TITUS
Black Yajur-Veda: Taittiriya-Pratisakhya
Part No. 3
Previous part

Paragraph: 3 

Verse: 1    atʰādāvuttare vibʰāge hrasvaṃ vyañjanaparaḥ //
   
Now then --- at the beginning or end of a word, a vowel, in case of separation, if followed by a consonant, becomes short as hereinafter set forth.

Verse: 2    
devāśīkāsumnāśvartāvayunāhr̥dayāgʰoktʰāśuddʰā //
   
devā, śīkā, sumnā, śvā, r̥tā, vayunā, hr̥dayā, aghā, ukthā, and śudhā, as first members of a compound, shorten their final when separated.

Verse: 3    
indrā vadvanvānparaḥ //
   
Also indrā, when followed by vat, van, and vān.

Verse: 4    
citrā vaparaḥ //
   
Also citrā, when followed by v.

Verse: 5    
prastʰendriyādraviṇāviśvadevyādīrgʰāvīryāviśvāvātātvābʰaṅgurākarṇakāvr̥ṣṇiyāsugoparkasāmāgʰāsatrāvarṣāpuṣpāmegʰāprāsvā //
   
Also prasthā, indriyā, draviṇā, viśvadevyā, dīrghā, vīryā, viśvā, vātā, tvā, bhaṅgurā, karṇakā, vr̥ṣṇiyā, sugopā, r̥ksāmā, aghā, satrā, varṣā, puṣpā, meghā, prā, svā.

Verse: 6    
lokaeveṣṭā //
   
Also iṣṭā, after loke and eva.

Verse: 7    
śaktīratʰītviṣīvāśīrātryoṣadʰyāhutīvyāhr̥tīsvāhākr̥tīhrādunīśacīcitīśroṇīpr̥ṣṭīpūtyabʰīcarṣaṇīparyadʰīpārīśatrūviṣūvasūanūhanūsūvibʰū ityavagrahaḥ //
   
Also śaktī, rathī, tviṣī, vāśī, rātrī, oṣadhī, āhutī, vyāhr̥tī, svāhākr̥tī, hrādunī, śacī, citī, śroṇī, pr̥ṣṭī, pūtī, abhī, carṣaṇī, parī, adhī, pārī, śatrū, viṣū, vasū, anū, hanū, , vibhū --- all these, as first members of a compound.

Verse: 8    
avāsacasvānudāmr̥ḍāvardʰāśikṣārakṣādyābʰavābʰajāyatrācarāpibānādʰāmādʰārayādʰarṣāgʰāvardʰayābodʰātrātatrāmuñcāśvasyāpr̥ṇasvāhiṣṭhātvaṃtarājaniṣvāyakṣvācʰā //
   
Also ava, sacasvā, nudā, mr̥ḍā, vardhā, śikṣā, rakṣā, adyā, bhavā, bhajā, yatrā, carā, pibā, , dhāmā, dhārayā, dharṣā, ghā, vardhayā, bodhā, atrā, tatrā, muñcā, aśvasyā, pr̥ṇasvā, hi ṣṭhā, tvaṃ tarā, janiṣvā, yukṣvā, achā.

Verse: 9    
adʰāgniyājye //
   
Also adhā, in agni and yājyā passages.

Verse: 10    
kutrādakṣiṇenāsvenāhantanājagāmāruhemāvidmardʰyāmācakr̥mākṣāmāstarīmābʰaremāvarṣayatʰerayatʰāritʰāpātʰātʰāsiñcatʰājanayatʰājayatokṣatāvatāyātāśr̥ṇutākr̥ṇutābibʰr̥tā //
   
Also kutrā, dakṣiṇenā, svenā, hantanā, jagāmā, ruhemā, vidmā, r̥dhyāmā, cakr̥mā, kṣāmā, starīmā, bharemā, varṣayathā, īrayathā, ārithā, pāthā, athā, siñcathā, janayathā, jayatā, ukṣatā, avatā, yātā, śr̥ṇutā, kr̥ṇutā, bibhr̥tā.

Verse: 11    
bʰaratā yājyāsu //
   
Also bhartarā, in yājyā passages.

Verse: 12    
attābʰavatānadatātaratātapatājuhutāvocatāmuñcatācr̥tāgʰuṣyājanayāvartayāsādayāpārayādīyāharābʰarāpāsasādāsr̥jātiṣṭhāyenā //
   
Also attā, bhavatā, anadatā, taratā, tapatā, juhutā, vocatā, amuñcatā, cr̥tā, ghuṣyā, janayā, vartayā, sādayā, pārayā, dīyā, harā, bharā, apā, sasādā, sr̥jā, tiṣṭhā, and yenā.

Verse: 13    
uśmasīkrayīkr̥dʰīśrudʰīyadī //
   
Also uśmasī, krayī, kr̥dhī, śrudhī, and yadī.

Verse: 14    
sūtūnūmitʰūmakṣūū //
   
Also , , , mithū, makṣū, and ū.

Verse: 15    
vyutpūrva ānanudātto 'nūṣmavatyanūṣmavati //
   
Also ān, when unaccented, and preceded by vi or ut, in a word containing no spirant.

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Pratisakhya.

Copyright TITUS Project, Frankfurt a/M, 25.9.2022. No parts of this document may be republished in any form without prior permission by the copyright holder.