TITUS
Black Yajur-Veda: Maitrayani-Samhita
Part No. 4
Previous part

Prapathaka: 4  
Anuvaka: 1  
Page: 47  
Line : 1  Pada: a     mámāgne várco vihavéṣv astu vayáṃ tvéndʰānās tanvàṃ puṣema /

Line : 2  Pada: b     
máhyaṃ namantāṃ pradíśaś cátasras tváyā́dʰyakṣeṇa pr̥tanā jayema //

Line : 3  Pada: c     
ágne vratapate vratám ā́lapsye

Pada: d     
tát te prábrūmas

Pada: e     
tán no gopāya

Pada: f     
táñ śakeyam //

Line : 4  Pada: g     
agním̐ hótāram úpa tám̐ huve devā́n yajñíyān ihá yā́nyájāmahai /

Line : 5  Pada: h     
vyántu devā́ havíṣo me asyā́ devā́ yantu sumanasyámānāḥ //

Line : 6  Pada: i     
yunájmi tvā bráhmaṇā daívyena havyā́yāsmaí vóḍʰave jātavedaḥ /

Line : 7  Pada: j     
índʰānās tvā suprajásaḥ suvī́rā jyóg jīvema balihŕ̥to vayáṃ te //

Line : 8  Pada: k     
asmā́sv índra indriyáṃ dadʰātv asmā́n rā́yo magʰávānaḥ sacantām /

Line : 9  Pada: l     
asmā́kam̐ santv āśíṣaḥ //

Line : 10  Pada: m     
ā́m āśíṣo dóhakāmā índravanto havāmahe /

Line : 11  Pada: n     
dʰukṣīmáhi prajā́m íṣam //

Line : 12  Pada: o     
sā́ me satyā́śīr devā́n gamyājj úṣṭāj júṣṭatarā páṇyāt páṇyatarā //

Page: 48  
Line : 1  Pada: p     
áreḍatā mánasā devā́n gacʰa

Pada: q     
yajñó devā́n gacʰatu

Pada: r     
yajñó devā́n gamyāt //

Line : 2  Pada: s     
te muñcāmi raśanā́m̐ raśmī́n yóktrāṇi paricártanāni /

Line : 3  Pada: t     
dʰattā́d asmábʰyaṃ dráviṇehá bʰadráṃ prá brūtād bʰāgadā́ṃ devátāsu //

Line : 4  Pada: u     
iṣṭó yajñó bʰŕ̥gubʰir draviṇodā́ yátibʰir āśīrdā́ vásubʰiḥ /

Line : 5  Pada: v     
áṅgiraso me asyá yajñásya prātaranuvākaír ahauṣuḥ //

Line : 6  Pada: w     
tásya yajñásyeṣṭásya vītásya dráviṇehā́gamyāt \

Pada: x     
vásur yajñás \

Pada: y     
vásumān yajñás

Line : 7  Pada: z     
tásya yajñásya vásor vásumato vásv ihā́gacʰatu \

Pada: aa     
adó mā́gacʰatu \

Pada: ab     
adó mā́gamyāt //


Anuvaka: 2  
Line : 9  Pada: a     
sám̐ yajñápatir āśíṣā

Pada: b     
sád asi

Pada: c     
sán me bʰūyāḥ

Pada: d     
pūrṇám asi

Pada: e     
pūrṇáṃ me bʰūyāḥ

Line : 10  Pada: f     
sárvam asi

Pada: g     
sárvaṃ me bʰūyās \

Pada: h     
ákṣitam asi \

Pada: i     
ákṣitaṃ me bʰūyāḥ

Pada: j     
prā́cyā diśā́ devā́ r̥tvíjo mārjayantām \

Line : 11  Pada: k     
dákṣiṇayā diśā́ mā́sāḥ pitáro mārjayantām \

Line : 12  Pada: l     
pratī́cyā diśā́ gr̥hā́ḥ paśávo mārjayantām

Pada: m     
údīcyā diśā́pā óṣadʰayo vánaspátayo mārjayantām

Line : 13  Pada: n     
ūrdʰváyā diśā́ yajñáḥ sam̐vatsaró mārjayatām \

Line : 14  Pada: o     
víṣṇuḥ pr̥tʰivyā́m̐ vyàkram̐sta gāyatréṇa cʰándasā

Pada: p     
nírbʰaktaḥ yáṃ dviṣmás \

Line : 15  Pada: q     
víṣṇur antárikṣe vyàkram̐sta traíṣṭubʰena cʰándasā

Pada: r     
nírbʰaktaḥ yáṃ dviṣmás \

Line : 16  Pada: s     
víṣṇur diví vyàkram̐sta jā́gatena cʰándasā

Pada: t     
nírbʰaktaḥ yáṃ dviṣmás \

Line : 17  Pada: u     
áganma svàḥ

Pada: v     
sáṃ jyótiṣābʰūma \

Pada: w     
idám ahám amúṣya prāṇáṃ níveṣṭayāmi

Pada: x     
téjo 'si

Line : 18  Pada: y     
sám aháṃ prajáyā

Pada: z     
sáṃ máyā prajā́

Pada: aa     
sám aháṃ paśúbʰiḥ

Pada: ab     
sáṃ máyā paśávas \

Line : 19  Pada: ac     
ágne gr̥hapate sugr̥hapatír aháṃ tváyā gr̥hápatinā bʰūyā́sam \

Pada: ad     
sugr̥hapatís tváṃ máyā gr̥hápatinā bʰūyās \

Page: 49  
Line : 1  Pada: ae     
astʰūrí ṇau gā́rhapatyaṃ dīdāyañ śatám̐ hímā dvāyū́

Line : 2  Pada: af     
rā́dʰām̐si saṃprñcānā́ ásaṃpr̥ñcānau tanvàs \

Pada: ag     
ásā ánu tanu \

Pada: ah     
ácʰinno divyás tántur mā́ mānuṣáś cʰedi

Line : 3  Pada: ai     
divyā́d dʰā́mno mā́ cʰitsi mā́ mānuṣā́t \

Line : 4  Pada: aj     
jyótiṣe tántave tvā //


Anuvaka: 3  
Line : 5  Pada: a     
devā́ yajñahánaḥ pr̥tʰivyā́m ádʰy ā́sate /

Line : 6  Pada: b     
agnír nas tébʰyo rakṣatu gácʰema sukŕ̥to vayám //

Line : 7  Pada: c     
devā́ yajñamúṣaḥ pr̥tʰivyā́m ádʰy ā́sate /

Line : 8  Pada: d     
agnír nas tébʰyo rakṣatu gácʰema sukŕ̥to vayám //

Line : 9  Pada: e     
yā́s te rā́trayaḥ savitar devayā́nīḥ sahasrayajñám abʰí saṃbabʰūvúḥ /

Page: 50  
Line : 1  Pada: f     
gr̥haíś ca sárvaiḥ prajáyā nv ágre svò rúhāṇās taratā rájām̐si //

Line : 2  Pada: g     
devā́ yajñaháno antárikṣe ádʰy ā́sate /

Line : 3  Pada: h     
vāyúr nas tébʰyo rakṣatu gácʰema sukŕ̥to vayám //

Line : 4  Pada: i     
devā́ yajñamúṣo antárikṣe ádʰy ā́sate /

Line : 5  Pada: j     
vāyúr nas tébʰyo rakṣatu gácʰema sukŕ̥to vayám //

Line : 6  Pada: k     
ā́ganma mitrāvaruṇā váreṇa rā́trīṇāṃ bʰāgo yuváyor ásti /

Line : 8  Pada: l     
nā́kaṃ gr̥bʰṇānā́ḥ sukr̥tásya loké tr̥tī́ye pr̥ṣṭʰé ádʰi rocané diváḥ //

Line : 10  Pada: m     
devā́ yajñaháno divy ádʰy ā́sate

Line : 11  Pada: n     
sū́ryo nas tébʰyo rakṣatu gácʰema sukŕ̥to vayám //

Line : 12  Pada: o     
devā́ yajñamúṣo divy ádʰy ā́sate /

Line : 13  Pada: p     
sū́ryo nas tébʰyo rakṣatu gácʰema sukŕ̥to vayám //

Line : 14  Pada: q     
yénéndrāya samábʰaran páyām̐sy uttaména havíṣā jātavedaḥ /

Line : 15  Pada: r     
ténāgne tvám utá vardʰayā mā́m̐ sajātā́nāṃ mádʰye śraíṣṭʰyā ā́ dʰehi //

Line : 17  Pada: s     
vedò 'si

Pada: t     
védo ā́bʰara

Pada: u     
tr̥ptò 'hám \

Pada: v     
tr̥ptás tvám //

Line : 18  Pada: w     
gʰr̥távantaṃ kulāyínam̐ rāyáspóṣam̐ sahasríṇam /

Line : 19  Pada: x     
vedó vā́jaṃ dadātu me //

Page: 51  
Line : 1  Pada: y     
nír dviṣántaṃ nír árātiṃ daha

Pada: z     
rudrā́s tvāyacʰan \

Pada: aa     
ādityā́s tvāstr̥ṇan //

Line : 2  Pada: ab     
gómaṃ agné 'vimaṃ aśvī́ yajñó nr̥vátsakʰā sádam íd apramr̥ṣyáḥ /

Line : 3  Pada: ac     
íḍāvān eṣó asura prajā́vān dīrgʰó rayíḥ pr̥tʰubudʰnáḥ sabʰā́vān //

Line : 4  Pada: ad     
sáṃ pátnī pátyā sukr̥téṣu gacʰatām̐ yajñásya yuktaú dʰúryā abʰūtām * /
      
FN Correcturen und Conjecturen zu dem ganzen Werk.

Line : 5  Pada: ae     
āprīṇānaú vijáhatā árātiṃ diví jyótir uttamám ā́rabʰetʰām̐ svā́hā //

Line : 7  Pada: af     
pátni patny eṣá te lokás \

Pada: ag     
námas te astu

Pada: ah     
mā́ him̐sīs \

Pada: ai     
yā́ sárasvatī veśayámanī tásyai svā́hā //

Line : 8  Pada: aj     
yā́ sárasvatī veśabʰagī́nā tásyās te bʰaktivā́no bʰūyāsma //

Line : 10  Pada: ak     
ayā́ś cāgné 'sy anabʰiśastíś ca satyám ít tvám ayā́ asi /

Line : 11  Pada: al     
ayā́ḥ sán mánasā kr̥ttò 'yā́ḥ sán havyám ūhiṣe \

Pada: am     
ayā́ no dʰehi bʰeṣajám̐ svā́hā //


Anuvaka: 4  
Line : 13  Pada: a     
devā́n jánam agan yajñás

Pada: b     
táto yajñásyāśīr ā́gacʰatu

Pada: c     
pitŕ̥̄n jánam agan yajñás

Line : 14  Pada: d     
táto yajñásyāśī́r āgacʰatu

Pada: e     
manuṣyā̀n jánam agan yajñás

Pada: f     
táto yajñásyāśī́r ā́gacʰatu \

Line : 15  Pada: g     
apá óṣadʰīr vánaspátīn jánam agan yajñás

Pada: h     
táto yajñásyāśī́r ā́gacʰatu

Line : 16  Pada: i     
pañcajanáṃ jánam agan yajñás

Pada: j     
táto yajñásyāśī́r ā́gacʰatu

Pada: k     
pañcānā́ṃ tvā vā́tānāṃ dʰartrā́ya gr̥hṇāmi

Page: 52  
Line : 1  Pada: l     
pañcānā́ṃ tvā diśā́ṃ dʰartrā́ya gr̥hṇāmi

Line : 2  Pada: m     
pañcānā́ṃ tvā salilā́nāṃ dʰartrā́ya gr̥hṇāmi

Pada: n     
pañcānā́ṃ tvā pr̥ṣṭʰā́nāṃ dʰartrā́ya gr̥hṇāmi

Line : 3  Pada: o     
pañcānā́ṃ tvā pañcajanā́nāṃ dʰartrā́ya gr̥hṇāmi

Pada: p     
carós tvā pañcabilasya dʰartrā́ya gr̥hṇāmi //

Line : 5  Pada: q     
dʰā́māsi priyáṃ devā́nām ánādʰr̥ṣṭaṃ devayájanam /

Line : 6  Pada: r     
devávītyai tvā gr̥hṇāmi //

Line : 7  Pada: s     
bʰū́r asmā́kam \

Pada: t     
havyáṃ devā́nām

Pada: u     
āśíṣo yájamānasya

Pada: v     
devátābʰyas tvā devátābʰir gr̥hṇāmi //


Anuvaka: 5  
Line : 9  Pada: a     
samr̥tayajñó vā́ eṣá yád darśapūrṇamāsaú

Pada: b     
kásya vā́ha yakṣyámāṇasya devátā yajñám āgácʰanti kásya

Line : 10  Pada: c     
bahūnā́m̐ samānám áhar yájamānānām \

Line : 11  Pada: d     
yáḥ pūrvedyúr agníṃ gr̥hṇā́ti śvó bʰūté devátā abʰíyajate

Pada: e     
mámāgne várco vihavéṣv astv íti pū́rvam agníṃ gr̥hṇāti

Line : 12  Pada: f     
devátā vā́ etát pūrvedyúr agrahīt

Pada: g     
tā́ḥ śvó bʰūtè 'bʰíyajate

Line : 13  Pada: h     
barhíṣā vaí pūrṇámāse vratám upayánti vatsaír amāvāsyā̀yām \

Line : 14  Pada: i     
purā́ vatsā́nām apā́kartor dáṃpatī aśnīyātām \

Pada: j     
hástā avaníjya dakṣiṇatò 'gním úpatiṣṭʰeta \ ágne vratapate vratám ā́lapsye \ íti \

Line : 15  Pada: k     
agnír vaí devā́nām̐ vratápatir brāhmaṇó vratabʰŕ̥t \

Line : 16  Pada: l     
vratápataya evá prócya vratám ā́labʰate \

Line : 17  Pada: m     
agním̐ hótāram úpa tám̐ huve \ íti yéna havír nirvapsyánt syā́t tád abʰímr̥śet \

Line : 18  Pada: n     
devátānām̐ vā́ eṣá gráhas \

Pada: o     
devátā vā́ etád agrahīt \

Pada: p     
yunájmi tvā bráhmaṇā daívyena \ íti paridʰíṣu paridʰīyámāṇeṣu vadet \

Page: 53  
Line : 1  Pada: q     
agnér vā́ eṣá yógas \

Pada: r     
agním etád yunakti

Line : 2  Pada: s     
yunaktò 'smai havyám̐ vahati \

Pada: t     
asmā́sv índra indriyáṃ dadʰātu \ íti \ íḍāyām upahūyámānāyām̐ vadet \

Line : 3  Pada: u     
íḍāyā vā́ eṣá dóhās \

Pada: v     
íḍām̐ vā́ etád duhe \

Pada: w     
átʰo indriyám̐ vā́ íḍā \

Line : 4  Pada: x     
indriyám evā́tmán dʰatte \

Pada: y     
ā́m āśiṣo dóhakāmās \ íti \

Pada: z     
āśíṣo vaí dóhakāmā yájamānam abʰísarpanti

Line : 5  Pada: aa     
tā́ dakṣiṇató yájamānalokam úpatiṣṭʰate

Line : 6  Pada: ab     
tā́ yátʰā dʰenávó 'dugdʰā apakrā́manty evám asmād āśíṣó 'dugdʰā ápakrāmanti eváṃ véda \

Line : 7  Pada: ac     
átʰa evám̐ védāśíṣa evá duhe

Pada: ad     
sā́ me satyā́śīr devā́n gamyāt \ íti prastaré prahriyámāṇe vadet

Line : 8  Pada: ae     
satyā́m̐ vā́ etád āśíṣaṃ devā́n gamayitvā́tʰa váram̐ vr̥ṇīte \

Line : 9  Pada: af     
etád dʰa sma vā́ āhaúpāvir jānaśruteyáḥ

Line : 10  Pada: ag     
sahásreṇeṣṭvā́ kám u ṣvid átó 'dʰi váram̐ variṣyāmahe \ íti

Line : 11  Pada: ah     
sahásreṇa yakṣīya \ íti ha sma vā́vá tátaḥ purā́ha

Pada: ai     
te muñcāmi raśanā́m̐ raśmī́n íti paridʰíṣu prahriyámāṇeṣu vadet \

Line : 12  Pada: aj     
devátā vā́ etát svargáṃ lokáṃ gamayitvā́ pratiṣṭʰā́pya vyàmauk \

Line : 13  Pada: ak     
iṣṭó yajñó bʰŕ̥gubʰir íti

Pada: al     
yajñásya vā́ eṣá dóhas \

Line : 14  Pada: am     
yajñám etád duhe \

Pada: an     
etád dʰa sma vā́ āha kapivanó bʰauvāyanáḥ

Pada: ao     
kím u yajñéna yajeta gā́m iva yajñáṃ duhītá

Line : 15  Pada: ap     
sudóhataro gór íti //


Anuvaka: 6  
Line : 16  Pada: a     
sám̐ yajñápatir āśíṣā \ íti yájamāno yajamānabʰāgáṃ prā́śnāti

Pada: b     
yájamāno vaí yajñápatis \

Line : 17  Pada: c     
yajñó yajamānabʰāgás \

Pada: d     
yád yájamāno yajamānabʰāgáṃ prāśnā́ti

Line : 18  Pada: e     
yajñápatā evá yajñáṃ prátiṣṭʰāpayati

Pada: f     
yádi praváset samiṣṭayajúṣā sahá juhuyāt \

Pada: g     
agnā́ evá yajñáṃ prátiṣṭʰāpayati

Line : 19  Pada: h     
yád dʰavír nirvapsyánn agnaú niṣṭápati \

Pada: i     
agnér evá yajñáṃ nírmimīte \

Line : 20  Pada: j     
átʰa yád dʰavír nirvapsyán yájamānāya prā́ha

Pada: k     
yajñápater evā́dʰi yajñáṃ nírmimīte \


Page: 54  
Line : 1  Pada: l     
agnír vaí bʰū́yām̐saṃ prádahati \

Pada: m     
etám̐ vaí lokám̐ yájamāno nv átimucyate yád etā́ ā́po 'tisr̥jyánte \

Line : 2  Pada: n     
ácʰinnam̐ srāvāyitavyā̀s \

Pada: o     
adbʰír vā́ etád yájamāno 'gnér ātmā́nam antárdʰatte

Line : 3  Pada: p     
dvayā́ vaí devā́ yájamānasya gr̥hám ā́gacʰanti somapā́ anyé 'somapā anyé hutā́do 'nyé 'hutādo 'nyé \

Line : 4  Pada: q     
eté vaí devā́ áhutādo yád brāhmaṇā́s \

Line : 5  Pada: r     
etaddevatyà eṣá yáḥ purā́nījānas \

Pada: s     
eté vā́ etásya prajā́yāḥ paśūnā́m īśate

Line : 6  Pada: t     
'syā́prītā íṣam ū́rjam ādā́yā́pakrāmanti

Line : 7  Pada: u     
yád anvāhāryàm anvāhárati

Pada: v     
tā́n evá téna prīṇāti

Pada: w     
dakṣiṇataḥsádbʰyaḥ párihartavā́ āha

Line : 8  Pada: x     
dákṣiṇāvataivá yajñéna yajate \

Pada: y     
ā́hutibʰir evá devā́n hutā́daḥ prīṇāti

Line : 9  Pada: z     
'smai prītā́ íṣam ū́rjaṃ níyacʰanti //


Anuvaka: 7  
Line : 10  Pada: a     
sád asi sán me bʰūyās \ íti \

Pada: b     
āśíṣo vā́ etā́s

Pada: c     
tā́ evā́varunddʰe

Pada: d     
pūrṇám asi pūrṇáṃ me bʰūyās \ íti

Line : 11  Pada: e     
pūrṇó ha vā́ amútrā́ṅgaiḥ sáṃbʰavati

Pada: f     
sárvam asi sárvaṃ me bʰūyās \ íti

Line : 12  Pada: g     
sárvo ha vā́ amútrā́ṅgaiḥ sáṃbʰavati \

Pada: h     
ákṣitam asy ákṣitaṃ me bʰūyās \ íti \

Line : 13  Pada: i     
ákṣito ha vā́ amútrā́ṅgaiḥ sáṃbʰavati

Pada: j     
prā́cyā diśā́ devā́ r̥tvíjo mārjayantām íti \

Line : 14  Pada: k     
etā́ vaí yajñásya mŕ̥ṣṭayas \

Pada: l     
etā́ḥ śā́ntayas

Pada: m     
tā́ baíjavāpayo vidā́m akran \

Line : 15  Pada: n     
téṣāṃ mr̥ṣṭó yajñáḥ śāntó 'bʰūd * ágʰātukaḥ paśupátiḥ paśū́n \
      
FN from ábʰūd. Ed.: bʰūd

Line : 16  Pada: o     
tád evám̐ véda mr̥ṣṭá evā́sya yajñáḥ śāntó bʰavaty ágʰātukaḥ paśupátiḥ paśū́n

Line : 17  Pada: p     
víṣṇuḥ pr̥tʰivyā́m̐ vyàkram̐sta gāyatréṇa cʰándasā \ íti

Line : 18  Pada: q     
víṣṇumukʰā vaí devā́ ásurān ebʰyó lokébʰyaḥ praṇúdya svargáṃ lokám āyan \

Page: 55  
Line : 1  Pada: r     
tád víṣṇumukʰo vā́ etád yájamāno bʰrā́tr̥vyam ebʰyó lokébʰyaḥ praṇúdya svargáṃ lokám eti \

Line : 2  Pada: s     
áganma svàr íti

Pada: t     
svargam evá lokám eti

Pada: u     
sáṃ jyótiṣābʰūma \ íti

Line : 3  Pada: v     
jyótir svargó lokás \

Pada: w     
idám ahám amúṣya prāṇáṃ níveṣṭayāmi \ íti

Line : 4  Pada: x     
prāṇám evā́sya níveṣṭayati \

Pada: y     
ittʰáṃ paryā́vartate \

Pada: z     
evám̐ yajñáḥ paryāvártate \

Line : 5  Pada: aa     
átʰo amúṣya vā́ etád ādityásyāvŕ̥tam ánu paryā́vartate

Pada: ab     
téjo 'si \ íty āha

Line : 6  Pada: ac     
téjo hy àgníḥ

Pada: ad     
vaí hitvā́ prajā́ṃ ca paśū́m̐ś ca svàr eti

Pada: ae     
yád ā́ha

Pada: af     
sám aháṃ prajáyā sáṃ máyā prajā́ sám aháṃ paśúbʰiḥ sáṃ máyā paśávas \ íti

Line : 7  Pada: ag     
prajā́yāṃ caivá paśúṣu ca prátitiṣṭʰati \

Line : 8  Pada: ah     
ágne gr̥hapate sugr̥hapatír aháṃ tváyā gr̥hápatinā bʰūyā́sam \

Line : 9  Pada: ai     
sugr̥hapatís tváṃ máyā gr̥hápatinā bʰūyās \ íti \

Pada: aj     
ágrahaṇau sáṃjīryataḥ

Line : 10  Pada: ak     
sárvam ā́yur itas \

Pada: al     
nā́rtiṃ nī̀taḥ

Pada: am     
putrásya nā́ma gr̥hṇāti

Pada: an     
prajā́m evā́nu sámatānīt

Line : 11  Pada: ao     
vaí mānuṣám evā́bʰy upā́vartate

Pada: ap     
manuṣyàsya nā́ma gr̥hṇā́ti

Line : 12  Pada: aq     
yád ā́ha \

Pada: ar     
ácʰinno divyàs tántur mā́ mānuṣáś cʰedi \ íti

Pada: as     
divyáṃ caivá mānuṣáṃ ca sámatānīt \

Line : 13  Pada: at     
divyā́d dʰā́mno mā́ cʰitsi mā́ mānuṣā́t \ íti \

Pada: au     
ubʰā́ imáṃ lokáṃ jayataḥ

Line : 14  Pada: av     
sahá svargé loké bʰavataḥ //


Anuvaka: 8  
Line : 15  Pada: a     
íti

Pada: b     
evá devā́ yajñahánaś ca yajñamúṣaś ca pr̥tʰivyā́ṃ tā́m̐s tīrtvā́ntárikṣam ā́ruhat \

Line : 16  Pada: c     
evá devā́ yajñahánaś ca yajñamúṣaś cāntárikṣe tā́m̐s tīrtvā́ dívam agan

Line : 17  Pada: d     
evá devā́ yajñahánaś ca yajñamúṣaś ca diví tā́m̐s tīrtvā́ sajātā́nāṃ mádʰye śraiṣṭʰyā ā́dʰād enam \

Line : 18  Pada: e     
śíro vā́ etád yajñásya yát puroḍā́śaḥ kéśā vedás \

Line : 19  Pada: f     
yád vedéna puroḍā́śam̐ saṃmā́rṣṭi

Pada: g     
yajñásya sarvatvā́ya \

Pada: h     
átʰo medʰyatvā́ya

Pada: i     
yajñó vaí devébʰyas tirò 'bʰavat

Page: 56  
Line : 1  Pada: j     
táṃ devā́ vedénāvindan \

Pada: k     
tád vedásya vedatvám \

Pada: l     
yád vedéna védyām ā́ste

Line : 2  Pada: m     
yajñám evā́smai vindati

Pada: n     
pátnyai vedáṃ práyacʰati

Pada: o     
duranuvédo vā́ amútra yajñás \

Line : 3  Pada: p     
yajñám evā́smai vindati

Pada: q     
tríḥ práyacʰati

Pada: r     
tríṣatyā devā́s \

Line : 4  Pada: s     
upástʰā ā́syate

Pada: t     
púmām̐saṃ jā́nukā bʰavati

Pada: u     
paśávo vaí vedás \

Pada: v     
óṣadʰayo hy èṣá

Line : 5  Pada: w     
eṣá kʰálu vaí paśūnā́ṃ lokó yád antarā́gnī́

Pada: x     
své vā́ etál loké yájamāno bʰrā́tr̥vyasya paśū́n vr̥ṅkte \

Line : 6  Pada: y     
ardʰamāsè'rdʰamāse vaí yajñó vícʰidyate

Line : 7  Pada: z     
sáṃtatam āhavanī́yāt str̥ṇánn eti

Pada: aa     
yajñásya sáṃtatyai

Pada: ab     
tám̐ sáṃtatam úttare 'rdʰamāsè 'bʰíyajate

Line : 8  Pada: ac     
gómaṃ agné 'vimaṃ aśvī́ yajñás \ íti

Pada: ad     
gómantam evā́vimantam aśvínam̐ yajñám akar

Line : 9  Pada: ae     
íḍāvān eṣó asura prajā́vān dīrgʰó rayíḥ pr̥tʰubudʰnáḥ sabʰā́vān íti \

Pada: af     
āśíṣam evā́śāste

Line : 10  Pada: ag     
sáṃ pátnī pátyā sukr̥téṣu gacʰatām íti \

Pada: ah     
eṣá vaí pátnyā yajñásyānvārambʰáḥ

Line : 11  Pada: ai     
sahá svargé loké bʰavatas \

Pada: aj     
yā́ vā́ etásya pátnī saítám̐ saṃpratí paścā́d ánvāste

Line : 12  Pada: ak     
yát saṃpratí paścā́d anvā́sīta prajā́m asyā nírdahet \

Pada: al     
yád ā́ha

Line : 13  Pada: am     
pátni patny eṣá te lokás \ íti

Pada: an     
lokám evā́syā akar

Pada: ao     
ánirdāhuko 'syāḥ prajā́ṃ bʰavati

Line : 14  Pada: ap     
yā́ sárasvatī veśayámanī \ íti

Pada: aq     
veśayámanam \

Pada: ar     
veśā́n evā́smai téna yacʰati \

Line : 15  Pada: as     
utā́syā́jīvantaḥ sajātā́ úpāsate

Pada: at     
vā́cam ín nv asyá * brāhmaṇásya rājanyàsya vópāsmahe \ íti
      
FN Mittwede. Ed.: vācamínvasya

Line : 16  Pada: au     
mām̐sáṃ paceyus tásminn agnaú

Pada: av     
yát páceyuḥ kravyā́daṃ kuryus \

Line : 17  Pada: aw     
tásminn agnaú mām̐sáṃ pácanti yásminn ā́hutīr júhvati \

Pada: ax     
ayā́ś cāgné 'sy anabʰiśastíś ca \ íti \

Line : 18  Pada: ay     
ayā́ vaí nā́maiṣā́gnéḥ priyā́ tanū́s \

Pada: az     
ayā́ maryādʰaír yéṇa \ íti kʰálu vā́ ā́hus \

Page: 57  
Line : 1  Pada: ba     
yác caivā́tra yajñé kriyáte yác ca

Pada: bb     
yā́ṃ caivā́tra yajñásya prā́yaścittim̐ vidmá yā́ṃ ca

Line : 2  Pada: bc     
tásyaiṣóbʰáyasya prā́yaścittiḥ //


Anuvaka: 9  
Line : 3  Pada: a     
devā́n jánam agan yajñás \ íti skannám abʰímantrayeta

Pada: b     
jánam̐ vā́ etád yajñásya gacʰati yát skándati

Line : 4  Pada: c     
jáno hī̀yám asmád ádʰi

Pada: d     
yajñásya vā́ etáj jánaṃ gatásyāśíṣam ávarunddʰe

Line : 5  Pada: e     
pañcānā́ṃ tvā vā́tānāṃ dʰartrā́ya gr̥hṇāmī́ti

Pada: f     
pā́ṅkto yajñás \

Line : 6  Pada: g     
yā́vān evá yajñás tám ā́labdʰa \

Pada: h     
ayám̐ vā́vá yáḥ pávata eṣá yajñás

Pada: i     
tám evā́grahīt

Line : 7  Pada: j     
pañcānā́ṃ tvā diśā́ṃ dʰartrā́ya gr̥hṇāmi \ íti \

Pada: k     
imā́ evá pañca díśo 'grahīt

Line : 8  Pada: l     
pañcānā́ṃ tvā salilā́nāṃ dʰartrā́ya gr̥hṇāmī́ti

Pada: m     
paśávo vaí salilám \

Line : 9  Pada: n     
paśū́n evā́grahīt

Pada: o     
pañcānā́ṃ tvā pr̥ṣṭʰā́nāṃ dʰartrā́ya gr̥hṇāmi \ íti

Pada: p     
pr̥ṣṭʰā́ny evā́grahīt

Line : 10  Pada: q     
ténāsya pr̥ṣṭʰávantau darśapūrṇamāsaú sáṃtatā ávicʰinnau bʰavataḥ

Line : 11  Pada: r     
pañcānā́ṃ tvā pañcajanā́nāṃ dʰartrā́ya gr̥hṇāmī́ti

Pada: s     
cʰándām̐si vaí páñca pañcajanā́s \

Line : 12  Pada: t     
cʰándām̐sy evā́grahīt \

Pada: u     
carós tvā pañcabilasya dʰartrā́ya gr̥hṇāmī́ti \

Pada: v     
imé vaí lokā́ś carúḥ páñcabilas \

Line : 13  Pada: w     
imā́n evá lokā́n agrahīt //

Line : 14  Pada: x     
dʰā́māsi priyáṃ devā́nām ánādʰr̥ṣṭaṃ devayájanam /

Line : 15  Pada: y     
devávītyai tvā gr̥hṇāmi //

Line : 16  Pada: z     
íti

Pada: aa     
prájñāta ājyagraháḥ patʰā́gāt \

Pada: ab     
bʰū́r asmā́kam \

Pada: ac     
havyáṃ devā́nām

Pada: ad     
āśíṣo yájamānasya \ íti

Line : 17  Pada: ae     
bʰū́tim evā́tmána āśā́ste

Pada: af     
havyáṃ devébʰyas \

Pada: ag     
āśíṣo yájamānāya

Line : 18  Pada: ah     
devátābʰyas tvā devátābʰir gr̥hṇāmi \ íti

Pada: ai     
devátābʰya evaínaṃ devátābʰir agrahīt //


Anuvaka: 10  
Page: 58  
Line : 1  Pada: a     
devátānām̐ vā́ etád āyátanam̐ yád āhavanī́yas \

Pada: b     
yád antarā́gnī́ tát paśūnā́m \

Line : 2  Pada: c     
manuṣyā̀ṇāṃ gā́rhapatyaḥ

Pada: d     
pitr̥̄ṇā́m odanapácanaḥ

Pada: e     
sárvā ha vā́ asya yakṣyámāṇasya devátā yajñám ā́gacʰanti evám̐ véda

Line : 3  Pada: f     
pū́rvaṃ cāgním áparaṃ ca páristarītavā́ āha

Line : 4  Pada: g     
manuṣyā̀ṇām̐ vaí návāvasānaṃ priyám \

Pada: h     
návāvasānam evā́kar

Line : 5  Pada: i     
medʰyatvā́ya \

Pada: j     
agnér jihvā́si vācó visárjanam íti puroḍāśyā̀n ā́vapati

Line : 6  Pada: k     
devátānām̐ vā́ eṣá gráhas \

Pada: l     
devátā vā́ etád agrahīt \

Pada: m     
etád dʰa sma vā́ āhāruṇá aúpaveśis \

Line : 7  Pada: n     
áhutāsu vā́ ahám ā́hutiṣu devátā havyáṃ gamáyāmi

Line : 8  Pada: o     
sám̐stʰitena yajñéna sam̐stʰā́ṃ gacʰāni \ íti

Pada: p     
tád evám̐ védā́hutāsv evā́syā́hutiṣu devátā havyáṃ gácʰati sám̐stʰitena yajñéna sam̐stʰā́ṃ gacʰati \

Line : 9  Pada: q     
aulūkʰalā́bʰyām̐ vaí dr̥ṣádā háviṣkr̥d éhi // íti devā́ yajñā́d rákṣām̐sy ápāgʰnata

Line : 10  Pada: r     
yád aulūkʰalā́ udvādáyanti dr̥ṣádau samāgʰnánti // háviṣkr̥d éhi // íty āha

Line : 12  Pada: s     
rákṣasām ápahatyai \

Pada: t     
apáḥ praṇī́ya vā́cam̐ yacʰati

Pada: u     
mánasā vaí prajā́patir yajñám atanuta \

Line : 13  Pada: v     
aúlūkʰaláyor údvaditor adʰvaryúś ca yájamānaś ca vā́cam̐ yacʰetām \

Pada: w     
prajā́patir evá bʰūtvā́ mánasā yajñáṃ tanvāte

Line : 14  Pada: x     
sárvāṇi sahá yajñāyudʰā́ni prahŕ̥tyāni

Line : 15  Pada: y     
mānuṣáṃ tát kriyate

Pada: z     
naíkamekam \

Pada: aa     
pitr̥devatyàṃ tát \

Pada: ab     
dvédve sahá prahŕ̥tye

Line : 16  Pada: ac     
yājyānuvākyáyo rūpám úpavasati \

Pada: ad     
ubʰáyām̐s téna paśū́n ávarunddʰe grāmyā́m̐s cāraṇyā́m̐ś ca

Line : 17  Pada: ae     
yád grāmyásya nā́śnā́ti

Pada: af     
téna grāmyā́n ávarunddʰe \

Pada: ag     
átʰa yád āraṇyásyāśnā́ti

Line : 18  Pada: ah     
ténāraṇyā́n

Pada: ai     
átʰo indriyám̐ vā́ āraṇyám

Pada: aj     
indriyám evā́tmán dʰatte

Line : 19  Pada: ak     
mā́ṣāṇām aśnīyāt \

Pada: al     
ayajñiyā́ vaí mā́ṣās \

Pada: am     
tásya sāyám aśnīyād yásya prātár yakṣyámāṇaḥ syā́t \

Line : 20  Pada: an     
ápratijagdʰena vaí devā́ havyéna vasīyobʰū́yam ágacʰan

Page: 59  
Line : 1  Pada: ao     
prátijagdʰenā́surāḥ párābʰavan \

Pada: ap     
tád ápratijagdʰena vā́ etád dʰavyéna yájamāno vasīyobʰū́yaṃ gácʰati párāsya bʰrā́tr̥vyo bʰavati

Line : 2  Pada: aq     
vaí śraddʰā́m ánālabʰya yájate pā́pīyān bʰavati \

Line : 3  Pada: ar     
ā́po vaí śraddʰā́

Pada: as     
vācā́ gr̥hyánte yájuṣā \

Line : 4  Pada: at     
áti vā́ etā́ vā́caṃ nédanty áti vártram \

Pada: au     
mánas nā́tinedanti

Line : 5  Pada: av     
yárhy apó gr̥hṇīyā́d imā́ṃ tárhi mánasā dʰyāyet \

Pada: aw     
iyám̐ vā́ etā́sāṃ pā́tram

Pada: ax     
anáyaivaínā ágrahīt \

Line : 6  Pada: ay     
śraddʰā́m ālábʰya yajate

Pada: az     
pā́pīyān bʰavati //


Anuvaka: 11  
Line : 7  Pada: a     
brahmavādíno vadanti

Pada: b     
prédʰmám ukṣánti prá havís \

Pada: c     
idʰmáḥ pratʰamá ā́hutīnām \

Line : 8  Pada: d     
kásmād anyéṣām̐ havíṣām̐ yājyānuvākyā̀ḥ sánti

Pada: e     
kásmād idʰmásya néti //

Line : 9  Pada: f     
agnáye samidʰyámānāyā́nubrūhi // íti

Pada: g     
puronuvākyā̀ sāmidʰenī́r yājyòpavākó vaṣaṭkārás \

Line : 10  Pada: h     
yátra vaí yajñásyā́tiriktaṃ kriyáte tád yájamānasyā́tiriktam ātmán jāyate

Line : 11  Pada: i     
yád ánāptam̐ yajñáś cʰidyáte kṣódʰuko yájamāno bʰavati

Line : 12  Pada: j     
paridʰānī́yayā sāmidʰenī́nām uttamám idʰmásya sámardʰayati \

Line : 13  Pada: k     
ákṣodʰuko yájamāno bʰavati

Pada: l     
nā́syā́tiriktam ātmán jāyate

Pada: m     
vaí prajā́patim̐ saptadaśám̐ yajñè 'nvā́yattam̐ véda nā́sya yajñó vyátʰate prajā́patau yajñéna prátitiṣṭʰati //

Line : 15  Pada: n     
ó śrāvaya // íti

Pada: o     
cáturakṣaram //

Pada: p     
ástu śraúṣaṭ // íti

Line : 16  Pada: q     
cáturakṣaram //

Pada: r     
yájāmahe // íti

Page: 60  
Line : 1  Pada: s     
páñcākṣaram \

Pada: t     
dvyàkṣaro vaṣaṭkārás \

Pada: u     
eṣá vaí prajā́patiḥ saptadaśó yajñè 'nvā́yattas \

Line : 2  Pada: v     
yády anuvākyā̀yā éti yádi yājyā̀yā átaś céd evá naíti nā́sya yajñó vyátʰate prajā́patau yajñéna prátitiṣṭʰati

Line : 3  Pada: w     
vaí tád vidma yádi brāhmaṇā́ smó 'brāhmaṇā yádi tásya ŕ̥ṣeḥ smò 'nyásya yásya brūmáhe

Line : 5  Pada: x     
yásya ha tv èvá bruvāṇó yájate táṃ tád iṣṭám ā́gacʰati

Pada: y     
nétaram úpanamati

Line : 6  Pada: z     
tát pravaré pravaryámāṇe brūyāt //

Pada: aa     
dévāḥ pitaraḥ pítaro devās \

Pada: ab     
'smi sán yajé

Line : 7  Pada: ac     
'smi sán karomi

Pada: ad     
śunáṃ ma iṣṭám̐ śunám̐ śāntám̐ śunáṃ kr̥táṃ bʰūyāt // íti

Line : 8  Pada: ae     
tád evá káś ca sán yajate táṃ tád iṣṭám ā́gacʰati

Line : 9  Pada: af     
nétaram úpanamati //

Pada: ag     
yajñásya tvā pramáyābʰimáyā parimáyonmáyā párigr̥hṇāmi // íti

Line : 10  Pada: ah     
gāyatrī́ vaí yajñásya pramā́

Pada: ai     
triṣṭúb abʰimā́

Pada: aj     
jágatī parimā́ \

Line : 11  Pada: ak     
anuṣṭúb unmā́ \

Pada: al     
etā́ni vaí cʰándām̐si yajñám̐ vahanti

Pada: am     
taír evaínaṃ párigr̥hṇāti //


Anuvaka: 12  
Line : 13  Pada: a     
keśínam̐ vaí dārbʰyáṃ gandʰarvāpsaráso 'pr̥cʰan

Pada: b     
katʰā́ yájamāno yájamānena bʰrā́tr̥vyeṇa sadŕ̥ṅṅ asi \ íti \

Line : 14  Pada: c     
ahám̐ védā íty abravīt

Pada: d     
'bruvan \

Pada: e     
aṅgá no yajñám̐ vyācákṣvā íti

Line : 15  Pada: f     
tebʰyo yajñám̐ vyā́caṣṭa

Pada: g     
'bruvan \

Pada: h     
utaítena yájamāno yájamānād bʰrā́tr̥vyāt pā́pīyānt syād íti

Line : 16  Pada: i     
'bruvan \

Pada: j     
tátʰā vaí te yajñám̐ vídʰāsyāmo yátʰā yájamāno yájamānaṃ bʰrā́tr̥vyam abʰibʰaviṣyási \ íti

Line : 17  Pada: k     
tásmā ā́hutīr yajñám̐ vyàdadʰus

Line : 18  Pada: l     
tátaḥ keśī́ ṣáṇḍikam aúdbʰārim abʰyàbʰavat \

Pada: m     
abʰí bʰrā́tr̥vyam̐ yajñéna bʰavati evám̐ véda


Page: 61  
Line : 1  Pada: n     
prāṇó vā́ āgʰāráḥ

Pada: o     
pūrvārdʰé hotavyàs \

Line : 2  Pada: p     
mukʰatá evā́sya prāṇáṃ dadʰāti

Pada: q     
prāṇó vā́ āgʰārás \

Pada: r     
madʰyató hotavyàs \

Line : 3  Pada: s     
madʰyatá evā́sya prāṇáṃ dadʰāti \

Pada: t     
āgʰāráṃ bʰū́yiṣṭʰam ā́hutīnāṃ juhuyāt

Pada: u     
prāṇó vā́ āgʰāráḥ

Line : 4  Pada: v     
prāṇám evā́sya bʰū́yiṣṭʰaṃ karoti

Pada: w     
sáṃtatam āgʰārám ā́gʰārayet

Pada: x     
prāṇó vā́ āgʰāráḥ

Line : 5  Pada: y     
prāṇásya sáṃtatyai \

Pada: z     
ūrdʰvám āgʰārám ā́gʰārayet svargákāmasya

Pada: aa     
yájamāno vā́ āgʰārás \

Line : 6  Pada: ab     
yájamānam evá svargáṃ lokáṃ gamayati

Pada: ac     
yáṃ dviṣyā́t tásya nyàñcam ā́gʰārayet

Line : 7  Pada: ad     
pā́pīyān bʰavati \

Pada: ae     
abʰikrā́mantī vā́ ékā́hutis \

Pada: af     
apakrā́manty ékā

Line : 8  Pada: ag     
prátiṣṭʰitaíkā

Pada: ah     
yā́m abʰikrā́maṃ juhóti sā́bʰikrā́mantī

Pada: ai     
yā́m apakrā́maṃ juhóti sā́pakrāmantī

Line : 9  Pada: aj     
yā́m̐ samānátra tíṣṭʰan juhóti sā́ prátiṣṭʰitā

Pada: ak     
yáṃ kāmáyeta \ abʰitarám̐ vásīyāñ śréyānt syād íti tásyābʰikrā́maṃ juhuyāt

Line : 10  Pada: al     
téna 'bʰitarám̐ vásīyāñ śréyān bʰavati \

Line : 11  Pada: am     
átʰa yáṃ kāmáyeta \ apataráṃ pā́pīyānt syād íti tásyāpakrā́maṃ juhuyāt

Line : 12  Pada: an     
téna 'pataráṃ pā́pīyān bʰavati \

Pada: ao     
átʰa yáṃ kāmáyeta vásīyānt syān pā́pīyān íti tásya samānátra tíṣṭʰan juhuyāt

Line : 14  Pada: ap     
téna vásīyān pā́pīyān bʰavati \

Pada: aq     
r̥távo vaí prayājā́ḥ

Pada: ar     
samānátra hotavyā̀s \

Line : 15  Pada: as     
r̥tūnā́ṃ prátiṣṭʰityai

Pada: at     
yā́gnér ā́jyabʰāgasya sóttarārdʰé hotavyā̀

Line : 16  Pada: au     
táto yóttarā sā́ rakṣodevatyā̀

Pada: av     
yā́ sómasyā́jyabʰāgasya sā́ dakṣiṇārdʰé hotavyā̀

Line : 17  Pada: aw     
táto yā́ dákṣiṇā sā́ pitr̥devatyā̀ \

Pada: ax     
etád vā́ antarā́hutīnāṃ lokáḥ

Line : 18  Pada: ay     
kl̥ptā́ asyā́hutayo yatʰāpūrvám̐ hūyante evám̐ véda

Pada: az     
dʰūmé juhóti tā́ṃ támasi juhoti

Pada: ba     
táto yájamāno 'rocukó bʰavati

Pada: bb     
yā́m áṅgāreṣu juhóti sā́ndʰā́hutis

Page: 62  
Line : 1  Pada: bc     
táto yájamānasya cákṣuḥ pramā́yukaṃ bʰavati \

Pada: bd     
ubʰé jyótiṣmati hotavyè

Pada: be     
rócuko yájamāno bʰavati

Pada: bf     
nā́sya cákṣuḥ prámīyate

Line : 2  Pada: bg     
yā́m ábrāhmaṇaḥ prāśnā́ti sā́ skannā́hutis

Pada: bh     
tásyā vásiṣṭʰa evá prā́yaścittim̐ vidā́ṃcakāra //

Line : 4  Pada: bi     
brádʰna pāhí // íti puroḍā́śam abʰímr̥śet \

Pada: bj     
bʰájatāṃ bʰāgī́

Line : 5  Pada: bk     
mā́bʰāgó bʰakta

Pada: bl     
brāhmaṇā́nām idám̐ havíḥ somyā́nām̐ somapā́nām \

Line : 6  Pada: bm     
néhā́brāhmaṇasyā́py asti

Pada: bn     
kurvató me mā́ kṣeṣṭa

Pada: bo     
dádato me mópadasat // íti

Line : 7  Pada: bp     
dakṣiṇī́yeṣv evá yajñáṃ prátiṣṭʰāpayaty áskannam ávikṣubdʰam

Pada: bq     
utá yā́m ábrāhmaṇaḥ prāśnā́ti sā́sya hutaívá bʰavati //


Anuvaka: 13  
Line : 9  Pada: a     
yásyā́jyam ánutpūtam̐ skándati sā́ vaí citrā́ nā́mā́hutis

Pada: b     
táto yájamānasya citráṃ pramā́yukaṃ bʰavati

Line : 10  Pada: c     
citráṃ déyam \

Pada: d     
saívá tásya prā́yaścittis \

Pada: e     
átʰa yásyótpūtam̐ skándati sā́ vaí skannā́ nā́mā́hutis

Line : 11  Pada: f     
táto yájamānaḥ pramā́yuko bʰavati

Line : 12  Pada: g     
váro déyaḥ

Pada: h     
saívá tásya prā́yaścittis \

Pada: i     
átʰa yásya puroḍāśau dúḥśr̥tau bʰávatas tád dʰavír yamadevatyàm \

Line : 13  Pada: j     
yadā́ tád dʰavíḥ saṃtíṣṭʰetā́tʰa cátuḥśarāvam odanáṃ paktvā́ brāhamaṇébʰyo jīvátaṇḍulam ivópaharet

Line : 14  Pada: k     
saívá tásya prā́yaścittis \

Pada: l     
átʰa yásya puroḍā́śau kṣā́yatas tám̐ yajñám̐ váruṇo gr̥hṇāti

Line : 15  Pada: m     
yadā́ tád dʰavíḥ saṃtíṣṭʰetā́tʰa tád evá havír nírvapet \

Line : 16  Pada: n     
yajñó yajñásya prā́yaścittis \

Pada: o     
átʰa 'dakṣiṇéna yajñéna * yájate tám̐ yájamānam̐ vidyāt \ adakṣiṇéna vā́ ayám̐ yajñéna yájaté 'tʰa vásīyān bʰavatī́ti \
      
FN Correcturen und Conjecturen zu dem ganzen Werk.

Line : 18  Pada: p     
urvárā sámr̥ddʰā déyā

Pada: q     
saívá tásya prā́yaścittis \

Line : 19  Pada: r     
átʰa yásya kapā́laṃ bʰidyéta tát sáṃdadʰyāt \

Pada: s     
gāyatryā́ tvā śatā́kṣarayā sáṃdadʰāmi // íti

Line : 20  Pada: t     
vā́g vaí gāyatrī́ śatā́kṣarā

Pada: u     
vācaívaínat sáṃdadʰāti \

Pada: v     
átʰa yásya kapā́laṃ náśyati tám̐ vā́ iyám̐ svargā́l lokā́d antárdadʰāti

Page: 63  
Line : 1  Pada: w     
yadā́ tád dʰavíḥ saṃtíṣṭʰetā́tʰāgnáye vaiśvānarā́ya dvā́daśakapālaṃ nírvapet \

Line : 2  Pada: x     
ayám̐ vā́ agnír vaiśvānarás \

Line : 3  Pada: y     
imā́m evá bʰāgadʰéyenópāsarat

Pada: z     
svargásya lokásyā́nantarhityai \

Pada: aa     
átʰa yásyā́hutir bahiṣparidʰí skándati sā́ vaí jīvanáḍ ā́hutis \

Line : 4  Pada: ab     
agnī́dʰaṃ brūyāt //

Line : 5  Pada: ac     
etā́m̐ saṃkáṣya juhudʰi // íti \

Pada: ad     
agnír vaí sárvā devátāḥ

Pada: ae     
sárvābʰir evā́sya devátābʰir hutáṃ bʰavati

Line : 6  Pada: af     
pūrṇapātrám agnī́dʰe déyam \

Pada: ag     
saívá tásya prā́yaścittis \

Line : 7  Pada: ah     
yájamāno vaí juhū́s \

Pada: ai     
bʰrā́tr̥vya upabʰŕ̥t \

Pada: aj     
prakṣiṇatéva hotavyàm \

Pada: ak     
yát prakṣiṇīyā́d yájamānaṃ prákṣiṇīyāt \

Line : 8  Pada: al     
vyr̥ṣatéva hotavyàm \

Pada: am     
deveṣávo vā́ etā́ yád ā́hutayas \

Line : 9  Pada: an     
yáṃ dviṣyā́t táṃ tárhi mánasā dʰyāyet \

Pada: ao     
deveṣúbʰir evaínam̐ vyr̥̀ṣati

Line : 10  Pada: ap     
str̥ṇutá evá

Pada: aq     
paśávo vā́ ā́hutayo rudrò 'gníḥ sviṣṭakŕ̥t \

Pada: ar     
sahá hotavyàm \

Line : 11  Pada: as     
yát sahá juhuyā́d rudrā́yāsya paśū́n ápidadʰyāt \

Pada: at     
uttarārdʰápūrvārdʰe hotavyàm

Line : 12  Pada: au     
ā́hutīnām ásam̐sr̥ṣṭyai \

Pada: av     
átʰo evám asya rudráḥ paśū́n ánabʰimānuko bʰavati //


Anuvaka: 14  
Line : 13  Pada: a     
āgnāvaiṣṇavám ékādaśakapālaṃ nírvaped darśapūrṇamāsā́ ālapsyámānas \

Line : 14  Pada: b     
agnír vaí sárvā devátās \

Pada: c     
víṣṇur yajñás \

Pada: d     
devátāś caivá yajñáṃ cālábʰya darśapūrṇamāsā́ ā́labʰate

Line : 15  Pada: e     
jáyān u tvo juhvati

Pada: f     
devā́ś ca vā́ ásurāś cāspardʰanta

Pada: g     
prajā́patir etā́n jáyān apaśyat

Line : 16  Pada: h     
tā́n índrāya prā́yacʰat

Pada: i     
taíḥ sam̐stambʰám̐sam̐stambʰam ásurān ajayat

Pada: j     
sam̐stambʰám̐sam̐stambʰaṃ bʰrā́tr̥vyaṃ jayati yásyaité hūyánte //

Line : 17  Pada: k     
ā́kūtaṃ cā́kūtiś ca // íti

Page: 64  
Line : 1  Pada: l     
yajñó vā́ ā́kūtam \

Pada: m     
dákṣiṇā́kūtiḥ //

Pada: n     
cittáṃ ca cíttiś ca // íti

Line : 2  Pada: o     
máno vaí cittám \

Pada: p     
vā́k cíttiḥ //

Pada: q     
ā́dʰītaṃ cā́dʰītiś ca // íti

Pada: r     
prajā́ vā́ ā́dʰītam \

Line : 3  Pada: s     
paśávā ā́dʰītiḥ //

Pada: t     
víjñātaṃ ca víjñātiś ca // íti \

Pada: u     
ŕ̥g vaí víjñātam \

Line : 4  Pada: v     
sā́ma víjñātiḥ //

Pada: w     
bʰágaś ca krátuś ca // íti

Pada: x     
prajā́patir vaí bʰágas \

Pada: y     
yajñáḥ krátuḥ //

Line : 5  Pada: z     
dárśaś ca pūrṇámāsaś ca // íti

Pada: aa     
darśapūrṇamāsā́ evá

Pada: ab     
tád dvā́daśa *
      
FN cf. 4.5.7:74.8

Pada: ac     
dvā́daśa mā́sāḥ sam̐vatsaráḥ

Line : 6  Pada: ad     
sam̐vatsarám evā́ptvā́varunddʰe

Pada: ae     
prajā́patiḥ prā́yaccʰaj jáyān índrāya vŕ̥ṣṇa ugráḥ pŕ̥tanāsu jiṣṇúḥ //

Line : 7  Pada: af     
tébʰir vā́jam̐ vājayánto jayema tébʰir víśvāḥ pŕ̥tanā abʰíṣyāma // íti

Line : 8  Pada: ag     
trayodaśīm ā́hutiṃ juhuyāt \

Pada: ah     
ásti mā́sas trayodaśás

Line : 9  Pada: ai     
tám evaítáyāptvā́varunddʰe //

Pada: aj     
ágne balada sáhā ójaḥ krámamāṇāya me abʰiśastikŕ̥te 'nabʰiśastenyā́ya //

Line : 10  Pada: ak     
asyā́ janátāyāḥ śraíṣṭʰyāya svā́hā // íti juhuyād yátra kāmáyeta citrám asyā́ṃ janátāyām̐ syām íti

Line : 12  Pada: al     
citrám áha tásyāṃ janátāyāṃ bʰávati śabálaṃ tv àsyātmán jāyate //


Anuvaka: 15  
Line : 14  Pada: a     
agnáye bʰagíne 'ṣṭā́kapālaṃ nírvaped yáḥ kāmáyeta bʰagy ànnādáḥ syām íti

Line : 15  Pada: b     
prajā́patir vaí bʰágas \

Pada: c     
yajñáḥ krátuḥ

Line : 16  Pada: d     
tásmāt sárvo manyate

Pada: e     
mā́ṃ bʰágo 'riṣyati mā́ṃ bʰágo 'riṣyatī́ti

Pada: f     
yád agnáye bʰagíne

Line : 17  Pada: g     
bʰágam evá sākṣā́d āptvā́varunddʰe

Pada: h     
bʰagy ànnādó bʰavati \

Pada: i     
ubʰaú sahá darśapūrṇamāsā́ ālábʰyau \

Line : 18  Pada: j     
úd vā́ anyaśr̥ṅgé sitó mucyate

Pada: k     
dárśo vā́ etáyoḥ pū́rvaḥ pūrṇámāsā úttaras \

Page: 65  
Line : 1  Pada: l     
átʰa pūrṇámāsaṃ pū́rvam ā́labʰante

Pada: m     
tád áyatʰāpūrvaṃ kriyate

Line : 2  Pada: n     
tát pūrṇámāsam ālábʰamānaḥ sárasvatyai carúṃ nírvapet sárasvate dvā́daśakapālam

Line : 3  Pada: o     
amāvāsyā̀ vaí sárasvatī pūrṇámāsaḥ sárasvān

Pada: p     
ubʰā́ evaínau yatʰāpūrváṃ kalpayitvā́labʰate \

Line : 4  Pada: q     
ŕ̥ddʰyai \

Pada: r     
r̥dʰnóty evá \

Pada: s     
átʰo mitʰunatvā́ya //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Maitrayani-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.