TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 2
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: 1=a    ā́pa undantu jīváse dīrgʰāyutvā́ya várcase \
Sentence: 2=b    
óṣadʰe trā́yasvainam \
Sentence: 3=c    
svádʰite máinaṁ hiṁsīs \
Sentence: 4=d    
devaśrū́r etā́ni prá vape
Sentence: 5=e    
svasty úttarāṇy aśīya \
Sentence: 6=f    
ā́po asmā́n mātáraḥ śundʰantu gʰr̥téna no gʰr̥tapúvaḥ punantu / víśvam asmát prá vahantu riprám úd ābʰyaḥ śúcir ā́ pūtá emi
Sentence: 7=g    
sómasya tanū́r asi tanúvam me pāhi
Sentence: 8=h    
mahīnā́m páyo 'si varcodʰā́ asi várcaḥ //

Verse: 2 
Sentence: 1    
máyi dʰehi
Sentence: 2=i    
vr̥trásya kanī́nikāsi cakṣuṣpā́ asi cákṣur me pāhi
Sentence: 3=k    
citpátis tvā punātu vākpátis tvā punātu devás tvā savitā́ punātv ácʰidreṇa pavítreṇa vásoḥ sū́ryasya raśmíbʰis
Sentence: 4=l    
tásya te pavitrapate pavítreṇa yásmai kám puné tác cʰakeyam
Sentence: 5=m    
ā́ vo devāsa īmahe sátyadʰarmāṇo adʰvaré yád vo devāsa āguré yájñiyāso hávāmahe \
Sentence: 6=n    
índrāgnī dyā́vāpr̥tʰivī ā́pa oṣadʰīs
Sentence: 7=o    
tváṃ dīkṣā́ṇām ádʰipatir asīhá sántam pāhi //

Paragraph: 2 
Verse: 1 
Sentence: 1=a    
ā́kūtyai prayúje 'ganáye svā́hā medʰā́yai mánase 'gnáye svā́hā dīkṣā́yai tápase 'gnáye svā́hā sárasvatyai pūṣṇè 'gnáye svā́hā \
Sentence: 2=b    
ā́po devīr br̥hatīr viśvaśambʰuvo dyā́vāpr̥tʰivī́ urv àntárikṣam bŕ̥haspátir no havíṣā vr̥dʰātu svā́hā
Sentence: 3=c    
víśve devásya netúr márto vr̥ṇīta sakʰyáṃ / víśve rāyá iṣudʰyasi dyumnáṃ vr̥ṇīta puṣyáse svā́hā \
Sentence: 4=d    
r̥ksāmáyoḥ śílpe stʰas vām ā́ rabʰe //

Verse: 2 
Sentence: 1    
pātam ā́syá yajñásyodŕ̥cas \
Sentence: 2=e    
imā́ṃ dʰíyaṁ śíkṣamāṇasya deva krátuṃ dákṣaṃ varuṇa sáṁ śiśādʰi / yáyā́ti víśvā duritā́ tárema sutármāṇam ádʰi nā́vaṁ ruhema \
Sentence: 3=f    
ū́rg asy āṅgirasy ū́rṇamradā ū́rjam me yacʰa pāhí {F mā́ mā} {W mā́} {AnSS mā́ mā} {BI mā́ mā} {GOLS mā́ mā} hiṁsīs \
Sentence: 4=g    
víṣṇoḥ śármāsi śárma yájamānasya śárma me yacʰa
Sentence: 5=h    
nákṣatrāṇām mātīkāśā́t pāhi \
Sentence: 6=i    
índrasya yónir asi //

Verse: 3 
Sentence: 1    
mā́ hiṁsīḥ
Sentence: 2=k    
kr̥ṣyái tvā susasyā́yai
Sentence: 3=l    
supippalā́bʰyas tváuṣadʰībʰyaḥ
Sentence: 4=m    
sūpastʰā́ devó vánaspátir ūrdʰvó pāhy ódŕ̥caḥ
Sentence: 5=n    
svā́hā yajñám mánasā svā́hā dyā́vāpr̥tʰivī́bʰyāṁ svā́horór antárikṣāt svā́hā yajñáṃ vā́tād ā́ rabʰe //

Paragraph: 3 
Verse: 1 
Sentence: 1=a    
dáivīṃ dʰíyam manāmahe sumr̥ḍīkā́m abʰíṣṭaye / varcodʰā́ṃ yajñávāhasaṁ supārā́ no asad váśe //
Sentence: 2=b    
devā́ mánojātā manoyújaḥ sudákṣā dákṣapitāras naḥ pāntu no 'vantu tébʰyo námas tébʰyaḥ svā́hā \
Sentence: 3=c    
ágne tváṁ jāgr̥hi vayáṁ mandiṣīmahi / gopāyá naḥ svastáye prabúdʰe naḥ púnar dadaḥ //
Sentence: 4=d    
tvám agne vratapā́ asi devá ā́ mártyeṣv ā́ tváṃ //

Verse: 2 
Sentence: 1    
yajñéṣv ī́ḍyaḥ //
Sentence: 2=e    
víśve devā́ abʰí mā́m ā́vavr̥tran pūṣā́ sanyā́ sómo rā́dʰasā deváḥ savitā́ vásor vasudā́vā
Sentence: 3=f    
rā́svéyat somā́ bʰū́yo bʰara
Sentence: 4=g    
mā́ pr̥ṇán pūrtyā́ rādʰi mā́hám ā́yuṣā
Sentence: 5=h    
candrám asi máma bʰógāya bʰava vástram asi máma bʰógāya bʰavosrā́si máma bʰógāya bʰava háyo 'si máma bʰógāya bʰava //

Verse: 3 
Sentence: 1    
cʰā́go 'si máma bʰógāya bʰava meṣò 'si máma bʰógāya bʰava
Sentence: 2=i    
vāyáve tvā váruṇāya tvā nírr̥tyai tvā rudrā́ya tvā
Sentence: 3=k    
dévīr āpo apāṃ napād ūrmír haviṣyà indriyā́vān madíntamas táṃ vo mā́va kramiṣam
Sentence: 4=l    
ácʰinnaṃ tántum pr̥tʰivyā́ ánu geṣam
Sentence: 5=m    
bʰadrā́d abʰí śréyaḥ préhi
Sentence: 6=n    
bŕ̥haspátiḥ puraetā́ te astv átʰem áva sya vára ā́ pr̥tʰivyā́ āré śátrūn kr̥ṇuhi sárvavīras \
Sentence: 7=o    
édám aganma devayájanam pr̥tʰivyā́ víśve devā́ yád ájuṣanta pū́rva r̥ksāmā́bʰyāṃ yájuṣā saṃtáranto rrāyás póṣeṇa sám iṣā́ madema //

Paragraph: 4 
Verse: 1 
Sentence: 1=a    
iyáṃ te śukra tanū́r idáṃ várcas táyā sám bʰava bʰrā́jaṃ gacʰa
Sentence: 2=b    
jū́r asi dʰr̥tā́ mánasā júṣṭā víṣṇave
Sentence: 3=c    
tásyās te satyásavasaḥ prasavé vācó yantrám aśīya svā́hā
Sentence: 4=d    
śukrám asy amŕ̥tam asi vaiśvadeváṁ havíḥ
Sentence: 5=e    
sū́ryasya cákṣur ā́ruham agnér akṣṇáḥ kanī́nikāṃ yád étaśebʰir ī́yase bʰrā́jamāno vipaścitā
Sentence: 6=f    
cíd asi manā́si dʰī́r asi dákṣiṇā //

Verse: 2 
Sentence: 1    
asi yajñíyāsi kṣatríyāsy áditir asy ubʰayátaḥśīrṣṇī
Sentence: 2=g    
sā́ naḥ súprācī súpratīcī sám bʰava
Sentence: 3=h    
mitrás tvā padí badʰnātu
Sentence: 4=i    
pūṣā́dʰvanaḥ pātu \
Sentence: 5=k    
índrāyādʰyakṣāya \
Sentence: 6=l    
ánu tvā mātā́ manyatām ánu pitā́nu bʰrā́tā ságarbʰyó 'nu sákʰā sáyūtʰyaḥ
Sentence: 7=m    
sā́ devi devám ácʰehī́ndrāya sómam \
Sentence: 8=n    
rudrás tvā́ vartayatu mitrásya patʰā́
Sentence: 9=o    
svastí sómasakʰā púnar éhi sahá rayyā́ //

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
vásvy asi rudrā́sy áditir asy ādityā́si śukrā́si candrā́si
Sentence: 2=b    
bŕ̥haspátis tvā sumné raṇvatu rudró vásubʰir ā́ ciketu
Sentence: 3=c    
pr̥tʰivyā́s tvā mūrdʰánn ā́ jigʰarmi devayájana íḍāyāḥ padé gʰr̥távati svā́hā
Sentence: 4=d    
párilikʰitaṁ rákṣaḥ párilikʰitā árātaya idám aháṁ rákṣaso grīvā́ ápi kr̥ntāmi
Sentence: 5=e    
'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmá idám asya grīvā́ḥ //

Verse: 2 
Sentence: 1    
ápi kr̥ntāmi \
Sentence: 2=f    
asmé rā́yas tvé rā́yas tóte rā́yaḥ
Sentence: 3=g    
sáṃ devi devyórváśyā paśyasva
Sentence: 4=h    
tváṣṭīmatī te sapeya surétā réto dádʰānā vīráṃ videya táva saṃdŕ̥śi
Sentence: 5=i    
mā́háṁ rāyás póṣeṇa yoṣam //

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
aṁśúnā te aṁśúḥ pr̥cyatām páruṣā párur gandʰás te kā́mam avatu mádāya ráso ácyuto 'mā́tyo 'si śukrás te gráhas \
Sentence: 2=b    
abʰí tyáṃ deváṁ savitā́ram ūṇyòḥ kavíkratum árcāmi satyásavasaṁ ratnadʰā́m abʰí priyám matím / ūrdʰvā́ yásyāmátir bʰā́ ádidyutat sávīmani híraṇyapāṇir amimīta sukrátuḥ kr̥pā́ súvaḥ //
Sentence: 3=c    
prajā́bʰyas tvā prāṇā́ya tvā vyānā́ya tvā prajā́s tvám ánu prā́ṇihi prajā́s tvā́m ánu prā́ṇantu //

Paragraph: 7 
Verse: 1 
Sentence: 1=a    
sómaṃ te {F krīṇāmy} {W kr̥̄ṇāmy} {GOLS krīṇāmy} ū́rjasvantam páyasvantaṃ vīryā̀vantam abʰimātiṣā́haṁ śukráṃ te śukréṇa krīṇāmi candráṃ candréṇāmŕ̥tam amŕ̥tena samyát te gós \
Sentence: 2=b    
asmé candrā́ṇi
Sentence: 3=c    
tápasas tanū́r asi prajā́pater várṇas tásyās te sahasrapoṣám púṣyantyāś caraméṇa paśúnā krīṇāmi \
Sentence: 4=d    
asmé te bándʰur máyi te rā́yaḥ śrayantām
Sentence: 5=e    
asmé jyótiḥ somavikrayíṇi támas \
Sentence: 6=f    
mitró na éhi súmitradʰās \
Sentence: 7=g    
índrasyorúm ā́ viśa dákṣiṇam uśánn uśántaṁ syonáḥ syonám \
Sentence: 8=h    
svā́na bʰrā́jāṅgʰāre bámbʰāre hásta súhasta kŕ̥śānav eté vaḥ somakráyaṇās tā́n rakṣadʰvam mā́ vo dabʰan //

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
úd ā́yuṣā svāyúśod óṣadʰīnāṁ rásenót parjányasya śúṣmeṇod astʰām amŕ̥tāṁ ánu /
Sentence: 2=b    
urv àntárikṣam ánv ihi \
Sentence: 3=c    
ádityāḥ sádo 'si \
Sentence: 4=d    
ádityāḥ sáda ā́ sīda \
Sentence: 5=e    
ástabʰnād dyā́m r̥ṣabʰó antárikṣam ámimīta varimā́ṇam pr̥tʰivyā́ ā́sīdad viśvā bʰúvanāni samrā́ḍ víśvet tā́ni váruṇasya vratā́ni //
Sentence: 6=f    
váneṣu vy àntárikṣaṃ tatāna vā́jam árvatsu páyo agʰniyā́su hr̥tsú //

Verse: 2 
Sentence: 1    
krátuṃ váruṇo vikṣv àgníṃ diví sū́ryam adadʰāt sómam ádrau \
Sentence: 2=g    
úd u tyáṃ jātávedasaṃ deváṃ vahanti ketávaḥ / dr̥śé víśvāya sū́ryam //
Sentence: 3=h    
úsrāv étaṃ dʰūrṣāhāv anaśrū́ ávīrahaṇau brahmacódanau
Sentence: 4=i    
váruṇasya skámbʰanam asi
Sentence: 5=k    
váruṇasya skambʰasárjanam asi
Sentence: 6=l    
prátyasto váruṇasya pā́śaḥ //

Paragraph: 9 
Verse: 1 
Sentence: 1=a    
prá cyavasva bʰuvas pate víśvāny abʰí dʰā́māni mā́ tvā pariparī́ vidan mā́ tvā paripantʰíno vidan mā́ tvā vŕ̥kā agʰāyávo mā́ gandʰarvó viśvā́vasur ā́ dagʰat \
Sentence: 2=b    
śyenó bʰūtvā́ párā pata yájamānasya no gr̥hé deváiḥ saṁskr̥táṃ yájamānasya svastyáyany asi \
Sentence: 3=c    
ápi pántʰām agasmahi svastigā́m anehásaṃ yéna víśvāḥ pári dvíṣo vr̥ṇákti vindáte vásu
Sentence: 4=d    
námo mitrásya váruṇasya cákṣase máho devā́ya tád r̥táṁ saparyata dūredŕ̥śe devájātāya ketáve divás putrā́ya sū́ryāya śaṁsata //
Sentence: 5=e    
váruṇasya skámbʰanam asi
Sentence: 6=f    
váruṇasya skambʰasárjanam asi \
Sentence: 7=g    
únmukto váruṇasya pā́śaḥ //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
agnér ātitʰyám asi víṣṇave tvā sómasyātitʰyám asi víṣṇave tvā́titʰer ātitʰyám asi víṣṇave tvāgnáye tvā rāyaspoṣadā́vne víṣṇave tvā śyenā́ya tvā somabʰŕ̥te víṣṇave tvā
Sentence: 2=b    
yā́ te dʰā́māni havíṣā yájanti tā́ te víśvā paribʰū́r astu yajñám / gayaspʰā́naḥ pratáraṇaḥ suvī́ró 'vīrahā prá carā soma dúryān //
Sentence: 3=c    
ádityāḥ sádo 'sy ádityāḥ sáda ā //

Verse: 2 
Sentence: 1    
sīda
Sentence: 2=d    
váruṇo 'si dʰr̥távrato vāruṇám asi
Sentence: 3=e    
śamyór devā́nāṁ sakʰyā́n mā́ devā́nām apásaś cʰitsmahi \
Sentence: 4=f    
ā́pataye tvā {F gr̥hṇāmi} {W gŕ̥hṇāmi} {GOLS gr̥hṇāmi} páripataye tvā {F gr̥hṇāmi} {W gŕ̥hṇāmi} {GOLS gr̥hṇāmi} tánūnáptre {F tvā gr̥hṇāmi} {W tvā́ gŕ̥hṇāmi} {GOLS gr̥hṇāmi} śākvarā́ya tvā {F gr̥hṇāmi} {W gŕ̥hṇāmi} {GOLS gr̥hṇāmi} śákmann ójiṣṭʰāya tvā gr̥hṇāmi \
Sentence: 5=g    
ánādʰr̥ṣṭam asy anādʰr̥ṣyáṃ devā́nām ójo 'bʰiṣastipā́ anabʰiśastenyám
Sentence: 6=h    
ánu me dīkṣāṃ dīkṣā́patir manyatām ánu tápas tápaspatir áñjasā satyám úpa geṣaṁ suvité dʰāḥ //

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
aṁśúraṁśus te deva somā́ pyāyatām índrāyaikadʰanavída ā́ túbʰyam índraḥ pyāyatām ā́ tvám índrāya pyāyasva \
Sentence: 2=b    
ā́ pyāyaya sákʰīnt sanyā́ medʰáyā svastí te deva soma sutyā́m aśīya \
Sentence: 3=c    
éṣṭā rā́yaḥ préṣé bʰágāyartam r̥tavādíbʰyo námo divé námaḥ pr̥tʰivyái \
Sentence: 4=d    
ágne vratapate tváṃ vratā́nāṃ vratápatir asi yā́ máma tanū́r eṣā́ sā́ tváyi //

Verse: 2 
Sentence: 1    
yā́ táva tanū́r iyáṁ sā́ máyi sahá nau vratapate vratínor vratā́ni
Sentence: 2=e    
yā́ te agne rúdriyā tanū́s táyā naḥ pāhi tásyās te svā́hā
Sentence: 3=f    
yā́ te agne 'yāśayā́ rajāśayā́ harāśayā́ tanū́r várṣiṣṭʰā gahvare ṣṭʰā \
Sentence: 4=g    
ugráṃ váco ápāvadʰīṃ tveṣáṃ váco ápāvadʰīṁ svā́hā //

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
vittā́yanī me 'si tiktā́yanī me 'sy ávatān nātʰitám ávatān vyatʰitám \
Sentence: 2=b    
vidér agnír nábʰo nā́ma \
Sentence: 3=c    
ágne aṅgiro 'syā́m pr̥tʰivyā́m ásy ā́yuṣā nā́mnéhi yát 'nādʰr̥ṣṭaṃ nā́ma yajñíyaṃ téna tvā́ dadʰe \
Sentence: 4=d    
ágne aṅgiro dvitī́yasyāṃ tr̥tī́yasyām pr̥tʰivyā́m ásy ā́yuṣā nā́mnéhi yát 'nādʰr̥ṣṭaṃ nā́ma //

Verse: 2 
Sentence: 1    
yajñíyaṃ téna tvā́ dadʰe
Sentence: 2=e    
siṁhī́r asi mahiṣī́r asi \
Sentence: 3=f    
urú pratʰasvorú te yajñápatiḥ pratʰatām \
Sentence: 4=g    
dʰruvā́si
Sentence: 5=h    
devébʰyaḥ śundʰasva devébʰyaḥ śumbʰasva \
Sentence: 6=i    
indragʰoṣás tvā́ vásubʰiḥ purástāt pātu mánojavās tvā pitŕ̥bʰir dakṣiṇatáḥ pātu prácetās tvā rudráiḥ paścā́t pātu viśvákarmā tvādityáir uttaratáḥ pātu
Sentence: 7=k    
siṁhī́r asi sapatnasāhī́ svā́hā siṁhī́r asi suprajāvániḥ svā́hā siṁhī́ḥ //

Verse: 3 
Sentence: 1    
asi rāyaspoṣavániḥ svā́hā siṁhī́r asy ādityavániḥ svā́hā siṁhī́r asy ā́ vaha devā́n devayaté yájamānāya svā́hā
Sentence: 2=l    
bʰūtébʰyas tvā
Sentence: 3=m    
viśvā́yur asi pr̥tʰivī́ṃ dr̥ṁha dʰruvakṣíd asy antárikṣaṃ dr̥ṁhācyutakṣíd asi dívaṃ dr̥ṁha \
Sentence: 4=n    
agnér bʰásmāsy agnéḥ púrīṣam asi //

Paragraph: 13 
Verse: 1 
Sentence: 1=a    
yuñjáte mána utá yuñjate dʰíyo víprā víprasya br̥ható vipaścítaḥ / hótrā dadʰe vayunāvíd éka ín mahī́ devásya savitúḥ páriṣṭutiḥ //
Sentence: 2=b    
suvā́g deva dúryāṁ ā́ vada
Sentence: 3=c    
devaśrútau devéṣv ā́ gʰoṣetʰām
Sentence: 4=d    
ā́ no vīró jāyatāṃ karmaṇyò yáṁ sárve 'nujī́vāma bahūnā́m ásad vaśī́ /
Sentence: 5=e    
idáṃ víṣṇur cakrame tredʰā́ dadʰe padám / sámūḍʰam asya //

Verse: 2 
Sentence: 1    
pāṁsuré
Sentence: 2=f    
írāvarī dʰenumátī bʰūtáṁ sūyavasínī mánave yaśasyè / vy àskabʰnād ródasī víṣṇur eté dādʰā́ra pr̥tʰivī́m abʰíto mayū́kʰaiḥ //
Sentence: 3=g    
prā́cī prétam adʰvaráṃ kalpáyantī ū́rdʰváṃ yajñáṃ nayatam mā́ jīhvaratam átra rametʰāṃ várṣman pr̥tʰivyā́s \
Sentence: 4=h    
divó viṣṇav utá pr̥tʰivyā́ mahó viṣṇav utá vāntárikṣād dʰástau pr̥ṇasva bahúbʰir vasavyàir ā́ prá yacʰa //

Verse: 3 
Sentence: 1    
dákṣiṇād ótá svayā́t //
Sentence: 2=i    
víṣṇor núkaṃ vīryā̀ṇi prá vocaṃ yáḥ pā́rtʰivāni vimamé rájāṁsi áskabʰāyad úttaraṁ sadʰástʰaṃ vicakramāṇás tredʰórugāyás \
Sentence: 3=k    
víṣṇo rarā́ṭam asi víṣṇoḥ pr̥ṣṭʰám asi
Sentence: 4=l    
víṣṇoḥ śnyáptre stʰas \
Sentence: 5=m    
víṣṇoḥ syū́r asi
Sentence: 6=n    
víṣṇor dʰruvám asi
Sentence: 7=o    
vaiṣṇavám asi víṣṇave tvā //

Paragraph: 14 
Verse: 1 
Sentence: 1=a    
kr̥ṇuṣvá pā́jaḥ prásitiṃ pr̥tʰvī́ṃ yāhí rā́jevā́mavāṁ íbʰena / tr̥ṣvī́m ánu prásitiṃ drūṇānó 'stāsi vídʰya rakṣásas tápiṣṭʰaiḥ //
Sentence: 2=b    
táva bʰramā́sa āśuyā́ patanty ánu spr̥śa dʰr̥ṣatā́ śóśucānaḥ / tápūṁṣy agne juhvā̀ pataṃgā́n ásaṃdito sr̥ja víṣvag ulkā́ḥ //
Sentence: 3=c    
práti spáśo sr̥ja tū́rṇitamo bʰávā pāyúr viśó asyā ádabdʰaḥ / no dūre agʰáśaṁsaḥ //

Verse: 2 
Sentence: 1    
ánty ágne mā́kiṣ ṭe vyátʰir ā́ dadʰarṣīt //
Sentence: 2=d    
úd agne tiṣṭʰa práty ā́ tanuṣva ny àmítrāṁ oṣatāt tigmahete / no árātiṁ samidʰāna cakré nīcā́ táṃ dʰakṣy atasáṃ śúṣkam //
Sentence: 3=e    
ūrdʰvó bʰava práti vidʰyā́dʰy asmád āvíṣ kr̥ṇuṣva dáivyāny agne / áva stʰirā́ tanuhi yātujū́nāṃ {F jāmím} {W jāmíṃ} ájāmim prá mr̥ṇīhi śátrūn //
Sentence: 4=f    
te //

Verse: 3 
Sentence: 1    
jānāti sumatíṃ yaviṣṭʰa ī́vate bráhmaṇe gātúm áirat / víśvāny asmai sudínāni rāyó dyumnā́ny aryó dúro abʰí dyaut //
Sentence: 2=g    
séd agne astu subʰágaḥ sudā́nur yás tvā nítyena havíṣā uktʰáiḥ / píprīṣati svá ā́yuṣi duroṇé víśvéd asmai sudínā sā́sad iṣṭíḥ //
Sentence: 3=h    
árcāmi te sumatíṃ gʰóṣy arvā́k sáṃ te vāvā́tā jaratām //

Verse: 4 
Sentence: 1    
iyáṃ gī́ḥ / sváśvās tvā surátʰā marjayemāsmé kṣatrā́ṇi dʰārayer ánu dyū́n //
Sentence: 2=i    
ihá tvā bʰū́ry ā́ cared úpa tmán dóṣāvastar dīdivā́ṁsam ánu dyū́n / krī́ḍantas tvā sumánasaḥ sapemābʰí dyumnā́ tastʰivā́ṁso jánānām //
Sentence: 3=k    
yás tvā sváśvaḥ suhiraṇyó agna upayā́ti vásumatā rátʰena / tásya trātā́ bʰavasi tásya sákʰā yás ta ātitʰyám ānuṣág jújoṣat //
Sentence: 4=l    
mahó rujāmi //

Verse: 5 
Sentence: 1    
bandʰútā vácobʰis tán pitúr gótamād ánv iyāya / tváṃ no asya vácasaś cikiddʰi hótar yaviṣṭʰa sukrato dámūnāḥ //
Sentence: 2=m    
ásvapnajas taráṇayaḥ suśévā átandrāso 'vr̥kā́ áśramiṣṭʰāḥ / pāyávaḥ sadʰríyañco niṣádyā́gne táva naḥ pāntv amūra //
Sentence: 3=n    
pāyávo māmateyáṃ te agne páśyanto andʰáṃ duritā́d árakṣan / rarákṣa tā́nt sukŕ̥to viśvávedā dípsanta íd ripávo nā́ ha //

Verse: 6 
Sentence: 1    
debʰuḥ //
Sentence: 2=o    
tváyā vayáṁ sad   hanyàs tvótās táva práṇīty aśyāma vā́jān / ubʰā́ śáṁsā sūdaya satyatāte 'nuṣṭʰuyā́ kr̥ṇuhy ahrayāṇa //
Sentence: 3=p    
ayā́ te agne samídʰā vidʰema práti stómaṁ śasyámānaṃ gr̥bʰāya / dáhāśáso rakṣásaḥ pāhy àsmā́n druhó nidó mitramaho avadyā́t //
Sentence: 4=q    
rakṣohánaṃ vājínam ā́ jigʰarmi mitrám {F prátiṣṭʰam} {W prátʰiṣṭʰam} úpa yāmi śárma / śiśāno agníḥ krátubʰiḥ sámiddʰaḥ no dívā //

Verse: 7 
Sentence: 1    
riṣáḥ pātu náktam //
Sentence: 2=r    
jyótiṣā br̥hatā́ bʰāty agnír āvír víśvāni kr̥ṇute mahitvā́ / prā́devīr māyā́ḥ sahate durévāḥ śíśīte śŕ̥ṅge rákṣase viníkṣe //
Sentence: 3=s    
utá svānā́so diví ṣantv agnés tigmā́yudʰā rákṣase hántavā́ u / máde cid asya prá rujanti bʰā́mā varante paribā́dʰo ádevīḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.