TITUS
Black Yajur-Veda: Manava-Srautasutra
Part No. 2
Previous part

Adhyaya: 2 
Khanda: 1 
Sutra: 1    śvobʰūte paścād gārhapatyasyodīca uddʰūya sam̐str̥ṇāti /

Sutra: 2    
saṃtatām ulaparājim̐ str̥ṇāti dakṣiṇena vihāram āhavanīyasya pūrvārdʰād dvitīyām uttareṇa vihāram agreṇāhavanīyaṃ dakṣiṇair uttarān avastr̥ṇāti /

Sutra: 3    
dakṣiṇā vedyam̐sād brahmaṇe sam̐str̥ṇāty aparam̐ yajamānāya paścārdʰe patnyai /

Sutra: 4    
uttarataḥ sam̐stīrṇād dakṣiṇā pavitracamasaspʰyakapālāgnihotrahavaṇīśūrpakr̥ṣṇājinaśamyolūkʰalamusaladr̥ṣadupalavedakuṭarusruvajuhūpabʰr̥ddʰruvāprāśitraharaṇeḍāpātryājyadʰānapātrīsam̐vapanapātrīḥ prakṣālya sam̐stīrṇe dvedve prayunakti / kuṭarvantāny aparāṇi /

Sutra: 5    
kʰādiram̐ spʰyasruvaṃ pālāśī juhūr āśvattʰy upabʰr̥d vaikaṅkatī dʰruvā /

Sutra: 6    
mūlato 'ratnimātradaṇḍāḥ pāṇitalamātrapuṣkarās tvacobilā dvyaṅgulakʰātāś caturaṅguloccʰrayāḥ / prādeśamātrāṇi prasravaṇāni / [ sarvā aratnimātrā ] /

Sutra: 7    
spʰyo bʰr̥ṣṭilo / varaṇasya śamyā //

Sutra: 8    
vepāya vām iti pāṇī prakṣālya camasenāpaḥ praṇayati / kām̐syena brahmavarcasakāmasya godohanena paśukāmasya mārttikena puṣṭikāmasya pratiṣṭʰākāmasya //

Sutra: 9    
vānaspatyo 'si \\ iti camasam ādatte bārhaspatyam asi \\ iti kām̐syaṃ pārtʰivam asi \\ iti mārttikaṃca //

Sutra: 10    
devebʰyaḥ śundʰasva \\ iti camasaṃ prakṣālayati devebʰyaḥ śumbʰasva \\ iti kām̐syaṃ mārttikaṃ ca /

Sutra: 11    
uttarato gārhapatyasya pavitravati

Sutra: 11    
yad vo revatī revatyam \\ yad vo haviṣyā haviṣyam /

Sutra: 11    
yad va ojo yac ca nr̥mṇam \\ tam̐ va ūrmi madʰumantam

Sutra: 11    
devayajyāyai juṣṭaṃ gr̥hṇāmi \\ ity upabilaṃ camasaṃ pūrayati //

Sutra: 12    
devīr āpas \\ ity apo 'bʰimantrayate //

Sutra: 13    
brahmann apaḥ praṇeṣyāmi \ yajamāna vācam̐ yacʰa \\ ity uktvā vācam̐ yacʰati //

Sutra: 14    
ko vaḥ praṇayati sa vaḥ praṇayatu \ kasmai vaḥ praṇayati tasmai vaḥ praṇayatu \ br̥haspatir vaḥ praṇayatu \\ iti manasā praṇayati /

Sutra: 15    
spʰyam upayāmaṃ kr̥tvā samaṃ prāṇair dʰārayamāṇaḥ ko vo yunakti sa vo yunaktu \ kasmai vo yunakti tasmai vo yunaktu \ br̥haspatir vo yunaktu \\ iti yunakti //

Sutra: 16    
viśvebʰyaḥ kāmebʰyo devayajyāyai prokṣitāḥ stʰa \\ ity uttarataḥ pūrvasya sādayati /

Sutra: 17    
ulaparājyāvastr̥ṇāti //

Sutra: 18    
yajamāne prāṇāpānau dadʰāmi \\ ity ādāya pavitre yatʰāyatanam̐ spʰyapavitraṃ nidʰāya sam̐sīdantāṃ daivīr viśas \\ iti pātrāṇi sam̐sādayati /

Sutra: 19    
saṃtatām ulaparājim aparasmād adʰy ā pūrvasmād yajñasya saṃtatir asi \ yajñasya tvā saṃtatyai str̥ṇāmi \\ iti str̥ṇāti //

Sutra: 20    
vānaspatyāsi \\ iti srucam ādatte // varṣavr̥ddʰam asi \\ iti śūrpam //

Sutra: 21    
urv antarikṣam̐ vīhi \\ iti vrajati //

Sutra: 22    
pratyuṣṭam̐ rakṣaḥ * ity āhavanīye niṣṭapati /
      
pratyuṣṭārātiḥ

Sutra: 23    
dakṣiṇataḥpaścād aparasyāgniṣṭʰān nirvapati / pātryā spʰyam upakr̥ṣyānomantrām̐s tu japet //

Sutra: 24    
dʰūr asi \\ iti dʰuram abʰimr̥śaty uttarāṃ ca /

Sutra: 25    
udaṅṅ atikramya devānām asi \ vahnitamam ity uttarām īṣām ārabʰya japati //

Sutra: 26    
viṣṇoḥ kramo 'si \\ iti dakṣiṇaṃ cakre pādam ādadʰāti //

Sutra: 27    
ahrutam asi havirdʰānam ity ārohati //

Sutra: 28    
uru vātāya \\ ity avasārayati //

Sutra: 29    
mitrasya vaś cakṣuṣā prekṣe \\ iti haviṣyān prekṣate vrīhīn yavān /

Sutra: 30    
śūrpe srucam ādʰāya sruci pavitre [ nidʰāya ] yajamāna havir nirvapsyāmi \\ ity uktvā havir nirvapati \\ agne \\ iti pravasataḥ //

Sutra: 31    
devasya vaḥ savituḥ prasave \\ ity agnihotrahavaṇyāṃ haviṣyān muṣṭinā trir āvapati tūṣṇīṃ caturtʰam /

Sutra: 32    
evaṃ dvitīyam agnīṣomīyaṃ paurṇamāsyām aindrāgnam amāvāsyāyām asaṃnayataḥ /

Sutra: 33    
saṃnayata indram̐ saṃnayata indraṃ mahendram ekeṣām indram̐ yajeta bubʰūṣan /

Sutra: 34    
somayājināṃ mahendro devatā / somayājināṃ gataśrīr aurvo gautamo bʰāradvājas te mahendram̐ yajeran /

Sutra: 35    
atʰetare sam̐vatsaram indram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya te mahendram̐ yajeran //

Sutra: 36    
idaṃ devānām iti niruptān abʰimr̥śati \\ idam u naḥ saha \\ iti śeṣāny ato 'dʰi nirvapati //

Sutra: 37    
dr̥hantāṃ duryās \\ ity avarohati //

Sutra: 38    
svāhā dyāvāpr̥tʰivībʰyām iti japati //

Sutra: 39    
nir varuṇasya pāśāt \\ iti niḥsarpati //

Sutra: 40    
svar abʰivyakśam ity abʰivīkṣate 'gnim ādityam̐ //

Sutra: 41    
urv antarikṣam̐ vīhi \\ ity eti //

Sutra: 42    
adityā va upastʰe sādayāmi \\ iti paścād aparasya sādayati /


Khanda: 2 
Sutra: 1    
anirmr̥ṣṭāyām āsicya viṣṇor manasā pūte stʰas \\ itiprabʰr̥tibʰir vyākʰyātam utpavanam /

Sutra: 2    
utpūya \\ agnaye vo juṣṭān prokṣāmi \\ iti yatʰādevatam̐ haviṣyān prokṣaty anabʰiprokṣann aparam //

Sutra: 3    
agne havyam̐ rakṣasva \\ ity agreṇāparam̐ haviṣyān upsādayati //

Sutra: 4    
yad vo 'śuddʰas \\ iti pātrāṇi prokṣati /

Sutra: 5    
uttānāni paryāvr̥tya prokṣya pūrvāṇi pratiparyāvr̥tyāsaṃcare srucaṃ nidʰāya \\ adityās tvag asi \\ iti kr̥ṣṇājinam ādatte grīvātaḥ //

Sutra: 6    
avadʰūtam̐ rakṣas \\ ity udakśasanam utkare trir avadʰūnoti //

Sutra: 7    
adityās tvag asi \\ iti paścād utkarasyāstr̥ṇāti pratyaggrīvam uttaralomam /

Sutra: 8    
pratīcīṃ bʰasadaṃ pratyasyati /

Sutra: 9    
na riktam avasr̥jati //

Sutra: 10    
pr̥tʰugrāvāsi \\ ity ulūkʰalam ādadʰāti //

Sutra: 11    
agner jihvāsi \\ iti haviṣyān muṣṭinā trir āvapati tūṣṇīṃ caturtʰam //

Sutra: 12    
br̥hadgrāvāsi \\ iti musalam ādatte /

Sutra: 13    
haviṣkr̥tā trir avagʰnann āhvayati /

Sutra: 14    
vācam̐ visr̥jate yajamānaś ca //

Sutra: 15    
haviṣkr̥d ehi \\ iti brāhmaṇasya haviṣkr̥d āgahi \\ iti rājanyasya haviṣkr̥d ādrava \\ iti vaiśyasya /

Sutra: 16    
patny avahanti pinaṣṭi ca /

Sutra: 17    
āgnīdʰro dr̥ṣadupalam̐ samāhanti // kuṭarur asi \\ ity aśmānam ādatta // iṣam āvada \\ iti pūrvārdʰe \\ ūrjam āvada \\ iti paścārdʰe rāyaspoṣam āvada \\ ity upalām evaṃ navakr̥tvaḥ saṃpātayati /

Sutra: 18    
jātatuṣeṣu varṣavr̥ddʰam asi \\ iti purastātpratyak śūrpam upohati //

Sutra: 19    
prati tvā varṣavr̥ddʰam̐ vettu \\ ity udvapati //

Sutra: 20    
parāpūtam̐ rakṣas \\ ity utkare niṣpunāti //

Sutra: 21    
praviddʰo rakṣasāṃ bʰāgas \\ iti tuṣān pravidʰyate /

Sutra: 22    
puroḍāśakapāle tuṣān opya \\ idam aham̐ rakṣo 'vabādʰe \\ idam ahaṃ rakṣo 'dʰamaṃ tamo nayāmi \\ ity adʰastāt kr̥ṣṇājinasyopavapati //

Sutra: 23    
vāyur va iṣa ūrje vivinaktu \\ iti vivinakti //

Sutra: 24    
devebʰyaḥ śundʰadʰvam iti triḥ pʰalīkaroti /

Sutra: 25    
ādānātprabʰr̥ti kr̥ṣṇājinasya samānam āstaraṇān na bʰasadaṃ pratyasyati /

Sutra: 26    
na riktam avasr̥jati // dʰiṣaṇāsi pārvatī \\ iti kr̥ṣṇājine dr̥ṣadam ādadʰāti / [ na riktam avasr̥jati ] // dʰiṣaṇāsi pārvatī \ prati tvā pārvatī vettu \\ iti dr̥ṣady upalām [ ādadʰāti ] //

Sutra: 27    
adityāḥ skambʰo 'si \\ ity udakśīrṣṇī śamyām̐ paścād upakarṣati //

Sutra: 28    
dʰānyam asi dʰinuhi devān iti trir adʰivapati //

Sutra: 29    
prāṇāya tvā \\ iti prācīm upalāṃ prohati \\ apānāya tvā \\ iti pratīcīṃ pratikarṣati // vyānāya tvā \\ iti madʰyadeśe vyavagr̥hṇāti //

Sutra: 30    
dīrgʰām anu prasr̥tim iti saṃtataṃ prāñcaṃ dīrgʰaṃ pinaṣṭi //

Sutra: 31    
mitrasya vaś cakṣuṣāvekṣe \\ iti piṣṭāny avekṣate //

Sutra: 32    
devo vaḥ savitā hiraṇyapāṇir upagr̥hṇātu \\ iti piṣṭāny avaśīryamāṇāny anumantrayate //

Sutra: 33    
aṇūni kurutāt \\ iti preṣyati //

Sutra: 34    
dʰr̥ṣṭir asi \\ ity upaveṣam ādatte /


Khanda: 3 
Sutra: 1    
nirdagdʰam̐ rakṣas \\ ity aṅgāram avastʰāpayati //

Sutra: 2    
dʰruvam asi \ pr̥tʰivīṃ dr̥m̐ha \\ iti tasmin kapālam upadʰāyānvārabʰya \\ apāgne 'gnim āmādaṃ jahi \\ ity aṅgāraṃ bahirbʰasma nirasyati //

Sutra: 3    
agne devayajanam̐ vaha \\ ity anyam adʰikr̥tyotsr̥jati //

Sutra: 4    
dʰaruṇam asi \\ antarikṣaṃ dr̥m̐ha \\ iti pūrvaṃ \\ dʰartram asi \ divam̐ dr̥m̐ha \\ iti pūrvārdʰaṃ dʰarmāsi \ viśvā viśvāni dr̥m̐ha \\ iti madʰyamād dakṣiṇaṃ cid asi \\ iti paścārdʰād uttaramadʰyardʰaṃ paricid asi \\ iti pūrvārdʰād dakṣiṇam \\ viśvāsu dikṣu sīda \\ iti paścārdʰād dakṣiṇam \\ sajātān asmai yajamānāya pariveśaya \\ iti pūrvārdʰād uttaramadʰyardʰam /

Sutra: 5    
evam ekādaśakapālasya samānaṃ trayāṇām upadʰānam /

Sutra: 6    
ekamātre madʰyamād dakṣiṇe tatʰottare /

Sutra: 7    
caturtʰena mantreṇa dakṣiṇayoḥ pūrvam upadadʰāti pañcamenottarayor aparam̐ ṣaṣṭʰena dakṣiṇayor aparam̐ saptamenottarayoḥ pūrvam uttamena śeṣāni kuṣṭāsu pradakṣiṇam //

Sutra: 8    
vasūnām̐ rudrāṇām > ity aṅgārān abʰyūhati // tapyetʰām iti dve tapyasva \\ ity ekam /

Sutra: 9    
taptābʰyo 'dʰiśritya prātardohaṃ dohayati /

Sutra: 10    
niṣṭapyopyamānāyāṃ pātryām avadʰāya pavitre devasya vaḥ savituḥ prasave \\ iti piṣṭāni triḥ sam̐vapati tūṣṇīṃ caturtʰam /

Sutra: 11    
vācam̐ yacʰaty ābʰivāsanāt //

Sutra: 12    
piṣṭalepaṃ nidʰāyotpūya taptā haryoṣ ṭvā vārābʰyām utpunāmi \\ iti piṣṭāny utpunāti /

Sutra: 13    
vedopayāmaḥ sruveṇa praṇītānām āharati // sam āpā oṣadʰībʰir ity āsiñcati taptāś ca //

Sutra: 14    
adbʰyaḥ pari prajātāḥ stʰa \ sam adbʰiḥ pr̥cyadʰvam iti taptāḥ parisārayati //

Sutra: 15    
sīdantu viśas \\ iti piṣṭāni saṃnayati //

Sutra: 16    
makʰasya śiro 'si \\ iti piṇḍam abʰimr̥śati //

Sutra: 17    
pūṣā vām̐ viśvavedā vibʰajatu \\ iti samau vibʰajati //

Sutra: 18    
agnaye tvā \\ iti dakṣiṇaṃ puroḍāśam abʰimr̥śati yatʰādevatam uttaram //

Sutra: 19    
idam aham̐ senāyā abʰītvaryā mukʰamapohāmi \\ iti vedena kapālebʰyo bʰasmāpohati //

Sutra: 20    
gʰarmo 'si viśvāyur ity adʰiśrayaty evam uttaram /

Sutra: 21    
ekaikaṃ karmobʰayoḥ kuryāt //

Sutra: 22    
uru pratʰasva \\ iti yāvatkapālaṃ puroḍāśaṃ kūrmākr̥tiṃ pratʰayati //

Sutra: 23    
saṃ te tanvā tanvaḥ pr̥cyantām iti piṣṭalepenāvikṣārayam̐s triḥ primārṣṭi /

Sutra: 24    
dakṣiṇāgnāv ājyam̐ vilāpya gārhapatya upādʰiśritya saṃpūya vedopayāmas \\ aditir aśanācʰinnapatrā \\ ity ājyastʰālīm ādatte /

Sutra: 25    
dakṣiṇā gārhapatyāt pavitravati pr̥śnyāḥ payo 'sy agreguvas \ tasya te 'kṣīyamāṇasya pinvamānasya pinvamānaṃ nirvapāmi \\ ity ājyastʰālyām̐ pavitravati nirvapati //

Sutra: 26    
pari vājapatir iti havīm̐ṣi triḥ paryagniṃ karoti //

Sutra: 27    
devas tvā savitā śrapayatu \\ ity ulmukenābʰitāpayati piṣṭalepaṃ ca //

Sutra: 28    
agniṣ ṭe tanvaṃ vinait \\ iti darbʰais tvacaṃ grāhayati /

Sutra: 29    
na jvālān apohati //

Sutra: 30    
agne brahma gr̥hṇīṣva \\ iti vedena sāṅgāraṃ bʰasmanābʰyūhati //

Sutra: 31    
avidahantaḥ śrapayata \\ iti preṣyati /

Sutra: 32    
vācam̐ viṣr̥jate yajamānaś ca /


Khanda: 4 
Sutra: 1    
paścād āhavanīyasya yajamānamātrīm̐ vediṃ manasā parimimīte yatʰā havīm̐ṣi saṃbʰaveyus tatʰā tiraścy aṇīyasīṃ purastāt /

Sutra: 2    
pūrvārdʰe vedyā vitr̥tīyamātre prāgudīcīḥ spʰyena tisro lekʰā likʰati //

Sutra: 3    
ekatāya svāhā \ dvitāya svāhā \ tritāya svāhā \\ ity etair asam̐syandayaṃl lekʰāsu piṣṭalepaṃ ninayati /

Sutra: 4a       
ayam̐ vedaḥ pr̥tʰivīm anvavindat \ guhāhitāṃ nihitāṃ gahvareṣu /

Sutra: 4c       
sa mahyaṃ lokam̐ yajamānāya vindatu\ acʰidram̐ yajñaṃ bʰūriretāḥ kr̥ṇotu //

Sutra: 4    
iti vedam ādatte /

Sutra: 5a       
vedena vedim̐ vividuḥ pr̥tʰivīm \ papratʰe pr̥tʰivī pārtʰivāya /

Sutra: 5c       
garbʰaṃ bibʰarti bʰuvaneṣv antas \ tato yajñas tāyate viśvadānīm //

Sutra: 5    
iti vedena vediṃ prācīṃ triḥ samunmārṣṭi /

Sutra: 6    
uttarato gārhapatyasya devasya tvā savituḥ prasave \\ iti spʰyam ādatte //

Sutra: 7    
indrasya bāhur asi \\ ity oṣadʰyānumārṣṭi / nāgraṃ pratyabʰimr̥śati /

Sutra: 8    
uttarato lekʰānām āgnīdʰraḥ prakramamātra utkare pāṇikoṣṭʰaṃ kr̥tvopaviśati //

Sutra: 9    
pr̥tʰvyā varmāsi \\ iti lekʰānte tr̥ṇaṃ tiryag nidadʰāti //

Sutra: 10    
pr̥tʰivi devayajani \\ iti spʰyena tiryak cʰinatti //

Sutra: 11    
vrajaṃ gacʰa gostʰānam iti satr̥ṇān pām̐sūn apādatte //

Sutra: 12    
varṣatu te parjanyas \\ iti vedim̐ yajamānaṃ ca prekṣate //

Sutra: 13    
vadʰāna deva savitar iti pāṇikoṣṭʰe nivapati //

Sutra: 14    
vaḥ śivā oṣadʰayas \\ iti dvitīyaṃ drapsas te \\ iti tr̥tīyam̐ / samānam anyat tūṣṇīṃ caturtʰam /

Sutra: 15    
spʰyena vediṃ parigr̥hṇāti vasavas tvā parigr̥hṇantu \\ iti dakṣiṇatas \\ rudrās tvā \\ iti paścāt \\ ādityās tvā \\ ity uttarataḥ //

Sutra: 16    
apāraruṃ pr̥tʰivyās \\ iti kʰanati dvyaṅgulaṃ caturaṅgulam̐ * /
      
FN Ed.: dvyaṅgalaṃ caturaṅgalam̐.

Sutra: 17    
uddʰatād āgnīdʰras trir harati /

Sutra: 18a       
devasya savituḥ save \ karma kr̥ṇvanto mānuṣāḥ / \ him̐sīs tvam oṣadʰīḥ śivāḥ //

Sutra: 18    
iti spʰyena mūlāni cʰinatti / satr̥ṇān pām̐sūn harati /

Sutra: 19a       
imāṃ naraḥ kr̥ṇuta vedim etad \ devebʰyo juṣṭām adityā upastʰe /

Sutra: 19c       
imāṃ devā ajuṣanta viśve \ rāyaspoṣāya yajamānam̐ viśantu //

Sutra: 19    
iti karoti madʰye saṃnatāṃ prāgudakpravaṇām̐ ślakṣṇām̐ sādʰukr̥tām am̐sābʰyām āhavanīyaṃ parigr̥hṇāti śroṇibʰyāṃ gārhapatyam āhāryapurīṣāṃ paśukāmasya /

Sutra: 20    
spʰyaṃ prakṣālayaty apratimr̥śann agram /

Sutra: 21    
avokṣya vediṃ brahmāṇam āmantryottaraṃ parigrāhaṃ parigr̥hṇāti satyasad asi \\ iti dakṣiṇatas \\ r̥tasad asi \\ iti paścād gʰarmasad asi \\ ity uttarataḥ //

Sutra: 22    
purā krūrasya \\ iti spʰyena vediṃ pratīcīm anumārṣṭi vartma kurvan /

Sutra: 23    
paścārdʰe vedyā vitr̥tīyamātre tiryañcam̐ spʰyam̐ stabdʰvā prokṣaṇīr āsādaya \\ idʰmābarhir upasādaya \ srucaḥ saṃmr̥ḍḍʰi \ patnīm̐ saṃnahya \\ ājyenodehi \\ iti sam̐śāsti /

Sutra: 24    
dakṣiṇena prokṣaṇīr abʰyudānayaty agram upaninīya spʰyam udyacʰati /

Sutra: 25    
vartmani sādayati prokṣnaṇīr abʰipūrayati //

Sutra: 26    
dviṣato vadʰo 'si \\ iti purastāt pratyaṅmukʰaḥ spʰyenotkaram abʰihanti /

Sutra: 27    
abʰyukṣya pratyāsādayati

Sutra: 28    
uttarata āhavanīyasyedʰmābarhir upasādayed dakṣiṇam idʰmam uttaraṃ barhiḥ /

Sutra: 29    
sruvam̐ saṃmārṣṭi srucaḥ prāśitraharaṇaṃ ca /


Khanda: 5 
Sutra: 1    
pratyuṣṭam̐ rakṣas \\ ity āhavanīye pātrāṇi niṣṭapati /

Sutra: 2    
vedapralavān prativibʰajyāvibʰajya vābʰyāhavaṃ tiraścīḥ srucaḥ saṃmārṣṭy agrair agrāṇi mūlair daṇḍān saṃmr̥jyābʰyukṣyāgnau pratapati //

Sutra: 3    
sruvo 'sy anādʰr̥ṣṭaḥ sapatnasāhas \\ iti sruvam ādatta // āyuḥ prāṇaṃ nirmārjīr iti saṃmārṣṭi yatʰā juhūṃ prāśitraharaṇaṃ ca //

Sutra: 4    
juhūr asy anādʰr̥ṣṭā sapatnasāhī \\ iti juhūm ādatte // cakṣuḥ śrotraṃ nirmārjīr iti prācīm antarataḥ pratīcīṃ bāhyataḥ saṃmārṣṭi //

Sutra: 5    
upabʰr̥d asy anādʰr̥ṣṭā sapatnasāhī \\ ity upabʰr̥tam ādatte // vācaṃ paśūnmā nirmārjīr iti pratīcīm anatarataḥ prācīṃ bāhyataḥ //

Sutra: 6    
dʰruvāsy anādʰr̥ṣṭā sapatnasāhī \\ iti dʰruvām ādatte // yajñaṃ prajāṃ nirmārjīr iti sarvataḥ prācīm //

Sutra: 7    
prāśitraharaṇam asy anādʰr̥ṣṭam̐ sapatnasāham iti prāśitraharaṇam ādatte // rūpād varṇaṃ nirmr̥kṣam \\ vāji tvā sapatnasāham̐ saṃmārjmi \\ iti saṃmārṣṭi /

Sutra: 8a       
divi śilpam avatatam \ pr̥tʰivyāḥ kakubʰiḥ śritam /

Sutra: 8c       
tena sahasrakāṇḍena \ dviṣantaṃ tāpayāmasi / \ dvipantas tapyantāṃ bahu //

Sutra: 8    
iti saṃmārjanāny avasr̥jyābʰyukṣyāgnāv adʰyasyati /

Sutra: 9    
saṃmr̥ṣṭā yatʰāstʰānam uttānāḥ srucaḥ sādayati //

Sutra: 10    
patni patnīlokopastʰānaṃ kuru \\ iti preṣyati // patni patny eṣa te lokas \\ namas te astu \ him̐sīr iti dakṣiṇataḥpaścād aparasya patnīlokam upastʰāpayati /

Sutra: 11a       
agne gr̥hapata upa hvayasva \ devānāṃ patnīr upa hvayadʰvam /

Sutra: 11c       
aditir iva tvā saputropaniṣade yeyam indrāṇīvāvidʰavā //

Sutra: 11    
ity upaviśati jānunī prabʰujya /

Sutra: 12a       
āśāsānā saumanasam \ prajāṃ puṣṭimatʰo bʰagam /

Sutra: 12c       
agner anuvratā bʰūtvā \ saṃnahye sukr̥tāya kam //

Sutra: 12    
ity antarato vastrasya yoktreṇa patnīm̐ saṃnahyāpa upaspr̥śya vedopayāmād abdʰena tvā cakṣuṣāvekṣe \\ iti patny ājyam avekṣate //

Sutra: 13    
tejo 'si \\ ity ājyaṃ gārhapatye 'dʰiśrayati //

Sutra: 14    
tejo 'si \ tejo 'nuprehi \ vāyuṣ ṭvāntarikṣāt pātu sūryo divas \\ ity āhavanīyaṃ prati harati //

Sutra: 15    
agniṣ ṭe tejo vinait \\ ity āhavanīye 'dʰiśrayati //

Sutra: 16    
idam̐ viṣṇur vicakrame \\ ity etayottarataḥ prokṣaṇīnām̐ sādayati vedaṃ ca //

Sutra: 17    
tejo 'si \\ ity ājyam̐ yajamāno 'vekṣata utpūtam anutpūtam̐ //

Sutra: 18    
devas tvā savitotpunātu \\ ity etayā paccʰa ājyam utpunāti // devo vaḥ savitā \\ iti prokṣaṇīḥ //

Sutra: 19    
dʰāmāsi \\ iti sruveṇājyāni gr̥hṇāti catur juhvām aṣṭau kr̥tva upabʰr̥ti kanīyaḥ pañca kr̥tvo dʰruvāyāṃ bʰūyiṣṭʰam /

Sutra: 20    
ājyastʰālīm̐ sruvam̐ vedaṃ ca gārhapatyānte nidadʰāti /

Sutra: 21    
darbʰamuṣṭim upādāyārdʰam̐ veder dakṣiṇataḥ prakṣipya devīr āpas \\ iti prokṣaṇīr udīrayati /

Sutra: 22    
prokṣaṇīr apādāya vedyāṃ padāni lobʰayanti /

Sutra: 23    
utkare lobʰanāni pravidʰyāpa upaspr̥śya viṣāyedʰmam apādāya paridʰīn brahmāṇam āmantrya prokṣati kr̥ṣṇo 'sy ākʰareṣṭʰas \\ itīdʰmam \\ vedir asi \ barhiṣe tvā \\ iti vedim \\ barhir asi \ vedyai tvā \\ iti barhiḥ /

Sutra: 24    
prokṣya paścārdʰe vedyā vitr̥tīyamātre barhiḥ sādayati /

Sutra: 25    
purastādgrantʰiṃ nidadʰāti /

Sutra: 26    
agrāṇi prokṣaṇīṣūpapāyayati //

Sutra: 27    
svāhā pitr̥bʰyo gʰarmapāvabʰyas \\ iti mūladeśe barhiṣaḥ pradakṣiṇaṃ prokṣaṇīr ninayati /

Sutra: 28    
uduhya srucam ādāya pavitre dakṣiṇataḥ parikramya pūṣā te grantʰim̐ viṣyatu \\ iti barhiṣo grantʰim̐ viṣyati /


Khanda: 6 
Sutra: 1    
viṣṇoḥ stupo 'si \\ iti prastaram apādatta //

Sutra: 2    
yajamāne prāṇāpānau dadʰāmi \\ iti pavitre prastare vimr̥jati /

Sutra: 3    
agreṇāhavanīyaṃ paryāhr̥tya prastaraṃ brahmaṇe prayacʰati yajamānāya //

Sutra: 4    
puṣṭir asi \ poṣāya tvā \ rayimantaṃ tvā puṣṭimantaṃ gr̥hṇāmi \\ iti mukʰataḥ prastaraṃ gr̥hṇāti /

Sutra: 5    
nonmr̥jyān nāvamr̥jyān na vidʰūnuyād yad upatiṣṭʰet tad upasaṃgr̥hṇīyāt /

Sutra: 6    
visram̐sya śulbaṃ [ dakṣiṇato ye darbʰā udīraṇasamaye prakṣiptās teṣāṃ ] darbʰāṇām upasam̐yamya vediṃ dakṣiṇārdʰe str̥ṇāti //

Sutra: 7    
uru pratʰasva \\ iti vedim̐ str̥ṇāty aparamaparam ayugdʰātu bahulam anārokam /

Sutra: 8    
apareṇa vediṃ parikramya prastaraṃ dʰārayan paridʰīn paridadʰāti gandʰarvo 'si \\ iti madʰyamam indrasya bāhur asi \\ iti dakṣiṇam \\ mitrāvaruṇau tvā \\ ity uttaram /

Sutra: 9    
avyatyādadʰat saṃdadʰāty abʰihitatamaṃ dakṣiṇaṃ paridʰisaṃdʰiṃ karoti /

Sutra: 10    
idʰmadārv ādāya nityahotāraṃ tvā \\ ity āgʰārasamidʰam ādadʰāti varṣiṣṭʰe adʰi nāke \\ iti dvitīyām //

Sutra: 11    
sūryas tvā raśmibʰir ity ādityaṃ purastāt paridadʰāti //

Sutra: 12    
viśvajanasya vidʰr̥tī stʰas \\ iti tr̥ṇe tiraścī sādayati caturaṅgulamātram * antarā //
      
FN emended. Ed.: caturaṅgalamātram.

Sutra: 13    
vasūnām̐ rudrāṇām iti vidʰr̥tyor upari prastaram̐ sādayati //

Sutra: 14    
dyaur asi janmanā \\ iti juhūṃ prastare sādayati /

Sutra: 15    
na riktam avasr̥jati / samaṃ * mūlair daṇḍaṃ karoti //
      
FN emended. Ed.: sama.

Sutra: 16    
antarikṣam asi janmanā \\ ity adʰastād vidʰr̥tyor upabʰr̥tam \\ pr̥tʰivy asi janmanā \\ ity upariṣṭād vidʰr̥tyor dʰruvāmasam̐saktāḥ sruco 'nūcīḥ sādayaty abʰihitatamāṃ juhūm [ karoti ] //

Sutra: 17    
idam aham̐ senāyā abʰītvaryā mukʰam apohāmi \\ iti vedena puroḍāśayor bʰasmāpohati /

Sutra: 18    
vedopayāma ājayastʰālyāḥ sruveṇa

Sutra: 18a       
āpyāyatāṃ gʰr̥tayonir \ agnir havyā no manyatām /

Sutra: 18    
kʰam aṅkṣva tvacam aṅkṣva \ surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abʰigʰārayāmi \\ ity āgneyaṃ puroḍāśam abʰigʰārayati yatʰādevatam uttaram //

Sutra: 19    
syonaṃ te sadanaṃ kr̥ṇomi \ gʰr̥tasya dʰārayā suśevaṃ kalpayāmi \\ iti pātryām upastr̥ṇāti /

Sutra: 20a       
ārdraḥ pr̥tʰusnur bʰuvanasya gopāḥ \ śr̥ta utsnātu janitā matīnām /

Sutra: 20    
ity udañcam udvāsayati /

Sutra: 21    
vedenāpabʰasmānaṃ karoty anabʰigʰnan pāṇinā vedaśirasā ca /

Sutra: 22a       
tasmin sīdāmr̥te pratitiṣṭʰa \ vrīhīṇāṃ medʰaḥ sumanasyamānaḥ /

Sutra: 22    
ity upastīrṇe sādayati // yavānāṃ medʰas \\ iti yavānām //

Sutra: 23    
irā bʰūtiḥ pr̥tʰivyā raso motkramīt \\ iti pratʰamopahite kapāle 'bʰigʰārayati //

Sutra: 24    
tr̥ptir asi gāyatraṃ cʰandas tarpaya tejasā brahmavarcasena \ tr̥ptir asi traiṣṭubʰaṃ cʰandas tarpaya mendriyeṇa vīryeṇa \ tr̥ptir asi jāgataṃ cʰandas tarpaya prajayā paśubʰir ity alaṃkaroti svaktam aniṣkāṣam apr̥ṣantam aparyāvartayan adʰastāc copānakti /

Sutra: 25a       
yas ta ātmā paśuṣu praviṣṭas\ divo vābʰiṣṭʰām anu yo vicaṣṭe /

Sutra: 25c       
ātmanvān soma gʰr̥tavān ihaihi \ divaṃ gacʰa svar vinda yajamānāya mahyam //

Sutra: 25    
iti dohāv alaṃkaroti /

Sutra: 26    
abʰyudāharati havīm̐ṣi //

Sutra: 27    
r̥ṣabʰo 'si śākvaras \\ iti dakṣiṇato juhvāḥ pūrṇasruvam̐ sādayaty agreṇa dʰruvām̐ vedam uttareṇa dʰruvām ājyastʰālīm apareṇa srugdaṇḍān pātrīṃ dakṣiṇasyām̐ vediśroṇau sāyaṃdoham uttarasyāṃ prātardoham /

Sutra: 28    
vedim̐ str̥ṇāty anadʰistr̥ṇann antān /

Sutra: 29    
paścād dʰotre tridʰātūpastr̥ṇāti dakṣiṇātūlān madʰye /

Sutra: 30    
apa upaspr̥śya dʰruvā asadan \\ ity ājyāni saṃmr̥śati saṃmr̥śati /



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.