strophe: 15 
Verse: a    
yad ātmatattvena tu brahmatattvaṃ   dīpopamena iha yuktaḥ prapaśyet /
Verse: c    
ajaṃ dʰruvaṃ sarvatattvair viśuddʰaṃ   jñātvā devaṃ mucyate sarvapāśaiḥ //15//

Strophe: 16 
Verse: a    
eṣo ha devaḥ pradiśo 'nu sarvāḥ   pūrvo hi (/ha) jātaḥ sa u garbʰe antaḥ /
Verse: c    
sa eva jātaḥ sa janiṣyamānaḥ   pratyaṅ janās tiṣṭʰati sarvatomukʰaḥ //16//

Strophe: 17 
Verse: a    
yo devo agnau yo apsu   yo viśvaṃ bʰuvanam āviveśa /
Verse: c    
ya oṣadʰīṣu yo vanaspatiṣu   tasmai devāya namo namaḥ //17//


Scʰluß: SS, SVOS iti śvetāśvataropaniṣadi, NSP iti śvetāśvataropaniṣatsu (ALS om.)



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Svetasvatara-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.